________________
-CA
प्रस्तावना
श्री प्रव्रज्याविधाने
CRECOCALCCAE
॥१४॥
55ऊन
गूढचतुर्थादौ--प्रद्युम्नस्य कवेर्लक्ष्मीजानिः किमभिधः पिता ॥५०॥ कुमारसिंह इत्युक्ते, कुमारेणापरः सुहृत् । विशालबुद्धिनामाऽथ, पपाठाभिनवं कविः ॥ ५१ ॥ प्रकाशा कीदृशी वार्ताऽऽशीर्वादे च किमुच्यते । किं च योग्यं सतां वासे?, भवात्कः स्याद्विवेकिनाम् ॥५२॥1 * श्वाधिष्ठायकः शंखेश्वरपार्श्वजिनेश्वरे। कुमारेण विचिन्त्योक्तं, भूतानन्दपुरंदरः॥ ५३॥ अहो मतेरातिशयो, भाषित्वेत्यथ भूषणः। प्राह देव! मयाऽप्यस्ति, कृतं स प्राह तत् पठ॥ ५४॥ वेश्यानां क नरे प्रीतिर्नीरसं कीदृशं फलम् । उपक्षये च को धातु,जिना किं प्रशस्यते ॥ ५५ ॥ प्रद्युम्नस्य कवेरस्य, गुरूणां श्रीमतामिह । कनकप्रभसूरीणां, गुरवः के च विश्रुताः ॥ ५६ ॥ पाठयित्वा पुनस्तं च, श्लाधित्वा कवितागुणान् । मैत्री पलात्मजः प्राह, श्रीदेवानन्दसूरयः ॥ ५७॥ श्रीमन्तो देशनावारानंतदर्शितमूर्तयः। जयन्तु मद्गुरोराः , कुमारोऽपाठयत् पुनः ॥८९॥ ततःप्रोचे परिज्ञातं, श्रीदेवानन्दसूरयः। अथ चित्रमतिः प्राह, निजं गूढचतुर्थकम् ॥ ९॥ सज्ज्ञान सूक्तयः कर्मनिकरप्रभाविष्णवः । श्रेयसे सन्तु नः पूज्याः, पुनरूचे च पाठतः॥९१ ॥ कुमारोऽथावदज्ज्ञातं, कनकप्रभसूरयः । प्रोचेऽथ भूषणः पर्षभूषणो गूढतुर्यकम् ॥ ९२ ॥ धर्मवीरत्वसकला, श्रितबान्धवतां श्रितः । श्रीप्रद्युम्नकवेन्द्यात् कुमारोऽपाठयस्पुनः ॥ ९३ ॥ क्षणं विचिन्त्य च प्राह, धर्मवान्धववीकला ।
॥१४॥