________________
श्री प्रव्रज्या०
श्री प्रद्युश्रीयवृत्तौ
॥२५२॥
जिणधम्मो मुखफलो सासयसुक्खो जिणेहिं पश्नत्तो । नरसुरसुहाई अणुसंगिआई इह किसि पलालव्व ॥ १५ ॥ भुवणं जिणस्स न कयं नय बिंबं नावि पूइआ साहू । दुद्धरवयं न घरिअं जम्मो परिहारिओ तेण ॥ १६ ॥ जिनधर्मः-प्रव्रज्यारूपो मोक्षफलो-मोक्षरूपफलदायकोऽस्तीति शेषः, स शाश्वत सौख्यहतुत्वात् शाश्वत सौख्यः, तथा जिनैःवीतरागैः प्रज्ञप्तः प्रतिपादितः, ते हि तं जिनधर्ममवदन् वदंति वदिष्यंति च नरसुरसुखानि - राज्यसाम्राज्यदेवत्वदेवाधिपतित्वसुखानि त्वानुषंगिकाणि प्रासंगिकानि, जिनैरेवोक्तानि दृष्टांतमाह - विभक्तिलोपात् कृषौ पलालमिव, कृषिर्हि धान्यनिमित्तं क्रियते, पलालं-तृणं तु प्रासंगिकं स्यादिति गाथार्थः, अत्रार्थे पूर्व बाहुमुनिभवे विहितचतुर्दश पूर्वलक्ष बाह्याभ्यंतरतपश्चरणश्रीभरतच
दृतः ॥ १५ ॥ एतदेव व्यतिरेकेण दर्शयति-यतः श्रीभरतचक्रिणाऽष्टापदे यथावर्णप्रमाणरत्नमयचतुर्विंशतिजिनप्रतिमास्थापनपुरस्सरं दुरंतदुरितावसादः सिंहनिषद्याभिधः प्रासादः कारितः, तत्र यथोक्तत्रिंवानि च स्थापितानि, प्राग्भवे साधुभावे च साधूनां वैयावृत्यादिपूजा कृता, दुर्धरं व्रतं घृतं परं येनैतेषां चतुर्णां मध्ये न किमपि कृतं स्यात्तेन मानुष्यजन्म परिहारितं, तस्य मनुष्यजन्म व्यर्थ गतमित्यर्थः । १६ ।। अथान्वयव्यतिरेकाभ्यां पंचभिर्गाथाभिः प्रव्रज्यां श्लाघते -
मुणिवूढो सीलभरो विसयपसत्ता तरंति नो वोढुं । करिणो पल्लाणं किं उववोढुं रासहो तरइ ? ॥ १७ ॥ अन्नह सा पव्वज्जा वज्जिअसावज्जजोगकरणिज्जा । अन्नह पमायबहुलो जीवो विनडेड अप्पाणं ||१८|| अन्नह सो पडिमत्थो अन्नह लोआण चिट्ठिअं इहि । अन्निच्चिय दंता गयवराण चावंति अन्नेहिं ॥ १९ ॥ वंसिअ मुद्देण छिज्जइ कड्डिज्जइ दुक्करं कुडंगाउ । पव्वज्जा सुहगहिआ सीलभरो दुब्वहो होइ ॥ २० ॥
६ धर्मफलद्वारं
॥ ७ ॥