SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ तत्सैन्यैः सहितः सैन्यैर्नृपश्च धनुमन्त्रियुक् । दीर्घ दीर्घपथे नेतुं, प्रस्थितो ब्रह्मराजभूः।।८३॥ब्रह्मदत्तोऽवदच्चैत्य,कटके कटकं नृपम् ।१ मनुज. प्रव्रज्या० मैत्री ते दीर्घराजेन, सार्द्ध त्यक्तुं न युज्यते ॥ ८४ ॥ कटकः प्राह कर्णेऽतिश्वपचं यस्य दुवचम् । मैत्रीकालुष्यकृत्तेन, सार्द्ध दुर्लभतार्या श्रीप्रद्यु गत्वेति तं वद ।। ८५ ॥ काम्पील्यं ब्रह्मभूर्गत्वा, सदीर्घ रुरुधे ततः । दीर्घः सर्वाभिसारेण, निःसंसार रणोन्मुखः ॥ ८६ ॥ पाप-12 चोल्लकम्नीयवृत्ती पूर्णाऽपि सा पूर्णा, प्रवर्त्तिन्यन्तिके यतिः । चुलनी दुस्तपं तप्त्वा, तपः सिद्धिं क्रमादगात् ॥ ८७॥ ततो नासीरवीराणां, संगरः दृष्टान्तः कृतसंगरः । दारुणोऽभूत्तयोरे, दीर्घश्रीब्रह्मदत्तयोः ॥ ८८ ।। संगरे चतुरंगण. निजाङ्गेन, तयोरथ । ब्रह्मदत्तकरं चक्रमाक्रा॥१३॥ मत् प्रक्रमं ततः ॥ ८९ ॥ प्रांत स तेन दीर्घस्य, दीर्घरज्जोरिवाकरोत् । स्तुवन्तः पुष्टवृष्टिं च, ब्रह्मदत्ते व्यधुः सुराः ॥९॥ प्रविश्य स्वपुरं पत्नीः, सर्वाश्चानीय सर्वतः । स्त्रीरत्नं कुरुमत्याख्याविख्यातं प्रत्यतिष्ठिपत् ।।९।। चक्री चक्रानुगो गत्वा, साध-15 यित्वा च भारतम् । काम्पिल्यपुरमभ्येत्य, प्रविवेश सविस्तरम् ॥ ९२ ॥ सच्चतुर्दशरत्नाधीशितुर्नवनिधीशितुः । राजभिर्विदधे तस्याभिषेको द्वादशाब्दिकः ॥ ९३ ॥ तपोवने सखा तस्य, द्विजः सोऽथ तमागतः। विधायोपानहां मालां, वंशाग्रध्वजकारकः ॥ ९४ ॥ तं दृष्ट्वा वेत्रिणं राजाऽपृच्छत्कोऽयं? स चावदत् । द्वारस्थो द्वादशान्दानि, देव! सेवामयं व्यधात् ।। ९५ ॥राजाऽथ प्राह किन्न्वेतत् ?, सोऽथाह भवता समम् । भ्राम्यतो मेऽथ संघृष्टा, एतावत्य उपानहः ॥ ९६ ॥ तथापि न प्रसन्नस्त्वं, प्रत्यभि जाय तं नृपः। हसनस्खलितं चक्रे, सेवायामन्यदाऽवदत् ।। १७ ॥ तुभ्यं ददामि राजाद्यं, किमित्युक्ते द्विजोऽवदत् । राज्येऽपि W भोजनं सारं, सदाऽधारं प्रयच्छ तत् ॥९८ ॥ अहं हि राज्यराजानां, मंदिरेषु ततोऽखिले । भुक्त्वा च भरतेऽभ्येत्य, भोक्ष्ये तव । लगृहे एनः ॥ ९९ ॥ एवमस्त्विति राज्ञोक्ते, तथा कुर्वन्नवाप सः। मृत्युं न चक्रिभोज्यं तु, दुर्लभं मर्त्यजन्मवत् ॥ १०॥ SAIRABAR BHARAS050-50545
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy