SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना प्रव्रज्याविधाने STOTROCCUSEDUCA निःश्रेयसमभिलपद्भिः कार्यमेव व्यवहारप्रव्रज्यादि, तत एव सार्थकं बचनमिदं नियुक्तिगतं यदुत सम्यग्दृष्टयो देशविरताश्चैकगतिकाः | श्रमणनिर्ग्रन्थास्तु स्वर्गापवर्गगतिद्वययुताः, किंच-' जस्सट्ठाए कीरइ नग्गभावे' इत्यादिकमाचक्षाणा जिनेन्द्रा अपि निःश्रेयसार्थिनां व्यवहारप्रव्रज्यायाः कर्त्तव्यतामेवाहुः। प्रव्रज्यारूढिः- सत्स्वप्यनेकेषु चारित्रदीक्षाप्रव्रज्यापरिव्रज्यातपस्यानियमस्थितिप्रभृतिषु चारित्रवाचकेषु पर्यायेषु जैन-3 शास्त्रकृतां प्रवज्याशब्दस्य विशेषत उपादेयता, अत एव 'अगाराओ अणगारियं पव्वइए' 'पव्वज्जाठाणमुत्तमं ' 'पव्वइएण य अणगारेण ' 'पव्वज्जाविहाणसुत्तं' 'प्रव्रज्यां प्रतिपन्नो यः' 'पव्वज्जापडिवत्ती' इत्यादि, अत एव च दीक्षाशदं देशविरतानां स्वयंसेवकभावांगीकारविधावाख्यातवन्तः ख्यातकीर्तयः श्रीहरिभद्राचार्याः श्रीपंचाशके, पंचवस्तुके चाख्यायापि प्रव्रज्यायाः पर्या| यान् ‘पब्वयणं पव्वज्जे ' त्युक्त्वा आरंभपरिग्रहयोस्त्यागमेव प्रवज्याया वाच्यतयोक्तवन्तः पूज्याः, एवं चास्य प्रव्रज्याविधानVIकुलकस्य पूर्वतनाचार्येण कृतिरतिशयेन युक्तैवेति मन्तव्यं, यद्यपि नात्र मूलसूत्रे प्रव्रज्याविधानेत्यभिधाया निर्देशस्तथापि 'दुलहा होइ पध्वज्जा' 'सा पुण दुप्परियल्ला' 'अहव द पव्वज्जा' इत्यादीन्यनेकानि वाक्यान्यस्य प्रव्रज्याविधानमित्यभिधां व्यञ्जयन्ति, वृत्तिकारास्तु भगवन्तः 'श्रीप्रव्रज्याविधा नेऽर्थमहतो'त्युक्त्वा स्पष्टमेवास्य कुलकस्याभिधानं प्रव्रज्याविधानमित्याचरच्युः, 'श्रीप्रव्रज्याविधानप्रकरणतिलकस्यास्य वृत्ति विधाये' त्युपसंहारेऽप्याख्यान्तः ख्याति निन्युरस्य प्रव्रज्याविधानेत्यभिधां, अवचूर्णिकारास्तु वृत्तिकृतामनुकारिणस्तेऽपि समाप्ती प्रव्रज्याविधानावचूर्णिीरत्युक्तवन्तः । SAALCASEAUCRACACASSES ॥ २॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy