________________
विनये
चन्दना
वृत्तम्
रूपस्योरी मपीविन्दुरुन्मृष्टोऽपि महर्महः । त्रिः पपात विमृश्याथ, तदवस्थमधारयत् ॥ २९ ॥ देव्या रूपात् नृपस्तुष्टो, "प्रवज्या० रुष्टो बिन्दोस्तद्गात् । तं वध्यमादिशभन्यैर्विज्ञप्तश्चित्रकारकैः ॥ ३०॥ देव ! यक्षप्रसादोऽयं, कुञ्जिकास्यं ततो नृपः । श्रीप्रद्यु- है अदर्शयद्यथावस्थ, तद्रूपं स लिलेख च ॥ ३१ ॥ तथापि च्छिन्नतजन्यंगुष्ठेऽमी नृपं प्रति । यक्षमाराध्य सिद्धिं तां, स लेभे वाम
| पाणिना ॥ ३२ ॥ ततो रूपं मृगावत्याः , पटे न्यस्तमदर्शयत् । प्रद्योतस्यैष पप्रच्छ, तं केयं मनुजामरी ? ॥ ३३ ॥ स च प्राह
शतानीकप्रिया सेयं मृगावती । राजा तं याचितुं दूतं, प्राहिणोदथ तत्पतेः ॥ ३४ ।। तथ्यं स स्वामिसंदिष्ट, वदन् दूतो गले ॥१५३॥
धृतः । गत्वा न्यवेदयच् चक्रे, प्रद्योतश्च प्रयाणकम् ।। ३५ ॥ तदागमनवा तिः, शतानीकेन धारिता। अपथ्याप्यस्य पथ्याव
दतीसारं चकार सा ॥ ३६ ॥ परलोकं गते भूपे, शीलरक्षाकृते सुधीः । प्रैषीत् मृगावती दतमनुशिष्यास्य भूपतेः ॥ ३० ॥ नत्वा दगत्वा च स प्राह, प्रद्योतं यन्मृगावती। वदति त्वां शतानीकं, विना त्वं शरणं मम ।। ३८ ॥ किन्तु बाल: सुतो मुक्तः, परैः
|परिभविष्यति । प्रद्योतः प्राह को नाम, धर्षयेत्तं ममाश्रितम् ॥३९।। दूतो ब्रूते तदेवैतदेव देव्याऽप्युदीर्यते । किन्तु दूरस्थमालस्थैः, ठा क्षेत्र त्रातुं न शक्यते ॥४०॥ तदवन्तीष्टिकाभिस्त्वं, वप्रं कारय पूरय । तृणधान्यैर्धनैः पूर्व, निर्वर्तय यथहितम् ।। ४१॥ चतु
ईशनृपानीकश्रेण्यानीतेष्टिकोत्करैः। प्राकारं कारयित्वाऽथ, यथोक्तं सोऽकरोद् द्रुतम् ॥ ४२ ॥ ततो द्वारनिरोधेनाग्रहात्तस्य विकर्मणः । अन्तर्निश्चलचित्तास्थाद्योगिनीव मृगावती ॥ ४३ ॥ हंसवनिर्मले शालप्रमाजाले प्रसपति । प्रद्योतोऽजनि खद्योत, इव सम्मप्यसचिव ।। ४४ ॥ युद्धप्रबुद्धवैराग्या, चिचे देवीत्यचिन्तयत् । भवाच्चास्माच्च मुच्येऽहं, न वीरस्वामिना विना।।४५॥ तद्भावविज्ञ श्रीवीरेऽभ्यागतेऽथ मृगावती । निर्गत्यैत्य निराका, वन्दित्वेशानमाश्रयत् ॥ ४६ ॥ पुरीरोधं विरोधं च, विमुच्याहेत
ACCASEAA5
GOLUONMCROCALCCAECECTECEMEC
॥१५३॥