SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रद्यु श्रीवृत्तौ ॥२५३॥ ७प्रव्रज्या· श्लाघा वृहति नाम भारा ते चिअ वृहति वीसमंतेहिं । सीलभरो वोढव्वो जावज्जीवं अवसामो ॥ २१ ॥ मन्यते साधुसामाचारीमिति मुनयः तैर्व्यूढः शीलभर:- अष्टादशशीलांग सहस्रभारः पूर्वप्रणीतः, अत एव विषयप्रसक्ताः - शब्दादिषु प्रकर्षेण संसर्गवंतो जनास्तं प्रव्रज्याभारं वोढुं न शक्नुवंति 'शकेश्चय तरतीरपारा:' इति प्राकृतत्वात् व्यतिरेकदृष्टांतमाहकिं करिणः पर्याणमुद्वोढुं रासभः शक्नोति ? नेत्यर्थः तथा मुक्तिपुरपरिषरूपरागादिभुजार्गलाभंगगजप्राय महामुनिव्यूढं शील पर्याणं रासभप्रायमुन्याभासैः कथं वोढुं शक्यते ? इति भावः ॥ अत्रार्थे श्रीवत्रस्वामिदृष्टांतः ॥ १७ ॥ अथ तदेव द्वितीयगाथयाऽऽह--अन्यथा वर्जितसावद्ययोगैः - पापव्यापारपरिहारिभिरेव सा प्रवज्या क्रियते, नान्यैरिति भावः, अन्यथा ' प्रमाद बहुल: प्रमादेन विषयविकथादिरूपेण बहुलो- वेष्टितः कोऽसौ ? जीव:- प्राणी आत्मानं विनटयति- विगोपयति, आसतां वाक्कायव्यापारकपायतः, मनोमात्रक पायवतोऽपि नरकगत्युपार्जन योग्या भवतीति ॥ अत्रार्थे श्री प्रसन्न चंद्रराजपिंदृष्टांतः ॥ १८ ॥ अथैनमेवार्थं तृतीयगाथया विशिनष्टि अन्यथा स प्रतिमार्थः अन्यथा चाधुना लोकानां चेष्टितं विलसितं इदानीम् - ऐदंयुगीनानां, आस्तामस्मादृशां लोकानां यत्, तदपि श्रीवीरशिष्यत्वेऽपि, एकेन चरणेन स्थितोऽपि ऊर्ध्वबाहुरातापयन्नपि मनोव्यापारवशाद् दुर्गतियोग्यः प्रसन्न चंद्रोऽजनि, अमुमेवार्थमर्थांतरन्यासेन द्रढयति - 'अनिश्चिय' इत्यादि, गजवराणां हि अन्ये एव दंता युद्धादौ विधुरावस्थायां सहायाः प्रकाशविशदाच दृश्यंते, यत्तु चर्वणीयं वस्तु तदन्येरेव मुखमध्यस्थैः कृशैर्दैतैश्वर्वयति ॥ १९ ॥ * ॥ ८ ॥ अथ चतुर्थ्या गाथया मुमेवार्थं व्यनक्ति-वंशी - वंशजालिका सुखेन छिद्यते, यच्च कुडंगात्-मिथोमिलितशाखागहनात् कृष्यते तद् दुष्करं, एवं प्रथमं दृष्टांतमुपन्यस्याथ दाष्टतिकं योजयति- प्रव्रज्या सुखग्राह्या - सुखेनापि गृह्यते, परमष्टादशसहस्रशीलांगभारो
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy