SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ द्वारे श्री प्रव्रज्या० श्रीप्रद्युम्नीयवृत्तों एषणादोषाः ॥१०७॥ RECASSALAAA सा ब्रह्मद्वीपगा शाखाऽभवद्यागमविश्रुता ॥ १५॥ एतानि च भूतिकर्मादीनि पिण्डार्थ कुर्वतां दोषाय स्युः, न पुनः पुष्टालम्बनेऽपि, यदुक्तं कल्पभाष्ये-" एयाणि गारवट्ठा कुणमाणो आभिओगियं बंधे । बीओ गारवरहिओ उच्च आराहगत्तं च ।। १ ॥ 'बीयं' ति द्वितीय अपवादपदं प्राप्य गौरवरहितः कौतुकादीनि कुर्वनप्याराधकः 'उच्चं' उच्चैर्गोत्रं च बध्नाति ।। | अथ मूलकर्मलक्षणं पोडशं दोषमाह, तद्धि महापापरूपं पिण्डार्थ सर्वथा न कार्यमिति ॥ अथ दशैषणादोषानाह-तत्र शंकित सम्भाविताधाकर्मादिदोष भक्तादि १ म्रक्षितं-आरुषितं २ निक्षिप्तं-न्यस्तं ३ पिहितेस्थगित ४ संहृतं-अन्यत्र क्षिप्तं ५ दायको-दाता तदशुद्धं ६ ' उन्मिभं' मिश्रीकरणं ७ अपरिणतं-अप्राशुकादि ८ लिप्तं-खरण्टितं |९ छर्दितं-परिशटितं १० इति पिण्डग्रहणदोषा दश भवन्ति, तत्र शंकिते चतुर्भगी शीकतं गृह्णाति शंकितं भुंक्त १ शंकितं गृह्णाति निश्शंकितं भुक्ते२ निःशंकितं गृह्णाति शंकितं भुक्तेश्निःशांकतं गृह्णाति निःशंकितं भुक्त४, द्वितुर्यों शुद्धौ १॥ प्रक्षितं द्विधासचित्तम्रक्षितमाचित्तम्रक्षितं च, आद्यं त्रिधा भूदकवनम्रक्षितत्वात् , तेजोवायुभ्यां म्रक्षितखायोगात् प्रथम, अचित्तप्रम्रक्षितं तु लोक| निन्द्यानिन्द्यवस्तुभ्यां म्रक्षणभेदाद् द्विधा २॥ अथ निक्षिप्तं भूदकाग्निपवनवनत्रसेषु निक्षितमचित्तमप्यग्राह्यं भवति३,पिहिते चतुर्भगी, टू सचित्तेन सचित्तं पिहितं १ अचित्तन सचित्तर सचित्तन अचित्तं ३ अचित्तेनाचित्तं ४, आदित्रिकं हेयं, तुर्यः शुद्धः४॥संहतदोषस्तु दानायोग्यं वस्तु पृथ्वीकायादौ क्षिप्त्वा तेनैव करोटिकादिना देयं वस्तु साधोदते, तदपि निक्षिप्तवत्तुर्य भङ्गे कल्पत इति५॥ दाय| कास्तु स्थविरअप्रभुपण्डककम्पमानगात्रज्वरितमत्तच्छिन्नकरक्रमनिगडितपादुकारूढा हेयाः, तथा खण्डकपेषकभर्जकर्तकलोढकरूतविक्षेपकपिञ्जकदलकविलोडकजेमकगुर्विणीबालवत्साश्च हेयाः ६॥ तथा उन्मिश्रं सचेतनमचेतनं च मिश्रीकृत्य ददाति, ॥१०७॥ रावर
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy