Book Title: Niyamsara
Author(s): Kundkundacharya, Himmatlal Jethalal Shah
Publisher: Digambar Jain Swadhyay Mandir Trust
Catalog link: https://jainqq.org/explore/008273/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates bhagavAna zrIkundakunda - kahAnajainazAstramAlA, puSpa - 97 namaH prmaatmne| zrImadbhagavatkundakundAcAryadevapraNIta zrI niyamasAra hindI padyAnuvAda, mUla gAthAe~, saMskRta chAyA, zrI padmaprabhamaladhAridevaviracita saMskRtaTIkA aura usake gujarAtI anuvAdake hindI rUpAntara sahita gujarAtI anuvAdaka : hiMmatalAla jeThAlAla zAha ( bI. esa sI. ) gujarAtI anuvAdakA hindI rUpAntarakAra : maganalAla jaina : prakAzaka : zrI digambara jaina svAdhyAyamandira TrasTa sonagar3ha 364250 (saurASTra ) Please inform us of any errors on rajesh@Atma Dharma.com Page #2 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates Thanks & our Request Shree Niyamsaar (Hindi) has been converted into electronic form by Atmaarthis in India and USA whose motivation was to study this great shastra and in the process also make it available to the whole world. These Atmaarthis have no desire for recognition and have requested that their names are not mentioned. However, AtmaDharma.com wishes to thank these Atmaarthis for their efforts in making this shastra available to the whole world. Our request to you: 1) We have taken great care to ensure this electronic version of the Hindi Shree Niyamsaar is a faithful copy of the paper version. However if you find any errors please inform us on rajesh@ AtmaDharma.com so that we can make this beautiful work even more accurate. 2) Keep checking the version number of the on-line shastra so that if corrections have been made you can replace your copy with the corrected one. Please inform us of any errors on rajesh@AtmaDharma.com Page #3 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates Version History Date Changes Version Number 001 5 October 2004 First electronic version Please inform us of any errors on rajesh@AtmaDharma.com Page #4 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates OM paramopakArI pUjya sadguru zrI kAnajIsvAmI Please inform us of any errors on rajesh@AtmaDharma.com Page #5 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates arpaNa jinhoMne isa pAmara para upakAra kiyA hai, jinakI preraNA aura kRpAse niyamasArakA yaha anuvAda huA hai, jinheM niyamasArake prati pArAvAra bhakti haiM, niyamasArameM gar3e hue amUlya adhyAtmanidhAnoMko pragaTa karake jo niyamasArakI alaukika prabhAvanA kara rahe haiM, niyamasArake hArdarUpa parama pAriNAmika bhAvakA anubhava karake jo nijakalyANa sAdha rahe haiM aura nirantara usakA dhArAvAhI upadeza dekara bhAratake bhavya jIvoMko kalyANamArga para le jA rahe haiM, una paramapUjya paramopakArI kalyANamUrti sadgurUdeva (zrI kAnajIsvAmI ) ko yaha anuvAdapuSpa atyanta bhaktibhAvase ___ arpaNa karatA hU~ --- anuvAdaka hiMmatalAla jeThAlAla zAha Please inform us of any errors on rajesh@AtmaDharma.com Page #6 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates * zrI sadgurudeva stuti [ harigIta ] bhalI, saMsArasAgara tAravA jinavANI che naukA jJAnI sukAnI malayA vinA nAva paNa tAre nahIM; A kALamAM zuddhAtmajJAnI sukAnI bahu bahu dohyalo, muja puNyarAzi phalayo aho ! gurukahAna tuM nAvika malayo / [ anuSTupa ] aho ! bhakta cidAtmAnA, sImaMdhara - vIra kuMdanA ! bAhyAMtara vibhavo tArA, tAre nAva mumukSunAM / [ zikhariNI ] sadA dRSTi tArI vimaLa nija caitanya nIrakhe, ane jJaptimAMhI darava-guNa- paryAya vilase; nijAlaMbIbhAve pariNati svarUpe jaI bhaLe, nimitto vahevAro cidaghana viSe kAMI na maLe / [ zArdUlavikrIDita ] haiyuM 'sata sata, jJAna jJAna' dhabake je vajJe sumumukSu sattva jhaLake, --- rAgadveSa ruce na, jaMpa na TaMkotkIrNa akaMpa jJAna mahimA ne vajravANI chUTe, paradravya nAto tUTe; vaLe bhAveMdrimAM - aMzamAM, hRdaye rahe sarvadA / [ vasaMtatilakA ] nitye sudhAjharaNa caMdra ! tane namuM huM karuNA akAraNa samudra ! tane namuM huM ; he jJAnapoSaka sumegha! tane namuM huM, A dAsanA jIvanazilpI ! tane namuM huM / [ sragdharA ] UMDI UMDI, UMDethI sukhanidhi satanA vAyu nitye vahaMtI, vANI cinmUrti ! tArI ura - anubhavanA sUkSma bhAve bharelI; bhAvo UMDA vicArI, abhinava mahimA cittamAM lAvI lAvI, khoyeluM ratna pAmuM, - manaratha manano pUrajo zaktizALI ! -- hiMmatalAla jeThAlAla zAha Please inform us of any errors on rajesh@AtmaDharma.com Page #7 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates namaH paramAgamazrIniyamasArAya * prakAzakIya nivedana * (caturtha saMskaraNa ) pravartamAnatIrthanetA sarvajJavItarAga bhagavAna zrI mahAvIrasvAmIkI OMkArasvarUpa divya dezanAse pravAhita aura gaNadharadeva zrI gautamasvAmI Adi garUparamparA dvArA prApta zaddha tipradhAna paramapAvana adhyAtmapravAhako jhelakara, tathA jambU-pUrvanidehakSetrastha jIvantasvAmI zrI sImandhara jinavarakI pratyakSa vandanA evaM dezanAzravaNase puSTa kara, use zrImadbhagavatkundakundAcAryadevane samayasAra Adi paramAgamarUpa bhAjanoMmeM saMgRhIta kara adhyAtmatattvarasika jagata para mahAna upakAra kiyA hai| ___ adhyAtmazrutalabdhidhara maharSi zrI kundakundAcAryadeva dvArA praNIta jo aneka racanAe~ upalabdha haiM unameM zrI samayasAra, zrI pravacanasAra, zrI paJcAstikAyasaMgraha, zrI niyamasAra aura zrI aSTaprAbhUta -- ye pA~ca paramAgama mukhya haiM / ye pA~coM paramAgama hamAre TrasTa dvArA gujarAtI evaM hindI bhASAmeM aneka bAra prakAzita ho cuke haiM / TIkAkAra munivara zrI padmapabhamaladhAridevakI 'tAtparyavRtti' TIkA niyamasAra' ke, adhyAtmarasika vidvAn zrI himmatalAla jeThAlAla zAha kRta gujarAtI anuvAdake hindI rUpAntarakA yaha caturtha saMskaraNa adhyAtmavidyApremI jijJAsuoMke hAthameM prastuta karate hue Ananda anubhUta hotA hai / zrI kundakundAcAryadevake 'prAbhRtatraya' ( samayasAra- pravacanasAra- paJcAstikAyasaMgraha ) kI tulanAmeM isa 'niyamasAra' zAstrakI bahuta kama prasiddhi thii| isakI bahumukhI prasiddhikA zreya zrI kundakundabhAratIke paramopAsaka, adhyAtmayugapravartaka, paramopakArI pUjya sadgurUdeva zrI kAnajIsvAmIko hai| prathama yaha zAstra saMskRta TIkA evaM bra0 zrI sItalaprasAdajI kRta hindI anuvAda sahita prakAzita huA thaa| usa para pUjya gurUdevazrIne vi0 saM0 1999meM sonagar3hameM pravacana kiye| usa samaya unakI tIkSNa gaharI dRSTine tannihita ati gambhIra bhAvoMko parakha liyA . . . aura aisA mahimAvanta paramAgama yadi gujarAtI bhASAmeM anuvAdita hokara zIghra prakAzita ho jAye to jijJAsuoMko bahuta lAbha hoM aisI unake hRdayameM bhAvanA jgii| prazamamUrti pUjya bahinazrI campAbahinake bhAI vidvAna zrI himmatabhAIko pujya garUdevane niyamasArakA gajarAtI gadyapadyAnavAda karanekI kRpAbhInI preraNA dii| adhyAtmarasika zrI himmatabhAIne pUjya gurUdevazrIkI bhAvanAko jhelakara, samayasAra evaM pravacanasArakI taraha, alpa samayameM yaha anuvAda kArya sucArUtayA sampanna kiyaa| gujarAtI anuvAda prakAzita honeke pazcAta pUjya gurUdevane isa niyamasAra paramAgamazAstra para aneka bAra pravacana diye aura adhyAtmapremI samAjake samakSa usake paramapAriNAmikabhAvapradhAna gahana rahasyoMkA udghATana kiyaa| isa prakAra pUjya gurUdevazrIke dvArA isakI adhika prasiddhi huii| vAstavameM isa zatAbdImeM adhyAtmarUcike navayugakA pravartana kara mumukSusamAja para pUjya gurUdevane asAdhAraNa mahAna upakAra kiyA hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #8 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates pUjya gurUdevazrIke punIta pratApase hI jaina adhyAtmazrutake aneka paramAgamaratna mumukSujagatako prApta hue haiN| yaha saMskaraNa jisakA hindI rUpAntara hai vaha (niyamasAra paramAgamakA) gujarAtI gadyapadyAnuvAdarUpa mahA kArya zrI samayasAra Adike gujarAtI gadyapadyAnuvAdakI bhA~ti, jinane sampanna kiyA hai ve bhAIzrI himmatalAlabhAI jeThAlAla zAha adhyAtmarasika vidvAn honeke atirikta gambhIra, vairAgyazAlI, zAnta evaM vivekI sajjana haiM tathA unameM adhyAtmarasabhara madhura kavitva bhI hai| mUla zAstrakAra AcAryabhagavanta evaM saMskRta TIkAkAra munibhagavantake hRdayake gahare bhAvoMkI gambhIratAko sampUrNatayA surakSita rakhakara unhoMne yaha zabdazaH anuvAda kiyA hai| jahA~ AvazyakatA lagI vahA~ padaTippaNa yA koSThaka dvArA spaSTatA kI hai| tadatirikta mUla prAkRtabhASAbaddha gAthAsUtroMkA bhAvasabhara madhura gujarAtI padyAnuvAda bhI kiyA hai| isa prakAra pUjya gurUdevake kRpApUrNa preraNApratApase bhagavatkandakandAcAryadevake samayasAra, pravacanasAra, niyamasAra. paMcAstikAyasaMgaha Adi uttamottama zAstroMke anuvAdakA parama saubhAgya unako prApta huA isaliye ve sacamuca abhindanIya haiN| niyamasArakA yaha gujarAtI anuvAda sarvAMgasundara banA hai| pUjya gurUdevakI preraNA jhelakara, atyanta parizramapUrvaka aisA sundara anuvAda kara deneke badala bhAIzrI himmatalAlabhAIkI yaha saMsthA atIva RNI hai| yaha anuvAda amUlya hai, kyoMki mAtra, pUjya gurUdeva evaM jinavANImAtAke prati paramabhaktise prerita hokara apanI adhyAtma-rasikatAke dvArA atyanta niHspRhatApUrvaka sampanna kiye gaye isa anuvAdakA mUlya kaise A~kA jA sakatA hai ? niyamasArake gujarAtI anuvAdake gadyAMzakA evaM padyAMzakA hindI rUpAntara anukramase zrI maganalAlajI jaina ( sonagar3ha) evaM zrI jugalakizorajI, M.A., sAhityaratna (koTA -rAjasthAna) ne sampanna kiyA hai| etadartha saMsthA una donoM mahAnubhAvoMkA AbhAra mAnatI hai| tadatirikta prastuta caturtha saMskaraNakA 'oNphaseTa ' paddhatise sundara mudraNa 'kitAbaghara', rAjakoTane kara diyA hai, tadartha unake prati bhI saMsthA kRtajJatA vyakta karatI hai| mumukSu jIva sadgurUgamase ati bahumAnapUrvaka isa paramAgamakA abhyAsa karake usake gahana bhAvoMko AtmasAt kareM aura zAstrake tAtparyabhUta parama vItarAgabhAvako prApta kareM --- yahI kaamnaa| pauSa vadI 8, vi. saM. 2048, 'kundakunda-AcAryapadArohaNa-dina' tA. 28-12-91 sAhityaprakAzanasamiti, zrI di0 jaina svAdhyAyamandira TrasTa , sonagar3ha - 364250 ( saurASTra) Please inform us of any errors on rajesh@AtmaDharma.com Page #9 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates AtmAkA svabhAva traikAlika paramapAriNAmikabhAvarUpa hai ; usa svabhAvako pakar3anese hI mukti hotI hai| vaha svabhAva kaise pakar3ameM AtA hai ? rAgAdi audayika bhAvoM dvArA vaha svabhAva pakar3ameM nahIM AtA; audayika bhAva to bahirmukha haiM aura pAriNAmika svabhAva to antarmukha hai| bahirmukha bhAva dvArA antarmukha bhAva pakar3ameM nahIM aataa| tathA jo antarmukhIaupazamika, kSAyopazamika, kSAyika bhAva haiM unake dvArA vaha pAriNAmika bhAva yadyapi pakar3ameM AtA hai, tathApi una aupazamikAdi bhAvoMke lakSase vaha pakar3ameM nahIM aataa| antarmukha hokara usa parama svabhAvako pakar3anese aupazamikAdi nirmala bhAva pragaTa hote haiN| ve bhAva svayaM kAryarUpa haiM, aura parama pAriNAmika svabhAva kAraNarUpa paramAtmA hai| garUdevazrIke vacanAmRta : 219 Please inform us of any errors on rajesh@AtmaDharma.com Page #10 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates OM namaH sadgurave / upodghAta [ gujarAtI upodghAtakA hindI rUpAntara ] bhagavAna kundakundAcAryadevapraNIta yaha 'niyamasAra' nAmaka zAstra 'dvitIya zrutaskandha' ke sarvotkRSTa AgamoMmeM se eka hai| 'dvitIya zrutaskandha' kI utpatti kisa prakAra huI use hama paTTAvaliyoMke AdhAra para prathama saMkSepameM dekheM Ajase 2477 varSa pUrva isa bharatakSetrakI puNyabhUmimeM jagatapUjya parama bhaTTAraka bhagavAna zrI mahAvIrasvAmI mokSamArgakA prakAza karaneke liye samasta padArthoMkA svarUpa apanI sAtizaya divyadhvani dvArA pragaTa kara rahe the| unake nirvANake pazcacAt pA~ca zrutakevalI hue, jinameM antima zrutakevalI zrI bhadrabAhusvAmI the| vahAM taka to dvAdazAMgazAstrakI prarUpaNAse nizcayavyavahArAtmaka mokSamArga yathArtha pravartamAna rhaa| tatpazcAt kAladoSake kAraNa kramazaH aMgoMke jJAnakI vyucchitti hotI gaI / isaprakAra apAra jJAnasindhukA adhikAMza vicchinna honeke pazcAt dvitIya bhadrabAhusvAmI AcAryakI paripATImeM do samartha muni hue - - ekakA nAma zrI dharasena AcArya aura dUsarekA nAma zrI guNadhara AcArya / unase prApta hue jJAnake dvArA unakI paramparAmeM honevAle AcAryoMne zAstroMkI racanA kI aura vIra bhagavAnake upadezakA pravAha acchinna rkhaa| zrI dharasena AcAryako AgAyaNIpUrvake paMcama vastu-adhikArake mahAkarmaprakRti nAmaka caturtha prAbhRtakA jJAna thA / usa jJAnAmRtameMse kramAnusAra Age honevAle AcAryoM dvArA SaTkhaNDAgama, dhavala, mahAdhavala, jayadhavala, gommaTasAra, labdhisAra, kSapaNAsAra Adi zAstroMkI racanA huI / isaprakAra prathama zrutaskandhakI utpatti hai| usameM jIva aura karmake saMyogase huI AtmAkI saMsAraparyAyakA -- guNasthAna, mArgaNA AdikA -- varNana hai, paryAyArthikanayako pradhAna rakhakara kathana kiyA gayA hai| isa nayako azuddhadravyArthika bhI kahate haiM aura adhyAtmabhASAmeM azuddhanizcayanaya athavA vyavahAra kahA jAtA hai / zrI guNadhara AcAryako jJAnapravAdapUrvake dazaveM vastuke tRtIya prAbhRtakA jJAna thaa| usa jJAnameMse tatpazcAt honevAle AcAryoMne kramazaH siddhAntoMkI racanA kii| isaprakAra sarvajJa bhagavAna mahAvIrase calA A rahA jJAna AcAryoMkI paramparAse bhagavAna kundakundAcAryadevako prApta huaa| unhoMne paMcAstikAya, pravacanasAra, samayasAra, niyamasAra, aSTapAhur3a Adi zAstra Please inform us of any errors on rajesh@AtmaDharma.com Page #11 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates race; aura isapakAra dvitIya zrutaskandhakI utpatti huii| usameM jJAnako pradhAna karake zuddhadravyArthika nayase kathana hai, AtmAke zuddha svarUpakA varNana hai| bhagavAna kundakundAcAryadeva vikrama samvatke prArambhameM ho gaye haiN| digambara jaina paramparAmeM bhagavAna kundakundAcAryadevakA sthAna sarvotkRSTa hai| 'maMgalaM bhagavAna vIro maMgalaM gautamo gnnii| maMgalaM kundakundAryo jainadharmo'stu mNglm||'---is pavitra zlokako pratyeka digambara jaina dharmAnuyAyI zAstrapaThanase pUrva maMgalAcaraNake rUpameM bolatA hai| isase siddha hotA hai ki sarvajJabhagavAna zrI mahAvIrasvAmI aura gaNadhara bhagavAna zrI gautamasvAmIke pazcAt turanta hI bhagavAna kundakundAcAryakA sthAna AtA hai| digambara jaina sAdhu apaneko kundakundAcAryakI paramparAkA kahalAnemeM gauravakA anubhava karate haiN| bhagavAna kundakundAcAryadevake zAstra sAkSAt gaNadharadevake vacanoM jitane hI pramANabhUta mAne jAte haiN| unake pazcAt honevAle graMthakAra AcArya apane kisI kathanako siddha karaneke liye kundakundAcAryadevake zAstroMkA pramANa dete haiM jisase vaha kathana nirvivAda siddha hotA hai| unake pazcAt likhe gaye granthoMmeM unake zAstroMmeMse anekAneka avataraNa liye gaye haiN| vAstavameM bhagavAna kundakundAcAryane apane paramAgamoMmeM tIrthaMkaradevoM dvArA prarUpita uttamottama siddhAntoMkI surakSA kI hai aura mokSamArgako sthira rakhA hai| vi0 samvat 990meM zrI devasenAcArya ho gaye haiM, ve apane darzanasAra nAmaka granthameM kahate haiM ki "videhakSetrake vartamAna tIrthaMkara zrI sImandharasvAmIke samavazaraNameM jAkara zrI padmanandinAthane (-kundakundAcAryadevane) svayaM prApta kiye hue jJAna dvArA bodha na diyA hotA to munijana sacce mArgako kaise jAnate ?" hama dUsarA bhI eka ullekha dekheM, jisameM kundakundAcAryadevako kalikAlasarvajJa kahA gayA hai :--- "padmanandI, kundakundAcArya, vaRgIvAcArya, elAcArya, gRdhapicchAcArya---ina pA~ca nAmoMse vibhUSita, cAra aMgula Upara AkAzamameM gamana karanekI jinheM Rddhi thI, jinhoMne pUrvavidehameM jAkara sImandharabhagavAnakI vandanA kI thI aura unase prApta hue zrutajJAna dvArA jinhoMne bhAratavarSake bhavya jIvoMko pratibodha diyA hai aise jo zrI jinacandrasUribhaTTArakake paTTake AbharaNarUpa kalikAlasarvajJa (bhagavAna kundakundAcAryadeva) unake race hue isa SaTprAbhRta granthameM ....... sUrIzvara zrI zrutasAgara dvArA racita mokSaprAbhRtakI TIkA samApta huii|" aisA SaTprAbhRtakI zrI zrutasAgarasUrikRta TIkAke aMtameM likhA hai| bhagavAna kundakundAcAryadevakI mahattA batalAnevAle aise anekAneka ullekha jaina sAhityameM milate haiM; *zilAlekha bhI aneka haiN| isaprakAra hamane dekhA ki sanAtana jaina sampradAyameM kalikAlasarvajJa bhagavAna kundakundAcAryakA sthAna advitIya * | * mUla zlokake liye dekhiye pRSTha-22 / Please inform us of any errors on rajesh@AtmaDharma.com Page #12 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates bhagavAna kundakundAcAryake race hue aneka zAstra haiM, jinameMse kucha vartamAnameM vidyamAna haiN| trilokanAtha sarvajJadevake mukhase pravAhita zrutAmRtakI saritAmeMse bhare hue ve amRtabhAjana Aja bhI aneka AtmArthiyoMko AtmajIvana pradAna karate haiN| unake paMcAstikAyasaMgaha, pravacanasAra, samayasAra aura niyamasAra nAmaka uttamottama paramAgamoMmeM hajAroM zAstroMkA sAra A jAtA hai| bhagavAna kundakundAcAryake pazcAt likhe gaye aneka granthoMke bIja ina paramAgamoMmeM vidyamAna haiM aisA sUkSma dRSTise adhyayana karane para jJAta hotA hai| zrI paMcAstikAyasaMgahameM chaha dravya aura nava tattvoMke svarUpakA kathana saMkSepameM kiyA gayA hai| zrI pravacanasArameM usake nAmake anusAra jinapravacanakA sAra saMgrahIta hai aura use jJAnatattva, jJeyatattva tathA caraNAnuyogake tIna adhikAroM meM vibhAjita kiyA hai| zrI samayasAra isa bharatakSetrakA sarvotkRSTa paramAgama hai| usameM navatattvoMkA zuddhanayakI dRSTise nirUpaNa karake jIvakA zuddha svarUpa sarva orase---Agama, yukti, anubhava evaM paramparAse---ati vistArapUrvaka samajhAyA hai| zrI niyamasArameM mokSamArgakA spaSTa satyArtha nirUpaNa hai| jisapakAra samayasArameM zuddhanayase navatattvoMkA nirUpaNa kiyA hai, usIpakAra niyamasArameM mukhyataH zuddhanayase jIva, ajIva, zuddhabhAva, pratikramaNa, pratyAkhyAna, AlocanA, prAyazcitta, samAdhi, bhakti, Avazyaka, zuddhopayoga AdikA varNana hai| zrI niyamasAra bharatakSetrake uttamottama zAstroMmeMse eka hone para bhI prAbhRtatrayakI tulanAmeM usakI prasiddhi atyanta alpa hai| brahmacArI zItalaprasAdajIne vi0samvat 1972meM hindI niyamasArakI bhUmikAmeM ThIka hI likhA hai ki ---"Aja taka zrI kundakundAcAryake paMcAstikAya, pravacanasAra aura samayasAra---yaha tIna ratna hI adhika prasiddha haiN| khedakI bAta hai ki unhIM jaisA balki kaI aMzoMmeM unase bhI vizeSa jo niyamasAraratna hai, usakI prasiddhi itanI alpa hai ki koI koI to usakA nAma bhI nahIM jaante|" yaha niyamasAra paramAgama mukhyata: mokSamArgake nirupacAra nirUpaNakA anupama grantha hai| 'niyama' arthAt jo avazya karane yogya ho, arthAt rtntry| 'niyamasAra' arthAt niyamakA sAra arthAt zuddha rtntry| usa zuddha ratnatrayakI prApti paramAtmatattvake Azrayase hI hotI hai| nigodase lekara siddhi takakI sarva avasthAoMmeM---azubha, zubha yA zuddha vizeSoMmeM--- vidyamAna jo nityaniraMjana TaMkotkIrNa zAzvata ekarUpa zuddhadavyasAmAnya vaha paramAtmatattva hai vahI zuddha antaHtattva , kAraNa-paramAtmA, parama-pAriNAmikabhAva Adi nAmoMse kahA jAtA hai| isa paramAtmatattvakI upalabdhi anAdi kAlase anantAnanta daHkhoM kA anabhava karanevAle jIvoM ne eka kSaNamAtra bhI nahIM kI aura isaliye sakha prAptike usake sarva hApaTeM---prayatna (dravyaliMgI munike vyavahAra-ratnatraya sahita) sarvathA vyartha gaye haiN| isaliye isa paramAgama kA ekamAtra uddezya jIvoMko paramAtmatattvakI upalabdhi athavA Azraya karavAnA hai| zAstrakAra AcAryabhagavAnane aura TIkAkAra munivarane isa paramAgamake pratyeka pRSThameM jo anubhavasiddha parama satya kahA hai usakA sAra isaprakAra hai :--- he jagatke jIvoM! tumhAre sukhakA ekamAtra * zilAlekhoMke namUneke liye dekhiye pRSTha-21 Please inform us of any errors on rajesh@AtmaDharma.com Page #13 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates upAya paramAtmatattvakA Azraya hai| samyagdarzanase lekara siddhi takakI sarva bhUmikAe~ usameM samA jAtI haiM; paramAtmatattvakA jaghanya Azraya so samyagdarzana hai; vaha Azraya madhyama koTikI ugratA dhAraNa karanepara jIvako dezacAritra, sakalacAritra Adi dazAe~ pragaTa hotI haiM aura pUrNa Azraya honepara kevalajJAna tathA siddhatva prApta karake jIva sarvathA kRtArtha hotA hai| isaprakAra paramAtmatattvakA Azraya hI samyagdarzana hai, vahI samyagjJAna hai, vahI samyak cAritra hai; vahI satyArtha pratikramaNa, pratyAkhyAna, AlocanA, prAyazcitta , sAmAyika , bhakti, Avazyaka, samiti, gupti, saMyama, tapa, saMvara, nirjarA dharma-zukla-dhyAna Adi saba kucha hai| aisA eka bhI mokSake kAraNarUpa bhAva nahIM hai jo paramAtmatattvake Azrayase anya ho| paramAtmatattvake Azrayase anya aise bhAvoMko---vyavahArapratikramaNa , vyavahArapratyAkhyAna Adi zubha vikalparUpa bhAvoMko ---mokSamArga kahA jAtA hai vaha to mAtra upacArase kahA jAtA hai| paramAtmatattvake madhyama koTike aparipakva Azrayake samaya usa aparipakvatAke kAraNa sAtha- sAtha jo azuddhirUpa aMza vidyamAna hotA hai vaha azuddhirUpa aMza hI vyavahArapratikramaNAdi anekAneka zubha vikalpAtmaka bhAvoMrUpase dikhAI detA hai| vaha azuddhi-aMza vAstavameM mokSamArga kaise ho sakatA hai? vaha to sacamuca mokSamArgase viruddha bhAva hI hai, bandhabhAva hI hai--aisA tuma smjho| aura dravyaliMgI muniko jo pratikramaNa, pratyAkhyAnAdi zubha bhAva hote haiM ve bhAva to pratyeka jIva ananta bAra kara cukA hai, kintu ve bhAva use mAtra paribhamaNakA hI kAraNa hue haiM kyoMki paramAtmatattvake Azraya binA AtmAkA svabhAvapariNamana aMzataH bhI na honese use mokSamArgakI prApti aMzamAtra bhI nahIM hotii| sarva jinendroMkI divya dhvanikA saMkSepa aura hamAre svasaMvedanakA sAra yaha hai ki bhayaMkara saMsAra-rogakI ekamAtra auSadhi paramAtmatattvakA Azraya hI hai| jaba taka jIvakI dRSTi dhruva acala paramAtmatattva para na par3akara kSaNika bhAvoM para rahatI hai taba taka ananta upAyoMse bhI usakI kRtaka aupAdhika hiloreM --- zubhAzubha vikalpa - --zAnta nahIM hotIM, kintu jahA~ usa dRSTiko paramAtmatattvarUpa dhruva Alambana hAtha lagatA hai vahA~ usI kSaNa vaha jIva (dRSTi-apekSAse) kRtakRtyatAkA anubhava karatA hai, (dRSTiapekSAse) vidhi-niSedha vilayako prApta hote haiM, apUrva samarasabhAvakA vedana hotA hai, nija svabhAvabhAvarUpa pariNamanakA prArambha hotA hai aura kRtaka aupAdhika hiloreM kramazaH zAnta hotI jAtI haiN| isa niraMjana nija paramAtmatattvake AzrayarUpa mArgase hI sarva mumukSu bhUta kAlameM paMcamagatiko prApta hue haiM, vartamAnameM ho rahe haiM aura bhaviSya kAlameM hoNge| yaha paramAtmatattva sarva tattvoMmeM eka sAra hai, trikAla-nirAvaraNa, nityAnanda-ekasvarUpa hai, svabhAva-anantacatuSTayase sanAtha hai, sukhasAgarakA jvAra hai, klezodadhikA kinArA hai, * 'maiM dhruva zuddha AtmadravyasAmAnya hU~' ---aisI sAnubhava zraddhApariNatise lekara paripUrNa lInatA takakI kisI bhI pariNatiko paramAtmatattvakA Azraya, paramAtmatattvakA Alambana, paramAtmatattvake prati jhukAva, paramAtmatattvake prati unsukhatA, paramAtmatattvakI upalabdhi, paramAtmatattvakI bhAvanA, paramAtmatattvakA dhyAna Adi zabdoMse kahA jAtA hai| ni02 Please inform us of any errors on rajesh@AtmaDharma.com Page #14 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates cAritrakA mUla hai, muktikA kAraNa hai| sarva bhUmikAke sAdhakoMko vahI eka upAdeya hai| he bhavya jIvoM! isa paramAtmatattvakA Azraya karake tuma zuddha ratnatraya pragaTa kro| itanA na kara sako to samyagdarzana to avazya hI kro| vaha dazA bhI abhUtapUrva tathA alaukika hai| isaprakAra isa parama pavitra zAstrameM mukhyataH paramAtmatattva aura usake Azrayase pragaTa honevAlI paryAyoMkA varNana hone para bhI, sAtha-sAtha dravyaguNaparyAya, chaha dravya, pA~ca bhAva, vyavahAra-nizcayanaya, vyavahAracAritra, samyagdarzana prAptimeM prathama to anya samyagdRSTi jIvakI dezanA hI nimitta hotI hai (-mithyAdRSTi jIvako nahIM) aisA abAdhita niyama, paMcaparameSThIkA svarUpa, kevalajJAna-kevaladarzana, kevalIkA icchArahitapanA Adi aneka viSayoMkA saMkSipta nirUpaNa bhI kiyA gayA hai| isaprakAra uparokta prayojanabhUta viSayoMko prakAzita karanevAlA yaha zAstra vastusvarUpakA yathArtha nirNaya karake paramAtmatattvako prApta karanekI icchA rakhanevAle jIvako mahAna upakArI hai| antaHtattvarUpa amRtasAgara para dRSTi lagAkara jJAnAnandakI taraMgeM uchAlanevAle mahA masta munivaroMke antarvedanameMse nikale hue bhAvoMse bharA huA yaha paramAgama nandanavana samAna AhlAdakArI hai| munivaroMke hRdayakamalameM virAjamAna antaHtattvarUpa amRtasAgara-parase tathA zuddhaparyAyoMrUpa amRtajharane parase bahatA huA zrRtarUpa zItala samIra mAnoM ki amRta-sIkaroMse mumukSuoMke cittako parama zItalIbhUta karatA hai| aisA zAntarasamaya parama AdhyAtmika zAstra Aja bhI vidyamAna hai aura paramapUjya gurudeva dvArA usakI agAdha AdhyAtmika gaharAiyA~ pragaTa hotI jA rahI haiM yaha hamArA mahAna sadbhAgya hai| pUjya gurudevako zrI niyamasArake prati apAra bhakti hai| ve kahate haiM --- 'parama pAriNAmika bhAvako prakAzita karanevAle zrI niyamasAra paramAgama aura usakI TIkAkI racanA chaThaveM sAtaveM guNasthAnameM jhUlate hue mahA samartha munivaroM dvArA dravyake sAtha paryAyakI ekatA sAdhate- sAdhate ho gaI hai| jaise zAstra aura TIkA race gaye haiM vaisA hI svasaMvedana ve svayaM kara rahe the| parama pAriNAmika bhAvake antaanubhavako hI unhoMne zAstrameM utArA hai;-- pratyeka akSara zAzvata, TaMkotkIrNa, prmsty| nirapekSa kAraNazuddhaparyAya, svarUpapratyakSa sahajajJAna Adi viSayoMkA nirUpaNa karake to munivaroMne adhyAtmakI anubhavagamya atyantAtyanta sUkSma aura gahana bAtako isa zAstrameM spaSTa kiyA hai| sarvotkRSTa paramAgama zrI samayasArameM bhI ina viSayoMkA itane spaSTarUpase nirUpaNa nahIM hai| aho! jisa prakAra koI parAkramI kahA jAnevAlA puruSa vanameM jAkara siMhanIkA dUdha duhA lAtA hai, usIprakAra AtmaparAkramI mahA- munivaroMne vanameM baiThe-baiThe antarakA amRta duhA hai| sarvasaMgaparityAgI nirganthoMne vanameM rahakara siddhabhagavantoMse bAteM kI haiM aura ananta siddhabhagavanta kisaprakAra siddhiko prApta hue haiM usakA itihAsa isameM bhara diyA hai|' isa zAstrameM bhagavAna kundakundAcAryadevakI prAkRta gAthAoM para tAtparyavRtti nAmaka saMskRta TIkA likhanevAle munivara zrI padmaprabhamaladhArideva haiM / ve zrI vIranandi siddhAntacakravartIke ziSya haiM aura vikramakI terahavIM zatAbdImeM ho gaye haiM aisA, zilAlekha Adi sAdhanoM dvArA, saMzodhana--kartAoMkA anumAna hai| 'paramAgamarUpI makaraMda jinake mukhase jharatA hai' aura 'pA~ca indriyoMke phailAva rahita dehamAtra parigaha jinake thA' aise nirgantha munivara zrI padmaprabhadevane bhagavAna zrI kundakundAcAryadevake hRdayameM bhare hue parama gahana Please inform us of any errors on rajesh@AtmaDharma.com Page #15 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates AdhyAtmika bhAvoMko apane antaravedanake sAtha milAkara isa TIkAmeM spaSTarUpase pragaTa kiyA hai| isa TIkAmeM AnevAle kalazarUpa kAvya atyanta madhura haiM aura adhyAtmamastI tathA bhaktirasase bharapUra hai| adhyAtmakavike rUpameM zrI padmaprabhamaladhAridevakA sthAna jaina sAhityameM ati ucca hai| TIkAkAra munirAjane gadya tathA padyarUpameM parama pAriNAmika bhAvakA to khUba - khUba gAna kiyA hai| sampUrNa TIkA mAnoM parama pAriNAmika bhAvakA aura tadAzrita munidazAkA eka mahAkAvya ho isaprakAra mumukSu hRdayoMko mudita karatI hai| parama pAriNAmika bhAva, sahaja sukhamaya munidazA aura siddha jIvoMkI paramAnandapariNatike prati bhaktise munivarakA citta mAnoM umar3a par3atA aura usa ullAsako vyakta karaneke liye unako zabda atyanta kama par3ate honese unake mukhase aneka prasaMgocita upamA alaMkAra pravAhita hue haiN| anya aneka upamAoMkI bhA~ti, mukti, dIkSA Adiko bArambAra strIkI upamA bhI lezamAtra saMkoca binA niHsaMkocarUpase dI gaI hai vaha Atmamasta mahAmunivarake brahmacaryakA atizaya bala sUcita karatI hai| saMsAra dAvAnalake samAna hai aura siddhadazA tathA munidazA parama sahajAnandamaya hai -- aise bhAvake dhArAvahI vAtAvaraNakA sampUrNa TIkAmeM brahmaniSTha munivarane alaukika rIti se sarjana kiyA hai aura spaSTarUpase darzAyA hai ki muniyoMkI vrata, niyama, tapa, brahmacarya, pariSahajaya ityAdirUpa koI bhI pariNati haThapUrvaka, khedayukta, kaSTajanaka yA narakAdike bhayamUlaka nahIM hotI, kintu antaraMga Atmika vedanase honevAlI parama paritRptike kAraNa sahajAnandamaya hotI hai-- ki jisa sahajAnandake pAsa saMsAriyoMke kanakakAminIjanita kalpita sukha kevala upahAsamAtra aura ghora duHkhamaya bhAsita hote haiN| sacamuca mUrtimanta munipariNati samAna yaha TIkA mokSamArgameM vicaranevAle munivaroMkI sahajAnandamaya pariNatikA tAdRza citraNa karatI hai| isa kAlameM aisI yathArtha Anandanirbhara mokSamArgakI prakAzaka TIkA mumukSuoMko arpita karake TIkAkAra munivarane mahAna upakAra kiyA hai| zrI niyamasArameM bhagavAna kundakundAcAryadevane 187 gAthAe~ prAkRtameM racI haiN| una para zrI padmaprabhamaladhAridevane tAtparyavRtti nAmaka saMskRta TIkA likhI hai| brahmacArI zrI zItalaprasAdajIne mUla gAthAoMkA tathA TIkAkA hindI anuvAda kiyA hai / vi0 samvat 1972meM zrI jainagantharatnAkara kAryAlayakI orase prakAzita hindI niyamasArameM mUla gAthAe~, saMskRta TIkA tathA brahmacArI zItalaprasAdajI kRta hindI anuvAda pragaTa hue the| aba zrI jaina svAdhyAyamandira TrasTa, sonagar3ha - ( saurASTra) se yaha grantha gujarAtImeM prakAzita huA hai jisameM mUla gAthAe~, unakA gujarAtI padyAnuvAda, saMskRta TIkA aura usa gAthA-TIkAke akSaraza: gujarAtI anuvAdakA samAveza hotA hai / jahA~, vizeSa spaSTatAkI AvazyakatA thI vahA~ 'kaunsa' meM athavA ' phUTanoTa' (TippaNI) dvArA spaSTatA kI gaI hai| zrI jainagantharatnAkara kAryAlaya dvArA prakAzita niyamasArameM chapI huI saMskRta TIkAmeM jo azuddhiyA~ thIM unameMse aneka azuddhiyA~ hastalikhita pratiyoMke AdhAra para isameM sudhAra lI gaI haiN| aba bhI isameM kahIM-kahIM azuddha pATha ho aisA lagatA hai, kintu hameM jo tIna hastalikhita pratiyAM prApta huIM haiM unameM zuddha pATha na milane ke kAraNa una azuddhiyoM ko nahIM sudhArA jA sakA hai| azuddha pAThoMkA anuvAda karanemeM bar3I sAvadhAnI rakhI gaI hai aura pUrvApara kathana tathA nyAyake sAtha jo adhikase adhika saMgata ho aisA una pAThoMkA anuvAdana kiyA hai| Please inform us of any errors on rajesh@Atma Dharma.com Page #16 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates yaha anuvAda karanekA mahAna saubhAgya mujhe prApta huA vaha mere liye atyanta harSakA kAraNa hai| parama pUjya sadgurudevake AzrayameM isa gahana zAstrakA anuvAda huA hai| paramopakArI sadgurudevake pavitra jIvanake pratyakSa paricaya binA tathA unake AdhyAtmika upadeza binA isa pAmarako jinavANIke prati lezamAtra bhakti yA zraddhA kahA~se prakaTa hotI, bhagavAna kundakundAcAryadeva aura unake zAstroMkI leza bhI mahimA kahA~se AtI tathA una zAstroMkA artha kholanekI leza bhI zakti kahA~ se prApta hotI ? isa prakAra anuvAdakI samasta zaktikA mUla zrI sadgurudeva hI honese vAstavameM to sadgurudevakI amRtavANIkA strota hI - unake dvArA prApta huA upadeza hI- --- yathAkAla isa anuvAdake rUpameM pariNamita huA hai| jinake dvArA siMcita zaktise tathA jinakI uSmAse maiMne isa gahana zAstrako anUdita karanekA sAhasa kiyA thA aura jinakI kRpAse vaha nirvighna samApta huA hai una pUjya paramopakArI sadgurudeva ( zrI kAnajIsvAmI) ke caraNAravindameM atyanta bhaktibhAvase vandana karatA huuN| paramapUjya bahinazrI campAbahinake prati bhI isa anuvAdakI pUrNAhUti karate hue, upakAravazatAkI ugra bhAvanAkA anubhava ho rahA hai| jinake pavitra jIvana aura bodha isa pAmarako zrI niyamasArake prati, niyamasArake mahAn karttAke prati aura niyamasArameM upadezita vItarAgavijJAnake prati bahumAnavRddhike viziSTa nimitta hue haiM, aisI una paramapUjya bahinazrIke caraNakamalameM yaha hRdaya namana karatA hai| isa anuvAdameM aneka sajjanoMne hArdika sahAyatA kI hai| mAnanIya zrI vakIla rAmajIbhAI mANekacanda dozIne apane vyasta dhArmika vyavasAyoMmeMse samaya nikAla kara sampUrNa anuvAdakA sUkSmatAse avalokana karake yathocita sUcanAe~ dI haiM aura anuvAdameM AnevAlI choTI-bar3I kaThinAIyoMkA apane vizAla zAstrajJAnase nirAkaraNa kara diyA hai| bhAI zrI khImacanda jeThAlAla seThane bhI anuvAdakA adhikAMza bar3I tatparatAse jAMca liyA hai aura apane saMskRta bhASAke tathA zAstrajJAnake AdhAra para upayogI sUcanAe~ dI haiM / bAlabahmacArI bhAI zrI candulAla khImacanda jhobAliyAne bhI sampUrNa anuvAda ati sUkSmatAse dekhakara bar3I upayogI sUcanAe~ dI haiM, hastalikhita pratiyoMke AdhArapara saMskRta TIkA sudhAra dI hai, zuddhipatra, anukramaNikA, gAthAsUcI, kalazasUcI Adi taiyAra kiye haiM / tathA prUpha saMzodhana kiyA hai; isa prakAra unhoMne bar3e parizrama aura sAvadhAnIpUrvaka sarvatomukhI sahAyatA dI hai| kizanagar3hanivAsI zrI paM. mahendrakumArajI pATanIne saMskRta TIkAmeM AnevAle zlokoMke chandoMke nAma likha bheje haiN| ina saba mahAnubhAvoMkA maiM antaHkaraNapUrvaka AbhAra mAnatA huuN| inakI hArdika sahAyatAke binA isa anuvAdameM aneka nyUnatAe~ raha jaatiiN| inake atirikta anya jina-jina bhAiyoMne isa kAryameM sahAyatA dI hai una sabakA maiM RNI hU~ / yaha anuvAda maiMne niyamasArake prati apanI bhaktise tathA gurudevakI preraNAse prerita hokara nijakalyANake hetu, bhavabhayase Darate-Darate kiyA hai| anuvAda karate hue maiMne isa bAtakI yathAzakti sAvadhAnI rakhI hai ki zAstrake mUla AzayoMmeM kahIM pheraphAra na ho jaaye| tathApi alpajJatAke kAraNa kiJcit bhI Azaya-parivartana huA ho athavA koI truTiyA~ raha gaI ho to usake liye maiM zAstrakAra zrI kundakundAcAryabhagavAna, TIkAkAra zrI Please inform us of any errors on rajesh@AtmaDharma.com Page #17 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates padyaprabhamaladhArideva, paramakRpAlu zrI sadgurUdeva aura mumukSu pAThakoMse hArdika kSamAyAcanA karatA huuN| yaha anuvAda bhavya jIvoMke zAzvata paramAnandakI prApti karAye, aisI hArdika bhAvanA hai| jo jIva isa paramezvara paramAgamameM kahe hue bhAvoMko hRdayaMgama kareMge ve avazya hI sukhadhAma kAraNaparamAtmAkA nirNaya aura anubhava karake, usameM paripUrNa lInatA pAkara, zAzvata paramAnandadazAko prApta kreNge| jabataka ve bhAva hRdayaMgata na hoM tabataka AtmAnubhavI mahAtmAke AzrayapUrvaka tatsambandhI sUkSma vicAra, gaharA antarzodhana karttavya hai| jabataka paradravyoMse apanA sarvathA bhinnatva bhAsita na ho aura apanI kSaNika paryAyoMse dRSTi haTakara ekarUpa kAraNaparamAtmAkA darzana na ho tabataka caina lenA yogya nahIM hai| yahI paramAnandaprAptikA upAya hai| TIkAkAra munirAja zrI padyaprabhadevake zabdoMmeM isa paramapavitra paramAgamake phalakA varNana karake yaha upodghAta pUrNa karatA hU~ : --- jo nirvANasundarIse utpanna hone vAle, paramavItarAgAtmaka, nirAbAdha, nirantara evaM anaGga paramAndakA denevAlA hai, jo niratizaya nityazuddha , niraJjana nija kAraNaparamAtmAkI bhAvanAkA kAraNa hai, jo samasta nayoMke samUhase suzobhita hai, jo paMcagatike hetubhUta hai tathA jo pIca indriyoMke phailAvarahita dehamAtraparigahadhArI dvArA racita hai --- aise isa bhAgavata zAsvako jo nizcayanaya aura vyavahAranayake avirodhase jAnate haiM, ve mahApurUSa --- abhilASI --- bAhya-abhyantara cauvIsa parigahoMke prapaMcakA parityAga karake, trikAla-bhedopacAra-kalpanAse nirapekSa , aise svastha ratnatrayameM parAyaNa vartate hue, zabdabahmake phalarUpa zAzvata sukhake bhoktA hote haiN| zrAvaNa kRSNA pratipadA, vikrama samvat 2007 ---- hiMmatalAla jeThAlAla zAha Please inform us of any errors on rajesh@AtmaDharma.com Page #18 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates * viSayAnukramaNikA viSaya 1 / jIva adhikAra gAthA | viSaya gAthA kAraNaparamANadravya aura kAryaparamANudravyakA svarUpa | paramANukA vizeSa kathana | svabhAvapudgalakA svarUpa 27 pudagalaparyAyake svarUpakA kathana 28 pudagaladravyake kathanakA upasaMhAra 29 dharma-adharma-AkAzakA saMkSipta kathana / 4 | vyavahAra kAlakA svarUpa tathA usake 30 asAdhAraNa maMgala aura bhagavAna graMthakarakI pratijJA mokSamArga aura usake phalake svarUpanirUpaNakI sUcanA svabhAvaratnatrayakA svarUpa ratnatrayake bhedakaraNa tathA lakSaNa sambandhI kathana vyavahAra samyakatvakA svarUpa aThAraha doSoMkA svarUpa tIrthaMkara paramadevakA svarUpa paramAgamakA svarUpa chaha dravyoMke pRthaka pRthaka nAma upayogakA lakSaNa jJAnake bheda | darzanopayogakA svarUpa | azuddha darzanakI tathA zuddha aura azuddha | paryAyakI sUcanA svabhAvaparyAyeM aura vibhAvaparyAyeM cAra gatikA svarUpa nirUpaNa | 5 vividha bheda 6 | mukhya kAlakA svarUpa 7 kAlAdi acetana dravyoMke 8 | svabhAva-guNaparyAyoMkA kathana kAladravya ke atirikta pUrvokta dravya hI 10 paMcAstikAya haiM. tatsambandhI kathana 11 | chaha dravyoM ke pradezakA lakSaNa aura 13 | usake saMbhavakA prakAra ajIvadravya saMbaMdhI kathanakA upasaMhAra 37 14 38 / | kartRtva-bhoktRtvake prakArakA kathana donoM nayoMkI saphalatA 3 / zuddhabhAva adhikAra 16 | heya aura upAdeya tattvake svarUpakA / kathana 18 | nirvikalpa tattvake svarUpakA kathana / prakati Adi baMdhasthAna tathA udayakeM sthAnoMkA samUha jIvake nahIM hai, tatsambandhI kathana vibhAvasvabhAvoMke svarUpa kathana dvArA paMcamabhAvake svarUpakA-kathana 2 / ajIva adhikAra pudagaladravyake bhedoMkA kathana | vibhAvapudgalakA svarUpa 21 Please inform us of any errors on rajesh@AtmaDharma.com Page #19 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates gAthA 70 71 gAthA | viSaya nizcaya mano-vacanagaptikA svarUpa 42 | nizcayakAyaguptikA svarUpa | bhagavAna ahet paramezvarakA svarUpa 43 | bhagavaMta siddha parameSThiyoMkA svarUpa 44 | bhagavaMta AcAryakA svarUpa adhyApaka nAmaka paramagurukA svarUpa 45 | sarva sAdhuoMke svarUpakA kathana vyavahAracAritra-adhikArakA upasaMhAra 47 | aura nizcayacAritrakI sUcanA 72 73 viSaya zuddha jIvako samasta saMsAravikAra nahIM haiM, aisA nirUpaNa zuddha AtmAko samasta vibhAvoMkA abhAva hai, aisA kathana zuddha jIva svarUpa kAraNaparamAtmAko samasta paudgalika / vikAra nahIM haiM, aisA kathana / saMsArI aura mukta jIvoMmeM antara na hone kA kathana kAryasamayasAra aura kAraNasamayasArameM antara na honekA kathana nizcaya aura vyavahAranayakI upAdeyatA kA prakAzana heya-upAdeya athavA tyAga-grahaNakA svarUpa ratnatrayakA svarUpa 74 48 | 5 / paramArtha-pratikramaNa adhikAra | zuddha AtmAko sakala kartRtvake abhAva 49 | sambandhI kathana 50 | bhedavijJAna dvArA kramaza: nizcaya cAritra | hotA hai, tatsambandhI kathana vacanamaya pratikramaNa nAmaka sUtrasamudAya kA nirAsa 56 Atma-ArAdhanAmeM vartate hue jIvako 4 / vyavahAracAritra adhikAra / ahiMsAvratakA svarUpa hI satyavratakA svarUpa acauryavratakA svarUpa brahmacaryavratakA svarUpa parigraha-parityAgavatakA svarUpa | IryAsamitikA svarUpa bhASAsamitikA svarUpa 57 | pratikramaNasvarUpa kahA hai, tatasambaMdhI kathana paramopekSAsaMyamadharako nizcayapratikramaNa kA svarUpa hotA hai, tatasambaMdhI nirUpaNa 60 | unmArgake parityAga aura sarvajJa vItarAga61 mArgake svIkAra sambandha varNana | niHzalyabhAvarUpa pariNata mahAtapodhana hI nizcayapratikramaNasvarUpa hai, 63 | tatsambandhI kathana 64 | triguptigupta aise parama tapodhanako 65 | nizcayacAritra honekA kathana 66 | dhyAnake bhedoMkA svarUpa 67 Asannabhavya aura anAsannabhavya jIvake 68 pUrvApara pariNAmakA svarUpa 62/ ni. eSaNAsamitikA svarUpa | AdAnanikSepaNasamitikA svarUpa pratiSThApanasamitikA svarUpa vyavahAra manogaptikA svarUpa | vacanaguptikA svarUpa | kAyaguptikA svarUpa Please inform us of any errors on rajesh@AtmaDharma.com Page #20 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates gAthA 108 113 115 118 viSaya gAthA | viSaya samyagdarzanajJAnacAritrakA saMpUrNa svIkAra AlocanAke svarUpake bhedoMkA kathana karanese tathA mithyAdarzana-jJAnacAritrakA saMpUrNa tyAga karanese mumukSuko nizcaya 8 / zuddhanizcaya-prAyazcitta adhikAra pratikramaNa hotA hai| tatsambandhI kathana 91 | nizcaya-prAyazcittakA svarUpa cAra kaSAyoM para vijaya prApta karake nizcaya-uttamArthapratikramaNa svarUpa 92 | upAyakA svarUpa dhyAna eka upAdeya hai. aisA kathana 93 | 'zuddha jJAnakA svIkAra karanevAleko vyavahArapratikramaNakI saphalatA kaba kahI | prAyazcita hai' --aisA kathana jAtI hai, tatsambandhI kathana | nizcayaprAyazcita samasta AcaraNomeM parama AcaraNa hai, tatsambandhI kathana 6 / nizcaya-pratyAkhyAna adhikAra zuddhakAraNaparamAtmatattvameM aMtarmukha rahakara nizcayanayake pratyAkhyAnakA svarUpa 95 | | jo pratapana so tapa hai, aura vaha tapa anaMtacatuSTayAtmaka nija AtmAke dhyAnakA prAyazcitta hai, tatsaMbaMdhI kathana upadeza 96 | nizcayadharmadhyAna sarva bhAvoMkA abhAva parama bhAvanAke saMmukha aise jJAnIko sIkha 97 | karanemeM samartha hai--aisA kathana baMdharahita AtmAko bhAne sambandhI sIkha 98 | zuddhanizcayaniyamakA svarUpa sakala vibhAvake saMnyAsakI vidhi 99 | nizcayakAyotsargakA svarUpa sarvatra AtmA upAdeya hai. aisA kathana 100 saMsArAvasthA aura muktimeM jIva niHsahAya 9 / parama-samAdhi adhikAra hai--aisA kathana 101 | parama samAdhikA svarUpa ekatvabhAvanArUpa pariNamita samyagjJAnI samatA binA dravyaliMgadhArI zramaNAbhAsako kA lakSaNa 102 kiMcit mokSakA sAdhana nahIM hai, tatsaMbaMdhI kathana Atmagata doSoMse mukta honeke upAyakA paramavItarAgasaMyamIko sAmAyikavrata kathana 103 | sthAyI hai, aisA nirUpaNa parama-tapodhanakI bhAvazuddhikA kathana / 104 | paramamumukSukA svarUpa nizcayapratyAkhyAnake yogya jIvakA svarUpa 105 | AtmA hI upAdeya hai--aisA kathana nizcaya-pratyAkhyAna adhikArakA upasaMhAra | __ 106 | rAgadveSake abhAvase aparispaMdarUpatA | hotI hai, tatsaMbaMdhI kathana 7 / parama-AlocanA adhikAra Arta-raudra dhyAnake parityAga dvArA | nizcaya-AlocanAkA svarUpa 107 | sanAtana sAmAyikavratake svarUpakA kathana 120 121 124 125 126 127 128 Please inform us of any errors on rajesh@AtmaDharma.com Page #21 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates viSaya sukRtaduSkRtarUpa karmake saMnyAsakI vidhi nau nokaSAyaka vijaya dvArA prApta hone vAle sAmAyikacAritrakA svarUpa parama-samAdhi adhikArakA upasaMhAra 10 / parama-bhakti adhikAra ratnatrayakA svarUpa vyavahAranayapradhAna siddhabhaktikA svarUpa nija paramAtmAkI bhaktikA svarUpa nizcayayogabhaktikA svarUpa viparIta abhiniveza rahita AtmabhAva hI nizcayaparamayoga hai, tatsaMbandhI kathana bhakti adhikArano upasaMhAra 11 / nizcaya-paramAvazyaka adhikAra niraMtara svavazako nizcaya - Avazyaka hone sambandhI kathana avaza paramajinayogIzvarako parama Avazyaka karma avazya hai -- aisA kathana bhedopacAra- ratnatrayapariNativAle jIvako avazapanA na hone sambandhI kathana anyavaza aise azuddha - aMtarAtmajIvakA lakSaNa anyavazakA svarUpa sAkSAt svavaza paramajinayogIzvarakA svarUpa zuddhanizcaya-AvazyakakI prAptike upAyakA svarUpa zuddhopayogasaMmukha jIvako sIkha Avazyaka karmake abhAvameM tapodhana bahirAtmA hotA hai, tatsaMbaMdhI kathana viSaya bAhya tathA aMtara jalpakA nirAsa svAtmAzrita nizcaya dharmadhyAna aura 131 | nizcaya- zukladhyAna yaha do dhyAna hI 133 upAdeya hai, tatsambandhI kathana parama vItarAga cAritrameM sthita parama tapodhanakA svarUpa 134 samasta vacanasaMbaMdhI vyApArakA nirAsa 135 zuddhanizcayadharmadhyAnasvarUpa pratikramaNa Adi hI karaneyogya haiM, tatsaMbaMdhI kathana 136 137 | sAkSAt aMtarmukha paramajinayogIko sIkha gAthA 130 139 | vacanasaMbaMdhI vyApArakI nivRttike tukA kathana sahaja tattvakI ArAdhanAkI vidhi paramAvazyaka adhikArakA upasaMhAra 140 12 / zuddhopayoga adhikAra jJAnIko sva- para svarUpakA kathaMcit 142 hai, tatsaMbaMdhI kathana prakAzakapanA 141 kevalajJAna aura kevaladarzanake yugapad 143 pravartana saMbaMdhI dRSTAMta dvArA kathana AtmAke svaparaprakAzakapane saMbaMdhI 144 virodha kathana 145 ekAMtase AtmAko paraprakAzakapanA 146 honekI bAtakA kA khaMDana vyavahAranayakI saphalatA darzAnevAlA kathana 147 nizcayanayase svarUpakA kathana 148 zuddhanizcayanakI vivakSAse paradarzana kA khaMDana 149 kevalajJAnakA svarUpa Please inform us of any errors on rajesh@Atma Dharma.com gAthA 150 151 152 153 154 955 156 157 158 159 160 161 163 164 165 166 167 Page #22 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates gAthA 178 179 180 181 paparA kathana | viSaya gAthA| viSaya kevaladarzanake abhAvameM sarvajJatA nahIM | nirupAdhisvarUpa jisakA lakSaNa hai aise hotI, tatsambandhI kathana 168 | paramAtmatattva sambandhI kathana vyavahAranayakI pragaTatAse kathana | 169 | sAMsArika vikArasamUhake abhAvake kAraNa paramatattvako nirvANa hai, | 'jIva jJAnasvarUpa hai' aisA vitarkapUrvaka tatsaMbaMdhI kathana nirUpaNa | paramanirvANayogya paramatattvakA svarUpa guNa-guNImeM bhedakA abhAva hone sanbandhI paramatattvake svarUpakA viSeza kathana kathana 171 | bhagavAna siddhake svabhAvaguNoMke sarvajJa vItarAgako vAMchAkA abhAva hotA svarUpakA kathana hai, tatsambandhI kathana | siddhike aura siddhake ekatvakA pratipAdana kevalajJAnIko baMdhake abhAvake svarUpa siddhakSetrase Upara jIva-pudgaloMke sambandha kathana 173 | gamanakA niSedha kevalIbhaTTArakake manarahitapane sambandhI 175 | niyamazabdakA aura usake phalakA kathana upasaMhAra zuddha jIvako svabhAvagatikI prApti bhavyako sIkha honeke upAyakA kathana 176 | zAstrake nAmakathana dvArA zAstrakA kAraNa-paramatattvake svarUpakA kathana / 177 | upasaMhAra 184 185 186 187 jIvAdibahittaccaM heyamuvAdeyamappaNo kammopAdhisamubhavaguNapajjAehiM variditto appA / / / 38 / / jadi sakkadi kAryu je paDikamaNAdiM karejja jhANamayaM / sattivihINo jA jaha saddahaNaM ceva kAyavvaM / / 154 / / niyamasAra Please inform us of any errors on rajesh@AtmaDharma.com Page #23 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates Shree Kundkund Acharya Ftp://www. AlmaDharma.com Please inform us of any errors on rajesh@AtmaDharma.com Page #24 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates bhagavAna zrI kundakundAcAryadevake sambandhameM ullekha vandyo vibhurbhuvi na kairahi kauNDakundaH kunda-prabhA-praNayi-kIrti-vibhUSitAzaH / yazcAru-cAraNa-karAmbujacaJcarIkazcakre zrutasya bharate prayataH pratiSThAm / / [candragiri parvatakA zilAlekha] artha :--- kundapuSpakI prabhA dhAraNa karanevAlI jinakI kIrti dvArA dizAe~ vibhUSita huI haiM, jo cAraNoMke---cAraNaRddhidhArI mahAmuniyoMke---sundara hastakamaloMke bhamara the aura jina pavitrAtmAne bharatakSetrameM zrutakI pratiSThA kI hai, ve vibhu kundakunda isa pRthvI para kisase vandya nahIM haiM ? ...koNDakundo yatIndraH / / rajobhiraspRSTatamatvamantabarbAhyepi saMvyaJjayituM yatIzaH / rajaHpadaM bhUmitalaM vihAya cacAra manye caturaMgulaM saH / / [vidhyagiri-zilAlekha] Please inform us of any errors on rajesh@AtmaDharma.com Page #25 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates artha :---yatIzvara (zrI kundakundasvAmI) rajaHsthAnako---bhUmitalako--- chor3akara cAra aMgula Upara AkAzameM gahana karate the usake dvArA maiM aisA samajhatA hU~ ki - -- ve antaramameM tathA bAhyameM rajase (apanI) atyanta aspRSTatA vyakta karate the ( -- antarameM ve rAgAdika malase aspRSTa the aura bAhyameM dhUlase aspRSTa the)| jai paumaNaMdiNAho siimndhrsaamidivvnnaannenn| Na vibohai to samaNA kahaM sumaggaM pyaannNti|| [ darzanasAra] artha :--- ( mahAvidehakSetrake vartamAna tIrthaMkaradeva) zrI sImandhara-svAmIse prApta hue divya jJAna dvArA zrI padmanandinAthane ( zrI kundakundAcAryadevane) bodha na diyA hotA to munijana sacce mArgako kaise jAnate ? he kundakundAdi AcAryoM ! Apake vacana bhI svarUpAnusandhAnameM isa pAmarako parama upakArabhUta hue haiN| usake liye maiM Apako atyanta bhakti pUrvaka namaskAra karatA huuN| [zrImad rAjacaMdra] Please inform us of any errors on rajesh@AtmaDharma.com Page #26 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jinajInI vANI [ rAga : AzAbharyA ame AvIyA... ] sImandhara mukhathI phUlaDAM khare, anI kundakunda gUMthe mALa re, jinajInI vANI bhalI re / vANI bhalI, mana lAge raLI, mAM sAra - samaya ziratAja re, jinajInI vANI bhalI re. gUMthyAM pAhuDa ne gUMthyuM paMcAsti, gUMthyaM pravacanasAra re, jinajInI vANI bhalI re / gUMthyuM niyamasAra, gUMthyuM rayaNasAra, gUMthyo samayano sAra re, jinajInI vANI bhalI re. syAdvAda kerI suvAse bharelo jinajIno 'kAranAda re, jinajInI vANI bhalI re / vanduM jinezvara, vanduM huM kundakunda, vanduM a 'kAranAda re, jinajInI vANI bhalI re. haiDe hajo, mArA bhAve hajo, mArA dhyAne hajo jinavANa re. jinajInI vANI bhalI re / jinezvaradevanI vANInA vAyarA vAjo mane dinarAta re, jinajInI vANI bhalI re. 000 . sImandhara . * sImandhara * 0000 sImandhara . 7. sImandhara o - himmatalAla jeThAlAla zAha Please inform us of any errors on rajesh@AtmaDharma.com Page #27 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates 11 zrIsarvajJavItarAgAya namaH zAstra-svAdhyAyakA prArambhika maMgalAcaraNa oMkAraM bindusaMyuktaM nityaM dhyAyanti yoginaH / kAmadaM mokSadaM caiva kArAya namo namaH / / 1 / / avirlshbdghnaughprkssaalitsklbhuutlklngkaa| munibhirupAsitatIrthA sarasvatI haratu no duritAn // 2 / / ajJAnatimirAndhAnAM jJAnAJjanazalAkayA / cakSurunmIlitaM yena tasmai zrIgurave namaH / / 3 / / zrIparamagurave namaH, paramparAcAryagurave namaH sakalakaluSavidhvaMsakaM, zreyasAM parivardhakaM, dharmasambandhakaM, bhavyajIvamanaHpratibodhakArakaM, puNyaprakAzakaM pApapraNAzakamidaM zAstraM zrI niyamasAranAmadheyaM, asya mUlagranthakartAraH zrIsarvajJadevAstaduttaragranthakartAraH zrIgaNadharadevAH pratigaNadharadevAsteSAM vacanAnusAramAsAdya AcAryazrIkundakundAcAryadevaviracitaM, zrotAraH sAvadhAnatayA zRNavantu / / maMgalaM bhagavAn vIro maMgalaM gautamo gaNI / maMgalaM kundakundAryo jainadharmo'stu maMgalam / / 9 // sarvamaMgalamAMgalyaM sarvakalyANakArakaM / pradhAnaM sarvadharmANAM jainaM jayatu zAsanam / / 2 / / Please inform us of any errors on rajesh@Atma Dharma.com 11 Page #28 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramAtmane namaH zrImadbhagavatkundakunadAcAryadevapraNIta niyamasAra Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting jIva adhikAra -1jIva adhikAra Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting zrIpadmaprabhamaladhAridevaviracitatAtparyyavRttiH / [ mAlinI] tvayi sati paramAtmanmAdRzAnmohamugdhAn kthmtnuvshtvaanbuddhkeshaanyje'hm| sugatamagadharaM vA vAgadhIzaM zivaM vA jitabhavamabhivande bhAsuraM zrIjinaM vaa||1|| mUla gAthAoMke tathA tAtparyavRtti nAmaka TIkAke gujarAtI anuvAdakA hindI rUpAntara [ prathama, graMthake AdimeM zrImadbhagavatkundakundAcAryadevaviracita prAkRtagAthAbaddha isa " niyamasAra" nAmaka zAstrakI "tAtparyavRtti" nAmaka saMskRta TIkAke racayitA muni zrI padmaprabhamaladhArideva sAta zlokoM dvArA maMgalAcaraNAdi karate haiM:---] [ zlokArtha:--] he paramAtmA ! tere hote hue maiM apane jaise ( saMsAriyoM jaise ) mohamugdha aura kAmavaza buddhako tathA brahmA--viSNu-mahezako kyoM pUjUM ? ( nahIM Please inform us of any errors on rajesh@AtmaDharma.com Page #29 -------------------------------------------------------------------------- ________________ 2 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra [ anuSTubh ] vAcaM vAcaMyamIndrANAM vktrvaarijvaahnaam| vande nayadvayAyattavAcyasarvasvapaddhatim / / 2 / / puujuuNgaa|) jisane bhavoMko jItA hai usakI maiM vandanA karatA hU~- use prakAzamAna aise zrI jina kaho, 'sugata kaho, giridhara kaho, 'vAgIzvara kaho yA ziva kaho / 1 / [ zlokArtha :- ] 'vAcaMyamIndroMkA ( - jinadevoMkA) mukhakamala jisakA vAhana hai aura do nayoMke Azrayase sarvasva kahanekI paddhati hai usa vANIkI ( - jinabhagavaMtokI syAdvAdamudrita vANIkI) maiM vaMdanA karatA hUM / 2 / [ zAlinI ] siddhAntoddhazrIdhavaM siddhasenaM tarkAbjArkaM bhttttpuurvaaklNkm| zabdAbdhInduM pUjyapAdaM ca vande tadvidyADhyaM vIranandi vratIndram / / 3 / / [ zlokArtha:-] uttama siddhAMtarUpI zrIke pati siddhasena munIndrakI, 'tarkakamalake sUrya bhaTTa akalaMka munIndrakI, zabdasiMdhuke caMdra pUjyapAda munIndrakI aura tadvidyAse (siddhAntAdi tInoMke jJAnase) samRddha vIranaMdi munIMdrakI maiM vaMdanA karatA hU~ / 3 / 1 / buddhako sugata kahAjAtA hai| sugata arthAt (1) zobhanIkatAko prApta, athavA (2) saMpUrNatAko praapt| zrI jinabhagavAna (1) moharAgadveSakA abhAva honeke kAraNa zobhanIkatAko prApta haiM, aura ( 2 ) kevalajJAnAdiko prApta kara liyA hai isaliye saMpUrNatAko prApta haiM; isaliye unheM yahA~ sugata kahA hai| 2 / kRSNako giridhara ( arthAt parvatako dhAraNa kara rakhanevAle) kahA jAtA hai / zrI jina bhagavAna anaMta-vIryavAna honese unheM yahA~ giridhara kahA hai / 6 / tarkakamalake sUrya 7 | zabdasiMdhuke caMdra 3 / brahmAko athavA bRhaspatiko vAgIzvara ( arthAt vANIke adhipati ) kahA jAtA hai| zrI jinabhagavAna divyavANIke prakAzaka honese unheM yahA~ vAgIzvara kahA hai| 1 4 / mahezako (zaMkarako ) ziva kahA jAtA hai| zrI jinabhagavAna kalyANasvarUpa honese unheM yahA~ ziva kahA gayA hai| 5 / vAcaMyamIMdra = muniyoMmeM pradhAna arthAt jinadeva mauna sevanakaranevAloMmeM zreSTha arthAt jinadeva; vAksaMyamiyoMmeM iMdra samAna arthAt jindev| [ vAcaMyamI muni; mauna sevana karane vAle; vANIke saMyamI / ] = = = tarkarUpI kamalako praphullita karanemeM sUrya smaan| zabdarUpI samudrako uchAlanemeM caMdra samAna Please inform us of any errors on rajesh@AtmaDharma.com Page #30 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra (anuSTubh ) apavargAya bhavyAnAM zuddhaye svAtmanaH punH| vakSye niyamasArasya vRttiM taatprysNjnyikaam|| 4 / / kiMca (AryA) guNadharagaNadhararacitaM zrutadharasantAnatastu suvyktm| paramAgamArthasArthaM vaktumamuM ke vayaM mndaaH|| 5 / / apica ( anuSTubh ) asmAkaM mAnasAnyuccaiH preritAni punaH punH| paramAgamasArasya rucyA maaNslyaa'dhunaa|| 6 / / (anuSTubh ) pNcaastikaayssdddrvyspttttvnvaarthkaaH| proktAH sUtrakRtA pUrvaM prtyaakhyaanaadistkriyaaH|| 7 / / alamalamativistareNa / svasti sAkSAdasmai vivrnnaay| [ zlokArtha:-] bhavyoMke mokSake liye tathA nija AtmAkI zuddhike hetu niyamasArakI " tAtparyavRtti" nAmaka TIkA maiM kahU~gA / 4 / punazva-- [ zlokArtha:-] guNake dhAraNa karanevAle gaNadharoMse racita aura zrutadharoMkI paraMparAse acchI taraha vyakta kiye gaye isa paramAgamake arthasamUhakA kathana karanameM hama maMdabuddhi to kauna? / 5 / tathApi-- [ zlokArtha:- | isasamaya hamArA mana paramAgamake sArakI puSTa rucise punaH punaH atyaMta prerita ho rahe haiN| [ usa rucise prerita honake kAraNa " tAtparyavRti" nAmakI yaha TIkA racI jA rahI hai|] / 6 / [ zlokArtha:-] sUtrakArane pahale pA~ca astikAya, chaha dravya , sAta tattva aura nava padArtha tathA pratyAkhyAnAdi satkriyAkA kathana kiyA hai (arthAt bhagavAna kuMdakuMdAcAryadevane isa zAstrameM prathama pA~ca astikAya Adi aura pazcAt pratyAkhyAnAdi satkriyAkA kathana kiyA hai)| 7 / ati vistArase basa hoo, basa hoo| sAkSAt yaha vivaraNa jayavaMta vrto| Please inform us of any errors on rajesh@AtmaDharma.com Page #31 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra atha sUtrAvatAra : NamiUNa jiNaM vIraM annNtvrnnaanndNsnnshaavN| vocchAmi NiyamasAraM kevlisudkevliibhnnidN||1|| natvA jinaM vIraM anntvrjnyaandrshnsvbhaavm| vakSyAmi niyamasAraM kevlishrutkevlibhnnitm||1|| athAtra jinaM natvetyanena zAstrasyAdAvasAdhAraNaM mngglmbhihitm| natvetyAdianekajanmATavIprApaNahetUna samastamoharAgadveSAdIn jayatIti jinH| vIro vikrAntaH, vIrayate zUrayate vikrAmati karmArAtIn vijayata iti vIra: -- zrIvarddhamAna-sanmatinAthamahatimahAvIrAbhidhAnaiH sanAthaH paramezvaro mahAdevAdhideva pazcimatIrthanAtha: aba ( zrImadbhagavatkuMdakuMdAcAryadevaviracita) gAthAsUtrakA avataraNa kiyA jAtA hai: gAthA 1 anvayArtha:-[ anantavarajJAnadarzanasvabhAvaM] anaMta aura utkRSTa jJAnadarzana jinakA svabhAva hai aise (-kevalajJAnI aura kevaladarzanI) [ jinaM vIraM] jina vIrako [ natvA] namana karake [ kevalizrutakevalibhaNitam ] kevalI tathA zrutakevaliyoMkA kA kahA huA [ niyamasAraM] niyamasAra [ vakSyAmi ] maiM khuuNgaa| TIkA:-yahA~ "jinaM natvA" isa gAthAse zAstrake AdimeM asAdhAraNa maMgala kahA hai| " natvA" ityAdi padoMkA tAtparya kahA jAtA hai:--- aneka janmarUpa aTavIko prApta karAneke hetubhUta samasta moharAgadveSAdikako jo jIta letA hai vaha "jina" hai| "vIra" arthAta vikrAMta (-parAkramI); vIratA prakaTa kare, zaurya pragaTa kare, vikrama (parAkrama) darzAye, karmazatruoM para vijaya prApta kare, vaha "vIra" hai| aise vIrako - jo ki zrI varddhamAna, zrI sanmatinAtha, zrI ativIra tathA zrI mahAvIra -ina nAmoMse yukta haiM, jo paramezvara haiM, mahAdevAdhideva haiM, antima tIrthanAtha haiM, namakara anantotkRSTa darzana-jJAnamaya jina viirko| kahu~ niyamasAra su kevalI zrutakevalI prikthitko||1|| Please inform us of any errors on rajesh@AtmaDharma.com Page #32 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra tribhuvanasacarAcaradravyaguNaparyAyaikasamayaparicchittisamarthasakalavimalakevalajJAnadarzanAbhyAM yukto yastaM praNamya vakSyAmi kthyaamiityrthH| kam ? niymsaarm| niyamazabdastAvat samyagdarzanajJAnacAritreSu vartate, niyamasAra ityanena shuddhrtntrysvruupmuktm| kiMviziSTam ? kevalizrutakevalibhaNitamkevalina:sakalapratyakSajJAnadharAH,zrutakevalinaHsakaladravyazrutadharAstai: kevalibhiH zrutakevalibhizca bhaNitaM-sakalabhavyanikurambahitakaraM niyamasArAbhidhAnaM paramAgamaM vakSyAmIti viziSTeSTadevatAstavanAnantaraM sUtrakRtA pUrvasUriNA zrIkundakundAcAryadevaguruNA prtijnyaatm| iti sarvapadAnAM taatpryymuktm| ( mAlinI) jayati jagati vIra: zuddhabhAvAstamAra: tribhuvanajanapUjyaH pUrNabodhaikarAjyaH / natadivijasamAja: prAstajanmadrubIja: samavasRtinivAsaH kevala zrInivAsaH / / 8 / / jo tIna bhuvanake, sacarAcara, dravya-guNa-paryAyase kahe jAnevAle samayako (samasta dravyoMko) jAnane-dekhanemeM samartha aise sakalavimala (-sarvathA nirmala) kevalajJAnadarzanase saMyukta haiM unheM namana karake kahatA huuN| kyA kahatA hU~ ? " niyamasAra " kahatA huuN| " niyama" zabda prathama to, samyagdarzanajJAnacAritrake liye hai| "niyamasAra" (" niyamakA sAra") aisA kahakara zuddha ratnatrayakA svarUpa kahA hai| kaisA hai vaha ? kevaliyoM tathA zrutakevaliyoMne kahA huA hai| "kevalI" ve sakalapratyakSa jJAnake dhAraNa karanevAle aura " zrutakevalI" ve sakala dravyazratake dhAraNa karanevAle ; aise kevaliyoM tathA zratakevaliyoMne kahA haA, sakala bhavyasamUhako hitakara, "niyamasAra" nAmakA paramAgama maiM kahatA huuN| isaprakAra viziSTa iSTadevatAkA stavana karake, phira sUtrakAra pUrvAcArya zrI kundakundAcAryadevagurune pratijJA kii| -isaprakAra sarva padoMkA tAtparya kahA gyaa| [ aba, pahalI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM :] [zlokArtha:-] zuddhabhAva dvArA *mArakA ( kAmakA) jinhoMne nAza kiyA hai, tIna bhuvanake janoMko jo pUjya haiM, pUrNa jJAna jinakA eka rAjya hai, devoMkA samAja jinheM namana karatA hai, janmavRkSakA bIja jinhoMne naSTa kiyA hai, samavasaraNameM jinakA nivAsa hai aura kevalazrI (-kevalajJAnadarzanarUpI lakSmI) jinameM vAsa karatI hai, ve vIra jagatameM jayavanta vartate haiN| 8 / * mAra = (1) kAmadeva; (2) hiMsA; (3) mrnn| Please inform us of any errors on rajesh@AtmaDharma.com Page #33 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra maggo maggaphalaM ti ya duvihaM jiNasAsaNe smkkhaadN| maggo mokkhauvAyo tassa phalaM hoi NivvANaM / / 2 / / mArgo mArgaphalamiti ca dvividhaM jinazAsane smaakhyaatm| mArgo mokSopAyaH tasya phalaM bhavati nirvaannm||2|| mokssmaargttphlsvruupniruupnnopnyaaso'ym|' samyagdarzanajJAnacAritrANi mokSamArga:' itivacanAt,mArgastAvacchuddharatnatrayaM ,mArgaphalamapunarbhavapurandhikAsthUlabhAlasthalalIlAlaMkArI tl-ktaa| dvividhaM kilaivaM paramavItarAgasarvajJazAsane caturthajJAnadhAribhiH pUrvasUribhiH samAkhyAtam __ paramanirapekSatayAnijaparamAtmatattvasamyakzraddhAnaparijJAnAnuSThAnazuddharatnatrayAtmakamArgo mokssopaayH| tasya zuddharatnatrayasya phalaM svaatmoplbdhiriti| gAthA 2 anvayArtha:- [ mArga: mArgaphalam ] mArga aura mArgaphala [iti ca dvividhaM ] aise do prakArakA [jinazAsane] jina zAsanameM [ samAkhyAtam ] kathana kiyA gayA hai; [ mArga: mokSopAyaH ] mArga mokSopAya hai aura (tasya phalaM] usakA phala [ nirvANaM bhavati ] nirvANa hai| TIkA:--- yaha, mokSamArga aura usake phalake svarUpanirUpaNakI sUcanA (- una donoMke svarUpake nirUpaNakI prastAvanA) hai| " samyagdarzanajJAnacAritrANi mokSamArga: (samyagdarzana, samyagjJAna aura samyakcAritra mokSamArga hai)" aisA (zAstrakA) vacana honese, mArga to zuddharatnatraya hai aura mArgaphala muktirUpI ramaNIke vizAla bhAlapradezameM zobhA-alaGkArarUpa tilakapanA hai ( arthAt mArgaphala muktirUpI ramaNIko varaNa karanA hai)| isaprakAra vAstavameM ( mArga aura mArgaphala aisA) do prakArakA, caturthajJAnadhArI (-manaHparyayajJAnake dhAraNa karanevAle) pUrvAcAryoMne paramavItarAga sarvajJake zAsanameM kathana kiyA hai| nija paramAtmatattvake samyakzraddhAna-jJAnaanuSThAnarUpa zuddharatnatrayAtmaka mArga parama nirapekSa honese mokSakA upAya hai aura usa zuddharatnatrayakA phala svAtmopalabdhi (-nija zuddha AtmAkI prApti) hai| hai mArgakA aru mArga-phalakA kathana jina-zAsana virSe / hai mArga mokSaupAya aru nirvANa usakA phala kaheM / / 2 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #34 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra (pRthvI) kvacivajati kAminIratisamutthasaukhyaM jana: kvacidraviNarakSaNe matimimAM ca cakre punH| kvacijinavarasya mArgamupalabhya yaH paNDito nijAtmani rato bhavedbajati muktimetAM hi sH|| 9 / / NiyameNa ya jaM kajjaM taM NiyamaM nnaanndNsnncrittN| vivarIyapariharatthaM bhaNidaM khalu sAramidi vayaNaM / / 3 / / niyamena ca yatkAryaM sa niyamo jnyaandrshncaaritrm| viparItaparihArArthaM bhaNitaM khalu sAramiti vcnm||3 / / [ aba dUsarI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate hai: ] [ zlokArtha:-] manuSya kabhI kAminIke prati ratise utpanna honevAle sukhakI ora gati karatA hai aura phira kabhI dhanarakSAkI buddhi karatA hai| jo paNDita kabhI jinavarake mArgako prApta karake nija AtmAmeM rata ho jAte haiM, ve vAstavameM isa muktiko prApta hote haiN| gAthA 3 anvayArtha:---[ sa: niyamaH ] niyama arthAt [niyamena ca] niyamase (nizcita) [ yat kArya] jo karane yogya ho vaha arthAt [jJAnadarzanacAritram ] jnyaandrshncaaritr| [viparItaparihArArthaM ] viparItake parihAra hetuse (jJAnadarzanacAritrase viruddha bhAvoMkA tyAga karaneke liye) [ khalu] vAstavameM [ sAram iti vacanam ] " sAra" aisA vacana [ bhaNitam ] kahA hai| * zuddharatnatraya arthAt nija paramAtmatattvakI samyak zraddhA, usakI samyak jJAna aura usakA samyak AcaraNa parakI tathA bhedoMkI leza bhI apekSA rahita honese vaha zuddharatnatraya mokSakA upAya hai; usa zuddharatnatrayakA phala zuddha AtmAkI pUrNa prApti arthAt mokSa hai| jo niyamase kartavya darzana-jJAna-vrata yaha niyama hai| yaha sAra pada viparItake parihAra hita parikathita hai||3| Please inform us of any errors on rajesh@AtmaDharma.com Page #35 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra atraniyamazabdasya sAratvapratipAdanadvAreNa svbhaavrtntrysvruupmuktm| ya: sahajaparamapAriNAmikabhAvasthitaH svabhAvAnantacatuSTayAtmaka: zuddhajJAnacetanApariNAma: sa niymH| niyamena ca nizcayena yatkAryaM prayojanasvarUpaM jnyaandrshncaaritrm| jJAnaM tAvat teSu triSu paradravyaniravalaM batvena niHzeSatontarmukhayogazakte: sakAzAt nijaparamatattvaparijJAnam upAdeyaM bhvti| darzanamapi bhagavatparamAtmasukhAbhilASiNo jIvasya zuddhAntastattvavilAsajanmabhUmisthAnanijazuddhajIvAstikAyasamupajanitaparamazraddhAnameva bhvti| cAritramapi nizcayajJAnadarzanAtmakakAraNaparamAtmani aviclsthitirev| TIkA:---yahA~ ( isa gAthAmeM), "niyama" zabdako " sAra" zabda kyoM lagAyA hai usake pratipAdana dvArA svabhAvaratnatrayakA svarUpa kahA hai| jo sahaja 'parama pAriNAmika bhAvase sthita, svabhAva-anantacatuSTayAtmaka 'zuddhajJAnacetanApariNAma so niyama (-kAraNaniyama) hai| niyama (-kAryaniyama) arthAt nizcayase (nizcita) jo karane yogya-prayojanasvarUpa-ho vaha arthAt jnyaandrshncaaritr| una tInoMmeMse pratyekakA svarUpa kahA jAtA hai :--- (1) paradravyakA avalambana liye binA niHzeSarUpase antarmukha yogazaktimeMse upAdeya (-upayogako sampUrNarUpase antarmukha karake grahaNa karaneyogya) aisA jo nija paramatattvakA parijJAna (-jAnanA) so jJAna hai| (2) bhagavAna paramAtmAke sukhAbhilASI jIvako zuddha antaHtattvake 'vilAsakA janmabhUmisthAna jo nija zuddha jIvAstikAya usase utpanna honevAlA jo parama zraddhAna vahI darzana hai| ( 3) nizcayajJAnadarzanAtmaka kAraNaparamAtmAmeM avicala sthiti (-nizcalarUpase lIna rahanA) hI cAritra hai| 1 - isa parama pAriNAmika bhAvameM "pAriNAmika" zabda hone para bhI vaha utpAdavyayarUpa pariNAmako sUcita karaneke liye nahIM hai tathA paryAyArthikanayakA viSaya nahIM hai; yaha parama pAriNAmika bhAva to utpAdavyayanirapekSa ekarUpa hai aura dravyArthikanayakA viSaya hai| [vizeSake liye hindI samayasAra gAthA 320, pRSTha 423 para zrI jayasenAcAryadevakI saMskRta TIkA aura bRhad dravyasaMgaha gAthA 13 kI TIkA , 34-35 pRSTha dekho|] 2 - isa zuddhajJAnacetanApariNAmameM "pariNAma" zabda hone para bhI vaha utpAdavyayarUpa pariNAmako sUcita karaneke liye nahIM hai aura paryAyArthika nayakA viSaya hai; yaha zuddhajJAnacetanApariNAma to utpAdavyayanirapekSa ekarUpa hai aura dravyArthika nayakA viSaya hai| 3 - yaha niyama so kAraNaniyama hai, kyoMki vaha samyagjJAnadarzanacAritrarUpa kAryaniyamakA kAraNa hai| [ kAraNaniyamake Azrayase kAryaniyama pragaTa hotA hai|] 4 - vilAsa = krIr3A , Ananda, mauj| Please inform us of any errors on rajesh@AtmaDharma.com Page #36 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra asya tu niyamazabdasya nirvANakAraNasya viparItaparihArArthatvena sAramiti bhaNitaM bhvti| [AryA] iti viparItavimuktaM ratnatrayamanuttamaM prpdyaahm| apunabhavabhAminyAM samudbhavamanaMgazaM yaami|| 10 / / NiyamaM mokkhauvAyo tassa phalaM havati prmnnivvaannN| edesiM tiNhaM pi ya patteyaparUvaNA hoi|| 4 / / niyamo mokSopAyastasya phalaM bhavati prmnirvaannm| eteSAM trayANAmapi ca pratyekaprarUpaNA bhvti|| 4 / / yaha jJAnadarzanacAritrasvarUpa niyama nirvANakA kAraNa hai| usa "niyama" zabdako viparItake parihAra hetu " sAra" zabda jor3A gayA hai| [aba tIsarI gAthAkI TIkA pUrNa karate hue zloka kahA jAtA hai :] [ zlokArtha:---] isaprakAra maiM viparIta rahita (-vikalparahita) anuttama ratnatrayakA Azraya karake muktirUpI ramaNIse utpanna anaGga (-azarIrI, atIndriya, Atmika) sukhako prApta karatA huuN| 10 / gAthA 4 anvayArtha:-[ niyamaH ] ( ratnatrayarUpa) niyama [ mokSopAyaH ] mokSakA upAya hai; [ tasya phalaM] usakA phala [ paramanirvANaM bhavati] parama nirvANa hai| [ api ca ] punazca (bhedakathana dvArA abheda samajhAneke hetu) [ eteSAM trayANAM] ina tInoMkA [pratyekaprarUpaNA] bheda karake bhinna - bhinna nirUpaNa [ bhavati ] hotA hai| 1 - kAraNa jaisA hI kArya hotA hai; isaliye svarUpameM sthiratA karanekA abhyAsa hI vAstavameM ananta kAla taka svarUpameM sthira raha jAnekA upAya hai| 2 - viparIta = viruddh| [ vyavahAraratnatrayarUpa vikalpoMko--parAzrita bhAvoMko--chor3akara mAtra nirvikalpa jJAnadarzanacAritrakA hI--zuddharatnatrayakA hI--svIkAra karane hetu " niyama" ke sAtha " sAra" zabda jor3A hai / ] 3 - anuttama = jisase uttama koI dUsarA nahIM hai aisA; sarvottama; srvshresstth| hai niyama mokSa-upAya usakA phala parama nirvANa hai| ina tInakA hI bheda pUrvaka bhinna bhinna vidhAna hai / / 4 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #37 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 10 ratnatrayasya bhedkrnnlkssnnkthnmidm| mokssHsaakssaadkhilkrmprdhvNsnenaasaaditmhaanndlaabhH| pUrvoktanirupacAraratnatrayapariNatistasya mhaanndsyopaayH| api caiSAM jJAnadarzanacAritrANAM trayANAM pratyekaprarUpaNA bhvti| katham, idaM jJAnamidaM darzanamidaM cAritramityanena viklpen| darzanajJAnacAritrANAM lakSaNaM vakSyamANasUtreSu jJAtavyaM bhvti| [ maMdAkrAMtA] mokSopAyo bhavati yaminAM zuddharatnatrayAtmA hyAtmA jJAnaM na punaraparaM dRSTiranyA'pi naiv| zIlaM tAvanna bhavati paraM mokSubhiH proktametad buddhvA janturna punarudaraM yAti mAtuH sa bhvyH|| 11 / / TIkA:---ratnatrayake bheda karaneke sambandhameM aura unake lakSaNoMke sambandhameM yaha kathana hai| samasta karmoMke nAzadvArA sAkSAt prApta kiyA jAnevAlA mahA AnandakA lAbha so mokSa hai| usa mahA AnandakA upAya pUrvokta nirupacAra ratnatrayarUpa pariNati hai| punazca (nirupacAra ratnatrayarUpa abhedapariNatimeM aMtarbhUta rahe hue) ina tInakA--jJAna, darzana aura cAritrakA--bhinna-bhinna nirUpaNa hotA hai| kisa prakAra ? yaha jJAna hai, yaha darzana hai, yaha cAritra hai--isaprakAra bheda krke| (isa zAstrameM) jo gAthAsUtra Age kahe jAyeMge unameM darzana-jJAna-cAritrake lakSaNa jJAta hoNge| [ aba, cauthI gAthAkI TIkA pUrNa karate hue zloka kahA jAtA hai : ] [ zlokArtha:---] muniyoMko mokSakA upAya zuddharatnatrayAtmaka (zuddharatnatrayapariNatirUpa pariNamita) AtmA hai| jJAna isase koI anya nahIM hai, darzana bhI isase koI anya nahIM hai aura zIla (cAritra) bhI anya nahIM hai| --- yaha, mokSako prApta karanevAloMne (arihantabhagavantoMne) kahA hai| ise jAnakara jo jIva punaH mAtAke udarameM nahIM AtA, vaha bhavya hai| 11 / Please inform us of any errors on rajesh@AtmaDharma.com Page #38 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra attAgamatacANaM saddahaNAdo havei smmttN| vavagayaasesadoso sayalaguNappA have atto||5|| AptAgamatattvAnAM zraddhAnAdbhavati smyktvm| vyapagatAzeSadoSaH sakalaguNAtmA bhvedaaptH|| 5 / / vyavahArasamyaktvasvarUpAkhyAnametat / AptaH shNkaarhitH| zaMkA hi sakalamoharAgadveSAdayaH / Agama: tanmukhAravindavinirgatasamastavastuvistArasamarthanadakSaH cturvcnsNdrbhH| tattvAni bahistattvAntastattvaparamAtmatattvabhedabhinnAni athavAjIvAjIvAstravasaMvaranirjarAbandhamokSANAM bhedAtsaptadhA bhavanti / teSAM samyazraddhAnaM vyvhaarsmyktvmiti| [AryA] bhavabhayabhedini bhagavati bhavataH kiM bhaktiratra na smsti| tarhi bhavAmbudhimadhyagrAhamukhAntargato bhvsi|| 12 / / gAthA 5 anvayArtha:---[ AptAgamatattvAnAM ] Apta, Agama aura tattvoMkI [ zraddhAnAt ] zraddhAse [samyaktvam ] samyaktva [ bhavati ] hotA hai ; [ vyapagatAzeSadoSaH] jisake azeSa [ samasta ] doSa dUra hue haiM aisA jo [ sakalaguNAtmA] sakalaguNamaya puruSa [AptaH bhavet ] vaha Apta TIkA:--- yaha, vyavahArasamyaktvake svarUpakA kathana hai| Apta arthAt shNkaarhit| zaMkA arthAt sakala moharAgadveSAdika ( doSa ) / Agama arthAt Aptake mukhAravindase nikalI huI, samasta vastuvistArakA sthApana karanemeM samartha aisI catura vcnrcnaa| tattva bahiHtattva aura antaHtattvarUpa paramAtmatattva aise (do) bhedovAle hai athavA jIva, ajIva, Astrava, saMvara, nirjarA, bandha tathA mokSa aise bhedoMke kAraNa sAta prakArake haiN| unakA (--AptakA, AgamakA aura tattvakA) samyak zraddhAna so vyavahArasamyaktva hai| [ aba, pA~cavIM gAthAkI TIkA pUrNa karate hue zloka kahA jAtA hai : ] [ zlokArtha:-] bhavake bhayakA bhedanakaranevAle ina bhagavAnake prati kyA tujhe bhakti nahIM hai ? to tU bhavasamudrake madhyameM rahanevAle magarake mukhameM hai| 12 / re! Apta--Agama--tattvakA zraddhAna vaha samyaktva hai| niHzeSadoSavihIna jo guNasakalamaya so Apta hai / / 5 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #39 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra chuhataNhabhIruroso rAgo moho ciMtA jarA rujAmiccU / sedaM kheda mado rai vimhiyaNiddA jaNuvvego / / 6 / / kSudhA tRSNA bhayaM roSo rAgo mohazcintA jarA rujA mRtyuH| svedaH khedo mado ratiH vismayanidre janmodvegau / / 6 / / assttaadshdosssvruupaakhyaanmett| asAtAvedanIyatIvramaMdakkezakarI kssudhaa| asaataavedniiytiivrtiivrtrmNdmNdtrpiiddyaasmupjaataatRssaa|ihlokprlokaatraannaaguptimrnn vedanAkasmikabhedAt saptadhA bhavati bhym| krodhanasya puMsastIvrapariNAmo rossH| rAga: prazasto'prazastazca; dAna zIlopavAsagurujanavaiyAvRttyAdisamudbhavaH va gAthA 6 anvayArtha:-[ kSudhA ] kSudhA, [ tRSNA] tRSA, [bhayaM] bhaya, [ roSa:] roSa (krodha), [ rAgaH] rAga, [ mohaH ] moha, [ cintA] ciMtA , [ jarA ] jarA, [ rujA] roga , [ mRtyuH ] mRtyu, [ sveda:] sveda ( pasInA), [khedaH] kheda, [ madaH ] mada, [ ratiH] rati, [ vismayanidre vismaya, nidrA, [ janmodvegau] janma aura udvega ( -yaha aThAraha doSa haiN)| TIkA:--yaha, aThAraha doSoMke svarUpakA kathana hai| (1) asAtAvedanIya saMbaMdhI tIvra athavA maMda klezakI karanevAlI vaha kSudhA hai ( arthAt viziSTa-khAsa prakArake-asAtAvedanIya karmake nimittase honevAlI jo viziSTa zarIra-avasthA usa para jhukAva karane se mohanIya karmake nimittase honevAlA jo khAne kI icchArUpa duHkha vaha kSudhA hai)| (2) asAtAvedanIya saMbaMdhI tIvra, tIvratara (-adhika tIvra), maMda athavA maMdatara pIr3Ase utpanna hone vAlI vaha tRSA hai (arthAt viziSTa asAtAvedanIya karmake nimittase honevAlI jo viziSTa zarIra-avasthA usapara jhukAva karanese mohanIya karmake nimittase honevAlA jo pInekI icchArUpa duHkha vaha tRSA hai)| (3) isa lokakA bhaya, paralokakA bhaya, arakSAbhaya, aguptibhaya, maraNabhaya, vedanAbhaya tathA akasmAtabhaya isaprakAra bhaya sAta prakArake haiN| (4) krodhI puruSakA tIvra pariNAma vaha roSa hai| (5) rAga prazasta aura aprazasta hotA hai; dAna, zIla, upavAsa tathA gurujanoMkI vaiyAvRttya Adi meM utpanna honevAlA he doSa aSTAdaza kahe rati moha, cintA, mada, jarA / bhaya, doSa, rAga, ru janma, nidrA, roga, kheda, kSudhA tRSA / / 6 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #40 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra prazastarAgaH, strIrAjacaurabhaktavikathAlApAkarNana-kautUhalapariNAmo hyprshstraagH| cAturvarNyazramaNasaMghavAtsalyagato moha: prazasta itaro'prazasta ev| cintanaM dharmazuklarUpaM prshstmitrdprshstmev| tiryaGmAnavAnAM vayaHkRtadehavikAra eva jraa| vAtapittazleSmaNAM vaiSamyasaMjAtakalevaravipIDaiva rujaa| sAdisanidhanamUrtendriya-vijAtIyanaranArakAdi vibhAvavyaMjanaparyAyavinAza eva mRtyurityuktH| azubhakarmavipAka-janitazarIrAyAsasamupa jAtapUtigaMdhasambandhavAsanAvAsitavArbindusaMdoha: svedH| aniSTalAbhaH khedH| sahajacaturakavitvanikhilajanatAkarNAmRtasyaMdisahajazarIrakulabalaizvaryairAtmAhaMkArajanano mdH| manojJeSu vastuSu paramA prItireva rtiH| paramasamarasIbhAva bhAvanAparityaktAnAM kvcidpuurvdrshnaadvismyH| kevalena zubhakarmaNA, kevalenAzubhakarmaNA, mAyayA, zubhAzubhamizreNa devnaarktiryngmnussypryaayessuutpttirjnm| vaha prazasta rAga hai aura strI saMbaMdhI, rAjA saMbaMdhI, cora saMbaMdhI tathA bhojana saMbaMdhI vikathA kahane tathA sunaneke kautUhalapariNAma vaha aprazasta rAga hai| (6) cAra prakArake zramaNasaMgha ke prati vAtsalya saMbaMdhI moha vaha prazasta hai aura usase atirikta moha aprazasta hI hai| (7) dharmarUpa tathA zuklarUpa ciMtana (-ciMtA, vicAra) prazasta hai aura usake atirikta (ArtarUpa tathA raudrarUpa ciMtana) aprazasta hI hai| (8) tiryaMcoM tathA manuSyoMko vayakRta dehavikAra (-Ayuke kAraNa honevAlI zarIrakI jIrNadazA) vahI jarA hai| (9) vAta, pitta aura kaphakI viSamatAse utpanna honevAlI kalevara (-zarIra) saMbaMdhI pIr3A vahI roga hai| (10) sAdi-sanidhana, mUrta iMdriyoMvAle, vijAtIya naranArakAdi vibhAvavyaMjanaparyAyakA jo vinAza usI ko mRtyu kahA gayA hai| (11) azubha karmake vipAkase janita, zArIrika zramase utpanna honavAlo. jo dargaMdhake saMbaMdhake kAraNa barI gandhavAle jalabiMdaoMkA samaha vaha sveda hai| (12) aniSTakI prApti (arthAt koI vastu aniSTa laganA) vaha kheda hai| (13) sarva janatAke ( -janasamAjake) kAnoMmeM amRta u~DelanevAle sahaja catura kavitvake kAraNa, sahaja ( suMdara) zarIrake kAraNa, sahaja ( uttama) kulake kAraNa, sahaja balake kAraNa tathA sahaja aizvaryake kAraNa AtmAmeM jo ahaMkArakI utpatti vaha mada hai| (14) manojJa (manohara-sundara) vastuoMmeM parama prIti so rati hai| (15) parama samarasIbhAvakI bhAvanA rahita jIvoMko ( parama samatAbhAvake anubhava rahita jIvoMko ) kabhI pUrva kAla meM na dekhA huA dekhane ke kAraNa honevAlA bhAva vaha vismaya hai| (16) kevala zubha karmase devaparyAyameM jo utpatti, kevala azubha karmase nArakaparyAyameM jo utpatti, mAyAse tiryaMcaparyAyameM jo utpatti aura zubhAzubha mizra karmase manuSyaparyAyameM jo utpatti , so janma hai| * zramaNake cAra prakAra isaprakAra haiM: (1) RSi, (2) muni, (3) yati aura (4) angaar| RddhivAleM zramaNa ve RSi haiM; avadhijJAna, manaHparyayajJAna, athavA kevalajJAnavAle zramaNa ve muni haiM; upazamaka athavA kSapaka zreNImeM ArUr3ha zramaNa ve yati hai; aura sAmAnya sAdhu ve anagAra haiN| aise cAra prakArakA zramaNasaMgha hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #41 -------------------------------------------------------------------------- ________________ 14 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra darzanAvaraNIyakarmodayena pratyasta- mitajJAnajyotireva nidrA / iSTaviyogeSu viklavabhAva evodvegH| ebhirmahAdoSairvyAptAstrayo lokAH / etairvinirmukto vItarAgasarvajJa iti / tathA coktam "A ' so dhammo jattha dayA so vi tavo visayaNiggaho jtth| dasaaTThadosarahio so devo Natthi saMdeho / / "" (17) darzanAvaraNIya karmake udayase jisameM jJAnajyoti asta ho jAtI hai vahI nidrA hai| (18) iSTake viyoga meM viklavabhAva ( ghabarAhaTa ) hI udvega hai / - - ina ( aThAraha ) mahA doSoMse tInaloka vyApta haiM / vItarAga sarvajJa ina doSoMse vimukta haiN| [ vItarAga sarvajJako dravya-bhAva ghAtikarmokA abhAva honese unheM bhaya, roSa, rAga, moha, zubhAzubha ciMtA, kheda, mada, rati, vismaya, nidrA tathA udvega kahA~ se hoMge ? aura samudra jitane sAtAvedanIyakarmodayake madhya biMdu jitanA asAtA - devanIyakarmodaya vartatA hai vaha, mohanIyakarmake bilkula abhAvameM lezamAtra bhI kSudhA yA tRSAkA nimitta kahA~se hogA ? nahIM hogA; kyoMki cAhe jitanA asAtAvedanIyakarma vartatA ho tathApi mohanIyakarmake abhAvameM duHkhakI vRtti nahIM ho sakatI, to phira yahA~ to jahA~ anaMtagune sAtAvedanIyakarma ke madhya alpamAtra (-avidyamAna jaisA) asAtAvedanIyakarma vartatA hai vahA~ kSudhA - tRSAkI vRtti kahA~ se hogI? kSudhA tRSAke sadbhAvameM anaMta sukha, anaMta vIrya Adi kahA~se saMbhava hoMge ? isaprakAra vItarAga sarvajJako kSudhA ( tathA tRSA ) na honese unheM kavalAhAra bhI nahIM hotA / kavalAhAra ke binA bhI unake ( anya manuSyoMko asaMbhavita aise ), sugaMdhita, surasayukta, saptadhAturahita paramaudArika zarIrarUpa nokarmAhArake yogya, sUkSma pudgala pratikSaNa Ate haiM aura isaliye zarIrasthiti rahatI hai| aura pavitratAkA tathA puNyakA aisA saMbaMdha hotA hai arthAt ghAtikarmoMkA abhAvako aura zeSa rahe aghAtikarmoMkA aisA sahaja saMbaMdha hotA hai ki vItarAga sarvajJako una zeSa rahe aghAtikarmoke phalarUpa paramaudArika zarIrameM jarA, roga tathA sveda nahIM hote| aura kevalI bhagavAnako bhavAMtarameM utpattike nimittabhUta zubhAzubha bhAva na honese unheM janma nahIM hotA; aura jise dehaviyogake pazcAt bhavAMtaraprAptirUpa janma nahIM hotA usa dehaviyogako maraNa nahIM kahA jAtA / [ isaprakAra vItarAga sarvajJa aThAraha doSa rahita haiM / ] isaprakAra ( anya zAstroMmeM gAthA dvArA ) kahA hai ki : "[ gAthArtha:-] vaha dharma hai jahA~ dayA hai, vaha tapa hai jahA~ viSayoMkA nigraha hai, vaha deva hai jo aThAraha doSa rahita hai; isa saMbaMdha meM saMzaya nahIM hai / " Please inform us of any errors on rajesh@AtmaDharma.com Page #42 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra 15 tathA coktaM zrIvidyAnaMdasvAmibhiH (mAlinI) "abhimataphalasiddherabhyupAyaH subodha: sa ca bhavati suzAstrAttasya cotpttiraaptaat| iti bhavati sa pUjyastatprasAdAtprabuddhaH na hi kRtamupakAraM sAdhavo vismrnti|" tathAhi (mAlinI) zatamakhazatapUjyaH prAjyasadbodharAjya: smaratirasuranAtha: praastdussttaaghyuuthH| padanatavanamAlI bhavyapadmAMzumAlI dizatu zamanizaM no nemiraanndbhuumiH|| 13 / / aura zrI vidyAnaMdisvAmIne (zloka dvArA) kahA hai ki:--- "[ zlokArtha:-] iSTa phalakI siddhikA upAya subodha hai ( arthAt muktikI prAptikA upAya samyagjJAna hai), subodha suzAstrase hotA hai, suzAstrakI utpatti Aptase hotI hai; isaliye unake prasAdake kAraNa Apta puruSa budhajanoM dvArA pUjaneyogya hai (arthAt mukti sarvajJadevakI kRpAkA phala honese sarvajJadeva jJAniyoM dvArA pUjanIya hai), kyoMki kiye hue upakArako sAdhu puruSa ( sajjana) bhUlate nahIM haiN|" aura (chaThavIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka dvArA sarvajJa bhagavAna zrI neminAthakI stuti karate haiM):--- [zlokArtha:-] jo sau iMdrose pUjya haiM, jinakA sadbodharUpI ( samyagjJAnarUpI) rAjya vizAla hai, kAmavijayI (laukAMtika) devoMke jo nAtha haiM, duSTa pApoMke samUhakA jinhoMne nAza kiyA hai, zrI kRSNa jinake caraNoMmeM nameM haiM, bhavyakamalake jo sUrya haiM (arthAt bhavyoMrUpI kamaloMko vikasita karanemeMjo sUrya samAna haiM), ve AnaMdabhUmi neminAtha (-AnaMdake sthAnarUpa neminAtha bhagavAna) hameM zAzvata sukha pradAna kreN| 13 / Please inform us of any errors on rajesh@AtmaDharma.com Page #43 -------------------------------------------------------------------------- ________________ 16 Version 001: remember to check http://www.AtmaDharma.com for updates athavA Nissesadosarahio kevalaNANAiparamavibhavajudo / so paramappA uccai tavvivarIo Na paramappA / / 7 / / niHzeSadoSarahitaH kevalajJAnAdiparamavibhavayutaH / sa paramAtmocyate tadviparIto na paramAtmA / / 7 / / tiirthNkrprmdevsvruupaakhyaanmett| ghAtikarmANi jJAnadarzanAvaraNAntarAyamohanIyakarmANi teSAM niravazeSeNa pradhvaMsanAnniHzeSadoSarahitaH AtmaguNaghAtakAni pUrvasUtropAttASTAdazamahAdoSanirmUlanAnniH- zeSadoSanirmukta ityuktH| sakalavimalakevalabodhakevaladRSTiparamavItarAgAtmakAnandAdyaneka- vibhvsmRddhH| yastvevaMvidhaH niyamasAra trikAlanirAvaraNa 3 gAthA 7 anvayArthaH-[ niHzeSadoSarahitaH ] ( aise ) niHzeSa doSase jo rahita hai aura [ kevalajJAnAdiparamavibhavayutaH ] kevalajJAnAdi parama vaibhavase jo saMyukta hai, [saH] vaha [ paramAtmA ucyate ] paramAtmA kahalAtA hai; [ tadviparIta: ] usase viparIta [ paramAtmA na ] vaha paramAtmA nahIM hai| TIkA:-yaha tIrthaMkara paramadevake svarUpakA kathana hai I AtmAke guNoMkA ghAta karanevAle ghAtikarma - jJAnAvaraNIyakarma, darzanAvaraNIyakarma, aMtarAyakarma tathA mohanIyakarma haiM; unakA niravazeSarUpase pradhvaMsa kara deneke kAraNa (-kucha bhI zeSa rakhe binA nAza kara dene se ) jo " niHzeSadoSarahita" haiM athavA pUrva sUtrameM (chaThavIM gAthAmeM ) kahe hue aThAraha mahAdoSoMko nirmUla kara diyA hai isaliye jinheM " niHzeSadoSarahita" kahA gayA hai aura jo " sakalavimala ( - sarvathA nirmala) kevalajJAna - kevaladarzana, paramavItarAgAtmaka AnaMda ityAdi aneka vaibhavase samRddha" haiM, aise jo paramAtmA-arthAt trikAlanirAvaraNa, saba doSa rahita anaMtajJAna-hagAdi parama vibhavamayI / paramAtma hai vaha, kintu, tadviparIta paramAtmA nahIM / / 7 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #44 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra 17 nityAnandaikasvarUpanijakAraNaparamAtma- bhAvanotpannakAryaparamAtmA sa eva bhagavAn arhan paramezvaraH / asya bhagavataH paramezvarasya viparItaguNAtmakAH sarve devAbhimAnadagdhA api saMsAriNa ityrthH| tathA coktaM zrIkundakundAcAryadevai: "tejo diTThI NANaM iDDI sokkhaM taheva iisriyN| tihuvaNapahANadaiyaM mAhappaM jassa so ariho||'' 'nityAnaMda-ekasvarUpa nija kAraNaparamAtmAkI bhAvanAse utpanna kAryaparamAtmA, vahI bhagavAna arhat paramezvara haiN| ina bhagavAna paramezvarake guNogse viparIta guNoMvAle samasta ( devAbhAsa), bhale devatvake abhimAnase dagdha hoM tathApi, saMsArI haiN|---aisaa ( isa gAthAkA) artha hai| isIprakAra (bhagavAna) zrI kuMdakuMdAcAryadevane (pravacanasArakI gAthAmeM) kahA hai ki: ___ "[gAthArtha:--] teja (bhAmaMDala), darzana ( kevaladarzana), jJAna (kevalajJAna), Rddhi ( samavasaraNAdi vibhUti), saukhya (anaMta atIndriya sukha), (iMdrAdika bhI dAsarUpase varte aisA) aizvarya, aura (tIna lokake adhipatiyoMke vallabha honerUpa) tribhuvanapradhAnavallabhapanA---aisA jinakA mAhAtmya hai, ve arhata haiN|" 1 / nityAnaMda-ekasvarUpa = nitya AnaMda hI jisakA eka svarUpa hai aisaa| [ kAraNaparamAtmA trikAla AvaraNarahita hai aura nitya AnaMda hI usakA eka svarUpa hai| pratyeka AtmA zakti-apekSAse nirAvaraNa evaM AnaMdamaya hI hai isaliye pratyeka AtmA kAraNaparamAtmA hai; jo kAraNaparamAtmAko bhAtA hai-usI kA Azraya karatA hai, vaha vyakti-apekSAse nirAvaraNa aura AnaMdamaya hotA hai arthAt kAryaparamAtmA hotA hai| zaktimeMse vyakti hotI hai, isaliye zakti kAraNa hai aura vyakti kArya hai| aisA honese zaktirUpa paramAtmAko kAraNaparamAtmA kahA jAtA hai aura vyakta paramAtmAko kAryaparamAtmA kahA jAtA hai| 2 / dekho, zrI paramazrutaprabhAkamaMDala dvArA prakAzita 'pravacanasAra pRSTha 88 / Please inform us of any errors on rajesh@AtmaDharma.com Page #45 -------------------------------------------------------------------------- ________________ 18 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra tathA coktaM zrImadamRtacandrasUribhi: tathAhi ( zArdUlavikrIDita ) 1 kAntyaiva snapayanti ye dazadizo dhAmnA nirundhanti ye dhAmoddAmamahasvinAM janamano muSNanti rUpeNa ye divyena dhvaninA sukhaM zravaNayoH sAkSAtkSaranto'mRtaM vandyAste'STasahasralakSaNadharAstIrthezvarAH sUrayaH / / ' ( mAlinI ) jagadidamajagacca jJAnanIreruhAntabhramaravadavabhAti prasphuTaM yasya nityam / tamapi kila yaje'haM nemitIrthaMkarezaM jalanidhimapi dorbhyAmuttarAmyUrdhvavIcim / / 14 / / aura isIprakAra (AcAryadeva ) zrImad amRtacaMdrasUrine ( AtmakhyAtike 24veM zlokameM- kalazameM ) kahA hai ki:-- "[ zlokArtha:-] jo kAntise dazoM dizAoMko dhote hai-nirmala karateM haiM, jo teja dvArA atyaMta tejasvI sUryAdikake tejako Dha~ka dete haiM, jo rUpase janoMke mana hara lete haiM, jo divyadhvani dvArA ( bhavyoMke ) kAnoMmeM mAnoMki sAkSAt amRta barasAte hoM aisA sukha utpanna karate haiM aura jo eka hajAra tathA ATha lakSaNoMko dhAraNa karate haiM, ve tIrthaMkarasUri vaMdya haiN|" aura ( sAtavIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka dvArA zrI neminAtha tIrthaMkarakI stuti karate haiM ) :-== [ zlokArtha :- ] jisaprakAra kamalake bhItara bhramara samA jAtA hai usI prakAra jinake jJAnakamalameM yaha jagata tathA ajagata ( - loka tathA aloka ) sadA spaSTarUpase samA jAte haiM-jJAta hote haiM, una neminAtha tIrthaMkarabhagavAnako maiM sacamuca pUjatA hU~ ki jisase U~cI taraMgoMvAle samudrako bhI ( - dustara saMsArako bhI) do bhujAoMse pAra kara lU~ / 14 / Please inform us of any errors on rajesh@AtmaDharma.com Page #46 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra tassa muhuggadavayaNaM puvvAvaradosavirahiyaM suddhaM / Agamamidi parikahiyaM teNa du kahiyA havaMti tcctthaa||8|| tasya mukhodgatavacanaM pUrvAparadoSavirahitaM zuddham / Agamamiti parikathitaM tena tu kathitA bhavanti tattvArthAH / / 8 // prmaagmsvruupaakhyaanmett| tasya khalu paramezvarasya vadanavanajavinirgatacaturavacanaracanAprapaJcaH pUrvAparadoSarahitaH, tasya bhagavato rAgAbhAvAt pApasUtravaddhiMsAdipApa kriyAbhAvAcchuddhaH paramAgama iti parikathitaH / tena paramAgamAmRtena bhavyaiH zravaNAJjalipuTapeyena muktisundarImukhadarpaNena saMsaraNavArinidhi-mahAvartanimagnasamastabhavyajanatAdattahastAvalambanena akSuNNamokSaprAsAdaprathamasopAnena 1 sahajavairAgyaprAsAdazikharazikhAmaNinA samudbhUtAprazastarAgAGgAraiH 19 gAthA 8 anvayArthaH-[ tasya mukhodgatavacanaM ] unake mukhase nikalI huI vANI jo ki [ pUrvAparadoSavirahitaM zuddham ] pUrvApara doSa rahita ( -Age pIche virodha rahita ) aura zuddha hai, use [Agamam iti parikathitaM ] Agama kahA hai; [ tena tu ] aura use [ tattvArthAH] tattvArtha [ kathitAH bhavanti ] kahe haiN| TIkA: --- yaha, paramAgamake svarUpakA kathana hai| = una ( pUrvokta) paramezvarake mukhakamalase nikalI huI catura vacanaracanAkA vistArajo ki " purvApara doSa rahita" hai aura una bhagavAnako rAgakA abhAva honese pApasUtrakI bhA~ti hiMsAdi pApakriyAzUnya honese " zuddha" hai vaha paramAgama kahA gayA hai| usa paramAgamane - ki jo ( paramAgama) bhavyoMko karNarUpI aMjalipuTase pIneyogya amRta hai, jo muktisuMdarIke mukhakA darpaNa hai ( arthAt jo paramAgama muktikA svarUpa darazAtA hai), jo saMsArasamudrake mahA bha~varameM nimagna samasta bhavyajanoM ko hastAvalaMbana ( hAthakA sahArA ) detA hai, jo sahaja vairAgyarUpI mahalake zikharakA zikhAmaNi hai, jo kabhI na dekhe hue (anajAne, ananubhUta, smarabhoga * zikhAmaNi zikharake UparakA ratna; cUDAmaNi; kalagIkA ratna / [ paramAgama sahaja vairAgyarUpI mahalake zikhAmaNi samAna hai, kyoMki paramAgamakA tAtparya sahaja vairAgyakI utkRSTatA hai|] paramAtma-vANI zuddha pUrvApara rahita nirdoSa hai / Agama vahI, detI vahI tattvArtha kA upadeza hai / / 8 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #47 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 20 pacyamAnasamastadInajanatAmahatklezanirnAzanasamarthasajalajaladena kathitAH khalu sapta tattvAni nava pdaarthaashceti| tathA coktaM zrIsamantabhadrasvAmibhiH (AryA) "anyUnamanatiriktaM yAthAtathyaM vinA ca vipriitaat| niHsandehaM veda ydaahustjjnyaanmaagminH||'' (hariNI) lalitalalitaM zuddhaM nirvANakAraNakAraNaM nikhilabhavinAmetatkarNAmRtaM jinsdvcH| bhavaparibhavAraNyajvAlitviSAM prazame jalaM pratidinamahaM vande vandyaM sadA jinyogibhiH|| 15 / / jisa para svayaM pahale kabhI nahIM gayA hai aise) mokSa-mahelakI prathama sIr3hI hai aura jo kAmabhogase utpanna honevAle aprazasta rAgarUpa aMgAroM dvArA sikate hue samasta dIna janoMke mahAklezakA nAza karanemeM samartha sajala megha (-pAnase bharA huA bAdala) hai, usane-- vAstava meM sAta tattva tathA nava padArtha kahe haiN| isIprakAra ( AcAryadeva ) zrI samaMtabhadrasvAmIne (ratnakaraMDazrAvakAcArameM 42 veM zloka dvArA) kahA hai ki:-- " [ zlokArtha:-] jo nyUnatA binA, adhikatA binA, viparItatA binA yathAtatha vastusvarUpako niHsaMdeharUpase jAnatA hai use 'AgamiyoM jJAna ( samyagjJAna ) kahate hai|" [aba, AThavIM gAthAkI TIkA pUrNa karate hae TIkAkAra munirAja zloka dvArA jinavANIko----jinAgamako vaMdana karate haiM : ] [ zlokArtha:- ] jo (jinavacana) lalitameM lalita haiM, jo zuddha haiM, jo nirvANake kAraNa kA kAraNa haiM, jo sarva bhavyoMke karNoMko amRta haiM, jo bhavabhavarUpI araNyake ugra dAvAnalako zAMta karanemeM jala haiM aura jo jaina yogIyoM dvArA sadA vaMdya haiM, aise ina jinabhagavAnake sadvacanoMko ( samyak jinAgamako) maiM pratidina vaMdana karatA huuN| 15 / 1 / AgamiyoM = AgamavaMto; Agamake jnyaataaoN| 2 / lalitameM lalita = atyaMta prasannatA utpanna kareM aise; atizaya mnohr| Please inform us of any errors on rajesh@AtmaDharma.com Page #48 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra 21 jIvA poggalakAyA dhammAdhammA ya kAla aayaasN| tacatthA idi bhaNidA NANAguNapajjaehiM sNjuttaa||9|| jIvAH pudgalakAyA dharmAdharmau ca kAla aakaashm| tattvArthA iti bhaNitAH nAnAguNaparyAyaiH sNyuktaaH|| 9 / / atra SaNNAM dravyANAM pRthakpRthak naamdheymuktm|sprshnrsnghraannckssuH zrotramanovAkkAyAyurucchvAsaniHzvAsAbhidhAnairdazabhiH prANaiH jIvati jIviSyati jIvitapUrvo vA jiivH| sNgrhnyo'ymuktH| nizcayena bhaavpraanndhaarnnaajiivH| vyavahAreNa dravyaprANadhAraNAjjIvaH / zuddhasadbhUtavyavahAreNa kevljnyaanaadishuddhgunnaanaamaadhaarbhuuttvaatkaary-shuddhjiivH| azuddhasadbhUta vyavahAreNa matijJAnAdivibhAvaguNAnAmAdhAra bhuuttvaadshuddhjiivH| zuddhanizcayena sahajajJAnAdi prmsvbhaavgunnaanaamaadhaarbhuuttvaatkaarnnshuddhjiivH| gAthA 9 anvayArtha:-[ jIvAH ] jIva , [ pudgalakAyAH ] pudgalakAya, [dharmAdharmoM ] dharma , adharma, [ kAlaH ] kAla, [ca ] aura [ AkAzam ] AkAza-[ tattvArthAH iti bhaNitAH ] yaha tattvArtha kahe haiM, jo ki [ nAnAguNaparyAyaiH saMyuktAH ] vividha guNa-paryAyoMse saMyukta haiN| TIkA:-yahA~ ( isa gAthAmeM ) chaha dravyoMke pRthak-pRthak nAma kahe gaye haiN| sparzana, rasana, ghrANa, cakSu , zrotra, mana, vacana, kAya, Ayu aura zvAsocchavAsa nAmaka dasa prANoMse ( saMsAradazAmeM) jo jItA hai, jiyegA aura pUrva kAla meM jItA thA vaha "jIva" hai|---yh saMgrahanaya khaa| nizcayase bhAvaprANa dhAraNa karaneke kAraNa "jIva" hai| vyavahArase dravyaprANa dhAraNa karaneke kAraNa "jIva" hai| zuddha-sadbhUta-vyavahArase kevalajJAnAdi zuddhaguNoMkA AdhAra honeke kAraNa " kAryazuddha jIva" hai| azuddha-sadbhUtavyavahArase matijJAnAdi vibhAvaguNoMkA AdhAra honeke kAraNa " azuddha jIva" hai| zuddhanizcayase sahajajJAnAdi paramasvabhAvaguNoMkA AdhAra honeke kAraNa kAraNazuddha jIva" hai| * pratyeka dravya zakti-apekSAse zuddha hai arthAt sahajajJAnAdika sahita hai isaliye pratyeka jIva "kAraNazuddha jIva" hai; jo kAraNazuddha jIvako bhAtA hai-usIkA Azraya karatA hai, vaha vyakti-apekSAse SaT dravya pudgala , jIva, dharma , adharma , kAlAkAza haiM / ye vividha guNa-paryAyase saMyukta SaT tattvArtha haiM / / 9 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #49 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 22 ayaM cetnH| asya cetngunnaaH| aymmuurtH| asyaamuurtgunnaaH| ayaM shuddhH| asya shuddhgunnaaH| aymshuddhH| asyaashuddhgunnaaH| pryaayshc| tathA galanapUraNasvabhAvasanAtha: pudglH| zvetAdivarNAdhAro muurtH| asya hi muurtgunnaaH| aymcetnH| asyaacetngunnaaH| svabhAvavibhAvagatikriyApariNatAnAM jIvapudgalAnAM svabhAvavibhAvagatihetu: dhrmH| svabhAvavibhAvasthitikriyApariNatAnAM teSAM sthitiheturdhrmH| yaha (jIva) cetana hai; isake cetana guNa hai| yaha amUrta hai; isake amUrta guNa hai| yaha zuddha hai; isake zuddha guNa hai| yaha azuddha hai; isake azuddha guNa hai| paryAya bhI isI prakAra hai| aura, jo galana-pUraNasvabhAva sahita hai ( arthAt pRthaka hone aura ekatrita honeke svabhAvavAlA hai ) vaha pudgala hai| yaha (pudgala ) zvetAdi vargoM ke AdhArabhUta mUrta hai; isake mUrta guNa haiN| yaha acetana hai; isake acetana guNa haiN| 'svabhAvagatikrayArUpa aura vibhAvagatikriyArUpa pariNata jIva-pudgaloMko svabhAvagatikA aura vibhAvagatikA nimitta so dharma hai| svabhAvasthitikriyArUpa aura vibhAvasthitikriyArUpa pariNata jIva-pudgaloMko sthitikA ( - svabhAvasthitikA aura vibhAvasthitikA) nimitta so adharma hai| zuddha (-kevalajJAnAdi sahita) hotA hai arthAt " kAryazuddha jIva" hotA hai| zaktimeMse vyakti hotI hai, isaliye zakti kAraNa hai aura vyakti kArya hai| aisA honese zaktirUpa zuddhatAvAle jIvako kAraNazuddha jIva kahA jAtA hai aura vyakta zuddhatAvAle jIvako kAryazuddha jIva kahA jAtA hai| [ kAraNazuddha arthAt kAraNa-apekSAse zuddha arthAt zakti apekSAse shuddh| kAryazuddha arthAt kArya-apekSAse zuddha arthAt vyakti-apekSAse shuddh|] 1 / caudahaveM guNasthAnake aMtameM jIva UrdhvagamanasvabhAvase lokAMtameM jAtA hai vaha jIvakI svabhAvagatikriyA hai aura saMsArAvasthAmeM karmake nimittase gamana karatA hai vaha jIva kI vibhAvagatikriyA hai| eka pRthaka paramANu gati karatA hai vaha pudgalakI svabhAvagatikriyA hai aura pudgalaskaMdha gamana karatA hai vaha pudgalakI (-skaMdhake pratyeka paramANukI) vibhAvagatikriyA hai| isa svAbhAvika tathA vaibhAvika gatikriyAmeM dharmadravya nimittamAtra hai| 2 / siddhadazAmeM jIva sthira rahatA hai vaha jIvakI svAbhAvika sthitikriyA hai aura saMsAradazAmeM sthira rahatA hai vaha jIvakI vaibhAvika sthitikriyA hai| akelA paramANu sthira rahatA hai vaha pudgalakI svAbhAvika sthitikriyA hai aura skaMdha sthira rahatA hai vaha pudgalakI (-skaMdhake pratyeka paramANukI) vaibhAvika sthitikriyA hai| yaha jIva-pudgalakI svAbhAvika tathA vaibhAvika sthitikriyAmeM adharmadravya nimittamAtra hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #50 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra paMcAnAmavakAzadAna lkssnnmaakaashm| paMcAnAM vartanAhetuH kaalH| caturNAmamUrtAnAM zuddhaguNAH, paryAyAzcaiteSAM tathAvidhAzca / ( mAlinI ) iti jinapatimArgAmbhodhimadhyastharatnaM dyutipaTalajaTAlaM taddhi SaDdravyajAtam / hRdi sunizitabuddhirbhUSaNArthaM vidhatte sa bhavati prmshriikaaminiikaamruupH|| 16 / / jIvo uvaogamao uvaogo NANadaMsaNo hoi / NANuvaogo duviho sahAvaNANaM vihAvaNANaM ti / / 10 / / jIva upayogamayaH upayogo jJAnadarzanaM bhavati / jJAnopayogo dvividha: svabhAvajJAnaM vibhaavjnyaanmiti|| 10 / / 23 (zeSa) pA~ca dravyoMko avakAzadAna ( - avakAza denA) jisakA lakSaNa hai vaha AkAza hai| ( zeSa ) pA~ca dravyoMko vartanAkA nimitta vaha kAla hai| (jIvake atirikta) cAra amUrta dravyoMke zuddha guNa haiM; usakI paryAyeM bhI vaisA ( zuddha hI ) hai| ( aba, navamI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka dvArA chaha dravyakI zraddhAke phalakA varNana karate haiM : ) [ zlokArtha:-] isaprakAra usa SaTdravyasamUharUpI ratnako --- jo ki ( ratna ) tejake aMbArake kAraNa kiraNoMvAlA hai aura jo jinapatike mArgarUpI samudrake madhyameM sthita hai use-jo tIkSNa buddhivAlA puruSa hRdayameM bhUSaNArtha ( zobhAke liye ) dhAraNa karatA hai, vaha puruSa paramazrIrUpI kAminIkA vallabha hotA hai ( arthAt jo puruSa aMtaraMgameM chaha dravyakI yathArtha zraddhA karatA hai, vaha muktilakSmIkA varaNa karatA hai ) / 16 / gAthA 10 anvayArthaH-[ jIvaH] jIva [ upayogamayaH ] upayogamaya hai| [ upayogaH] upayoga [ jJAnadarzanaM bhavati ] jJAna aura darzana hai / [ jJAnopayogaH dvividhaH ] jJAnopayoga do prakArakA hai [ svabhAvajJAnaM ] svabhAvajJAna aura [ vibhAvajJAnam iti ] vibhaavjnyaan| upayogamaya hai jIva, vaha upayoga darzana - jJAna hai / jJAnopayoga svabhAva aura vibhAva dvividha vidhAna hai / / 10 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #51 -------------------------------------------------------------------------- ________________ 24 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra atropyoglkssnnmuktm| AtmanazcaitanyAnuvartI pariNAmaH sa upayogaH / ayaM dharmaH / jIvo dhrmii| anayoH sambandhaH prdiipprkaashvt| jJAnadarzanavikalpenAsau dvividhaH / atra jJAnopayogo'pi svabhAvavibhAvabhedAd dvividho bhavati / iha hi svabhAvajJAnam amUrtam avyAbAdham atIndriyam avinshvrm| tacca kAryakAraNarUpeNa dvividhaM bhavati / kAryaM tAvat sklvimlkevljnyaanm| tasya kAraNaM paramapAriNAmikabhAvasthitatrikAlanirupAdhirUpaM sahajajJAnaM syAt / kevalaM vibhAvarUpANi jJAnAni trINi kumatikuzrutavibhaGgabhAJji bhavanti / eteSAm upayogabhedAnAM jJAnAnAM bhedo vakSyamANasUtrayordvayorboddhavya iti| TIkA :- yahA~ ( isa gAthAmeM ) upayogakA lakSaNa kahA hai 1 AtmAkA caitanya-anuvartI ( caitanyakA anusaraNa vartanevAlA) pariNAma so upayoga hai| upayoga dharma hai, jIva dharmI hai| dIpaka aura prakAza jaisA unakA saMbaMdha hai| jJAna aura darzanake bhedase yaha upayoga do prakArakA hai ( arthAt upayogake do prakAra haiM : jJAnopayoga aura drshnopyog)| isameM jJAnopayoga bhI svabhAva aura vibhAvake bhedake kAraNa prakArakA hai (arthAt jJAnopayogake bhI do prakAra haiM : svabhAvajJAnopayoga aura vibhAvajJAnopayoga ) / unameM svabhAvajJAna amUrta, avyAbAdha, atIndriya aura avinAzI hai; vaha bhI kArya aura kAraNarUpase do prakArakA hai (arthAt svabhAvajJAnake bhI do prakAra haiM : kAryasvabhAvajJAna aura kaarnnsvbhaavjnyaan)| kArya to sakalavimala ( sarvathA nirmala) kevalajJAna hai aura usakA kAraNa parama pAriNAmikabhAvase sthita trikAlanirupAdhirUpa sahajajJAna hai / kevala vibhAvarUpa jJAna tIna haiM : kumati, kuzruta aura vibhaGga / isa upayogake bhedarUpa jJAnake bheda, aba kahe jAnevAle do sUtroM dvArA ( 11 ne 12 vIM gAthA dvArA ) jAnanA / Please inform us of any errors on rajesh@AtmaDharma.com Page #52 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra 25 (mAlinI) atha sakalajinoktajJAnabhedaM prabuddhA parihRtaparabhAvaH svasvarUpe sthito yH| sapadi vizati yattacciccamatkAramAtraM sa bhavati prmshriikaaminiikaamruupH|| 17 / / kevalamiMdiyarahiyaM asahAyaM taM sahAvaNANaM ti| saNNANidaraviyappe vihAvaNANaM have duvihN|| 11 / / [bhAvArtha:-caitanyAnuvidhAyI pariNAma vaha upayoga hai| upayoga do prakArakA hai : (1) jJAnopayoga aura (2) drshnopyog| jJAnopayogake bhI do prakAra haiM : (1) svabhAvajJAnopayoga aura (2) vibhaavjnyaanopyog| svabhAvajJAnopayoga bhI do prakArakA hai : (1) kAryasvabhAvajJAnopayoga (arthAt kevalajJAnopayoga) aura (2) kAraNasvabhAvajJAnopayoga ( arthAt shjjnyaanopyog)| vibhAvajJAnopayoga bhI do prakArakA hai : (1) samyak vibhAvajJAnopayoga aura (2) mithyA vibhAvajJAnopayoga (arthAt kevala vibhaavjnyaanopyog)| samyak vibhAvajJAnopayogake cAra bheda (sumatijJAnopayoga, suzrutajJAnopayoga, suavadhijJAnopayoga aura manaHparyayajJAnopayoga) aba agalI do gAthAoMmeM kheNge| mithyA vibhAvajJAnopayogake arthAt kevala vibhAvajJAnopayogake tIna bheda haiM : (1) kumatijJAnopayoga, (2) kuzrutajJAnopayoga aura (3) vibhaGgajJAnopayoga arthAt kuavdhijnyaanopyog|] [ aba dasavIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM :] [ zlokArtha:- ] jineMdrakathita samasta jJAnake bhedoMko jAnakara jo puruSa parabhAvoMkA parihAra karake nija svarUpameM rahate hue zIghra caitanyacamatkAramAtra tattvameM praviSTa ho jAtA hai-gaharA utara jAtA hai, vaha puruSa paramazrIrUpI kAminIkA vallabha hotA hai (arthAt muktisuMdarIkA pati hotA hai)| 17 / * sahajajJAnopayoga paramapAriNAmikabhAse sthita hai tathA trikAla upAdhi rahita hai; usameM se ( sarvako jAnanevAle) kevalajJAnopayoga pragaTa hotA hai| isaliye sahajajJAnopayoga kAraNa hai aura kevalajJAnopayoga kArya hai| aisA honese sahajajJAnopayogako kAraNasvabhAvajJAnopayoga kahA jAtA hai aura kevalajJAnopayogako kAryasvabhAvajJAnopayoga kahA jAtA hai| indriya-rahita , asahAya, kevala vaha svabhAvika jJAna hai| do vidhi vibhAvika-jJAna samyak aura mithyAjJAna hai| 11 / Please inform us of any errors on rajesh@AtmaDharma.com Page #53 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra saNNANaM caubheyaM madisudaohI taheva mnnpjjN| aNNANaM tiviyappaM madiyAI bhedado cev|| 12 / / kevalamindriyarahitaM asahAyaM ttsvbhaavjnyaanmiti| saMjJAnetaravikalpe vibhAvajJAnaM bhaved dvividhm||11 / / saMjJAnaM caturbhedaM matizrutAvadhayastathaiva mnHpryym| ajJAnaM trivikalpaM mtyaaderbhedtshcaiv|| 12 / / atra ca jnyaanbhedlkssnnmuktm| nirupAdhisvarUpatvAt kevalam , nirAvaraNasvarUpatvAt krama-karaNavyavadhAnApoDham , aprativastuvyApakatvAt asahAyam, tatkAryasvabhAvajJAnaM bhvti| gAthA 11-12 anvayArtha:-[ kevalam ] jo (jJAna) kevala , [ indriyarahitam ] indriyarahita aura [asahAyaM] asahAya hai, [tat] vaha [svabhAvajJAnam iti] svabhAvajJAna hai; [saMjJAnetaravikalpe] samyagjJAna aura mithyAjJAnarUpa bheda kiye jAne para, [vibhAvajJAnaM ] vibhAvajJAna [ dvividhaM bhavet ] do prakArakA hai| [ saMjJAnaM] samyagjJAna [ caturbhedaM] cAra bhedavAlA hai : [ matizrutAvadhayaH tathA eva manaHparyyayam ] mati, zruta, avadhi tathA manaHparyaya; [ajJAnaM ca eva ] aura ajJAna (-mithyAjJAna) [ matyAdeH bhedataH ] mati Adike bhedase [ trivikalpam ] tIna bhedavAlA hai| TIkA:---yahA~ ( ina gAthAoMmeM ) jJAnake bheda kahe haiN| jo upAdhi rahita svarUpavAlA honese kevala hai, AvaraNa rahita svarUpavAlA honese krama, indriya aura (deza-kAlAdi) vyavadhAna rahita hai, eka-eka vastumeM vyApta nahIM hotA (-samasta vastuoMmeM vyApta hotA hai) isaliye asahAya hai, vaha kAryasvabhAvajJAna hai| 1 kevala= akelA, zuddha , milAvaTa rahita ( - nirbhela) 2 vyavadhAna Ar3a, paradA, antara, A~tara-dUrI, vidhn| mati, zruta , avadhi , aru manaHparyaya cAra samyagjJAna hai| aru kumati, kuzruta, kuavadhi ye tIna bheda mithyAjJAna hai||12|| Please inform us of any errors on rajesh@AtmaDharma.com Page #54 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra 27 kAraNajJAnamapi tAdRzaM bhvti| kutaH, nijaparamAtmasthitasahajadarzanasahajacAritrasahajasukhasahajaparamacicchaktinijakAraNa-samayasArasvarUpANi ca yugapat paricchettuM samarthatvAt tthaavidhmev| iti shuddhjnyaansvruupmuktm| idAnIM shuddhaashuddhjnyaansvruupbhedstvymucyte| anekavikalpasanAthaM matijJAnam upalibdhabhAvanopayogAca avagrahAdibhedAca bhubhuvidhaadibhedaadvaa| labdhibhAvanAbhedAcchrutajJAnaM dvividhm| dezasarvaparamabhedAdavadhijJAnaM trividhm| RjuvipulamativikalpAnmanaHparyayajJAnaM ca dvividhm| paramabhAvasthitasya samyagdRSTeretatsaMjJAnacatuSkaM bhvti| kAraNajJAna bhI vaisA hI hai| kAhese ? nija paramAtmAmeM vidyamAna sahajadarzana, sahajacAritra, sahajasukha aura sahajaparamacitzaktirUpa nija kAraNasamayasArake svarUpoMko yugapad jAnanemeM samartha honese vaisA hI hai| isaprakAra zuddha jJAnakA svarUpa khaa| aba yaha (nimnAnusAra), zuddhAzuddha jJAnakA svarUpa aura bheda kahe jAte haiM : 'upalabdhi, bhAvanA aura upayogase tathA avagahAdi bhedase athavA bahu, bahuvidha Adi bhedase matijJAna aneka bhedavAlA hai| labdhi aura bhAvanAke bhedase zrutajJAna do prakArakA hai| deza, sarva aura paramake bhedase (arthAt dezAvadhi, sarvAvadhi tathA paramAvadhi aise tIna bhedoMke kAraNa) avadhijJAna tIna prakAra kA hai| Rjumati aura vipulamatike bhedake kAraNa manaHparyayajJAna do prakArakA hai| paramabhAvameM sthita samyagdRSTiko yaha cAra samyagjJAna hote haiN| 1 / matijJAna tIna prakArakA hai: upalabdhi, bhAvanA aura upyog| matijJAnAvaraNakA kSayopazama jisameM nimitta hai aisI arthagrahaNazakti (-padArthako jAnane kI zakti) so upalabdhi hai; jAne hue padArtha ke prati puna:-puna: ciMtana so bhAvanA hai; " yaha kAlA hai", "yaha pIlA hai" ityAdirUpa arthagrahaNavyApAra ( -padArthako jAnanekA vyApAra ) so upayoga hai| 2 / matijJAna cAra bhedavAlA hai: avagraha, IhA ( -vicAraNA), avAya ( -nirNaya ) aura dhaarnnaa| [ vizeSake liye " mokSazAstra ( saTIka)" dekheN|] 3 / matijJAna bAra bhedavAlA hai: bahu, eka, bahuvidha , ekavidha , kSipra, akSipra, aniHsRta, ___niHsRta , anukta , ukta, dhruva tathA adhuv| [vizeSake liye " mokSazAstra ( saTIka)" dekheN|] 4 / sumatijJAna aura suzrutajJAna sarva samyagdRSTi jIvoMko hote haiN| suavadhijJAna kinhIM-kinhIM samyagdRSTi jIvoMko hotA hai| manaHparyayajJAna kinhIM-kinhIM munivaroMkoviziSTasaMyamadharoMko--hotA hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #55 -------------------------------------------------------------------------- ________________ 28 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra matizrutAvadhijJAnAni mithyAdRSTiM pariprApya kumatikuzrutavibhaGgajJAnAnIti nAmAntarANi prpedire| atra sahajajJAnaM zuddhAntastattvaparamatattvavyApakatvAt svruupprtykssm| kevalajJAnaM sklprtykssm| 'rUpiSvavadheH' itivacanAdavadhijJAnaM viklprtykssm| tadanantabhAgavastvaMzagrAhakatvAnmanaHparyayajJAnaM ca viklprtykssm| matizrutajJAnadvitayamapi paramArthataH parokSaM vyavahArataH pratyakSaM ca bhvti| kiM ca ukteSu jJAneSu sAkSAnmokSamUlamekaM nijprmtttvnisstthshjjnyaanmev| api ca pAriNAmikabhAvasvabhAvena bhavyasya paramasvabhAvatvAt sahajajJAnAdaparamupAdeyaM na smsti| anena sahajacidvilAsarUpeNa sadA sahajaparamavItarAgazAmRtena apratihatanirAvaraNaparamacicchaktirUpeNa sadAntarmukhe svasvarUpAvicalasthitirUpasahajaparamacAritreNa trikAleSvavyucchinnatayA sadA mithyAdarzana ho vahA~ matijJAna, zrutajJAna aura avadhijJAna "kumatijJAna", "kuzrutajJAna" aura " vibhaMgajJAna"-aise nAmAMtaroMko (anya nAmoMko) prApta hote haiN| yahA~ (Upara kahe hue jJAnoMmeM) sahajajJAna, zuddha aMtaHtattvarUpa paramatattvameM vyApaka honese , svarUpapratyakSa hai| kevalajJAna sakalapratyakSa (saMpUrNa pratyakSa) hai| "rUpiSvavadheH (avadhijJAnakA viSaya-saMbaMdha rUpI dravyoMmeM hai)" (AgamakA) vacana honese avadhijJAna vikalapratyakSa (ekadezapratyakSa) hai| usake anaMtaveM bhAgameM vastuke aMzakA grAhaka ( -jJAtA) honese manaHparyayajJAna bhI vikalapratyakSa hai| matijJAna aura zrutajJAna donoM paramArthase parokSa haiM aura vyavahArase pratyakSa haiN| aura vizeSa yaha hai ki--ukta (Upara kahe hue) jJAnoMmeM sAkSAt mokSakA mUla nijaparamatattvameM sthita aisA eka sahajajJAna hI hai; tathA sahajajJAna (usake) pAriNAmikabhAvarUpa svabhAvake kAraNa bhavyakA paramasvabhAva honese, sahajajJAnake atirikta anya kucha upAdeya nahIM hai| isa sahajacidvilAsarUpa (1) sadA sahaja parama vItarAga sukhAmRta, (2) apratihata nirAvaraNa parama citzaktikA rUpa, (3) sadA aMtarmukha aisA svasvarUpameM avicala sthitirUpa sahaja parama cAritra, aura (4) trikAla avicchinna (aTUTa) honese sadA 1 / svarUpapratyakSa = svarUpase pratyakSa; svarUpa-apekSAse pratyakSa; svabhAvase prtykss| Please inform us of any errors on rajesh@AtmaDharma.com Page #56 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra 29 saMnnihitaparamacidpazraddhAnena anena svabhAvAnaMtacatuSTayena sanAtham anAthamuktisundarInAtham AtmAnaM bhaavyet| ityanenopanyAsena saMsArakhatatimUlalavitreNa brahmopadezaH kRta iti| (mAlinI) iti nigaditabhedajJAnamAsAdya bhavyaH pariharatu samastaM ghorsNsaarmuulm| sukRtamasukRtaM vA duHkhamuccaiH sukhaM vA tata upari samAM zAzvataM zaM pryaati|| 18 / / (anuSTubh ) parigrahAgrahaM muktvA kRtvopekSAM ca vigrhe| niLagaprAyacinmAtravigrahaM bhAvayed budhH|| 19 / / nikaTa aisI parama caitanyarUpakI zraddhA--isa svabhAva--anantacatuSTayase jo sanAtha ( sahita) hai aise AtmAko--anAtha muktisundarIke nAthako--bhAnA cAhiye (arthAt sahajajJAnavilAsarUpa se svabhAvaanantacatuSTayayukta AtmAko bhAnA cAhiye--anubhavana karanA caahiye)| isaprakAra saMsArarUpI latAkA mUla chedaneke liye ha~siyArUpa isa upanyAsase brahmopadeza kiyaa| [ aba, ina do gAthAoMkI TIkA pUrNa karate hue TIkAkAra munirAja pA~ca zloka kahate haiM :] [zlokArtha:--] isaprakAra kahe gaye bhedajJAnako pAkara bhavya jIva ghora saMsArake mUlarUpa samasta sukRta yA duSkRtako, sukha yA duHkhako atyanta prihro| usase Upara ( arthAt use pAra kara lene para), jIva samaga ( paripUrNa ) zAzvata sukhako prApta karatA hai| 18 / [ zlokArtha:-] parigahakA grahaNa chor3akara tathA zarIrake prati upekSA karake budha puruSako avyagratAse (nirAkulatAse) bharA huA caitanya mAtra jisakA zarIra hai use (AtmAko) bhAnA caahiye| 19 / 1- upanyAsa = kathana; sUcana; lekha; prArambhika kathana; prstaavnaa| 2- sukRta yA duSkRta = zubha yA ashubh| Please inform us of any errors on rajesh@AtmaDharma.com Page #57 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra (zArdUlavikrIDita) zastAzastasamastarAgavilayAnmohasya nimU lanAd dveSAmbhaHparipUrNamAnasaghaTapradhvaMsanAtpAvanam / jJAnajyotiranuttamaM nirupadhi pravyakti nityoditaM bhedajJAnamahIjasatphalamidaM vandyaM jgnmNglm|| 20 / / (maMdAkrAMtA) mokSe mokSe jayati sahajajJAnamAnandatAnaM nirvyAbAdhaM sphuTitasahajAvasthamantarmukhaM c| lInaM svasminsahajavilasacciccamatkAramAtre svasya jyotiHpratihatatamovRtti nityaabhiraamm|| 21 / / (anuSTubh ) sahajajJAnasAmrAjyasarvasvaM shuddhcinmym| mamAtmAnamayaM jJAtvA nirvikalpo bhvaamyhm|| 22 / / [ zlokArtha:-] mohako nirmUla karanese, prazasta-aprazasta samasta rAgakA vilaya karanese tathA dveSarUpI jalase bhare hue manarUpI ghar3ekA nAza karanese, pavitra, anuttama, nirupadhi aura nitya-udita (sadA prakAzamAna) aisI jJAnajyoti pragaTa hotI hai| bhedajJAnarUpI vRkSakA yaha satphala vaMdya hai, jagatako maMgalarUpa hai| 20 / [zlokArtha:--] AnandameM jisakA vistAra hai, jo avyAbAdha ( bAdhA rahita ) hai, jisakI sahaja dazA vikasita nikalI hai, jo antarmukha hai, jo apanemeM--sahaja vilasate ( khelate, pariNamate) citcamatkAramAtrameM--lIna hai, jisane nija jyotise tamovRttiko ( - andhakAradazAko , ajJAnapariNatiko) naSTa kiyA hai aura jo nitya abhirAma (sadA sundara) hai, aisA sahajajJAna sampUrNa mokSameM jayavanta vartatA hai| 21 / [ zlokArtha:--] sahajajJAnarUpI sAmrAjya jisakA sarvasva hai aisA zuddhacaitanyamaya apane AtmAko jAnakara, maiM yaha nirvikalpa houuN| 22 / 1- anuttama = jisase anya koI uttama nahIM hai aisI; srvshresstth| 2- nirupadhi = upadhi rahita; parigaha rahita; bAhya sAmagrI rahita; upAdhi rahita; chalakapaTa rhit--srl| 3- satphala = sundara phala; acchA phala; uttama phala; saccA phl| Please inform us of any errors on rajesh@AtmaDharma.com Page #58 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra taha daMsaNauvaogo sasahAvedaraviyappado duviho| kevalamiMdiyarahiyaM asahAyaM taM sahAvamidi bhaNidaM / / 13 / / tathA darzanopayogaH svasvabhAvetaravikalpato dvividhH| kevalamindriyarahitaM asahAyaM tat svabhAva iti bhnnitH|| 13 / / drshnopyogsvruupaakhyaanmett| yathA jJAnopayogo bahuvidhavikalpasanAtha: darzanopayogazca tthaa| svabhAvadarzanopayogo vibhAvadarzanopayogazca / svabhAvo'pi dvividhaH, kAraNasvabhAvaH kaarysvbhaavshceti| tatra kAraNadRSTi: sadA pAvanarUpasya audayikAdicaturNAM vibhAvasvabhAvaparabhAvAnAmagocarasya gAthA 13 anvayArtha:--[ tathA] usIprakAra [darzanopayogaH] darzanopayoga [svasvabhAvetaravikalpataH] svabhAva aura vibhAvake bhedase [ dvividhaH] do prakArakA hai| [ kevalam ] jo kevala , [ indriyarahitam ] indriyarahita aura [ asahAyaM ] asahAya hai, [tat ] vaha [ svabhAvaH iti bhaNita: ] svabhAvadarzanopayoga kahA hai| TIkA:- yaha, darzanopayogake svarUpakA kathana hai| jisaprakAra jJAnopayoga bahuvidha bhedoMvAlA hai, usIprakAra darzanopayoga bhI vaisA hai| ( vahA~ prathama, usake do bheda haiM :) svabhAvadarzanopayoga aura vibhaavdrshnopyog| svabhAvadarzanopayoga bhI do prakArakA hai : kAraNasvabhAvadarzanopayoga aura kaarysvbhaavdrshnopyog| vahA~ 'kAraNadRSTi to, sadA pAvanarUpa aura audayikAdi cAra vibhAvasvabhAva 1- dRSTi = darzana, [ darzana athavA dRSTike do artha haiM : (1) sAmAnya pratibhAsa , aura (2) shrddhaa| jahA~ jo artha ghaTita hotA ho vahA~ vaha artha smjhnaa| donoM artha garbhita hoM vahA~ donoM smjhnaa|] 2- vibhAva = vizeSa bhAva; apekSita bhaav| [ audayika, aupazamika, kSAyopazamika aura kSAyika yaha cAra bhAva apekSita bhAva honese unheM vibhAvasvabhAva parabhAva kahA hai| eka sahajaparamapAriNAmika bhAvako hI sadA-pAvanarUpa nija svabhAva kahA hai| cAra darzanapayoga svabhAva aura vibhAva do vidhi jaaniye| indriya-rahita , asahAya , kevala , dRgsvabhAvika maaniye||13|| Please inform us of any errors on rajesh@AtmaDharma.com Page #59 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra sahajaparamapAriNAmikabhAvasvabhAvasya kAraNasamayasArasvarUpasya nirAvaraNasvabhAvasya svasvabhAvasattAmAtrasya paramacaitanyasAmAnyasvarUpasya akatrimaparamasvasvarUpAvicalasthitisanAthazuddhacAritrasya nityazuddhaniraMjanabodhasya nikhiladuraghavIravairisenAvaijayantIvidhvaMsakAraNasya tasya khalu svruupshrddhaanmaatrmev| anyA kAryadRSTi: darzanajJAnAvaraNIyapramukhaghAtikarmakSayeNa jaataiv| asya khalu kSAyikajIvasya sakalavimalakevalAvabodhabuddhabhuvanatrayasya svAtmotthaparamavItarAgasukhasudhAsamudrasya yathAkhyAtAbhidhAnakAryazuddhacAritrasya sAdyanidhanAmUrtAtIMdriyasvabhAvazuddhasadbhUtavyavahAranayAtmakasya trailokyabhavyajanatApratyakSavaMdanAyogyasya tIrthakaraparamadevasya kevljnyaanvdiympiyugpllokaalokvyaapinii| parabhAvoMko agocara aisA sahaja-paramapAriNAmikabhAvarUpa jisakA svabhAva hai, jo kAraNasamayasArasvarUpa hai, nirAvaraNa jisakA svabhAva hai, jo nija svabhAvasattAmAtra hai, jo paramacaitanyasAmAnyasvarUpa hai, jo akRtrima parama sva-svarUpameM avicalasthitimaya zuddhacAritrasvarUpa hai, jo nitya-zuddha-niraMjanajJAnasvarUpa hai aura jo samasta duSTa pApoMrUpa vIra zatru senAkI dhvajAke nAzakA kAraNa hai aise AtmAke yathArtha svarUpazraddhAnamAtra hI hai ( arthAt kAraNadRSTi to vAstavameM zuddhAtmAkI svarUpazraddhAmAtra hI hai)| dUsarI kAryadRSTi darzanAvaraNIya-jJAnAvaraNIyAdi ghAtikarmoMke kSayase utpanna hotI hai| isa kSAyika jIvako--jisane sakalavimala (sarvathA nirmala) kevalajJAna dvArA tIna bhuvanako jAnA hai; nija AtmAse utpanna honevAle parama vItarAga sukhAmRtakA jo samudra hai, jo yathAkhyAta nAmaka kAryazuddhacAritrasvarUpa hai, jo sAdi-ananta amUrta atIndriyasvabhAvavAle zuddhasadbhUtavyavahAranayAtmaka hai, aura jo trilokake bhavya janoMko pratyakSa vandanAyogya hai, aise tIrthaMkaraparamadevajako--kevalajJAnakI bhA~ti yaha (kAryadRSTi) bhI yugapat lokAlokameM vyApta honevAlI hai| vibhAvabhAvoMkA Azraya karanese paramapAriNAmikabhAvakA Azraya nahIM hotaa| paramapAriNAmikabhAvakA Azraya karanese hI samyakatvase lekara mokSa dazA takakI dazAe~ prApta hotI haiN| 1- svarUpazraddhAna = svarUpa-apekSAse shrddhaan| [jisaprakAra kAraNasvabhAvajJAna arthAt sahajajJAna svarUpapratyakSa hai, usIprakAra kAraNasvabhAvadRSTi arthAt sahajadarzana svarUpazraddhAnamAtra hI hai|] 2- tIrthaMkaraparamadeva zuddhasadbhUtavyavahAranayasvarUpa hai, ki jo zuddhasadbhUtavyavahAranaya sAdi ananta, amUrtika aura atIndriyasvabhAvavAlA hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #60 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra iti kAryakAraNarUpeNa svabhAvadarzanopayogaH proktH| vibhAvadarzanopayogo'pyuttarasUtrasthitatvAt tatraiva dRzyata iti| (indravajrA) dRgjJaptivRttyAtmakamekameva caitnysaamaanynijaatmtttvm| muktispRhANAmayanaM taduccairetena mArgeNa vinA na mokssH|| 23 / / cakkhu acakkhU ohI tiNNi vi bhaNidaM vibhAvadiTThi tti| pajjAo duviyappo saparAvekkho ya nnirvekkho|| 14 / / cakSuracakSuravadhayastisropi bhaNitA vibhAvadRSTaya iti| paryAyo dvivikalpaH svaparApekSazca nirpekssH|| 14 / / ashuddhdRssttishuddhaashuddhpryaaysuucneym| isaprakAra kAryarUpa aura kAraNarUpa svabhAvadarzanopayoga khaa| vibhAvadarzanopayoga agale sUtrameM (14 vIM gAthAmeM) honese vahIM darzAyA jaayegaa| [aba, 13 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM :] [ zlokArtha:-] dRzi-jJapti-vRttisvarUpa (darzanajJAnacAritrarUpase pariNamita ) aisA jo eka hI caitanyasAmAnyarUpa nija Atmatattva , vaha mokSecchuoMko ( mokSakA) prasiddha mArga hai; isa mArga binA mokSa nahIM hai| 23 / gAthA 13 anvayArtha:-[ cakSuracakSuravadhayaH ] cakSu , acakSu aura avadhi [ tisraH api] yaha tInoM [vibhAvadRSTayaH] vibhAvadarzana [iti bhaNitAH] kahe gaye haiN| [ paryAyaH dvivikalpaH] paryAya dvividha hai : [ svaparApekSaH ] svaparApekSa [sva ne paranI apekSA yukta] [ca ] aura [ nirapekSaH ] nirpekss| TIkA:---yaha, azuddha darzanakI tathA zuddha aura azuddha paryAyakI sUcanA cakSu, acakSu, avadhi darzana ye vibhAvika garza hai| nirapekSa, svaparApekSa-ye paryAya dvividha vikalpa hai / / 14 / / Please inform us of any errors on rajesh@ AtmaDharma.com Page #61 -------------------------------------------------------------------------- ________________ 34 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra matijJAnAvaraNIyakarmakSayopazamena yathA mUrtaM vastu jAnAti tathA cakSurdarzanAvaraNIyakarmakSayopazamena mUrtaM vastu pazyati ca / yathA zrutajJAnAvaraNIyakarmakSayopazamena zrutadvAreNa dravyazrutanigaditamUrtAmUrtasamastaM vastujAtaM parokSavRttyA jAnAti tathaivAcakSurdarzanAvaraNIyakarmakSayopazamena sparzanarasanaghrANazrotradvAreNa tattadyogyaviSayAn pazyati ca / yathA avadhijJAnAvaraNIyakarmakSayopazamena zuddhapudgalaparyaMtaM mUrtadravyaM jAnAti tathA avadhidarzanAvaraNIyakarmakSayopazamena samastamUrtapadArthaM pazyati ca / atropayogavyAkhyAnAnantaraM paryAyasvarUpamucyate / pari samantAt bhedameti gacchatIti pryaayH| atra svabhAvaparyAya: SaDdravyasAdhAraNa: arthaparyAyaH avAGmanasagocaraH atisUkSma: AgamaprAmANyAdabhyupagamyo'pi ca ssddddhaanivRddhiviklpyutH| anaMtabhAgavRddhiH asaMkhyAtabhAgavRddhiH saMkhyAtabhAgavRddhiH saMkhyAtaguNavRddhiH asaMkhyAtaguNavRddhiH anaMtaguNavRddhiH, tathA hAnizca niiyte| azuddhaparyAyo naranArakAdivyaMjanaparyAya iti| jisaprakAra matijJAnAvaraNIya karmake kSayopazamase (jIva ) mUrta vastuko jAnatA hai, usI prakAra cakSudarzanAvaraNIya karmake kSayopazamase (jIva) mUrta vastuko dekhatA hai| jisa prakAra zrutajJAnAvaraNIya karmake kSayopazamase (jIva ) zruta dvArA dravyazruse kahe hue mUrta-amUrta samasta vastusamUhako parokSa rItise jAnatA hai, usIprakAra acakSudarzanAvaraNIya karmake kSayopazamase (jIva ) sparzana, rasana, ghrANa aura zrotra dvArA usa-usake yogya viSayoMko dekhatA hai| jisaprakAra avadhijJAnAvaraNIya karmake kSayopazamase (jIva ) zuddhapudgalaparyaMta ( - paramANu takake) mUrtadravyako jAnatA hai, usIprakAra avadhidarzanAvaraNIya karmake kSayopazamase (jIva ) samasta mUrta padArthoM ko dekhatA hai| T (UparoktAnusAra) upayogakA vyAkhyAna karaneke pazcAt yahA~ paryAyakA svarUpa kahA jAtA hai : pari samantAt bhedameti gacchatIti paryAya: arthAt jo sarva orase bhedako prApta kare so paryAya hai| usameM, svabhAva paryAya chaha dravyoMko sAdhAraNa hai, arthaparyAya hai, vANI aura manako agocara hai, ati sUkSma hai, AgamapramANase svIkArakaraneyogya tathA chaha hAni-vRddhike bhedoM sahita hai arthAt anaMtabhAga vRddhi, asaMkhyAtabhAga vRddhi, saMkhyAtabhAga vRddhi, saMkhyAtaguNa vRddhi, asaMkhyAtaguNa vRddhi aura anaMtaguNa vRddhi sahita hotI hai aura isIprakAra ( vRddhikI bhA~ti ) hAni bhI lagAI jAtI hai| azuddhaparyAya nara-nArakAdi vyaMjanaparyAya hai| * dekhanA sAmAnyarUpase avalokana karanA; sAmAnya pratibhAsa honA / = Please inform us of any errors on rajesh@AtmaDharma.com Page #62 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra 35 ( mAlinI) atha sati parabhAve zuddhamAtmAnamekaM sahajaguNamaNInAmAkaraM puurnnbodhm| bhajati nizitabuddhiryaH pumAn zuddhadRSTi: sa bhavati prmshriikaaminiikaamruupH|| 24 / / ( mAlinI) iti paraguNaparyAyeSu satsUttamAnAM hRdayasarasijAte rAjate kaarnnaatmaa| sapadi samayasAraM taM paraM brahmarUpaM bhaja bhajasi nijotthaM bhavyazArdUla sa tvm|| 25 / / (pRthvI ) kvacillasati sadguNaiH kvacidazuddharUpairguNaiH kvacitsahajaparyayaiH kvcidshuddhpryaaykaiH| sanAthamapi jIvatattvamanAthaM samastairidaM namAmi paribhAvayAmi sakalArthasiddhayai sdaa|| 26 / / ( aba 14 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja tIna zloka kahate haiM:) [ zlokArtha:-] parabhAva honepara bhI, sahajaguNamaNikI khAnarUpa tathA pUrNajJAnavAle zuddha AtmAko ekako to tIkSNabuddhivAlA zuddhadRSTi puruSa bhajatA hai, vaha puruSa paramazrIrUpI kAminIkA ( muktisuMdarIkA) vallabha banatA hai| 24 / [ zlokArtha:-] isaprakAra para guNaparyAyeM hone para bhI, uttama puruSoMke hRdayakamalameM kAraNa-AtmA virAjamAna hai| apanese utpanna aise usa paramabrahmarUpa samayasArako -ki jise tU bhaja rahA hai use-, he bhavyazArdUla (bhavyottama), tU zIghra bhaja; tU vaha hai| 25 / [ zlokArtha:-] jIvatattva kvacit sadguNoM sahita vilasatA hai-dikhAI detA hai, kvacit azuddharUpa guNoM sahita vilasatA hai, kvacit sahaja paryAyoM sahita vilasatA hai aura kvacit azuddha paryAyoM sahita vilasatA hai| ina sabase sahita honepara jo ina sabase rahita hai aise isa jIvatattvako maiM sakala arthakI siddhike liye sadA namatA hU~, bhAtA huuN| 26 / * vilasanA = dikhAI denA; dikhanA; jhalakanA; AvirbhUta honA; pragaTa honaa| Please inform us of any errors on rajesh@AtmaDharma.com Page #63 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 36 NaraNArayatiriyasurA pajjAyA te vihAvamidi bhnnidaa| kammopAdhivivajjiyapajjAyA te sahAvamidi bhnnidaa|| 15 / / naranArakatiryaksurAH paryAyAste vibhAvA iti bhnnitaaH| karmopAdhivivarjitaparyAyAste svabhAvA iti bhnnitaaH|| 15 / / svbhaavvibhaavpryaaysNkssepoktiriym| tatra svabhAvavibhAvaparyAyANAM madhye svabhAva-paryAyastAvat dviprkaarennocyte| kAraNazuddhaparyAyaH kaaryshuddhpryaayshceti| iha hi sahajazuddha nizcayena anAdyanidhanAmUrtAtIndriyasvabhAvazuddhasahajajJAnasahajadarzanasahajacAritrasahajaparama-vItarAga sukhAtmakazuddhAntastattvasvarUpasva -bhAvAnantacatuSTayasvarUpeNa sahAMcitapaMcamabhAva-pariNatireva-kAraNazuddhaparyAya ityrthH| gAthA 15 anvayArtha:-[ naranArakatiryaksurAH paryAyAH ] manuSya, nAraka, tiryaMca aura devarUpa paryAyeM [te] ve [vibhAvAH] vibhAvaparyAyeM [iti bhaNitAH] kahI gaI haiM; [ karmopAdhivivarjitaparyAyAH ] karmopAdhi rahita paryAyeM [ te ] ve [ svabhAvAH ] svabhAvaparyAyeM [iti bhaNitAH] kahI gaI haiN| TIkA:---yaha, svabhAvaparyAyoM tathA vibhAvaparyAyoMkA saMkSepa kathana hai| vahA~, svabhAvaparyAyoM aura vibhAvaparyAyoMke bIca prathama svabhAvaparyAya do prakArase kahI jAtI hai : kAraNazuddhaparyAya aura kaaryshuddhpryaay| yahA~ sahaja zuddha nizcayase , anAdi-anaMta, amUrta, atIMdriyasvabhAvavAle aura zuddha aise sahajajJAna-sahajadarzana-sahajacAritra-sahajaparamavItarAgasukhAtmaka zuddha-aMtaHtattvasvarUpa jo svabhAva-anaMtacatuSTayakA svarUpa usake sAthakI jo pUjita paMcamabhAvapariNati (-usake sAtha tanmayarUpase rahanevAlI jo pUjya aisI pAriNAmikabhAvakI pariNati) vahI kAraNazuddhaparyAya hai, aisA artha hai| tiryaMca, nAraki, deva, nara paryAya haiM vaibhaavikii| paryAya karmopAdhi varjita haiM kahI svabhAvikI / / 15 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #64 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra 37 sAdyanidhanAmUrtAtIndriyasvabhAvazuddhasadbhUtavyavahAreNa kevalajJAnakevaladarzanakevalasukhakevala zaktiyuktaphalarUpAnaMtacatuSTayena sArdhaM paramotkRSTakSAyikabhAvasya zuddhapariNatireva kaaryshuddhpryaayshc| athavA pUrvasUtropAttasUkSmaRjusUtranayAbhiprAyeNa SaDdravyasAdhAraNAH sUkSmAste hi arthaparyAyAH zuddhA iti boddhavyAH / uktaH samAsataH shuddhpryaayviklpH| idAnIM vyaMjanaparyAya ucyate / vyajyate prakaTIkriyate aneneti vyaJjanaparyAyaH / kutaH, ? locanagocaratvAt paTAdivat / athavA sAdisanidhanamUrtavijAtIyaMvibhAvasvabhAvatvAt, dRshymaanvinaashsvruuptvaat| vyaMjanaparyAyazca-paryAyinamAtmAnamantareNa paryAyasvabhAvAt zubhAzubhamizrapariNAmenAtmA vyavahAreNa naro jAtaH, tasya narAkAro naraparyAyaH / kevalenAzubhakarmaNA vyavahAreNAtmA nArako jAtaH, tasya nArakAkAro nArakaparyAyaH / sAdi-anaMta, amUrta, atIndriyasvabhAvavAle zuddhasadbhUtavyavahArase, kevalajJAnakevaladarzana-kevalasukha - kevalazaktiyukta phalarUpa anaMtacatuSTayake sAthakI ( - anaMta - catuSTayake sAtha tanmayarUpase rahanevAlI) jo paramotkRSTa kSAyikabhAvakI zuddhapariNati vahI * kAryazuddhaparyAya hai| athavA, pUrva sUtrameM kahe hue sUkSma RjusUtranayake abhiprAyase, chaha dravyoMko sAdhAraNa aura sUkSma aisI ve arthaparyAyeM zuddha jAnanA ( arthAt ve arthaparyAyeM hI zuddhaparyAyeM haiN|)| ( isaprakAra ) zuddhaparyAyake bheda saMkSepameM khe| aba vyaMjanaparyAya kahI jAtI hai: jisase vyakta ho- pragaTa ho vaha vyaMjanaparyAya hai| kisa kAraNa? paTAdikI ( vastrAdikI) bhA~ti cakSugocara honese ( pragaTa hotI hai); athavA, sAdi-sAMta mUrta vijAtIyavibhAvasvabhAvavAlI honese, dikhAkara naSTa honevAle svarUpavAlI honese (pragaTa hotI hai ) / paryAyI AtmAke jJAna binA AtmA paryAyasvabhAvavAlA hotA hai; isaliye zubhAzubharUpa mizra pariNAmase AtmA vyavahArase manuSya hotA hai, usakA manuSyAkAra vaha manuSyaparyAya hai; kevala azubha karmase vyavahArase AtmA nAraka hotA hai, usakA nAraka - AkAra vaha nArakaparyAya hai; * sahajajJAnAdi svabhAva - anaMtacatuSTayayukta kAraNazuddhaparyAya se kevalajJAnAdi anaMtacatuSTaya- yukta kAryazuddhaparyAya pragaTa hotI hai| pUjanIya paramapAriNAmikabhAvapariNati vaha kAraNazuddhaparyAya hai aura zuddha kSAyikabhAvapariNati vaha kAryazuddhaparyAya hai| Please inform us of any errors on rajesh@Atma Dharma.com Page #65 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 38 kiJcicchubhamizramAyApariNAmena tiryakkAyajo vyavahAreNAtmA, tsyaakaarstirykpryaayH| kevalena zubhakarmaNA vyavahAreNAtmA devaH, tasyAkAro devpryaayshceti| asya paryAyasya prapaJco hyAgamAntare dRSTavya iti| (mAlinI) api ca bahuvibhAve satyayaM zuddhadRSTi: shjprmtttvaabhyaasnissnnaatbuddhiH| sapadi samayasArAnnAnyadastIti mattvA sa bhavati prmshriikaaminiikaamruupH|| 27 / / mANussA duviyappA kmmmhiibhogbhuumisNjaadaa| sattavihA NeraiyA NAdavvA puddhvibhedenn|| 16 / / mAnuSA dvivikalpAH krmmhiibhogbhuumisNjaataaH| saptavidhA nArakA jJAtavyAH pRthviibheden|| 16 / / kiMcitzubhamizrita mAyApariNAmase AtmA vyavahArase tiryaMcakAyameM janmatA hai, usakA AkAra vaha tiryaMcaparyAya hai; aura kevala zubha karmase vyavahArase AtmA deva hotA hai, usakA AkAra vaha devaparyAya hai| vaha vyaMjanaparyAya hai| isa paryAyakA vistAra anya AgamameM dekha lenA caahiye| ( aba, 15 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM :) [ zlokArtha:-] bahu vibhAva honepara bhI, sahaja parama tattvake abhyAsameM jisakI buddhi pravINa hai aisA yaha zuddhadRSTivAlA puruSa, " samayasArase anya kucha nahIM hai" aisA mAnakara, zIghra paramazrIrUpI suMdarIkA vallabha hotA hai| 27 / gAthA 16-17 anvayArtha:-[ mAnuSAH dvivikalpAH ] manuSyoMke do bheda haiM: [ karmamahIbhogabhUmisaMjAtAH ] karmabhUmimeM janme hue aura bhogabhUmimeM janme hue; [ pRthvIbhedena ] pRthvIke bhedase [ nArakAH ] nAraka [ saptavidhAH jJAtavyAH ] sAta prakArake jAnanA; haiM karma-bhUmija , bhoga-bhUmija manuja kI do jAtiyA~ / aru sapta pRthvIbhedase haiM sapta nAraka rAziyA~ / / 16 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #66 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra caudahabhedA bhaNidA tericchA suragaNA caubbhedA / edesiM vitthAraM loyavibhAgesu NAdavvaM / / 17 / / caturdazabhedA bhaNitAstiryaJcaH suragaNAzcaturbhedAH / eteSAM vistAro lokavibhAgeSu jJAtavyaH / / 17 / / cturgtisvruupniruupnnaakhyaanmett| manorapatyAni manuSyAH / te dvividhAH karmabhUmijA bhogbhuumijaashceti| tatra karmabhUmijAzca dvividhAH, AryA mlecchaashceti| AryAH puNyakSetravartinaH / mlecchAH pApakSetravartinaH / bhogabhUmijAzcAryanAmagheyadharA jaghanyamadhyamottamakSetravartinaH ekadvitri- plyopmaayussH| bhedAnnArakajIvAH ratnazarkarAvAlukApaMkadhUmatamomahAtamaHprabhAbhidhAnasaptapRthvInAM saptadhA bhvnti| prathamanarakasya nArakA hyeksaagropmaayussH| [ tiryaJcaH] tiryaJjoMke [ caturdazabhedAH ] caudahabheda [ bhaNitAH ] kahe haiM; [ suragaNAH ] devasamUhoMke [ caturbhedA: ] cAra bheda haiM / [ eteSAM vistAra: ] inakA vistAra [ lokavibhAgeSu jJAtavyaH ] lokavibhAgameMse jAna lenA / TIkA:---yaha, cAra gatike svarUpanirUpaNarUpa kathana hai| * manukI saMtAna vaha manuSya haiM ve do prakAra ke haiM: karmabhUmija aura bhogabhUmija / unameM karmabhUmija manuSya bhI do prakArake haiM: Arya aura mleccha / puNyakSetrameM rahenevAle ve Arya haiM aura pApakSetrameM rahenevAle ve mleccha haiN| bhogabhUmija manuSya Arya nAmako dhAraNa karate haiM, jaghanya, madhyama athavA uttama kSetrameM rahenevAle haiM aura eka palyopama, do palyopama athavA tIna palyopamakI AyuvAle haiN| 39 ratnaprabhA, zarkarAprabhA, vAlukAprabhA, paMkaprabhA dhUmaprabhA tamaH prabhA aura mahAtamaH prabhA nAmakI sAta pRthvIke bhedoMke kAraNa nAraka jIva sAta prakArake haiN| pahale naraka ke nArakI eka sAgaropamakI AyuvAle haiM, , * bhogabhUmike aMtameM aura karmabhUmike AdimeM honevAle kulakara manuSyoMko AjIvikAke sAdhana sikhAkara lAlita - pAlita karate haiM isaliye ve manuSyoMke pitA samAna haiN| kulakarako manu kahA jAtA hai| tiryaJja caudaha bhedavAle, deva cAra prakArake / ina sarvakA vistAra hai, jJAtavya lokavibhAgase / / 17 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #67 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 40 dvitIyanarakasya nArakAH trisaagropmaayussH| tRtIyasya spt| caturthasya dsh| paMcamasya sptdsh| SaSThasya dvaaviNshtiH| saptamasya trystriNsht| atha vistarabhayAt sNkssepennocyte| tiryaJcaHsUkSmaikendriyaparyAptakAparyAptakabAdaraikendriyaparyAptakAparyAptakadvIMdriyaparyAptakAparyApta katrIndriyaparyAptakAparyAptakacaturindriyaparyAptakAparyAptakAsaMjJipaMcendriyaparyAptakAparyAptakasaMjJi paMcendriyaparyAptakAparyAptakabhedAccaturdazabhedA bhvnti| bhAvanavyaMtarajyotiH klpvaasikbhedaaddevaashcturnnikaayaaH| eteSAM caturgatijIvabhedAnAM bhedo lokavibhAgAbhidhAnaparamAgame dRssttvyH| ihAtmasvarUpaprarUpaNAntarAyaheturiti pUrvasUribhiH sUtrakRgiranukta iti| dUsare narakake nArakI tIna sAgaropamakI AyuvAle haiM, tIsare narakake nArakI sAta sAgaropamakI AyuvAle haiM, cauthe narakake nArakI dasa sAgaropama, pAMcaveM narakake sahatra sAgaropama, chaThaveM narakake bAIsa sAgaropama aura sAtavIM narakake nArakI tetIsa sAgaropamakI AyuvAle haiN| aba vistArake bhayake kAraNa saMkSepase kahanemeM , tiryaMcoMke caudaha bheda haiM: (1-2) sUkSma ekeMdriya paryApta aura aparyApta, (3-4) bAdara ekeMdriya paryApta aura aparyApta, (5-6) dvIMdriya paryApta aura aparyApta, (7-8) trIMdriya paryApta aura aparyApta, (9-10) caturiMdriya paryApta aura aparyApta, (11-12) asaMjJI paMceMdriya paryApta aura aparyApta, (13-14) saMjJI paMceMdriya paryApta aura apryaapt| devoMke cAra nikAya ( samUha ) haiM: (1) bhavanavAsI , (2) vyaMtara , (3) jyotiSka aura (4) klpvaasii| ina cAra gatike jIvoMke bhedoMke bheda lokavibhAga nAmaka paramAgamameM dekha leN| yahA~ (isa paramAgamameM) AtmasvarUpake nirUpaNameM aMtarAyakA hetu hogA isaliye sUtrakartA pUrvAcAryamahArAjane ( ve vizeSa bheda ) nahIM kaheM haiN| (aba ina do gAthAoMkI TIkA pUrNa karate hue TIkAkAra munirAja do zloka kahate haiM:] Please inform us of any errors on rajesh@AtmaDharma.com Page #68 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra ( maMdAkrAMtA ) svarge vA'sminmanujabhuvane khecarendrasya daivAjayotirloke phaNapatipure nArakANAM nivaase| anyasmin vA jinapatibhavane karmaNAM no'stu sUti: bhUyo bhUyo bhavatu bhavataH pAdapaGkejabhaktiH / / 28 / / ( zArdUlavikrIDita ) nAnAnUnanarAdhinAthavibhavAnAkarNya cAlokya ca tvaM kliznAsi mudhAtra kiM jaDamate puNyArjitAste nanu / tacchaktirjinanAthapAdakamaladvandvArcanAyAmiyaM bhaktiste yadi vidyate bahuvidhA bhogAH syurete tvayi / / 29 / / kattA bhottA AdA poggalakammassa hodi vavahArA / kammajabhAveNAdA kattA bhottA du Nicchayado / / 18 / / kartA bhoktA AtmA pudgalakarmaNo bhavati vyavahArAt / karmajabhAvenAtmA kartA bhoktA tu nizcayataH / / 18 / / [ zlokArtha :- ] ( he jineMdra daivayogase maiM svargameM hoU~, isa manuSyalokameM hoU~ vidyAdharake sthAnameM hoU~, jyotiSka devoMke lokameM hoU~, nAgeMdrake nagarameM hoU~, nArakoMke nivAsameM hoU~, jinapatike bhavanameM hoU~ yA anya cAhe jisa sthAna para hoU~, ( paraMtu ) mujhe karmakA udbhava na ho, punaH punaH Apake pAdapaMkajakI bhakti ho| 28 / 41 [ zlokArtha :- ] narAdhipatiyoMke anekavidha mahA vaibhavoMko sunakara tathA dekhakara, he jar3amati, tU yahA~ vyartha hI kaleza kyoM prApta karatA hai ! ve vaibhava sacamuca puNyase prApta hote haiN| vaha (puNyopArjanakI) zakti jinanAthake pAdapadmayugalakI pUjAmeM hai; yadi tujhe una jinapAdapadmamoMkI bhakti ho, to ve bahuvidha bhoga tujhe ( apaneApa ) hoNge| 29 / gAthA 18 anvayArtha:-[ AtmA ] AtmA [ pudgalakarmaNaH ] pudgalakarmakA [ kartA bhoktA ] kartAbhoktA [ vyavahArAt ] vyavahArase [ bhavati ] hai [tu] aura [ AtmA ] AtmA [ karmajabhAvena ] karmajanita bhAvakA [ kartA bhoktA ] kartA-bhoktA [ nizcayataH ] (azuddha ) nizcayase hai| hai jIva kartA-bhogatA jar3akarmakA vyavahArase / hai karma-janya vibhAvakA kartA niyata naya dvArase / / 18 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #69 -------------------------------------------------------------------------- ________________ 42 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra kartRtvabhoktRtvaprakArakathanamidam / AsannagatAnupacaritAsadbhUtavyavahAranayAd dravyakarmaNAM kartA tatphalarUpANAM sukhaduHkhAnAM bhoktA ca, AtmA hi azuddhanizcayanayena sakalamoharAgadveSAdibhAvakarmaNAM kartA bhoktA ca, anupacaritAsadbhUta - vyavahAreNa nokarmaNAM kartA, upacaritAsadbhUtavyavahAreNa ghaTapaTazakaTAdInAM kartA / ityshuddhjiivsvruupmuktm| haiM:] ( mAlinI ) api ca sakalarAgadveSamohAtmako yaH prmgurupdaabjdvndvsevaaprsaadaat| sahajasamayasAraM nirvikalpaM hi buddhA sa bhavati prmshriikaaminiikaantkaantH|| 30 / / ( anuSTubh ) bhAvakarmanirodhena drvykrmnirodhnm| dravyakarmanirodhena saMsArasya nirodhanam / / 31 / / TIkA:-yaha, kartRtva- bhoktRtvake prakArakA kathana hai| AtmA nikaTavartI anupacarita asadbhUta vyavahAranayase dravyakarmakA kartA aura usake phalarUpa sukhaduHkhakA bhoktA hai, azuddha nizcayanayase samasta moharAgadveSAdi bhAvakarmakA kartA aura bhoktA hai, anupacarita asadbhUta vyavahArase ( dehAdi) nokarmakA kartA hai, upacarita asadbhUta vyavahArase ghaTa-paTa - zakaTAdikA (ghar3A, vastra, chakar3A ityAdikA) kartA hai| aisA azuddha jIvakA svarUpa khaa| [ aba 18 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja chaha zloka kahate [ zlokArtha :- ] sakala moharAgadveSavAlA jo koI puruSa parama guruke caraNakamalayugalakI sevAke prasAdase nirvikalpa sahaja samayasArako jAnatA hai, vaha puruSa paramazrIrUpI suMdarIkA priya kAnta hotA hai / 30 / [ zlokArthaH-] bhAvakarmake nirodhase dravyakarmakA nirodha hotA hai; dravyakarmake nirodhase saMsArakA nirodha hotA hai / 31 / Please inform us of any errors on rajesh@AtmaDharma.com Page #70 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra ( vasaMtatilakA) saMjJAnabhAvaparimuktavimugdhajIva: kurvan zubhAzubhamanekavidhaM sa krm| nirmuktimArgamaNumapyabhivAJchituM no jAnAti tasya zaraNaM na samasti loke|| 32 / / ( vasaMtatilakA) yaH karmazarmanikaraM parihRtya sarvaM nisskrmshrmnikraamRtvaaripuure| majantamatyadhikacinmayamekarUpaM svaM bhAvamadvayamamuM samupaiti bhvyH|| 33 / / (mAlinI) asati sati vibhAve tasya cintAsti no na: satatamanubhavAmaH shuddhmaatmaanmekm| hRdayakamalasaMsthaM sarvakarmapramuktaM na khalu na khalu mukti nyathAstyasti tsmaat||34 / / [zlokArtha:-] jo jIva samyagjJAnabhAvarahita vimugdha ( mohI, bhrAnta ) hai, vaha jIva zubhAzubha anekavidha karmako karatA huA mokSamArgako lezamAtra bhI vAMchanA nahIM jAnatA; use lokameM ( koI ) zaraNa nahIM hai| 32 / [zlokArtha:-] jo samasta karmajanita sukhasamUhako pariharaNa karatA hai, vaha bhavya puruSa niSkarma sukhasamUharUpI amRtake sarovarameM magna hote hue aise isa atizayacaitanyamaya, ekarUpa , advitIya nija bhAvako prApta hotA hai| 33 / [ zlokArtha:-] ( hamAre AtmasvabhAvameM ) vibhAva asat honese usakI hame ciMtA nahIM hai; hama to hRdayakamalameM sthita, sarva karmase vimukta, zuddha AtmAkA ekakA satata anubhavana karate haiM, kyoMki anya kisI prakArase mukti nahIM hai, nahIM hai| 34 / Please inform us of any errors on rajesh@AtmaDharma.com Page #71 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 44 (mAlinI) bhavini bhavaguNA: syuH siddhajIve'pi nityaM nijaparamaguNAH syuH siddhisiddhAH smstaaH| vyavaharaNanayo'yaM nizcayAnnaiva siddhina ca bhavati bhavo vA nirNayo'yaM budhaanaam|| 35 / / davvatthieNa jIvA vadirittA puvvbhnnidpjjaayaa| pajjayaNaeNa jIvA saMjuttA hoMti duvihehiN|| 19 / / dravyArthikena jIvA vyatiriktAH puurvbhnnitpryaayaat| paryAyanayena jIvAH saMyuktA bhavanti dvaabhyaam|| 19 / / iha hi nayadvayasya sphltvmuktm| dvau hi nayau bhagavadarhatparamezvareNa proktau, dravyArthika: pryaayaarthikshceti| dravyamevArtha: prayojanamasyeti drvyaarthikH| paryAya evArtha: [zlokArtha:-] saMsArImeM sAMsArika guNa hote haiM aura siddha jIvameM sadA samasta siddhisiddha (mokSase siddha arthAt paripUrNa hue) nija paramaguNa hote haiM-isa prakAra vyavahAranaya hai| nizcayase to siddha bhI nahIM hai aura saMsAra bhI nahIM hai| yaha budha puruSoMkA nirNaya hai| 35 / gAthA 19 anvayArtha:-[ dravyArthikena] dravyArthika nayase [ jIvAH] jIva [ pUrvabhaNitaparyAyAt ] pUrvakathita paryAyase [ vyatiriktAH] *vyatirikta hai; [ paryAyanayena ] paryAyanayase [ jIvAH ] jIva [ saMyuktAH bhavanti ] usa paryAyase saMyukta haiN| [ dvAbhyAm ] isaprakAra jIva donoM nayoMse saMyukta hai TIkA:-yahA~ donoM nayoMkA saphalapanA kahA hai| bhagavAna arhat paramezvarane do naya kahe haiM: dravyArthika aura pryaayaarthik| dravya hI jisakA artha arthAt prayojana hai vaha dravyArthika hai aura paryAya hI jisakA artha arthAt / * vyatirikta = bhinna; rahita; shuuny| hai ukta paryayazUnya AtmA dravya dRSTise sadA / hai ukta paryAyoM sahita paryAya-nayase vaha khaa||19|| Please inform us of any errors on rajesh@AtmaDharma.com Page #72 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jIva adhikAra 45 prayojanamasyeti pryaayaarthikH| na khalu. ekanayAyattopadezo grAhyaH, kintu tdubhynyaayttopdeshH| sattAgrAhakazuddhadravyArthikanayabalena pUrvoktavyaJjanaparyAyebhya: sakAzAnmuktAmuktasamastajIvarAzayaH sarvathA vyatiriktA ev| kutaH, ? "savve suddhA hu suddhaNayA'' iti vcnaat| vibhAvavyaMjanaparyAyArthikanayabalena te sarve jIvAssaMyuktA bhvnti| kiMca siddhAnAmarthaparyAyaiH saha pariNatiH, na punaryaMjanaparyAyaiH saha prinntiriti| kutaH ? sadA nirNjntvaat| siddhAnAM sadA niraMjanatve sati tarhi dravyArthikaparyAyArthikanayAbhyAm dvAbhyAm saMyuktAH sarve jIvA iti sUtrArtho vyrthH| nigamo vikalpaH, tatra bhavo naigmH| sa ca naigamanayastAvat trividhaH, bhUtanaigamaH vartamAnanaigama: bhaavinaigmshceti| atra bhUtanaigamanayApekSayA bhagavatAM siddhAnAmapi vyaMjanaparyAyatvamazuddhatvaM ca sNbhvti| pUrvakAle te bhagavantaH saMsAriNa iti vyvhaaraat| kiM bahunA, sarve jIvA nayadvayabalena zuddhAzuddhA ityrthH| tathA coktaM zrImadamRtacandrasUribhiHprayojana hai vaha paryAyArthika hai| eka nayakA avalaMbana letA huA upadeza grahaNa karane yogya nahIM hai kintu una donoM nayoM kA avalaMbana letA huA upadeza grahaNa karane yogya hai| sattAgrAhaka (-dravyakI sattAko hI grahaNa karanevAle) zuddha dravyArthika nayake balase pUrvokta vyaMjanaparyAyoMse mukta tathA amukta (-siddha tathA saMsArI samasta jIvarAzi sarvathA vyatirikta hI hai| kyoM ? " savve suddhA hu suddhaNayA (zuddhanayase sarva jIva vAstavameM zuddha haiM)" aisA (zAstrakA) vacana honese| vibhAvavyaMjanaparyAyArthika nayake balase ve sarva jIva (pUrvokta vyaMjanaparyAyoMse) saMyukta hai| vizeSa itanA ki-siddha jIvoMke arthaparyAyoM sahita pariNati hai, paraMtu vyaMjanaparyAyoM sahita pariNati nahIM hai| kyoM ? siddha jIva sadA niraMjana honese| (prazna:- ) yadi siddha jIva sadA niraMjana haiM to sarva jIva dravyArthika tathA paryAyArthika donoM nayoMse saMyukta hai (arthAt sarva jIvoMko donoM naya lAgU hote haiM) aisA sUtrArtha (gAthAkA artha) vyartha siddha hotA hai ( uttara:-vyartha siddha nahIM hotA kyoMki-) nigama arthAt vikalpa; usameM ho vaha naigm| vaha naigamanaya tIna prakArakA hai: bhUta naigama, vartamAna naigama aura bhAvI naigm| yahA~ bhUta naigamanayakI apekSAse bhagavaMta siddhoMko bhI vyaMjanaparyAyavAnapanA aura azuddhapanA saMbhavita hotA hai, kyoMki pUrva kAlameM ve bhagavaMta saMsArI the aisA vyavahAra hai| bahu kathanase kyA ? sarva jIva do nayoMke bala se zuddha tathA azuddha haiM aisA artha hai| isIprakAra (AcArya deva ) zrImad amRtacaMdrasUrine (zrI samayasArakI AtmakhyAti nAmakI TIkAmeM cauthA zloka dvArA ) kahA hai ki: * jo bhUtakAlakI paryAyako vartamAnavat saMkalpita kare (athavA kahe), bhaviSyakAlakI paryAyako vartamAnavat saMkalpita kare ( athavA kahe), athavA kiJcita niSpannatAyukta aura kiJciMta aniSpannatAyukta vartamAna paryAyako sarvaniSpannavat saMkalpita kare ( athavA kahe), usa jJAnako ( athavA vacanako) naigamanaya kahate haiN| Please inform us of any errors on rajesh@AtmaDharma.com Page #73 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra (mAlinI) "ubhayanayavirodhadhvaMsini syAtpadAMke jinavacasi ramante ye svayaM vaantmohaaH| sapadi samayasAraM te paraM jyotiruccairanavamanayapakSAkSuNNamIkSanta ev||'' tathA hi (mAlinI) atha nayayugayuktiM laMghayanto na santaH prmjinpdaabjdvndvmttdvirephaaH| sapadi samayasAraM te dhruvaM prApnuvanti kSitiSu paramatokteH kiM phalaM sjjunaanaam|| 36 / / iti sukavijanapayojamitrapaMcendriyaprasaravarjitagAtramAtraparigrahazrIpadmaprabhamaladhArideva -viracitAyAM niyamasAravyAkhyAyAM tAtparyavRttau jIvAdhikAraH prthmshrutskndhH|| " [ zlokArtha:-] donoM nayoMke virodhako naSTa karanevAle, syAtpadase aMkti jinavacanameM jo puruSa ramate haiM, ve svayameva mohako vamana karake, anUtana (-anAdi) aura kunayake pakSase khaMDita na hone vAlI aisI uttama paramajyotiko-samayasArako-zIghra dekhate hI aura (isa jIva adhikArakI antima gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM ) : [ zlokArtha:-] jo do nayoMke saMbaMdhakA ullaMghana na karate hue paramajinake pAdapaMkajayugalameM matta hue bhramara samAna haiM aise jo satpuruSa ve zIghra samayasArako avazya prApta karate haiN| pRthvIpara para matake kathanase sajjanoMko kyA phala hai ( arthAt jagatameM jainetara darzanoMke mithyA kathanoMse sajjanoMko kyA lAbha hai ) ? / 36 / isaprakAre, sukavijanarUpI kamaloMke liye jo sUrya samAna haiM aura pAMca iMdriyoMke phelAva rahita dehamAtra jinako parigraha thA aise zrI padmaprabhamaladhArideva dvArA racita niyamasArakI tAtparyavRtti nAmaka TIkAmeM (arthAt zrImadbhagavatkuMdakuMdAcAryadevapraNIta zrI niyamasAra paramAgamakI nigraMtha munirAja zrI padmaprabhamaladhAridevaviracita tAtparyavRtti nAmaka TIkAmeM ) jIva adhikAra nAmakA prathama zrutaskaMdha samApta huaa| Please inform us of any errors on rajesh@AtmaDharma.com Page #74 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates 5 5 Wan -2 ajIva adhikAra 5 5 5 Wan 5555555555555555555 athedAnImajIvAdhikAra ucyate / aNukhaMdhaviyappeNa du poggaladavvaM havei duviyappaM / khaMdhA hu chappayArA paramANU ceva duviyappo / / 20 / / aNuskandhavikalpena tu pudgaladravyaM bhavati dvivikalpam / skandhAH khalu SaTprakArA: paramANuzcaiva dvivikalpaH / / 20 / / aba ajIva adhikAra kahA jAtA hai| pudgaladravyaM tAvad pudgaladravyavikalpopanyAso'yam / vikalpadvayasanAtham, svabhAvapudgalo vibhAvapudgalazceti / tatra svabhAvapudgalaH paramANuH, vibhAvapudgalaH skandhaH / kAryaparamANuH kAraNaparamANuriti svabhAvapudgalo dvidhA bhavati / gAthA 20 anvayArthaH-[ aNuskaMdhavikalpena tu ] paramANu aura skaMdha aise do bhedase [ pudgaladravyaM ] pudgaladravya [ dvivikalpam bhavati ] do bhedavAlA hai; [ skaMdhA: ] skaMdha [ khalu ] vAstavameM [ SaTprakArAH ] chaha prakArake haiM [ paramANuH ca eva dvivikalpa: ] aura paramANu ke do bheda haiN| TIkA:-yaha, pudgaladravyake bhedoM kA kathana hai| prathama to pudgaladravyake do bheda haiM: svabhAvapudgala aura vibhaavpudgl| unameM, paramANu vaha svabhAvapudgala hai aura skaMdha vaha vibhAvapudgala hai / svabhAvapudgala kAryaparamANu aura kAraNaparamANu aise do prakArakA hai| paramANu evaM skaMdha haiM do bheda pudgaladravyake / hai skaMdha chai vidhi aura vividha vikalpa hai paramANuke / / 20 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #75 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates ajIva adhikAra 48 skaMdhAH SaTprakArAH syuH, pRthviijlcchaayaa-cturkssvissykrmpraayogyaapraayogybhedaaH| teSAM bhedo vakSyamANasUtreSUcyate vistrenneti|| (anuSTubh ) galanAdaNurityuktaH puurnnaatskndhnaambhaak| vinAnena padArthena lokayAtrA na vrtte||37 / / aithUlathUla thUlaM thUlasuhumaM ca suhumathUlaM c| suhumaM aisuhumaM idi dharAdiyaM hodi chabbheyaM / / 21 / / bhUpavvadamAdIyA bhaNidA aithUlathUlamidi khNdhaa| thUlA idi viNNeyA sppiijltellmaadiiyaa|| 22 / / chAyAtavamAdIyA thUledarakhaMdhamidi viyaannaahi| suhumathUledi bhaNiyA khaMdhA caurakkhavisayA y|| 23 / / skaMdhoke chaha prakAra haiM: (1) pRthvI, (2) jala, (3) chAyA, (4) (cakSuke atirikta) cAra iMdriyoMke viSayabhUta skaMdha, (5) karmayogya skaMdha aura (6) karmako ayogya skaMdha-aise chaha bheda haiN| skaMdhoMke bheda aba kahe jAnevAle sUtroMmeM ( agalI cAra gAthAoMmeM) vistArase kahe jaayeNge| [ aba, 20 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM :] [ zlokArtha:-] (pudagalapadArtha) galana dvArA (arthAt bhinna hojAne se) " paramANu" kahalAtA hai aura pUraNa dvArA (arthAt saMyukta honese ) -- skaMdha' nAmako prApta hotA padArthake binA lokayAtrA nahIM ho sktii| 37 / atisthUlasthUla ru sthUla-sUkSama, sUkSmasthUla ru sUkSma ye| atisUkSma , yoM chai bheda pRthvI Adi pudglskNdhke||21|| bhU, bhUmidhara ityAdi ye atisthUla skandha prmaaniye| ghRta taila ,jala ityAdi inako sthUla skaMdha su jaaniye|| 22 / AtApa chAyA sthUlasUkSma skaMdha nizcaya kiijiye| aru skandha sUkSmasthUla cAroM akSase gahi liijiye|| 23 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #76 -------------------------------------------------------------------------- ________________ 49 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra suhumA havaMti khaMdhA pAoggA kammavaggaNassa puNo / tavvivarIyA khaMdhA aisuhumA idi parUveMti / / 24 / / atisthUlasthUlAH sthUlAH sthUlasUkSmAzca sUkSmasthUlAzca / sUkSmA atisUkSmA iti dharAdayo bhavanti SaDbhedAH / / 21 / / bhUparvatAdyA bhaNitA atisthUlasthUlAH iti skaMdhAH / sthUlA iti vijJeyAH sarpirjalatailAdyAH / / 22 / / chAyAtapAdyAH sthUletaraskandhA iti vijAnIhi / sUkSmasthUlA iti bhaNitAH skandhAzcaturakSaviSayAzca / / 23 / / sUkSmA bhavanti skandhAH prAyogyAH karmavargaNasya punaH / tadviparItAH skandhAH atisUkSmA iti prarUpayanti / / 24 / / vaLI karmavargaNayogya skaMdho sUkSma skaMdho NavA, tenAthI viparIta skaMdhane atisUkSma skaMdho varNa / 24 / gAthA 21 - 24 anvayArthaH-[ atisthUlasthUlAH ] atisthUlasthUla, [sthUlAH ] sthUla, [sthUlasUkSmAH ca] sthUlasUkSma, [ sUkSmasthUlA: ca ] sUkSmasthUla, [ sUkSmA: ] sUkSma aura [ atisUkSmAH ] atisUkSma [ iti ] aise [ dharAdayaH SaDbhedAH bhavanti ] pRthvI Adi skaMdhoMke chaha bheda haiN| [bhUparvatAdyAH] bhUmi, parvata Adi [ atisthUlasthUlAH iti skaMdhA: ] atisthUlasthUla skaMdha [bhaNitAH] kahe gaye haiM; [ sarpirjalatailAdyAH ] ghI, jala, tela Adi [ sthUlAH iti vijJeyAH ] sthUla skaMdha jAnanA / [ chAyAtapAdyAH ] chAyA, Atapa ( dhUla ) Adi [ sthUletaraskandhAH iti ] sthUlasUkSma skaMdha [vijAnIhi ] jAna [ca] aura [ caturakSaviSayAH skandhAH ] cAra indriyoMke viSayabhUta skaMdhoMko [ sUkSmasthUlAH iti ] sUkSmasthUla [ bhaNitAH ] kahA gayA hai| [ punaH ] aura [ karmavargaNasya prAyogyAH ] karmavargaNAke yogya [ skandhAH ] skaMdha [ sUkSmA: bhavanti ] sUkSma haiM; [ tadviparItA: ] unase viparIta ( arthAt karmavargaNAko ayogya ) [ skandhAH ] skaMdha [ atisUkSmAH iti ] atisUkSma [ prarUpayanti ] kahe jAte haiN| Please inform us of any errors on rajesh@Atma Dharma.com Page #77 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates ajIva adhikAra vibhaavpudglsvruupaakhyaanmett| atisthUlasthUlA hi te khalu pudgalAH sumerukumbhinIprabhRtayaH / dhRtatailatakrakSIrajalaprabhRtisamastadravyANi hi sthUlapudgalAzca / chAyAtapatamaHprabhRtayaH sthuulsuukssmpudglaaH| sparzanarasanaghrANazrotrendriyANAM viSayA: sUkSmasthUlapudgalA: shbdsprshrsgndhaaH| zubhAzubhapariNAmadvAreNAgacchatAM zubhAzubhakarmaNAM yogyAH sUkSmapudgalAH / eteSAM viparItAH sUkSmasUkSmapudgalAH karmaNAmaprAyogyA ityarthaH / ayaM vibhaavpudglkrmH| tathA coktaM paMcAstikAyasamaye TIkA:-yaha, vibhAvapudgalake svarUpa kA kathana hai| sumeru, pRthvI Adi (ghana padArthoM) vAstavameM atisthUlasthUla pudgala haiN| ghI, tela, maTThA, dUdha, jala Adi samasta ( pravAhI) padArtha sthUla pudgala haiN| chAyA, Atapa, aMdhakAra Adi sthUlasUkSma pudgala hai| sparzaneMdriya, rasaneMdriya, ghrANeMdriya tathA zrotreMdriya viSaya - sparza, rasa, gaMdha aura zabda-sUkSmasthUla pudgala haiN| zubhAzubha pariNAma dvArA AnevAle aise zubhAzubha karmoMko yogya ( skaMdha ) sUkSma pudgala haiN| unase viparIta arthAt karmoMko ayogya (skaMdha ) ve sUkSmasUkSma pudgala haiM / - aisA ( ina gAthAoMkA ) artha hai / yaha vibhAvapudgalakA krama hai| 50 [bhAvArtha:-skaMdha chaha prakArake haiM : (1) kASThapASANAdika jo skaMdha chedana kiye jAne para svayameva jur3a nahIM sakate ve skaMdha atisthUlasthUla haiM / (2) dUdha, jala Adi jo skaMdha chedana kiye jAne para punaH svayameva jur3a jAte haiM ve skaMdha sthUla haiM / (3) dhUpa, chAyA, cAMdanI, aMdhakAra ityAdi jo skaMdha sthUla jJAta hone para bhI bhede nahI jA sakate yA hastAdikase grahaNa nahIM kiye jA sakate ve skaMdha sthUlasUkSma haiM / (4) A~khase na dikhane vAle aise jo cAra indriyoMke viSayabhUta skaMdha sUkSma honepara bhI sthUla jJAta hote haiM (sparzaneMdriyase sparza kiye jA sakate haiM, jIbhase AsvAdana kiye jA sakate haiM, nAkase sUMghe jA sakate haiM athavA kAnase sune jA sakate haiM ) ve skaMdha sUkSmasthUla haiN| (5) indriyajJAnako agocara aise jo karmavargaNArUpa skaMdha ve skaMdha sUkSma haiN| (6) karmavargaNAse nIceke (karmavargaNAtIta) jo atyaMtasUkSma dvi-aNukaparyaMta skaMdha ve skaMdha sUkSmasUkSma haiN| ] isIprakAra (zrImadbhagavatkuMdakuMdAcAryadevapraNIta) zrI paMcAstikAyasamayameM [ gAthA dvArA ] kahA hai ki: *dekho, zrI paramazrutaprabhAvakamaMDala dvArA prakAzita paMcAstikAya, dvitIya saMskaraNa, pRSTha 130 / Please inform us of any errors on rajesh@AtmaDharma.com Page #78 -------------------------------------------------------------------------- ________________ 59 Version 001: remember to check http://www.AtmaDharma.com for updates puDhavI jalaM ca chAyA curiNdiyvisykmmpaaoggaa| kammAtIdA evaM chabbheyA poggalA hoMti / / " uktaM ca mArgaprakAze niyamasAra (anuSTubh ) 'sthUlasthUlAstataH sthUlAH sthUlasUkSmAstataH pare / sUkSmasthUlAstataH sUkSmAH sUkSmasUkSmAstataH pare / / 66 tathA coktaM zrImadamRtacandrasUribhiH 66 (vasaMtatilakA) asminnanAdini mahatyavivekanATaye varNAdimAn naTati pudgala eva nAnyaH / rAgAdipudgalavikAraviruddhazuddhacaitanyadhAtumayamUrtirayaM ca jIvaH / / " tathA hi "[ gAthArtha:-] pRthvI, jala, chAyA, cAra indriyoMke viSayabhUta, karmake yogya aura - isaprakAra pudgala ( skaMdha ) chaha prakArake haiN| karmAtIta aura mArgaprakAzameM ( zloka dvArA ) kahA hai y, "[ zlokArtha :- ] sthUlasthUla, pazcAt sthUla, tatpazcAt sthUlasUkSma, pazcAt sUkSmasthUla, pazcAt sUkSma aura tatpazcAt sUkSmasUkSma ( - isaprakAra skaMdha chaha prakArake haiM ) / " isaprakAra (AcAryadeva) zrImad amRtacaMdrasUrine (zrI samayasArakI AtmakhyAti nAmaka TIkAmeM 44 veM zloka dvArA ) kahA hai ki : " [ zlokArtha :- ] isa anAdi kAlIna mahA avivekake nATakameM athavA nAcameM varNAdimAn pudgala hI nAcatA hai, anya koI nahIM; ( abheda jJAnameM pudgala hI aneka prakArakA dekhAI detA hai, jIva to aneka prakArakA hai nahIM; ) aura yaha jIva to rAgAdika pudgalavikAroMse vilakSaNa, zuddha caitanyadhAtumaya mUrti hai / ' 99 aura ( ina gAthAoMkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva vividha prakArakeM pudgaloMmeM rati na karake caitanyacamatkAramAtra AtmAmeM rati karanA zloka dvArA kahate haiM ) : Please inform us of any errors on rajesh@Atma Dharma.com Page #79 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates ajIva adhikAra (mAlinI) iti vividhavikalpe pudgale dRzyamAne na ca kuru ratibhAvaM bhavyazArdUla tsmin| kuru ratimatulAM tvaM ciccamatkAramAtre bhavasi hi prmshriikaaminiikaamruupH||38 / / dhAucaukkassa puNo jaM heU kAraNaM ti taM nneyo| khaMdhANaM avasANaM NAdavyo kjuprmaannuu|| 25 / / dhAtucatuSkasya punaH yo hetuH kAraNamiti sa jnyeyH| skandhAnAmavasAno jJAtavyaH kAryaparamANuH / / 25 / / kaarnnkaaryprmaannudrvysvruupaakhyaanmett| pRthivyaptejovAyavo dhAtavazcatvAraH teSAM yo hetu: sa kaarnnprmaannuH| sa eva jaghanyaparamANuH snigdharUkSaguNAnAmAnantyAbhAvAt samaviSamabaMdhayorayogya ityrthH| snigdharUkSaguNAnAmanantatvasyopari dvAbhyAm [zlokArtha:-] isaprakAra vividha bhedoMvAlA pudgala dikhAI denese, he bhavyazArdUla ! (bhavyottama!) tU usameM ratibhAva na kr| caitanyacamatkAramAtrameM (arthAt caitanyacamatkAramAtra AtmAmeM) tU atula rati kara ki jisase tU paramazrIrUpI kAminIkA vallabha hogaa| 38 / gAthA 25 __anvayArtha:-[ punaH ] phira [ yaH] jo [dhAtucatuSkasya ] ( pRthvI, jala, teja aura vAyu-ina) cAra dhAtuoMkA [ hetuH ] hetu hai, [ saH ] vaha [ kAraNam iti jJeyaH ] kAraNaparamANu jAnanA; [ skandhAnAm ] skaMdhoMke [ avasAnaH ] avasAnako (-pRthak hue avibhAgI aMtima aMzako) [ kAryaparamANuH ] kAryaparamANu [ jJAtavyaH ] jaannaa| TIkA:-yaha, kAraNaparamANudravya aura kAryaparamANudravyake svarUpakA kathana hai| pRthvI, jala, teja aura vAyu yaha cAra dhAtu haiM; unakA jo hetu hai vaha kAraNaparamANu hai| vahI (paramANu), eka guNa snigdhatA yA rUkSatA hone se, sama yA viSama baMdhako ayogya aisA jaghanya paramANu hai-aisA artha hai| eka guNa snigdhatA yA rUkSatAke Upara , do guNavAlekA jo hetu dhAtu catuSkakA kAraNa-aNu vikhyAta hai| aru skaMdhake avasAnameM kAryaNu hotA prApta hai||25|| Please inform us of any errors on rajesh@AtmaDharma.com Page #80 -------------------------------------------------------------------------- ________________ 53 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra caturbhiH samabandhaH tribhiH paJcabhirviSamabandhaH / ayamutkRSTaparamANuH / galatAM pudgaladravyANAm anto'vasAnastasmin sthito yaH sa kaaryprmaannuH| aNavazcaturbhedAH kaarykaarnnjghnyotkRssttbhedaiH| tasya paramANudravyasya svarUpasthitatvAt vibhAvAbhAvAt paramasvabhAva iti| tathA coktaM pravacanasAre "" 'NiddhA vA lukkhA vA aNupariNAmA samA va visamA vA / samado durAdhigA jadi bajjhaMti hi AdiparihINA / / NidvattaNeNa duguNo caduguNaNidveNa baMdhamaNubhavadi / lukkheNa vA tiguNido aNu bajjhadi pNcgunnjutto|| aura cAra guNavAlekA samabaMdha hotA hai tathA tIna guNavAlekA aura pA~ca guNavAlekA *viSamabaMdha hotA hai, yaha utkRSTa paramANu hai| galate arthAt pRthaka hote pudgaladravyoMke aMtameM-avasAnameM (aMtima dazAmeM ) sthita vaha kAryaparamANu hai ( arthAt skaMdha khaMDita hote- hote jo choTe se choTA avibhAga bhAva rahatA hai vaha kAryaparamANu hai ) / ( isaprakAra ) aNuoMke ( - paramANuoMke ) cAra bheda haiM : kArya, kAraNa, jaghanya aura utkRsstt| vaha paramANudravya svarUpameM sthita honese use vibhAvakA abhAva hai, isaliye ( use ) parama svabhAva hai / isIprakAra (zrImadbhagavatkuMdakuMdAcAryadevapraNIta) zrI pravacanasArameM ( 165 vIM tathA 166 vIM gAthA dvArA ) kahA hai ki : '[ gAthArtha:-] paramANuke- pariNAma, snigdha hoM yo rUkSa hoM, sama aMzavAle hoM yA viSama aMzavAle hoM, yadi samAna kI apekSA do adhika aMzavAle hoM to ba~dhate haiM; jaghanya aMzavAlA nahIM ba~dhatA / snigdharUpase do aMzavAlA paramANu cAra aMzavAle snigdha ( athavA rUkSa ) paramANuke sAtha baMdhakA anubhava karatA hai; athavA rUkSatA se tIna aMzavAlA paramANu pA~ca aMzavAleke sAtha jur3A huA ba~dhatA hai| * samabaMdha arthAt sama saMkhyAke guNavAle paramANuoMkA baMdha aura viSamabaMdha arthAt viSama saMkhyAke guNavAle paramANuoMkA bNdh| yahA~ ( TIkAmeM) samabaMdha aura viSamabaMdhakA eka-eka udAharaNa diyA hai tadanusAra samasta samabaMdha aura viSamabaMdha samajha lenA / Please inform us of any errors on rajesh@Atma Dharma.com Page #81 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates ajIva adhikAra tathA hi ( anuSTubh ) skandhestaiH SaTprakAraiH kiM cturbhirnnubhirmm| AtmAnamakSayaM zuddhaM bhAvayAmi muhurmuhuH|| 39 / / attAdi attamajhaM attaMtaM Neva iNdiyggejjhN| avibhAgI jaM davvaM paramANU taM viyaannaahi|| 26 / / AtmAdyAtmamadhyamAtmAntaM naivendriyaiaahym| avibhAgi yaTravyaM paramANuM tad vijaaniihi|| 26 / / prmaannuvishessoktiriym| yathA jIvAnAM nityAnityanigodAdisiddhakSetraparyantasthitAnAM sahajaparamapAriNAmikabhAvavivakSAsamAzrayeNa sahajanizcayanayena svasvarUpAdapracyavanatvamuktam, tathA paramANudravyANAM paMcamabhAvena aura ( 25 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zlokadvArA pudgalakI upekSA karake zuddha AtmAkI bhAvanA karate haiM ) : [ zlokArtha:-] una chaha prakArake skaMdhoM yA cAra prakArake aNuoMke sAtha mujhe kyA hai ? maiM to akSaya zuddha AtmAko punaH punaH bhAtA huuN| 39 / gAthA 26 anvayArtha:-[ AtmAdi] svayaM hI jisakA Adi hai, [ Atmamadhyam ] svayaM hI jisakA madhya hai aura [ AtmAntam ] svayaM hI jisakA aMta hai ( arthAt jisake AdimeM, madhyameM aura aMtameM paramANukA nija svarUpa hI hai), [ na eva indriyaiH grAhyam ] jo indriyoMse grAhya ( --jAnane meM ane yogya ) nahIM hai aura [ yad avibhAgi] jo avibhAgI hai, [tat ] vaha [ paramANuM dravyaM ] paramANudravya [ vijAnIhi ] jaan| TIkA:-yaha, paramANukA vizeSa kathana hai| jisaprakAra sahaja parama pAriNAmikabhAvakI vivakSAkA Azraya karanevAle sahaja nizcayanayakI apekSAse nitya aura anitya nigodase lekara siddhakSetra paryaMta vidyamAna jIvoMkA nija svarUpase acyutapanA kahA gayA hai, usI prakAra paMcamabhAva kI apekSA se paramANudravya kA jo AdimeM bhI Apa hai, madhyAntameM bhI Apa hii| avibhAga, indriya grAhya nahiM, paramANu sat jAno vahI / / 26 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #82 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra paramasvabhAvatvAdAtmapariNaterAtmaivAdiH, madhyo hi AtmapariNaterAtmaiva , aMtopi svasyAtmaiva paramANu : / ataH na cendriyajJAnagocaratvAd anilAnalAdibhiravinazvaratvAdavibhAgI he ziSya sa paramANuriti tvaM taM jaaniihi| (anuSTubh ) apyAtmani sthitiM buvA pudgalasya jddaatmnH|| siddhAste kiM na tiSThaMti svasvarUpe cidaatmni|| 40 / / eyarasarUvagaMdhaM dophAsaM taM have shaavgunnN| vihAvaguNamidi bhaNidaM jiNasamaye savvapayaDattaM / / 27 / / ekarasarUpagaMdhaH dvisparzaH sa bhvetsvbhaavgunnH| vibhAvaguNa iti bhaNito jinasamaye srvprktttvm|| 27 / / paramasvabhAva honese paramANu svayaM hI apanI pariNatikA Adi hai, svayaM hI apanI pariNatikA madhya hai aura svayaM hI apanA aMta bhI hai (arthAt AdimeM bhI svayaM hI, madhyameM bhI svayaM hI aura aMtameM bhI paramANu svayaM hI hai, kabhI nija svarUpase cyuta nahIM hai)| jo aisA honese , indriyajJAnagocara na honese aura pavana, agni ityAdi dvArA nAzako prApta na honese , avibhAgI hai use , he ziSya ! tU paramANu jaan| [ aba 26 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM: ] [zlokArtha:-] jar3Atmaka pudgalakI sthiti svayaMmeM (-pudgalameM hI) jAnakara ( arthAt jar3asvarUpa pudgala pudgalake nija svarUpameM hI rahate haiM aisA jAnakara), ve siddhabhagavaMta apane caitanyAtmaka svarUpameM kyoM nahIM raheMge? (avazya raheMge) / 40 / gAthA 27 anvayArtha:-[ ekarasarUpagaMdhaH ] jo eka rasavAlA, eka varNavAlA, eka gaMdhavAlA aura [ dvisparzaH] do sparzavAlA ho, [ saH] vaha [ svabhAvaguNaH ] svabhAvaguNavAlA [bhavet ] hai; [vibhAvaguNaH ] vibhAvaguNavAleko [jinasamaye] 'jinasamayameM [ sarvaprakaTatvam ] sarva pragaTa ( sarva indriyoMse grAhya) [iti bhaNitaH ] kahA hai| 1 / samaya = siddhAMta; zAstra; zAsana; darzana; mt| do sparza, ika rasa gaMdha varNa, svabhAvaguNamaya hai vhii| sarvAkSagamya vibhAvaguNamayako pragaTa jinavara khii|| 27 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #83 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates ajIva adhikAra 56 svbhaavpudglsvruupaakhyaanmett| tiktakaTukakaSAyAmlamadhurAbhidhAneSu paMcasu raseSvekarasaH, zvetapItaharitAruNakRSNavarNeSvekavarNaH, sugandhadurgandhayorekagaMdhaH, karkazamRdugurulaghuzItoSNasnigdharUkSAbhidhAnAmaSTAnAmantyacatu:sparzAvirodhasparzanadvayam, ete paramANo: svabhAvaguNA: jinAnAM mte| vibhAvaguNAtmako vibhaavpudglH| asya dvayaNukAdiskaMdharUpasya vibhAvaguNAH sakalakaraNagrAmagrAhyA ityrthH| tathA coktaM paMcAstikAyasamaye "eyarasavaNNagaMdhaM dophAsaM sddkaarnnmsdN| __ khaMdhaMtaridaM davvaM paramANuM taM viyaannaahi||" uktaM ca mArgaprakAze TIkA:-yaha, svabhAvapudgalake svarUpakA kathana hai| caraparA, kar3avA, kaSAyalo, khaTTA aura mIThA ina pA~ca rasoMmeM kA eka rasa; sapheda, pIlA, harA, lAla, aura kAlA ina (pA~ca) vargoM meM kA eka varNa; sugaMdha aura durgaMdhameMkI eka gaMdha; kaThora, komala, bhArI, halakA, zIta, uSNa, snigdha (cIkanA) aura rUkSa (rUkhA) ina ATha sparzoMmeMse antima cAra sparzoMmeMke aviruddha do sparza; yaha, jinoMke matameM paramANuke svabhAvaguNa haiN| vibhAvapudgala vibhAvaguNAtmaka hotA hai| yaha 'dvi-aNukAdiskaMdharUpa vibhAvapudgalake vibhAvaguNa sakala indriyasamUha dvArA grAhya (jAnanemeM Ane yogya ) haiN| aisA (isa gAthAkA) artha hai| isaprakAra (zrImadbhagavatkuMdakuMdAcAryadevapraNIta) zrI paMcAstikAyasamayameM (81 vIM gAthA dvArA) kahA gayA hai ki : "[gAthArtha:-] eka rasavAlA, eka varNavAlA, eka gaMdhavAlA aura do sparzavAlA vaha paramANu zabdakA kAraNa hai, azabda hai aura skaMdhake bhItara ho tathApi dravya hai ( arthAt sadaiva sarvase bhinna , zuddha eka dravya hai / " aura mArga prakAzameM (zloka dvArA ) kahA hai ki : 1 / do paramANuoMse lekara anaMta paramANuoMkA banA huA skaMdha vaha vibhAvapudgala hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #84 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 57 ( anuSTubh ) "vasudhAntyacatu:sparzeSu cintyaM sprshndvym| varNo gandho rasazcaika: paramANo: na cetre||'' tathA hi (mAlinI) atha sati paramANorekavarNAdibhAsvanijaguNanicaye'smin nAsti me kaarysiddhiH| iti nijahRdi mattvA zuddhamAtmAnamekam / paramasukhapadArthI bhaavyedrvylokH|| 41 / / aNNaNirAvekkho jo pariNAmo so shaavpjjaao| khaMdhasarUveNa puNo pariNAmo so vihaavpjjaao|| 28 / / anyanirapekSo yaH pariNAmaH sa svbhaavpryaayH| skaMdhasvarUpeNa punaH pariNAmaH sa vibhAvaparyAyaH / / 28 / / " [ zlokArtha:-] paramANuko ATha prakArake sparzoMmeM antima cAra sparzoMmeM do sparza, eka varNa, eka gaMdha aura eka rasa samajhanA, anya nhiiN|" aura (27 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zlokadvArA bhavya janoMko zuddha AtmakI bhAvanAkA upadeza karate haiM ] : [ zlokArtha:-] yadi paramANu ekavarNAdirUpa prakAzate ( jJAta hote) nijaguNasamUhameM hai, to usameM merI ( koI ) kAryasiddhi nahIM hai| (arthAt paramANu to eka varNa, eka gaMdha Adi apane guNoMmeM hI hai, to phira usameM merA koI kArya siddha nahIM hotA);-isaprakAra nija hRdayameM mAnakara parama sukhapadakA arthI bhavyasamUha zuddha AtmAko ekako bhaaye| 41 / gAthA 28 anvayArtha:-[ anyanirapekSa: ] anyanirapekSa (anyakI apekSA rahita) [ ya: pariNAmaH ] jo pariNAma [ saH ] vaha [ svabhAvaparyAyaH ] svabhAvaparyAya hai [ punaH ] aura skaMdhasvarUpeNa pariNAmaH ] skaMdharUpa pariNAma [ saH] vaha [ vibhAvaparyAyaH ] vibhAvaparyAya hai| paryAya para-nirapekSa jo usako svabhAvika jaaniye| jo skaMdhapariNati hai use vibhAvikI phicaaniye|| 28 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #85 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates ajIva adhikAra 58 pudglpryaaysvruupaakhyaanmett| paramANuparyAyaH pudgalasya zuddhaparyAyaH paramapAriNAmikabhAvalakSaNa: vastugataSaTprakAra hAnivRddhirUpaH atisUkSmaH arthaparyAyAtmaka: sAdisanidhano'pi prdrvynirpeksstvaacchuddhsdbhuutvyvhaarnyaatmkH| athavA hi ekasmin smye'pyutpaadvyydhrauvyaatmktvaatsuukssmRjusuutrnyaatmkH| skandhaparyAya: svajAtIyabandhalakSaNalakSitatvAdazuddha iti| ( mAlinI) parapariNatidUre zuddhaparyAyarUpe sati na ca paramANo: skndhpryaayshbdH| bhagavati jinanAthe paMcabANasya vArtA na ca bhavati yatheyaM so'pi nityaM tthaiv|| 42 / / poggaladavvaM uccai paramANU NicchaeNa idrenn| poggaladavvo tti puNo vavadeso hodi khNdhss|| 29 / / TIkA:-yaha, pudgalaparyAyake svarUpakA kathana hai| paramANuparyAya pudgalakI zuddhaparyAya hai-ki jo paramapAriNAmikabhAvasvarUpa hai, vastumeM hone vAlI chaha prakArakI hAnivRddhirUpa hai, atisUkSma hai, arthaparyAyAtmaka hai aura sAdi-sAnta hone para bhI paradravyase nirapekSa honake kAraNa zuddhasadbhUtavyavahAranayAtmaka hai athavA eka samayameM bhI utpAdavyaghrauvyAtmaka honese sUkSmaRjusUtranayAtmaka hai| skaMdhaparyAya svajAtIya baMdharUpa lakSaNase lakSita honeke kAraNa azuddha hai| [aba TIkAkAra munirAja 28 vI gAthAkI TIkA pUrNa karate hue zloka kahate haiM:] [ zlokArtha:-] [ paramANu] parapariNatise dUra zuddhaparyAyarUpa honese paramANuko skaMdhaparyAyarUpa zabda nahIM hotA jisaprakAra bhagavAna jinanAthameM kAmadevakI vArtA nahIM hotI, usIprakAra paramANu bhI sadA azabda hI hotA hai (arthAt paramANuko bhI kabhI zabda nahIM hotaa| 42 / 'paramANu pudgala dravya hai' yaha kathana nizcayanaya kre| vyavahAranaya kI rIti hai, vaha skandhako pudgala khe|| 29 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #86 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra pudgaladravyamucyate paramANurnizcayena itrenn| pudgaladravyamiti punaH vyapadezo bhavati skndhsy|| 29 / / pudgldrvyvyaakhyaanopsNhaaro'ym| svabhAvazuddhaparyAyAtmakasya paramANoreva pudgaladravyavyapadeza: shuddhnishcyen| itareNa vyavahAranayena vibhAvaparyAyAtmanAM skandhapudgalAnAM pudgalatvamupacArataH siddhaM bhvti| (mAlinI) iti jinapatimArgAda buddhatattvArthajAtaH tyajatu paramazeSaM cetanAcetanaM v| bhajatu paramatattvaM ciccamatkAramAtraM paravirahitamantarnirvikalpe smaadhau|| 43 / / (anuSTubh ) pudgalo'cetano jIvazcetanazceti klpnaa| sA'pi prAthamikAnAM syAnna syaannisspnnyoginaam|| 44 / / anvayArtha:-[ nizcayena] nizcayase [paramANuH] paramANuko [pudgaladravyam ] 'pudgaladravya' [ ucyate] kahA jAtA hai [punaH] aura [ itareNa] vyavahArase [ skandhasya] skaMdhako [ pudgaladravyam iti vyapadezaH ] 'pudgaladravya' aisA nAma [ bhavati ] hotA hai| TIkA:-yaha, pudgaladravyake kathanakA upasaMhAra hai| zuddhanizcayanayase svabhAvazuddhaparyAyAtmaka paramANuko hI 'pudgaladravya' aisA nAma hotA hai| anya aise vyavahAranayase vibhAvaparyAyAtmaka skaMdhapudgaloMko pudgalapanA upacAra dvArA siddha hotA hai| [aba 29 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja tIna zloka kahate [ zlokArtha:-] isaprakAra jinapatike mArga dvArA tattvArthasamUha ko jAnakara para aise samasta cetana aura acetanako tyAgo; aMtaraMgameM nirvikalpa samAdhimeM paravirahita (parase rahita ) citcamatkAramAtra paramatattvako bhjo| 43 / [ zlokArtha:-] pudgala acetana hai aura jIva cetana hai aisI jo kalpanA vaha bhI prAthamikoMko (prathama bhUmikAvAloMko) hotI hai, niSpanna yogiyoMko nahIM hotI ( arthAt / jinakA yoga paripakva huA hai unako nahIM hotI ) / 44 / Please inform us of any errors on rajesh@AtmaDharma.com Page #87 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates ajIva adhikAra 60 ( upendravajA) acetane pudgalakAyake'smin sacetane vA prmaatmtttve| na roSabhAvo na ca rAgabhAvo bhavediyaM zuddhadazA ytiinaam|| 45 / / gamaNaNimittaM dhammamadhammaM Thidi jIvapoggalANaM c| avagahaNaM AyAsaM jiivaadiisvvdvvaannN|| 30 / / gamananimitto dharmo'dharmaH sthiteH jIvapudgalAnAM c| avagAhanasyAkAzaM jiivaadisrvdrvyaannaam|| 30 / / dharmAdharmAkAzAnAM sNkssepoktiriym| ayaM dharmAstikAyaH svayaM gatikriyArahitaH diirghikodkvt| svabhAvagatikriyApariNatasyAyoginaH paMcahrasvAkSaroccAraNamAtrasthitasya bhagavataH siddhanAmadheyayogyasya [ zlokArtha:-] ( zuddha dazAvAle yatiyoMko) isa acetana pudgalakAyameM dveSabhAva nahIM hotA yA sacetana paramAtmatattvameM rAgabhAva nahIM hotA ;--aisI zuddha dazA yatiyoMkI hotI hai| 45 / gAthA 30 anvayArtha:-[dharmaH] dharma [ jIvapudgalAnAM] jIvapudgaloMko [ gamananimitaH ] gamanakA nimitta hai [ca ] aura [ adharmaH ] adharma [ sthite: ] ( unheM ) sthitikA nimitta hai; [ AkAzaM] AkAza [ jIvAdisarvadravyANAm ] jIvAdi sarva dravyoMko [ avagAhanasya ] avagAhanakA nimitta TIkA:-yaha, dharma-adharma-AkAzakA saMkSipta kathana hai| yaha dharmAstikAya, bAvar3Ike pAnI kI bhA~ti, svayaM gatikriyArahita hai| mAtra (a, i, u, R, la-aise ) pA~ca hrasva akSaroMke uccAraNa jitanI jinakI sthiti hai, jo 'siddha' nAmake yogya haiM, jo jIva, pudgala gamana-sthitimeM hetu dharma-adharma hai| AkAza jo saba dravyakA avakAzahetuka dravya hai||30|| Please inform us of any errors on rajesh@AtmaDharma.com Page #88 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 61 SaTkApakramavimuktasya muktivAmalocanAlocanagocarasya trilokazikharizekharasya apahastitasamastaklezAvAsapaMcavidhasaMsArasya paMcamagatiprAntasya svabhAvagatikriyAhetu: dharmaH; api ca SaTkApakramayuktAnAM saMsAriNAM vibhaavgtikriyaahetushc| yathodakaM pAThInAnAM gamanakAraNaM tathA teSAM jIvapudgalAnAM gamanakAraNaM sa dhrmH| so'yamamUrta: aSTasparzanavinirmukta: varNarasapaMcakagaMdhadvitayavinirmuktazca agurukalaghutvAdiguNAdhAraH lokamAtrAkAra: akhnnddaikpdaarthH| sahabhuvo: guNAH, kramavartina: paryAyAzceti vacanAdasya gatihetodharmadravyasya zuddhaguNA: zuddhaparyAyA bhvnti| adharmadravyasya sthitiheturvishessgunnH| asyaiva tasya dharmAstikAyasya guNaparyAyAH sarve bhvnti| AkAzasyAvakAzadAnalakSaNameva vishessgunnH| itare dharmAdharmayorguNA: svasyApi sadRzA ityrthH| lokAkAzadharmAdharmANAM samAnapramANatve jo chaha 'apakramase vimukta haiM, jo muktirUpI sulocanAke locanakA viSaya haiM (arthAt jinheM muktirUpI suMdarI premase nihAratI hai), jo trilokarUpI 'zikharIke zikhara haiM ,jinhoMne samasta klezake ghararUpa paMcavidha saMsArako (-dravya, kSetra, kAla, bhava aura bhAvake parAvartanarUpa pA~ca prakArake saMsArako) dUra kiyA hai aura jo paMcamagatikI sImApara haiM-aise ayogI bhagavAnako svabhAvagatikriyArUpase pariNamati *svabhAvagatikriyAkA hetu dharma hai| aura chaha apakramase yukta aise saMsArIyoMko vaha (dharma) "vibhAvagatikriyAkA hetu hai| jisa prakAra pAnI mAchaliyoMko gamanakA kAraNa hai, usIprakAra vaha dharma una jIva-pudgaloMko gamanakA kAraNa (nimitta) hai| vaha dharma amUrta, ATha sparza rahita, tathA pA~ca varNa, pA~ca rasa aura do gaMdha rahita, agurulaghutvAdi guNoMke AdhArabhUta , lokamAtra AkAravAlA (-lokapramANa AkAravAlA), akhaMDa eka padArtha hai| "sahabhAvI guNa haiM aura kramavartI paryAyeM haiM" aisA ( zAstrakA) vacana honese gatike hetubhUta isa dharmadravyako zuddha guNa aura zuddha paryAyeM hotI haiN| ___ adharmadravyakA vizeSaguNa sthitihetutva hai isa adharmadravyake (zeSa) guNa-paryAyoM jaise usa dharmAstikAyake ( zeSa) sarva guNa-paryAya hote haiN| AkAzakA , avakAzadAnarUpa lakSaNa hI vizeSaguNa hai| dharma aura adharmake zeSa guNa AkAzake zeSa guNoM jaise bhI haiN| 1 -saMsArI jIvoMko anya bhavameM utpanna honeke samaya 'chaha dizAoM meM gamana' hotA hai use 'chaha apakrama' kahane meM AtA hai| 2 -zikharI = zikharavaMta; prvt| *svabhAvagatikrayA tathA vibhAvagatikriyAkA artha pRSTha-22 para dekheN| Please inform us of any errors on rajesh@AtmaDharma.com Page #89 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates ajIva adhikAra sati na hyalokAkAzasya hsvtvmiti| (mAlinI) iha gamananimittaM yatsthiteH kAraNaM vA yadaparamakhilAnAM sthaandaanprviinnm| tadakhilamavalokya dravyarUpeNa samyak pravizatu nijatattvaM sarvadA bhvylokH|| 46 / / samayAvalibhedeNa du duviyappaM ahava hoi tiviyppN| tIdo saMkhejjAvalihadasaMThANappamANaM tu|| 31 / / samayAvalibhedena tu dvivikalpo'thavA bhavati triviklpH| atIta: sNkhyaataavlihtsNsthaanprmaannstu||31 / / -isaprakAra (isa gAthAkA) artha hai| ( yahA~ aisA dhyAnameM rakhanA ki) lokAkAza, dharma aura adharma samAna pramANavAle honese kahIM alokAkAzako nyUnatA-choTApana nahIM hai ( -alokAkAza to anaMta haiN)| [ aba 30 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM :] [ zlokArtha:-] yahA~ aisA Azaya hai ki-jo (dravya ) gamanakA nimitta hai, jo (dravya) sthitikA kAraNa hai, aura jo (dravya) sarvako sthAna dene meM pravINa hai, una sabako samyak dravyarUpase avalokakara (-yathArthataH svataMtra dravya rUpase samajhakara ) bhavyasamUha sarvadA nija tattvameM praveza kro| 46 / gAthA 31 anvayArtha:-[ samayAvalibhedena tu] samaya aura Avalike bhedase [ dvivikalpa:] vyavahArakAlake do bheda haiM [athavA ] athavA [ trivikalpaH bhavati] (bhUta, vartamAna aura bhaviSyake bhedase) tIna bheda hai| [atItaH ] atIta kAla [ saMkhyAtAvalihatasaMsthAnapramANaH tu] (atIta) saMsthAnoMke aura saMkhyAta Avalike guNAkAra jitanA hai| Avali , samaya do bheda yA bhUtAdi trayavidha jaaniye| saMsthAnase saMkhyAtaguNa Avali atIta prmaaniye||31|| Please inform us of any errors on rajesh@AtmaDharma.com Page #90 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 63 vyvhaarkaalsvruupvividhviklpkthnmidm| ekasminnabhaHpradeze yaH paramANustiSThati tamanyaH paramANurmandacalanAlaMdhayati sa samayo vyvhaarkaalH| tAdRzairasaMkhyAtasamayaiH nimiSaH, athavA nayanapuTaghaTanAyatto nimessH| nimeSASTakaiH kaasstthaa| SoDazabhiH kASThAbhiH klaa| dvaatriNshtklaabhirghttikaa| ssssttinaalikmhoraatrm| triNshdhoraatrairmaasH| dvAbhyAm mAsAbhyAm RtuH| Rtubhistribhirynm| ayanadvayena sNvtsrH| ityaavlyaadivyvhaarkaalkrmH| itthaM samayAvalibhedena dvidhA bhavati, atItAnAgatavartamAnabhedAt tridhA vaa| atItakAla-prapaMco'yamucyate-atItasiddhAnAM siddhaparyAyaprAdurbhAvasamayAt purAgato hyAvalyAdi-vyavahArakAla: sa kAlasyaiSAM saMsArAvasthAyAM yAni saMsthAnAni gatAni taiH sdRshtvaadnntH| anAgatakAlo'pyanAgatasiddhAnAmanAgatazarIrANi yAni taiH sadRza ityAmukte: mukte: skaashaadityrthH| TIkA:-yaha, vyavahArakAlake svarUpakA aura usake vividha bhedokA kathana hai| eka AkAzapradezameM jo paramANu sthita ho use dUsarA paramANu maMda gatise lA~ghe utanA kAla vaha samayarUpa vyavahArakAla hai| aise asaMkhya samayoMkA nimiSa hotA hai, athavA A~kha mice utanA kAla vaha nimiSa hai| ATha nimiSakI kASThA hotI hai| solaha kASThAkI kalA , battIsa kalAkI ghar3I, sATha ghar3IkA ahorAtra, tIsa ahorAtrakA mAsa, do mAsakI Rtu, tIna RtukA ayana aura do ayanakA varSa hotA hai| aisA Avali Adi vyavahArakAlakA krama hai| isaprakAra vyavahArakAla samaya aura Avalike bhedase do prakArakA hai athavA atIta, anAgata aura vartamAnake bhedase tIna prakArakA hai| yaha (nimnoktAnusAra), atIta kAlakA vistAra kahA jAtA hai: atIta siddhoMkA siddhaparyAyake prAdurbhAvasamayase pUrva bItA huA jo Avali Adi vyavahArakAla vaha, unheM saMsAra-dazAmeM jitane saMsthAna bIta gaye unake jitanA honese anaMta hai| (anAgata siddhoMko makti hone takakA) anAgata kAla bhI-anAgata siddhoMke jo maktiparyaMta anAgata zarIra unake barAbara hai| aisA (isa gAthAkA ) artha hai| 1 / prAdurbhAva = pragaTa honA; utpanna honA vh| 2 / siddhabhagavAnako anaMta zarIra bIta gaye haiM; una zarIroMkI apekSA saMkhyAtagunI AvaliyA~ bIta gaI haiN| isaliye atIta zarIra bhI anaMta haiM aura atIta kAla bhI anaMta hai| atIta zarIroMkI apekSA atIta AvaliyA~ saMkhyAtagunI honepara bhI donoM anaMta honese donoMko anaMtapanekI apekSAse samAna kahA hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #91 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates ajIva adhikAra tathA coktaM paMcAstikAyasamaye "samao Nimiso kaTThA kalA ya NAlI tado divaarttii| mAsoduayaNasaMvaccharo tti kAlo praaytto||'' tathA hi ( mAlinI) samayanimiSakASThA satkalAnADikAdyAd divasarajanibhedAjjAyate kAla essH| na ca bhavati phalaM me tena kAlena kiMcid nijanirupamatattvaM zuddhamekaM vihaay|| 47 / / jIvAdu poggalAdo NaMtaguNA cAvi saMpadA smyaa| loyAyAse saMti ya paramaTTho so have kaalo||32 / / jIvAt pudgalato'naMtaguNAzcApi saMprati smyaaH| lokAkAze saMti ca paramArthaH sa bhvetkaalH|| 32 / / __ isIprakAra (zrImadbhagavatkuMdakuMdAcAryadevapraNIta) zrI paMcAstikAyasamayameM ( 25 vIM gAthA dvArA ) kahA hai ki : "[ gAthArtha:- ] samaya, nimiSa, kASThA, kalA, ghar3I, dinarAta, mAsa, Rtu, ayana aura varSa-isaprakAra parAzrita kAla (-jisameM parakI apekSA AtI hai aisA vyavahArakAla) aura ( 31 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ): [ zlokArtha:-] samaya, nimiSa , kASThA, kalA, ghar3I, dinarAta Adi bhedoMse yaha kAla ( vyavahArakAla) utpanna hotA hai; paraMtu zuddha eka nija nirupama tattvako chor3akara, usa kAlase mujhe koI phala nahIM hai| 47 / gAthA 32 anvayArtha:-[ saMprati] aba, [jIvAt ] jIvase [ pudgalataH ca api] tathA pudgalase bhI [anaMtaguNAH ] anaMtagune [ samayAH] samaya haiM; [ ca ] aura [ lokAkAze saMti] jo ( kAlANu) lokAkAzameM haiM, [ saH ] vaha [ paramArthaH kAlaH bhavet ] paramArtha kAla hai| re jIva pudgalase samaya saMkhyA anaMtaguNA khii| kAlANu lokAkAza sthita jo, kAla nizcaya hai vhii|| 32 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #92 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 65 mukhykaalsvruupaakhyaanmett| jIvarAze: pudgalarAzeH skaashaadnntgunnaaH| ke te? smyaaH| kAlANava: lokAkAzapradezeSu pRthak pRthak tiSThanti , sa kAlaH paramArtha iti| tathA coktaM pravacanasAre "samao du appadeso padesamettassa dvvjaadss| vadivadado so vaTTadi pdesmaagaasdvvss||'' asyApi samayazabdena mukhykaalaannusvruupmuktm| anyacca "loyAyAsapadese ekkakke je TThiyA hu ekkkkaa| rayaNANaM rAsI iva te kAlANU asNkhdvvaanni||" TIkA:-yaha, mukhya kAlake svarUpakA kathana hai| jIvarAzise aura pudgalarAzise anaMtagune haiN| kauna ? smy| kAlANu lokAkAzake pradezoMmeM pRthak pRthak sthita haiM, vaha kAla paramArtha hai| usIprakAra ( zrImadbhagavatkuMdakuMdAcAryadevapraNIta) zrI pravacanasArameM (138 vI gAthA dvArA) kahA hai ki: "[ gAthArtha:- ] kAla to apradezI hai| pradezamAtra pudgala-paramANu AkAzadravyake pradezako maMda gatise lA~ghatA ho taba vaha vartatA hai arthAt nimittabhUtarUpase pariNamita hotA isameM (isa pravacanasArakI gAthAmeM ) bhI 'samaya' zabdase mukhyakAlANukA svarUpa kahA ilA ' aura anyatra (AcAryavara zrInemicaMdrasiddhAMtidevaviracita bRhadravyasaMgrahameM 22 vI gAthA dvArA) kahA hai ki: "[ gAthArtha:-] lokAkAzake eka-eka pradezameM jo eka-eka kAlANu ratnoMkI rAzikI bhA~ti vAstavameM sthita haiM, ve kAlANu asaMkhya dravya haiN|" Please inform us of any errors on rajesh@AtmaDharma.com Page #93 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates ajIva adhikAra uktaM ca mArgaprakAze tathA hi (anuSTubh ) 'kAlAbhAve na bhAvAnAM pariNAmastadaMtarAt / na dravyaM nApi paryAya: sarvAbhAva: prasajyate / / " (anuSTubh ) vartanAhetureSaH syAt kumbhakRccakrameva tt| paMcAnAmastikAyAnAM nAnyathA vartanA bhavet / / 48 / / (anuSTubh ) pratItigocarAH sarve jiivpudglraashyH| dharmAdharmanabhaHkAlAH siddhAH siddhaantpddhteH|| 49 / / 66 aura mArgaprakAzameM bhI ( zloka dvArA ) kahA hai ki: "[ zlokArtha:-] kAlake abhAvameM, padArthoMkA pariNamana nahIM hogA; aura pariNamana na ho to, dravya bhI na hogA tathA paryAya bhI na hogI; isaprakAra sarvake abhAvakA ( zUnyakA ) prasaMga AyegA / " aura (32 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja do zloka kahate haiM ) : [ zlokArtha:-] kumhArake cakrakI bhA~ti (arthAt jisaprakAra ghar3A bananemeM kumhArakA cAka nimitta hai usIprakAra ), yaha paramArthakAla ( pA~ca astikAyoMkI ) vartanAkA nimitta hai| usake binA, pA~ca astikAyoMko vartanA ( - pariNamana ) nahIM ho sakatI / 48 / [ zlokArtha :- ] siddhAMtapaddhatise ( zAstraparaMparAse) siddha aise jIvarAzi, pudgalarAzi, dharma, adharma, AkAza aura kAla sabhI pratItigocara haiM ( arthAt chahoM dravyoMkI pratIti ho sakatI hai)| 49 / Please inform us of any errors on rajesh@AtmaDharma.com Page #94 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 67 jIvAdIdavvANaM parivaTTaNakAraNaM have kaalo| dhammAdicauNhaM NaM sahAvaguNapajjayA hoti|| 33 / / jIvAdidravyANAM parivartanakAraNaM bhvetkaalH| dharmAdicaturNAM svabhAvaguNaparyAyA bhvNti|| 33 / / kAlAdizuddhAmUrtAcetanadravyANAM svbhaavgunnpryaayaakhyaanmett| iha hi mukhyakAladravyaM jIvapudgaladharmAdharmAkAzAnAM paryAyapariNatihetutvAt privrtnlinggmityuktm| atha dharmAdharmAkAzakAlAnAM svajAtIyavijAtIyabaMdhasambandhAbhAvAta vibhAvaguNaparyAyAH na bhavaMti, api tu svabhAvaguNaparyAyA bhvtiityrthH| te guNaparyAyAH pUrvaM pratipAditAH, ata evAtra saMkSepataH sUcitA iti| gAthA 33 anvayArtha:-[ jIvAdidravyANAm ] jIvAdi dravyoMko [ parivartanakAraNam ] parivartanakA kAraNa ( -vartanAkA nimita) [ kAlaH bhavet ] kAla hai| [dharmAdicaturNAM ] dharmAdi cAra dravyoMko [ svabhAvaguNaparyAyAH ] svabhAvaguNaparyAyeM [ bhavaMti ] hote haiN| TIkA:-yaha, kAlAdi zuddha amUrta acetana dravyoMke svabhAvaguNaparyAyoMkA kathana hai| mukhyakAladravya, jIva, pudgala, dharma, adharma aura AkAzakI ( -pA~ca astikAyoMkI) paryAyapariNatikA hetu honese usakA liMga parivartana hai (arthAt kAladravyakA lakSaNa vartanAhetutva hai ) aisA yahA~ kahA hai| ___ aba (dUsarI bAta yaha ki), dharma, adharma, AkAza aura kAlako svajAtIya yA vijAtIya baMdhakA saMbaMdha na honese unheM vibhAvaguNaparyAya nahIM hotI, paraMtu svabhAvaguNaparyAyeM hotI haiM-aisA artha hai| una svabhAva guNaparyAyoMkA pahale pratipAdana kiyA gayA hai isaliye yahA~ saMkSepase sUcana kiyA gayA hai| [ aba 33 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] re jIva pudgala AdikA pariNamanakAraNa kAla hai| dharmAdi cAra svabhAvaguNa paryAyavaMta trikAla hai||33|| Please inform us of any errors on rajesh@AtmaDharma.com Page #95 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates ajIva adhikAra 68 ( mAlinI) iti viracitamucairdravyaSaTkasya bhAsvad vivaraNamatiramyaM bhavyakarNAmRtaM yt| tadiha jinamunInAM dattacittapramodaM bhavatu bhavavimuktyai sarvadA bhavyajantoH / / 50 / / ede chaddavvANi ya kAlaM mottUNa atthikAya tti| NiddiTThA jiNasamaye kAyA hu bahuppadesattaM / / 34 / / etAni SaDdravyANi ca kAlaM muktvAstikAyA iti| nirdiSTA jinasamaye kAyAH khalu bhuprdeshtvm||34 / / atra kAladravyamantareNa pUrvoktadravyANyeva paMcAstikAyA bhvNtiityuktm| iha hi dvitIyAdipradezarahitaH kAlaH, 'samao appadeso' iti vcnaat| [ zlokArtha:-] isaprakAra bhavyoMkeM karNoko amRta aisA jo chaha dravyoMkA ati ramya daidIpyamAna ( -spaSTa) vivaraNa vistArase kiyA gayA, vaha jina muniyoMke cittako pramoda denevAlA SadravyavivaraNa bhavya jIvoMko sarvadA bhavavimuktikA kAraNa ho| 50 / gAthA 34 anvayArtha:-[ kAlaM muktvA] kAla chor3akara [ etAni SaDdravyANi ca] ina chaha dravyoMko (arthAt zeSa pA~ca dravyoMko) [jinasamaye] jinasamayameM (jinadarzanameM ) [astikAyAH iti] 'astikAya' [ nirdiSTAH ] kahe gaye haiN| [ bahupradezatvam ] bahupradezIpanA [ khalu kAyAH ] vaha kAyatva hai| TIkA:-isa gAthAmeM kAladravyake atirikta pUrvokta dravya hI paMcAstikAya haiM aisA kahA yahA~ (isa vizvameM) kAla dvitIyAdi pradeza rahita (arthAt ekase adhika pradeza rahita) hai, kyoMki " samao appadeso (kAla apradezI hai)" aisA ( zAstrakA ) vacana hai| bina kAla ye jinadharma varNita pA~ca astikAya haiN| aru vastukA vaha bahu pradezIpana niyama se kAya hai|| 34 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #96 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra asya hi dravyatvameva, itareSAM paMcAnAM kaaytvmstyev| bahupradezapracayatvAt kaayH| kAyA iva kaayaaH| pNcaastikaayaaH| astitvaM nAma sttaa| sA kiMviziSTA ? sapratipakSA, avAntarasattA mhaastteti| tatra samastavastuvistaravyApinI mahAsattA, pratiniyatavastuvyApinI hyvaantrsttaa| samastavyApakarUpavyApinI mahAsattA, prati-niyataikarUpavyApinI hyvaantrsttaa| anantaparyAyavyApinI mahAsattA, pratiniyataikaparyAyavyApinI hyvaantrsttaa| astItyasya bhAvaH astitvm| anena astitvena kAyatvena sanAthA: pNcaastikaayaaH| kAladravyasyAstitvameva, na kAyatvaM, kAyA iva bhuprdeshaabhaavaaditi| (AryA) iti jinamArgAmbhodheruddhRtA pUrvasUribhiH priityaa| SaDdravyaratnamAlA kaMThAbharaNAya bhvyaanaam|| 51 / / ise dravyatva hI hai, zeSa pA~cako kAyatva (bhI) hai hii| bahupradezoMke samUhavAlA ho vaha 'kAya' hai| 'kAya' kAya jaise (-zarIra jaise arthAt bahupradezoMvAle) hote haiN| astikAya pA~ca haiN| astitva arthAt sttaa| vaha kaisI hai ? mahAsattA aura avAMtarasattA-aisI 'sapratipakSa hai| vahA~, samasta vastuvistArameM vyApta honevAlI vaha mahAsattA hai, pratiniyata vastumeM vyApta honevAlI vaha avAMtarasattA hai; samasta vyApakarUpameM vyApta honevAlI vaha mahAsattA hai, pratiniyata eka rUpameM vyApta honevAlI vaha avAMtarasattA hai; anaMta paryAyoMmeM vyApta honevAlI vaha mahAsattA hai, pratiniyata eka paryAyameM vyApta honevAlI vaha avAMtarasattA hai| padArthakA asti' aisA bhAva vaha astitva hai| isa astitvase aura kAyatvase sahita pA~ca astikAya hai| kAladravyako astitva hI hai, kAyatva nahIM hai, kyoMki kAyakI bhA~ti bahu pradezoMkA abhAva hai| [ aba 34 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] isaprakAra jinamArgarUpI ratnAkarameMse pUrvAcAryone prItipUrvaka SadravyarUpI ratnoMkI mAlA bhavyoMke kaMThAbharaNake hetu bAhara nikAlI hai| 51 1 / sapratipakSa = pratipakSa sahita; virodhI shit| (mahAsattA aura avAMtarasattA paraspara virodhI haiN|) 2 / pratiniyata = niyata; nizcita; amuka hii| 3 / asti = hai| (astitva = honA) Please inform us of any errors on rajesh@AtmaDharma.com Page #97 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates ajIva adhikAra 70 saMkhejjAsaMkhejjANaMtapadesA havaMti muttss| dhammAdhammassa puNo jIvassa asaMkhadesA hu|| 35 / / loyAyAse tAvaM idarassa aNaMtayaM have desaa| kAlassa Na kAyattaM eyapadeso have jmhaa||36 / / saMkhyAtAsaMkhyAtAnaMtapradezA bhavanti muurtsy| dharmAdharmayoH punarjIvasyAsaMkhyAtapradezAH khlu|| 35 / / lokAkAze tadvaditarasyAnaMtA bhavanti deshaaH| kAlasya na kAyatvaM ekapradezo bhvedysmaat|| 36 / / SaNNAM dravyANAM prdeshlkssnnsNbhvprkaarkthnmidm| zuddhapudgalaparamANunA gRhItaM nabhaHsthalameva prdeshH| gAthA 35-36 anvayArtha:-[ mUrtasya] mUrta dravyako [ saMkhyAtAsaMkhyAtAnaMtapradezAH] saMkhyAta, asaMkhyAta aura anaMta pradeza [ bhavanti] hote haiM; [dharmAdharmayoH] dharma, adharma [punaH jIvasya] tathA jIvako [ khalu ] vAstavameM [ asaMkhyAtapradezAH ] asaMkhyAta pradeza haiM; [ lokAkAze] lokAkAzameM [tadvat ] dharma, adharma tathA jIvakI bhA~ti (asaMkhyAta pradeza) haiM; [itarasya] zeSa jo alokAkAza use [anaMtA: dezA:] anaMta pradeza [ bhavanti ] hai| [ kAlasya ] kAlako [ kAyatvaM na ] kAyapanA nahIM hai, [ yasmAt ] kyoMki [ ekapradezaH ] vaha eka pradezI [ bhavet ] hai| TIkA:-isameM chaha dravyoMke pradezakA lakSaNa aura usake saMbhavakA prakAra kahA hai ( arthAt isa gAthAmeM pradezakA lakSaNa tathA chaha dravyoMko kitane-kitane pradeza hote hai vaha kahA hai)| zuddhapudgalaparamANu dvArA rukA AkAzasthala hI pradeza hai (arthAt zuddha pudgalarUpa paramANu AkAzake jitane bhAgako rokeM utanA bhAga vaha AkAzakA pradeza hai)| hote anaMta , asaMkhya , saMkhya pradeza mUrtika drvyke| aru hai asaMkhya pradeza AtmA aura dharma adharma ke||35 / / anasaMkhya lokAkAzake haiM, aru anaMta alokke| nahiM kAlako kAyatva hai vaha ika pradezI dravya hai|| 36 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #98 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 71 evaMvidhAH pudgaladravyasya pradezAH saMkhyAtA asaMkhyAtA anntaashc| lokAkAzadharmAdharmaikajIvAnAmasaMkhyAtapradezA bhvnti| itarasyAlokAkAzasyAnantAH pradezA bhvnti| kAlasyaikapradezo bhavati, ataH kAraNAdasya kAyatvaM na bhavati api tu drvytvmstyevetti| ( upendravajrA) padArtharatnAbharaNaM mumukSoH kRtaM mayA kNtthvibhuussnnaarthm| anena dhImAn vyavahAramArga buvA punarbodhati shuddhmaargm|| 52 / / poggaladavvaM muttaM muttivirahiyA havaMti sesaanni| cedaNabhAvo jIvo cedaNaguNavajjiyA sesaa|| 37 / / pudgaladravyako aise pradeza saMkhyAta, asaMkhyAta aura anaMta hote haiN| lokAkAzako, dharmako, adharmako tathA eka jIvako asaMkhyAta pradeza haiN| zeSa jo alokAkAza use anaMta pradeza hai| kAlako eka pradeza hai, usa kAraNase use kAyatva nahIM hai paraMtu dravyatva hai hii| [aba ina do gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] padArthoMrUpI (-chaha dravyoMrUpI) ratnoMkA AbharaNa maiMne mumukSuke kaMThakI zobhAke hetu banAyA hai ; usake dvArA dhImAna puruSa vyavahAramArgako jAnakara, zuddhamArgako bhI jAnatA hai| 52 / hai mUrtapudgaladravya zeSa pA~coM hI amUrtika dravya hai hai jIva cetana, zeSa pA~coM cetanA-guNa-zUnya hai|| 37 / / * -AkAzake pradezakI bhA~ti, kisI bhI dravyakA eka paramANu dvArA vyapita hone yogya jo aMza use usa dravyakA pradeza kahA jAtA hai| dravyase pudgala ekapradezI honepara bhI paryAyase skaMdhapanekI apekSAse pudgalako do pradezoMse lekara anaMta pradeza bhI saMbhava hote hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #99 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates ajIva adhikAra 72 pudgaladravyaM mUrtaM mUrtivirahitAni bhavanti shessaanni| caitanyabhAvo jIvaH caitanyaguNavarjitAni shessaanni|| 37 / / ajiivdrvyvyaakhyaanopsNhaaroym| teSu mUlapadArtheSu pudgalasya mUrtatvam, itressaammuurttvm| jIvasya cetanatvam, itressaamcetntvm| svajAtIyavijAtIyabandhApekSayA jIvapudgalayorazuddhatvam, dharmAdInAM caturNAM vizeSaguNApekSayA shuddhtvmeveti| (mAlinI) iti lalitapadAnAmAvalirbhAti nityaM vadanasarasijAte yasya bhvyottmsy| sapadi samayasArastasya hRtpuNDarIke lasati nizitabuddheH kiM punshcitrmett|| 53 / / anvayArtha:-[ pudgaladravyaM] pudgaladravya [ mUrtaM ] mUrta hai, [ zeSANi ] zeSa dravya [ mUrtivirahitAni ] mUrtatva rahita [ bhavanti ] hai; [ jIvaH ] jIva [ caitanyabhAvaH ] caitanyabhAvavAlA hai, [zeSANi ] zeSa dravya [ caitanyaguNavarjitAni ] caitanyaguNa rahita hai| TIkA:-yaha, ajIvadravya saMbaMdhI kathanakA upasaMhAra hai| una (pUrvokta) mUla padArthoM meM , pudgala mUrta hai, zeSa amUrta hai; jIva cetana hai, zeSa acetana hai; svajAtIya aura vijAtIya baMdhakI apekSAse jIva tathA pudgalako (baMdha-dazAmeM) azuddhapanA hotA hai, dharmAdi cAra padArthoM ko vizeSaguNakI apekSAse ( sadA) zuddhapanA hI hai| [aba isa ajIva adhikArakI antima gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM : ] [ zlokArtha:-] isaprakAra lalita padoMkI paMkti jisa bhavyottamake mukhAraviMdameM sadA zobhatI hai, usa tIkSNa buddhivAle puruSake hRdayakamalameM zIghra samayasAra (-zuddha AtmA) prakAzita hotA hai| aura isameM Azcarya kyA hai| 53 / Please inform us of any errors on rajesh@AtmaDharma.com Page #100 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 73 itisukavijanapayojamitrapaMcendriyaprasaravarjitagAtramAtraparigrahazrIpadmaprabhamaladhAridevaviracitAyAM niyamasAravyAkhyAyAM tAtparyavRttau ajIvAdhikAro dvitIyaH shrutskndhH|| isaprakAra, sukavijanarUpI kamaloMke liye jo sUrya samAna haiM aura pA~ca iMdriyoM ke vistAra rahita dehamAtra jinheM parigraha thA aise zrI padmaprabhamaladhArideva dvArA racita niyamasArakI tAtparyavRtti nAmakI TIkAmeM (arthAt zrImadbhagavatkuMdakuMdAcAryadevapraNIta zrI niyamasAra paramAgamakI nigraMtha munirAja zrI padmaprabhamaladhArideva viracita tAtparyavRtti nAmakI TIkAmeM ) ajIva adhikAra nAmakA dUsarA zrutaskaMdha samApta huaa| Please inform us of any errors on rajesh@AtmaDharma.com Page #101 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates 5955555555555555555 zuddhabhAva adhikAra Bu Bu Ya Ya Ya athedAnIM zuddhabhAvAdhikAra ucyte| jIvAdibahittacaM heyamuvAdeyamappaNo appaa| kammopAdhisamubbhavaguNapajjAehiM vdiritto||38 / / jIvAdibahistattvaM heyamupAdeyamAtmanaH aatmaa| karmopAdhisamudbhavaguNaparyAyairvyatiriktaH / / 38 / / heyopaadeytttvsvruupaakhyaanmett| jIvAdisaptatattvajAtaM paradravyatvAnna hyupaadeym| AtmanaH sahajavairAgyaprAsAda- zikharazikhAmaNe: paradravyaparAGmukhasya aba zuddhabhAva adhikAra kahA jAtA hai| gAthA 38 anvayArtha:-[ jIvAdibahistattvaM] jIvAdi bAhyatattva [heyam ] heya hai; [karmopAdhisamudbhavaguNaparyAyaiH ] karmopAdhijanita guNaparyAyoMse [ vyatiriktaH ] vyatirikta [AtmA ] AtmA [ AtmanaH ] AtmAko [ upAdeyam ] upAdeya hai| TIkA:-yaha, heya aura upAdeya tattvake svarUpakA kathana hai| jIvAdi sAta tattvoMkA samUha paradravya hone ke kAraNa vAstavameM upAdeya nahIM hai| sahaja vairAgyarUpI mahalake zikharakA jo 'zikhAmaNi hai, paradravyase jo parAGmukha hai, 1-zikhAmaNi- zikhara ke Upara kA ratna; cUr3AmaNi; kalagIkA ratna hai heya saba bAhyatattva ye jIvAdi, AtmA grAhya hai| aru karmase utpanna guNaparyAyase vaha bAhya hai|| 38 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #102 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 75 paMcendriyaprasaravarjitagAtramAtraparigrahasya paramajina-yogIzvarasya svadravyanizitamaterupAdeyo hyaatmaa| audayikAdicaturNAM bhAvAntarANAmagocaratvAd dravyabhAvanokarmopAdhisamupajanita vibhAvaguNaparyAyarahitaH,anAdinidhanAmUrtAtIndriyasvabhAvazuddhasahajaparamapAriNAmikabhAvasvabhAva kAraNaparamAtmA hyaatmaa| atyAsannabhavyajIvAnAmevaMbhUtaM nijaparamAtmAnamantareNa na kiNcidupaadeymstiiti| (mAlinI) jayati samayasAra: sarvatattvaikasAraH sakalavilayadUraH praastdurimaarH| duritatarukuThAraH zuddhabodhAvatAra: sukhajalanidhipUraH kleshvaaraashipaarH|| 54 / / pA~ca indriyoM ke vistAra rahita dehamAtra jise parigraha hai, jo parama jinayogIzvara hai, svadravyameM jisakI tIkSNa buddhi hai-aise AtmAko "AtmA" vAstavameM upAdeya hai| audayika Adi cAra bhAvAMtaroMko agocara honese jo (kAraNaparamAtmA) dravyakarma, bhAvakarma aura nokarmarUpa upAdhise janita vibhAvaguNaparyAyoM rahita hai, tathA anAdi-anaMta amUrta atIMdriyasvabhAvavAlA zuddha-sahaja-parama-pAriNAmikabhAva jisakA svabhAva hai-aisA kAraNaparamAtmA vaha vAstavameM " AtmA" hai| ati-Asanna bhavyajIvoMko aise nija paramAtmAke atirikta (anya) kucha upAdeya nahIM hai| [aba 38 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM: ] [ zlokArtha:-] sarva tattvoMmeM jo eka sAra hai, jo samasta naSTa hone yogya bhAvoMse dUra hai, jisane durvAra kAmako naSTa kiyA hai, jo pAparUpa vRkSako chedanevAlA kuThAra hai, jo zuddha jJAnakA avatAra hai, jo sukhasAgarakI bAr3ha hai aura jo klezodadhikA kinArA hai, vaha samayasAra ( zuddha AtmA) jayavaMta vartatA hai| 54 / 1 / bhAvAMtara = anya bhaav| [audayika, aupazamika, kSAyopazamika aura kSAyika-yaha cAra bhAva paramapAriNAmikabhAvase anya honeke kAraNa unheM bhAvAMtara kahA hai| paramapAriNAmikabhAvase jisakA svabhAva hai aisA kAraNaparamAtmA ina cAra bhAvAMtaroMko agocara hai|] Please inform us of any errors on rajesh@AtmaDharma.com Page #103 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra 76 No khalu sahAvaThANA No mANavamANabhAvaThANA vaa| No harisabhAvaThANA No jIvassAharissaThANA vaa||39 / / na khalu svabhAvasthAnAni na mAnApamAnabhAvasthAnAni vaa| na harSabhAvasthAnAni na jIvasyAharSasthAnAni vaa|| 39 / / nirviklptttvsvruupaakhyaanmett| trikAlanirupAdhisvarUpasya zuddhajIvAstikAyasya na khalu vibhaavsvbhaavsthaanaani| prazastAprazastasamastamoharAgadveSAbhAvAnna ca maanaapmaanhetubhuutkrmodysthaanaani| na khalu zubhapariNaterabhAvAcchubhakarma, zubhakarmAbhAvAnna saMsArasukhaM, saMsArasukhasyAbhAvAnna hrsssthaanaani| na cAzubhapariNaterabhAvAdazubhakarma, azubhakarmAbhAvAnna duHkhaM, duHkhAbhAvAnna cAharSasthAnAni ceti| gAthA-39 anvayArtha:-[ jIvasya] jIvako [khalu] vAstavameM [na svabhAvasthAnAni] svabhAvasthAna [-vibhAvasvabhAvanAM sthAno] nahIM hai, [ na mAnApamAnabhAvasthAnAni vA] mAnApamAnabhAvake sthAna nahIM haiM, [ na harSabhAvasthAnAni ] harSabhAvake sthAna nahIM haiM [ vA] yA [ na aharSasthAnAni ] aharSake sthAna nahIM haiN| TIkA:-yaha, nirvikalpa tattvake svarUpakA kathana hai| trikAla-nirupAdhi jisakA svarUpa hai aise zuddha jIvAstikAyako vAstavameM vibhAvasvabhAvasthAna (-vibhAvarUpa svabhAvake sthAna) nahIM haiM; (zuddha jIvAstikAyako) prazasta yA aprazasta samasta moha-rAga-dveSakA abhAva honese mAna-apamAnake hetubhUta karmodayake sthAna nahIM haiM; (zuddha jIvAstikAyako) zubha pariNatikA abhAva honese zubha karma nahIM hai, zubha karma kA abhAva honese saMsArasukha nahIM hai, saMsAra-sukhakA abhAva honese harSasthAna nahIM haiM; aura (zuddha jIvAstikAyako) azubha pariNatikA abhAva honese azubha karma nahIM hai, azubha karmakA abhAva honese duHkha nahIM hai, duHkhakA abhAva honese aharSasthAna nahIM haiN| [ aba 39 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM :] mAnApamAna, svabhAvake nahiM sthAna hote jIva ke| hote na harSa sthAna bhI, nahiM sthAna aura aharSa ke|| 39 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #104 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 77 ( zArdUlavikrIDita) prItyaprItivimuktazAzvatapade niHshessto'ntrmukhnirbhdoditshrmnirmitviydvimbaakRtaavaatmni| caitanyAmRtapUrapUrNavapuSe prekSAvatAM gocare buddhiM kiM na karoSi vAJchasi sukhaM tvaM sNsRterdusskRteH|| 55 / / No ThidibaMdhaTThANA payaDiTThANA padesaThANA vaa| No aNubhAgaTThANA jIvassa Na udayaThANA vaa|| 40 / / na sthitibaMdhasthAnAni prakRtisthAnAni pradezasthAnAni vaa| nAnubhAgasthAnAni jIvasya nodayasthAnAni vaa|| 40 / / atra prakRtisthityanubhAgapradezabandhodayasthAnanicayo jIvasya na smstiityuktm| nityaniruparAgasvarUpasya niraMjananijaparamAtmatattvasya [ zlokArtha:-] jo prIti-aprIti rahita zAzvata pada hai, jo sarvathA aMtarmukha aura pragaTa prakAzamAna aise sukhakA banA huA, nabhamaMDala samAna AkRta hai, caitanyAmRtake pUrase bharA huA jisakA svarUpa hai, jo vicAravaMta catura puruSoMko gocara hai-aise AtmAmeM tU ruci kyoM nahIM karatA aura duSkRtarUpa saMsArake sukhakI vAMchA kyoM karatA hai| 55 / gAthA 40 anvayArtha:-[ jIvasya ] jIvako [na sthitibaMdhasthAnAni] sthitibaMdhasthAna nahIM haiM, [prakRtisthAnAni] prakRtisthAna nahIM haiM, [pradezasthAnAni vA] pradezasthAna nahIM haiM, [na anubhAgasthAnAni ] anubhAgasthAna nahIM haiM [ vA ] athavA [na udayasthAnAni ] udayasthAna nahIM haiN| TIkA:-yahA~ (isa gAthAmeM) prakRtibaMdha, sthitibaMdha, anubhAgabaMdha aura pradezabaMdhake sthAnoMkA tathA udayakeM sthAnoMkA samUha jIvako nahIM hai aisA kahA hai| sadA *niruparAga jisakA svarUpa hai aise niraMjana (nirdoSa ) nija paramAtmatattvako 1-akRta- kisIse nahIM kiyA gyaa| [ jisaprakAra AkAzako kisI ne banAyA nahIM; usI prakAra AtmAko kisIne nahIM banAyA hai; AtmA aMtarmukha pragaTa atIndriya sukhakA piNDa hai, svayaMsiddha zAzvata hai|] * niruparAga kA artha pRSTha 79 para dekheM nahiM prakRtisthAna-pradeza sthAna na aura sthiti-baMdhasthAna nhiN| nahiM jIva ke anubhAgasthAna tathA udayakeM sthAna nhiN|| 40 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #105 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra 78 na khalu jghnymdhymotkRssttdrvy-krmsthitibNdhsthaanaani| jJAnAvaraNAdyaSTavidhakarmaNAM tattadyogyapudgaladravyasvAkAraH prakRtibandhaH, tasya sthAnAni na bhvnti| azuddhAntastattvakarmapudgalayoH parasparapradezAnupravezaH pradezabandhaH, asya baMdhasya sthAnAni vA na bhvnti| zubhAzubhakarmaNAM nirjarAsamaye sukhaduHkhaphalapradAnazaktiyukto hyanubhAgabandhaH, asya sthAnAnAM vA na caavkaashH| na ca dravyabhAvakarmodayasthAnAnAmapyavakAzo'sti iti| tathA coktaM zrIamRtacandrasUribhiH (mAlinI) '' na hi vidadhati baddhaspRSTabhAvAdayo'mI sphuTamupari taranto'pyetya yatra prtisstthaam| anubhavatu tameva dyotamAnaM samantAt / jagadapagatamohIbhUya smyksvbhaavm||'' tathA hi vAstavameM dravyakarmake jaghanya, madhyama yA utkRSTa sthitibaMdhake sthAna nahIM haiN| jJAnAvaraNAdi aSTavidha karmoMmeMke usa-usa karmake yogya aisA jo pudgaladravyakA sva-AkAra vaha prakRtibaMdha hai; usake sthAna (niraMjana nija paramAtmatattvako) nahIM haiN| azuddha aMtaHtattvake ( -azuddha AtmAke) aura karmapudgalake pradezoMkA paraspara praveza vaha pradezabaMdha hai; isa baMdhake sthAna bhI (niraMjana nija paramAtmatattvako) nahIM haiN| zubhAzubha karmakI nirjarAke samaya sukhaduHkharUpa phala denekI zaktivAlA vaha anubhAgabaMdha hai; isake sthAnoMkA bhI avakAza (niraMjana nija paramAtmatattvameM) nahIM hai| aura dravyakarma tathA bhAvakarma udayakeM sthAnoMkA bhI avakAza (niraMjana nija paramAtmatattvameM) nahIM hai| isaprakAra ( AcAryadeva ) zrImad amRtacaMdrasUrine ( zrI samayasArakI AtmakhyAti nAmakI TIkAmeM 11 veM zloka dvArA) kahA hai ki : "[ zlokArtha:-] jagata moharahita hokara sarva orase prakAzamAna aise usa samyak svabhAvakA hI anubhavana karanA cAhiye ki jisameM yaha baddhaspRSTatva Adi bhAva utpanna hokara spaSTarUpase Upara tairate hone para bhI vAstavameM sthitiko prApta nahIM hote|" aura (40 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja do zloka kahate hai) : * niruparAga = uparAga rhit| [ uparAga = kisI padArthameM, anya upAdhikI samIpatAke nimittase honevAlA upAdhike anurUpa vikArI bhAva; aupAdhika bhAva; vikAra; mlintaa|] Please inform us of any errors on rajesh@AtmaDharma.com Page #106 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 79 ( anuSTubh ) nityazuddhacidAnandasaMpadAmAkaraM prm| vipadAmidamevocairapadaM cetaye pdm|| 56 / / (vasaMtatilakA) yaH sarvakarmaviSabhUruhasaMbhavAni muktvA phalAni nijruupvilkssnnaani| bhuMkte'dhunA sahajacinmayamAtmatattvaM prApnoti muktimacirAditi saMzayaH kH|| 57 / / No khaiyabhAvaThANA No khayauvasamasahAvaThANA vaa| odaiyabhAvaThANA No uvasamaNe sahAvaThANA vaa|| 41 / / na kSAyikabhAvasthAnAni na kSayopazamasvabhAvasthAnAni vaa| audayikabhAvasthAnAni nopazamasvabhAvasthAnAni vaa|| 41 / / [zlokArtha:-] jo nitya-zuddha cidAnaMdarUpI saMpadAoMkI utkRSTa khAna hai tathA jo vipadAoMkA atyaMtarUpase apada hai (arthAt jahA~ vipadA bilakula nahIM hai) aise isI padakA maiM anubhava karatA huuN| 56 / [zlokArtha:-] (azubha tathA zubha) sarva karmarUpI viSavRkSoMse utpanna honevAle, nijarUpase vilakSaNa aise phaloMko chor3akara jo jIva isIsamaya sahajacaitanyamaya Atmatattvako bhogatA hai, vaha jIva alpa kAlameM mukti prApta karatA hai-isameM kyA saMzaya hai| 57 / gAthA-41 anvayArtha:-[ na kSAyikabhAvasthAnAni ] jIvako kSAyikabhAvake sthAna nahIM haiM, [ na kSayopazamasvabhAvasthAnAni vA] kSayopazamasvabhAvake sthAna nahIM haiM, [audayikabhAvasthAnAni] audayikabhAvake sthAna nahIM haiM [vA] athavA [na upazamasvabhAvasthAnAni] upazamasvabhAvake sthAna nahIM haiN| nahiM sthAna kSAyikabhAvake, kSAyopazamika tathA nhiiN| nahiM sthAna upazamabhAvake, hote udayake sthAna nhiN|| 41 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #107 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra caturNAM vibhAvasvabhAvAnAM svarUpakathanadvAreNa pNcmbhaavsvruupaakhyaanmett| karmaNAM kSaye bhavaH kssaayikbhaavH| karmaNAM kSayopazame bhavaH kssaayopshmikbhaavH| karmaNAmudaye bhavaH audyikbhaavH| karmaNAmupazame bhavaH aupazamika bhaavH| sakalakarmopAdhivinirmuktaH pariNAme bhavaH paarinnaamikbhaavH| eSu paMcasu tAvadaupazamikabhAvo dvividhaH, kSAyikabhAvazca navavidhaH, kSAyopazamikabhAvo'STAdazabhedaH, audayikabhAva ekaviMzatibhedaH, paarinnaamikbhaavstribhedH| athaupazamikabhAvasya upazamasamyaktvam upazamacAritram c| kSAyikabhAvasya kSAyikasamyaktvaM, yathAkhyAtacAritraM, kevalajJAnaM kevaladarzanaM ca, antarAyakarmakSayasamupajanitadAna-lAbhabhogopabhogavIryANi ceti| kSAyopazamikabhAvasya matizrutAvadhimanaHparyayajJAnAni catvAri, kumatikuzrutavibhaMgabhedAdajJAnAni trINi, TIkA:-cAra vibhAvasvabhAvoMke svarUpakathana dvArA paMcamabhAvake svarUpakA yaha kathana *karmoMke kSayase jo bhAva ho vaha kSAyikabhAva hai| karmoMke kSayopazame jo bhAva ho vaha kSAyopazamikabhAva hai| karmoMke udayase jo bhAva ho vaha audayikabhAva hai| karmoMke upazamase jo bhAva ho vaha aupazamikabhAva hai| sakala karmoMpAdhise vimukta aisA, pariNAmase jo bhAva ho vaha pAriNAmikabhAva hai| ina pA~ca bhAvoMmeM, aupazamikabhAvake do bheda haiM, kSAyikabhAvake nau bheda haiM, kSAyopazamikabhAvake aThAraha bheda haiM, audayikabhAvake ikkIsa bheda haiM, pAriNAmikabhAvake tIna bheda haiN| aba, aupazamikabhAvake do bheda isaprakAra haiM: upazamasamyaktva aura upshmcaaritr| kSAyikabhAvake nau bheda isaprakAra haiM: kSAyikasamyakatva, yathAkhyAtacAritra, kevalajJAna aura kevaladarzana, tathA aMtarAyakarmake kSayajanita dAna, lAbha, bhoga, upabhoga aura viiry| kSAyopazamikabhAvake aThAraha bheda isaprakAra haiM: matijJAna, zrutajJAna, avadhijJAna aura manaHparyayajJAna aise jJAna cAra; kumatijJAna, kuzrutajJAna aura vibhaMgajJAna bhedoMke kAraNa ajJAna tIna; *karmoMke kSayase = karmoMke kSayameM; karma kSayake sdbhaavmeN| [ vyavahArase karma kSayakI apekSA jIvake jisa bhAvameM Aye vaha kSAyikabhAva hai|] Please inform us of any errors on rajesh@AtmaDharma.com Page #108 -------------------------------------------------------------------------- ________________ 89 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra cakSuracakSuravadhidarzanabhedAddarzanAni trINi, kAlakaraNopadezopazamaprAyogyatAbhedAllabdhayaH paJca, vedakasamyaktvaM, vedakacAritraM, saMyamAsaMyamapariNatizceti / audayikabhAvasya nArakatiryaGmanuSyadevabhedAd gatayazcatasraH krodhamAnamAyAlobhabhedAt kaSAyAzcatvAraH, strIpuMnapuMsakabhedAlliGgAni trINi, sAmAnyasaMgrahanayApekSayA mithyAdarzanamekam, ajJAnaM caikam, asaMyamatA caikA, asiddhatvaM caikam, zuklapadmapItakApotanIlakRSNabhedAllezyAH SaT ca bhvnti| pAriNAmikasya jIvatvapAriNAmika:, bhavyatvapAriNAmikaH, abhavyatvapAriNAmikaH, iti tribhedAH / athAyaM jIvatvapAriNAmikabhAvo bhavyAbhavyAnAM sadRza:, bhavyatvapAriNAmikabhAvo bhavyAnAmeva bhavati, abhavyatvapAriNAmikabhAvo'bhavyAnAmeva bhavati / iti paMcabhAvaprapaMcaH / paMcAnAM bhAvAnAM madhye kSAyikabhAvaH kAryasamayasArasvarUpaH sa trailokya prakSobhahetubhUtatIrthakaratvopArjitasakalavimala cakSudarzana, acakSudarzana aura avadhidarzana aise bhedoMke kAraNa darzana tIna; kAlalabdhi, karaNalabdhi, upadezalabdhi, upazamalabdhi aura prAyogyatAlabdhi aise bhedoMke kAraNa labdhi pA~ca; vedakasamyakatva; vedakacAritra aura saMyamAsaMyamapariNati / audayikabhAvake ikkIsa bheda isaprakAra haiM: nArakagati, tiryaMcagati, manuSyagati aura devagati aise bhedoMke kAraNa gati cAra; krodhakaSAya, mAnakaSAya, mAyAkaSAya aura lobhakaSAya aise bhedoMke kAraNa kaSAya cAra; strIliMga puMliMga aura napuMsakaliMga aise bhedoMke kAraNa liMga tIna; sAmAnyasaMgrahanayakI apekSAse mithyAdarzana eka ajJAna eka aura asaMyamatA eka; asiddhatva eka; zuklalezyA, padmalezyA, pItalezyA, kApotalezyA, nIlalezyA aura kRSNalezyA aise bhedoMke kAraNa lezyA chaha / pAriNAmikabhAvake tIna bheda isaprakAra haiM: jIvatvapAriNAmika, bhavyatva - pAriNAmika aura abhvytvpaarinnaamik| yaha jIvatvapAriNAmikabhAva bhavyoMko tathA abhavyoMko samAna hotA hai; bhavyatvapAriNAmikabhAva bhavyoMko hI hotA hai; abhavyatva - pAriNAmikabhAva abhavyoMko hI hotA hai| isaprakAra pA~ca bhAvoMkA kathana kiyA / pA~ca bhAvoMmeM kSAyikabhAva kAryasamayasArasvarUpa hai; vaha ( kSAyikabhAva ) trilokameM 'prakSobhake hetubhUta tIrthaMkaratva dvArA prApta honevAle sakala-vimala 1 prakSobha = khalabalI / tIrthaMkarake janmakalyANakAdi prasaMgoM para tIna lokameM AnaMdamaya khalabalI hotI hai| Please inform us of any errors on rajesh@Atma Dharma.com Page #109 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra kevalAvabodhasanAthatIrthanAthasya bhagavataH siddhasya vA bhvti| audayikaupazamikakSAyopazamikabhAvAH saMsAriNAmeva bhavanti, na muktaanaam| pUrvoktabhAvacatuSTayamAvaraNasaMyuktatvAt na muktikaarnnm| trikAlanirupAdhisvarUpaniraMjananijaparamapaMcamabhAvabhAvanayA paMcamagatiM mumukSavo yAnti yAsyanti gtaashceti| (AryA) aMcitapaMcamagataye paMcamabhAvaM smaranti vidvaansH| saMcitapaMcAcArAH kiNcnbhaavprpNcprihiinnaaH|| 58 / / (mAlinI) sukRtamapi samastaM bhoginAM bhogamUlaM tyajatu prmtttvaabhyaasnissnnaatcittH| ubhayasamayasAraM sAratattvasvarUpaM / bhajatu bhavavimuktyai ko'tra doSo muniishH|| 59 / / kevalajJAnase yukta tIrthanAtha ko (tathA upalakSaNase sAmAnya kevalIko) athavA siddhabhagavAnako hotA hai| audayika, aupazamika aura kSAyopazamika bhAva saMsAriyoMko hI hote haiM, mukta jIvoMko nhiiN| pUrvokta cAra bhAva AvaraNasaMyukta honese muktikA kAraNa nahIM haiN| trikAla nirupAdhi jisakA svarUpa hai aise niraMjana nija parama paMcamabhAvakI (-pAriNAmikabhAvakI) bhAvanAse paMcamagatimeM mumukSu (vartamAna ko meM) jAte haiM, (bhaviSya kAlemeM) jAyeMge aura ( bhUta kAlemeM) jAte the| [aba 41 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja do zloka kahate haiM: ] [ zlokArtha:-] ( jJAna, darzana, cAritra, tapa aura vIryarUpa) pA~ca AcAroMse yukta aura kiMcita bhI parigrahaprapaMcase sarvathA rahita aise vidvAna pUjanIya paMcamagatiko prApta karaneke liye paMcamabhAvakA smaraNa karate haiN| 58 / [zlokArtha:-] samasta sukRta (zubha karma) bhogiyoMke bhogakA mUla hai; parama tattvake abhyAsameM niSNAta cittavAle munIzvara bhavase vimukta hone hetu usa samasta zubha karmako chor3o aura sAratattvasvarUpa aise ubhaya samayasArako bhjo| isameM kyA doSa hai ? / 59 / 1-samayasAra sArabhUta tattva hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #110 -------------------------------------------------------------------------- ________________ 83 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra caugaibhavasaMbhamaNaM jAijarAmaraNarogasogA ya / kulajoNijIvamaggaNaThANA jIvassa No saMti / / 42 / / caturgatibhavasaMbhramaNaM jAtijarAmaraNarogazokAzca / kulayonijIvamArgaNasthAnAni jIvasya no santi / / 42 / / iha hi zuddhanizcayanayena zuddhajIvasya samastasaMsAravikArasamudayo na smstiityuktm| dravyabhAvakarmasvIkArAbhAvAccatasRNAM nArakatiryaGmanuSyadevatvalakSaNAnAM gatInAM paribhramaNaM na bhavati / nityazuddhacidAnandarUpasya kAraNaparamAtmasvarUpasya dravyabhAvakarmagrahaNayogyavibhAvapariNaterabhAvAnna jaatijraamrnnrogshokaashc| gAthA -42 anvayArthaH-[ jIvasya ] jIvako [ caturgatibhavasaMbhamaNaM ] cAra gatike bhavoMmeM paribhramaNa, [ jAtijarAmaraNarogazokA: ] janma, jarA, maraNa, roga, zoka, [ kulayonijIvamArgaNasthAnAni ca] kula, yoni, jIvasthAna aura mArgaNAsthAna [ no santi ] nahIM hai / TIkAH-zuddha nizcayanayase zuddha jIvako samasta saMsAravikAroMkA samudAya nahIM hai aisA yahA~ (isa gAthAmeM ) kahA hai| dravyakarma tathA bhAvakarmakA svIkAra na honese jIvako nArakatva, tiryaMcatva, manuSyatva aura devatvasvarUpa cAra gatiyoMkA paribhramaNa nahIM hai| nitya-zuddha cidAnandarUpa kAraNaparamAtmasvarUpa jIvako dravyakarma tathA bhAvakarmake grahaNako yogya vibhAvapariNatikA abhAva honese janma, jarA, maraNa, roga aura zoka nahIM hai| catu-gati bhramaNa nahiM, janma-mRtyu na, roga, zoka, jarA nahIM / kula yoni nahiM nahiM jIvasthAna, ru mArgaNAke sthAna nahiM / / 42 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #111 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra 84 caturgatijIvAnAM kulayonivikalpa iha nAsti ityucyte| tadyathA-pRthvIkAyikajIvAnAM dvAviMzatilakSakoTikulAni , apkAyikajIvAnAM saptalakSakoTikulAni, tejaskAyikajIvAnAM trilakSakoTikulAni, vAyukAyikajIvAnAM saptalakSakoTikulAni, vanaspatikAyikajIvAnAm aSTottaraviMzati-lakSakoTikulAni, dvIndriyajIvAnAM saptalakSakoTikulAni, trIndriyajIvAnAm aSTalakSakoTikulAni, caturindriyajIvAnAM navalakSakoTikulAni, paMcendriyeSu jalacarANAM sArddhadvAdazalakSakoTikulAni, AkAzacarajIvAnAM dvAdazalakSakoTikulAni, catuSpadajIvAnAM dazalakSakoTikulAni, sarIsRpAnAM navalakSakoTikulAni, nArakANAM paMcaviMzatilakSakoTikulAni, manuSyANAM dvAdazalakSakoTikulAni, devAnAM ssddviNshtilksskottikulaani| sarvANi sArddhasaptanavatyAzatakoTilakSANi 197500000000000 / pRthvIkAyikajIvAnAM saptalakSayonimukhAni, apkAyikajIvAnAM saptalakSayonimukhAni, tejaskAyikajIvAnAM saptalakSayonimukhAni, vAyukAyikajIvAnAM saptalakSayonimukhAni, nityanigodijIvAnAM saptalakSayonimukhAni, caturgatinigodijIvAnAM saptalakSayonimukhAni, caturgati (-cAra gati ke) jIvoMke kula tathA yonike bheda jIvameM nahIM haiM aisA ( aba) kahA jAtA hai| vaha isaprakAra hai : pRthvIkAyika jIvoMke bAIsa lAkha karor3a kula haiM; apkAyika jIvoMke sAta lAkha karor3a kula haiM; tejakAyika jIvoMke tIna lAkha karoDa kula haiM; vAyukAyika jIvoMke sAta lAkha karor3a kula haiM; vanaspatikAyika jIvoMke aTThAIsa lAkha karor3a kula haiM; dvIndriya jIvoMke sAta lAkha karor3a kula haiM; trIndriya jIvoMke ATha lAkha karor3a kula haiM; caturindriya jIvoMke nau lAkha karor3a kula haiM; paMcendriya jIvoMmeM jalacara jIvoMke sAr3he bAraha lAkha karor3a kula haiM; khecara jIvoMke bAraha lAkha karor3a kula haiM; cAra paira vAle jIvoMke dasa lAkha karor3a kula haiM; sAdika peTase calanevAle jIvoMke nau lAkha karor3a kula haiM; nArakoMke paccIsa lAkha karor3a kula haiM; manuSyoMke bAraha lAkha karor3a kula haiM aura devoMke chabbIsa lAkha karor3a kula haiN| kula milakara eka sau sAr3he sattAnave lAkha karor3a (1975000,000,000,00) kula haiN| pRthvIkAyika jIvoMke sAta lAkha yonimukha haiM; apkAyika jIvoMke sAta lAkha yonimukha haiM; tejakAyika jIvoMke sAta lAkha yonimukha haiM; vAyukAyika jIvoMke sAta lAkha yonimukha haiM; nitya nigodI jIvoMke sAta lAkha yonimukha haiM; caturgati (-cAra gatimeM paribhamaNa karanevAle arthAt itara) nigodI jIvoMke sAta lAkha yonimukha haiM; Please inform us of any errors on rajesh@AtmaDharma.com Page #112 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra vanaspatikAyikajIvAnAM dazalakSayonimukhAni, dvIndriyajIvAnAM dvilakSayonimukhAni, trIndriyajIvAnAM dvilakSayonimukhAni, caturindriyajIvAnAM dvilakSayonimukhAni, devAnAM caturlakSayonimukhAni, nArakANAM caturlakSayonimukhAni, tiryagjIvAnAM caturlakSayonimukhAni, manuSyANAM cturdshlkssyonimukhaani| sthuulsuukssmaikendriysNshysNjnyipNcendriydviindriytriindriycturindriypryaaptaapryaaptkbhedsnaathcturdshjiivsthaanaani| gatIndriyakAyayogavedakaSAyajJAnasaMyamadarzanalezyAbhavyasamyaktvasaMDyAhAravikalpalakSaNAni maargnnaasthaanaani| etAni sarvANi ca tasya bhagavataH paramAtmanaH zuddhanizcayanayabalena na santIti bhagavatAM suutrkRtaambhipraayH| tathA coktaM zrImadamRtacaMdrasUribhi: vanaspatikAyika jIvoMke dasa lAkha yonimukha haiM; dvIndriya jIvoMke do lAkha yonimukha haiM; trIndriya jIvoMkeM do lAkha yonimukha haiM; caturindriya jIvoMke do lAkha yonimukha haiM; devoMke cAra lAkha yonimukha haiM; nArakoMke cAra lAkha yonimukha haiM; tiryaMca jIvoMke cAra lAkha yonimukha haiM; manuSyoMke caudaha lAkha yonimukha haiN| (kula milakara 8400000 yonimukha haiN|) sUkSma ekendriya paryApta aura aparyApta, sthUla ekendriya paryApta aura aparyApta , dvIndriya paryApta aura aparyApta , trIndriya paryApta aura aparyApta , caturindriya paryApta aura aparyApta , asaMjJI paMcendriya paryApta aura aparyApta, saMjJI paMcendriya paryApta aura aparyApta - aise bhedoMvAle caudaha jIvasthAna haiN| ___ gati, indriya, kAya, yoga, veda, kaSAya, jJAna, saMyama, darzana, lezyA, bhavyatva, samyaktva , saMjJitva aura AhAra - aise bhedasvarUpa (caudaha) mArgaNAsthAna haiN| yaha saba, una bhagavAna paramAtmAko zuddhanizcayanayake balase (-zuddhanizcayanayase) nahIM haiM - aisA bhagavAna sUtrakartAkA (zrImadbhagavatkundakundAcAryadevakA) abhiprAya hai| isIprakAra (AcAryadeva ) zrImad amRtacandrasUrine ( zrI samayasArakI AtmakhyAti nAmaka TIkAmeM 35-36 veM zlokoM dvArA) kahA hai ki : Please inform us of any errors on rajesh@AtmaDharma.com Page #113 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra 86 (mAlinI) " sakalamapi vihAyAlAya cicchaktiriktaM sphuTataramavagAhya svaM ca cicchktimaatrm| imamupari caraMtaM cAruvizvasya sAkSAt kalayatu prmaatmaatmaanmaatmnynNtm||" (anuSTubh ) " cicchaktivyAptasarvasvasAro jIva iyaanym| ato'tiriktAH sarve'pi bhAvAH paugalikA amii||" tathA hi (mAlinI) anavaratamakhaNDajJAnasadbhAvanAtmA vrajati na ca vikalpaM sNsRte?rruupm| atulamanaghamAtmA nirvikalpaH samAdhiH parapariNatidUraM yAti cinmaatrmessH|| 60 / / " [ zlokArtha:-] citzaktise rahita anya sakala bhAvoMko mUlase chor3akara aura citzaktimAtra aise nija AtmAkA ati sphuTarUpase avagAhana karake, AtmA samasta vizvake Upara pravartamAna aise isa kevala (eka) avinAzI AtmAko AtmAmeM sAkSAt anubhava kro|" "[ zlokArtha:-] caitanyazaktise vyApta jisakA sarvasva-sAra hai aisA yaha jIva itanA hI mAtra hai; isa citzaktise zUnya jo yaha bhAva haiM ve saba paudgalika haiN|" ___ aura ( 42 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja do zloka kahate haiM): [ zlokArtha:-] satatarUpase akhaNDa jJAnakI sadbhAvanAvAlA AtmA (arthAt " maiM akhaNDa jJAna hU~" aisI saccI bhAvanA jise nirantara vartatI hai vaha AtmA) saMsArake ghora vikalpako nahIM pAtA, kintu nirvikalpa samAdhiko prApta karatA huA parapariNatise dUra, anupama, anagha cinmAtrako ( caitanyamAtra AtmAko) prApta hotA hai| 60 / 1- anagha = doSa rahita; niSpApa; mala rhit| Please inform us of any errors on rajesh@AtmaDharma.com Page #114 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 80 (sragdharA) itthaM buddhavopadezaM jananamRtiharaM yaM jarAnAzahetuM bhktipraamrendrprkttmukuttsdrtnmaalaarcitaaNgheH| vIrAttIrthAdhinAthAdaduritamalakuladhvAMtavidhvaMsadakSaM ete saMto bhavAbdheraparataTamamI yAMti scchiilpotaaH|| 61 / / NiiMDo NibaMdo Nimmamo Nikkalo nniraalNbo| NIrAgo Niddoso NimmUDho Nibbhayo appaa|| 43 / / nirdaNDaH nirdvandvaH nirmamaH ni:kalaH niraalNbH| nIrAgaH nirdoSa: nirmUDha: nirbhayaH aatmaa|| 43 / / iha hi zuddhAtmanaH smstvibhaavaabhaavtvmuktm| [ zlokArtha:-] bhaktise namita deveMdra mukuTakI suMdara ratnamAlA dvArA jinake caraNoMko pragaTarUpase pUjate haiM aise mahAvIra tIrthAdhinAtha dvArA yaha saMta janma-jarA-mRtyukA nAzaka tathA duSTa pApasamUharUpI aMdhakArakA dhvaMsa karanemeM catura aisA isaprakArakA (pUrvokta) upadeza samajhakara, satzIlarUpI naukA dvArA bhavAbdhike sAmane kinAre pahu~ca jAte haiN| 61 / gAthA-43 anvayArtha:-[ AtmA] AtmA [ nirdaNDa: ] nirdaMDa, [ nirdvandvaH ] nirdvandva, [ nirmamaH ] nirmama , [ niHkalaH ] niHzarIra, [ nirAlaMba: ] nirAlaMba , [ nIrAgaH ] nIrAga , [ nirdoSaH ] nirdoSa , [ nirmUDhaH ] nirmUDha aura [ nirbhayaH ] nirbhaya hai| TIkA:-yahA~ (isa gAthAmeM ) vAstavameM zuddha AtmAko samasta vibhAvakA abhAva hai aisA kahA hai| 1- nirdaNDa = daNDa rhit| (jisa manavacanakAyAzrita pravartanase AtmA daNDita hotA hai usa pravartanako daNDa kahA jAtA hai|) nirdaMDa aru nirdvadva nirmama niHzarIra, nirAga hai| nirmUDha nirbhaya, niravalaMbana AtmA nirdoSa hai|| 43 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #115 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra 88 manodaNDo vacanadaNDa: kAyadaNDazcetyeteSAM yogydrvybhaavkrmnnaambhaavaannirdnnddH| nizcayena prmpdaarthvytiriktsmstpdaarthsaarthaabhaavaannirdnndvH| prshstaaprshstsmstmohraagdvessaabhaavaannirmmH| nishcyenaudaarikvaikriyikaahaarktaijskaarmnnaabhidhaanpNcshriirprpNcaabhaavaanniHklH| nizcayena paramAtmana: prdrvynirvlmbtvaanniraalNbH| mithyaatvvedraagdvesshaasyrtyrtishokbhyjugupsaakrodhmaanmaayaalobhaabhidhaanaabhyntrcturdshprigrhaabhaavaanniiraagH| nizcayena nikhiladuritamalakalaMkapaMkanirniktasamarthasahajaparamavItarAgasukhasamudramadhyanirmagnasphuTitasaha -jaavsthaatmshjjnyaangaatrpvitrtvaanirdossH| sahajanizcayanayabalena sahajajJAnasahajadarzanasahajacAritrasahajaparamavItarAgasukhAdyanekaparamadhAdhAranijaparamatattvaparicchedanasamarthatavA nna-mUDhaH, athavA sAdyanidhanAmUrtAtIndriyasvabhAvazuddhasadbhUtavyavahAranayabalena trikAlatriloka vartisthAvarajaMgamAtmakanikhiladravyaguNaparyAyaikasamayaparicchittisamarthasakalavimalakevalajJAnAvasthatvAnnirmUDhazca |nikhilduritviirvairivaahiniiduHprveshnijshuddhaantstttvmhaadurgnilytvaannirbhyH / ayamAtmA hyupAdeyaH iti| manadaNDa, vacanadaNDa aura kAyadaNDake yogya dravyakarmoM tathA bhAvakarmoMkA abhAva honese AtmA nirdaNDa hai| nizcayase parama padArthake atirikta samasta padArthasamUhakA (AtmAmeM) abhAva honese AtmA nirdvandva (dvaita rahita) hai| prazasta-aprazasta samasta moha rAga-dveSakA abhAva honese AtmA nirmama (mamatA rahita) hai| nizcayase audArika, vaikriyika, AhAraka, taijasa aura kArmaNa nAmaka pA~ca zarIroMke samUhakA abhAva honese AtmA niHzarIra hai| nizcayase paramAtmAko paradravyakA avalambana na honese AtmA nirAlamba hai| mithyAtva, veda, rAga, dveSa, hAsya, rati, arati, zoka, bhaya, jugupsA, krodha, mAna, mAyA aura lobha nAmaka caudaha abhyaMtara parigahoMkA abhAva honese AtmA nirAga hai| nizcayase samasta pApamalakalaMkarUpI kIcar3ako dho DAlanemeM samartha, sahaja-paramavItarAga-sukhasamudrameM magna (DUbI huI lIna) pragaTa sahajAvasthAsvarUpa jo sahajajJAnazarIra usake dvArA pavitra honeke kAraNa AtmA nirdoSa hai| sahaja nizcayanayase sahaja jJAna, sahaja darzana, sahaja cAritra, sahaja paramavItarAga sukha Adi aneka parama dharmoM ke AdhArabhUta nija paramatattvako jAnanemeM samartha honese AtmA nirmUr3ha (mUr3hatA rahita) hai; athavA, sAdi-ananta amUrta atIndriya svabhAvavAle zuddhasadbhUta vyavahAranayase tIna kAla aura tIna lokake sthAvara-jaMgamasvarUpa samasta dravya-gaNa-paryAyoMko eka samayameM jAnanemeM samartha sakala-vimala (sarvathA nirmala) kevalajJAnarUpase avasthita honese AtmA nirmUr3ha hai| samasta pAparUpI zUravIra zatruoMkI senA jisameM praveza nahIM kara sakatI aise nija zuddha antaHtattvarUpa mahA durgameM (kilemeM) nivAsa karanese AtmA nirbhaya hai| aisA yaha AtmA vAstavameM upAdeya hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #116 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra tathA coktamamRtAzItau (mAlinI) " svaranikaravisargavyaMjanAdyakSarairyad rahitamahitahInaM zAzvataM muktsNkhym| arasatimirarUpasparzagaMdhAmbuvAyukSitipavanasakhANusthUladik ckrvaalm||" tathA hi ( mAlinI) duraghavanakuThAraH prAptaduHkarmapAra: parapariNatidUraH praastraagaabdhipuurH| hatavividhavikAra: satyazAbdhinIra: sapadi samayasAraH pAtu maamstmaarH|| 62 / / isIprakAra ( zrI yogIndradevakRta ) amRtAzItimeM (57 veM zloka dvArA ) kahA hai ki : [ zlokArtha:-] Atmatattva svarasamUha, visarga aura vyaMjanAdi akSaroM rahita tathA saMkhyA rahita hai (arthAt akSara aura aMkakA AtmatattvameM praveza nahIM hai), ahita rahita hai, zAzvata hai, aMdhakAra tathA sparza, rasa, gaMdha aura rUpa rahita hai, pRthvI, jala, agni aura vAyuke aNuoM rahita hai tathA sthUla dikcakra ( dizAoMke samUha) rahita hai| aura (43 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja sAta zloka kahate haiM) : [zlokArtha:-] jo ( samayasAra ) duSTa pApoMke vanako chedanekA kuThAra hai, jo duSTa karmoMke pArako prApta huA hai ( arthAt jisane karmoMkA anta kiyA hai), jo parapariNatise dUra hai, jisane rAgarUpI samudrake pUrako naSTa kiyA hai, jisane vividha vikAroMkA hanana kara diyA hai, jo sacce sukhasAgarakA nIra hai aura jisane kAmako asta kiyA hai, vaha samayasAra merI zIgha rakSA kro| 62 / Please inform us of any errors on rajesh@AtmaDharma.com Page #117 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra 90 ( mAlinI) jayati paramatattvaM tattvaniSNAtapadmaprabhamunihRdayAbje saMsthitaM nirvikaarm| hatavividhavikalpaM kalpanAmAtraramyAd bhavabhavasukhaduHkhAnmuktamuktaM budhairyt|| 63 / / (mAlinI) anizamatulabodhAdhInamAtmAnamAtmA sahajaguNamaNInAmAkaraM tttvsaarm| nijapariNatizAmbhodhimajjantamenaM bhajatu bhavavimuktyai bhavyatAprerito yH|| 64 / / (drutavilaMbita) bhavabhogaparAGmukha he yate padamidaM bhvhetuvinaashnm| bhaja nijAtmanimagnamate punastava kimadhruvavastuni cintyaa|| 65 / / [ zlokArtha:-] jo tattvaniSNAta (vastusvarUpameM nipuNa) padmaprabhamunike hRdayakamalameM susthita haiM, jo nirvikAra hai, jisane vividha vikalpoMkA hanana kara diyA hai, aura jise budhapuruSoMne kalpanAmAtra-ramya aise bhavabhavake sukhose tathA duHkhoMse mukta ( rahita) kahA hai, vaha paramatattva jayavanta hai| 63 / [ zlokArtha:-] jo AtmA bhavyatA dvArA prerita ho, yaha AtmA bhavase vimukta honeke hetu nirantara isa AtmAko bhajo---ki jo (AtmA) anupama jJAnake AdhIna hai, jo sahajaguNamaNikI khAna hai, jo (sarva) tattvoMmeM sAra hai aura jo nijapariNatike sukhasAgarameM magna hotA hai| 64 / / [ zlokArtha:-] nija AtmAmeM lIna buddhivAle tathA bhavase aura bhogase parAGmukha hue he yati! tU bhavahetukA vinAza karanevAle aise isa (dhruva) padako bhaja; adhuva vastukI cintAse tujhe kyA prayojana hai ? / 65 / Please inform us of any errors on rajesh@AtmaDharma.com Page #118 -------------------------------------------------------------------------- ________________ 91 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra ( drutavilaMbita) samayasAramanAkulamacyutaM jnnmRtyurujaadivivrjitm| sahajanirmalazarmasudhAmayaM samarasena sadA paripUjaye / / 66 / / ( iMdravajrA ) itthaM nijajJena nijAtmatattvamuktaM purA sUtrakRtA vizuddham / buvA ca yanmuktimupaiti bhavyastadbhAvayAmyutamazarmaNe'ham / / 67 / / (vasaMtatilakA) AdyantamuktamanadhaM paramAtmatattvaM nirdvndvmkssyvishaalvrprbodhm| tadbhAvanApariNato bhuvi bhavyaloka: siddhiM prayAti bhvsNbhvduHkhduuraam|| 68 / / * [ zlokArtha :- ] jo anAkula hai, acyuta hai, janma - mRtyu - rogAdi rahita hai, sahaja nirmala sukhAmRtamaya hai, usa samayasArako maiM samarasa ( samatAbhAva ) dvArA sadA pUjatA huuN| 66 / = [ zlokArtha :- ] isaprakAra pahale nijajJa sUtrakArane ( AtmajJAnI sUtrakartA zrImadbhagavatkuMdakuMdAcAryadevane ) jisa nijatattvakA varNana kiyA aura jise jAnakara bhavya jIva muktiko prApta karate haiM, usa nijAtmatattvako uttama sukhakI prAptike hetu maiM bhAtA hU~ / 67 / [ zlokArtha:-] paramAtmatattva Adi-aMta rahita hai, doSa rahita hai, nirdvadva hai aura akSaya vizAla uttama jJAnasvarUpa hai / jagatameM jo bhavya jana usakI bhAvanArUpa pariNamita hote haiM, ve bhavajanita duHkhoMse dUra aisI siddhiko prApta karate haiM / 68 / * acyuta askhalita; nija svarUpase na haTA huA / Please inform us of any errors on rajesh@Atma Dharma.com Page #119 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra 92 NiggaMtho NIrAgo Nissallo syldosnnimmukko| NikkAmo Nikkoho NimmANo Nimmado appaa||44 / / nirgrantho nIrAgo niHzalyaH skldossnirmuktH| niHkAmo niHkrodho nirmAno nirmadaH aatmaa|| 44 / / atrApi shuddhjiivsvruupmuktm| baahyaabhyntrcturviNshtiprigrhprityaaglkssnntvaannirgrnthH| sklmohraagdvessaatmkcetnkrmaabhaavaanniiraagH| nidaanmaayaamithyaashlytryaabhaavaanniHshlyH| zuddhanizcayanayena zuddhajIvAstikAyasya dravyabhAvanokarmAbhAvAt skldossnirmuktH| zuddhanizcayanayena nijaparamatattve'pi vaaNchaabhaavaanniHkaamH| nizcayanayena prazastAprazastasamastaparadravyapariNaterabhAvAnniH krodhH| nizcayanayena sadA prmsmrsiibhaavaatmktvaannirmaanH| gAthA-44 anvayArtha:-[ AtmA ] AtmA [ nirgranthaH] nigraMtha, [nIrAgaH ] nIrAga, [ niHzalyaH] niHzalya, [ sakaladoSanirmukta: ] sarvadoSavimukta, [ niHkAmaH ] niSkAma, [ niHkrodhaH ] niHkrodha, [ nirmAna: ] nirmAna aura [ nirmadaH ] nirmada hai| TIkA:-yahA~ ( isa gAthAmeM ) bhI zuddha jIvakA svarUpa kahA hai| zuddha jIvAstikAya bAhya-abhyaMtara caubIsa parigrahake parityAgasvarUpa honese nigraMtha hai; sakala moha-rAga-dveSAtmaka cetana karmake abhAvake kAraNa nirAga hai; nidAna, mAyA aura mithyAtva-ina tIna zalyoMke abhAvake kAraNa niHzalya hai; zuddha nizcayanayase zuddha jIvAstikAyako dravyakarma, bhAvakarma aura nokarmakA abhAva honeke kAraNa sarvadoSavimukta hai; zuddha nizcayanayase nija parama tattvakI bhI vAMchA na honese niSkAma hai; nizcayanayase prazastaaprazasta samasta paradravyapariNatikA abhAva hone ke kAraNa niHkrodha hai; nizcayanayase sadA parama samarasIbhAvasvarUpa hone ke kAraNa nirmAna hai| * kSetra, makAna, cAMdI, sonA, dhana, dhAnya, dAsI, dAsa, vastra aura baratana-aisA dasa prakArakA bAhya parigraha hai; eka mithyAtva, cAra kaSAya aura nau nokaSAya aisA caudaha prakArakA abhyaMtara parigraha hai| nigraMtha hai, nirAga hai, niHzalya , jIva amAna hai| saba doSa rahita , akrodha , nirmada jIva yaha niSkAma hai / / 44 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #120 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra nizcayanayenaniHzeSato'ntarmukhatvAnnirmadaH |uktprkaarvishuddhshjsiddhnityniraavrnnnijkaarnnsmysaar-svruupmupaadeymiti| tathA coktaM zrImadamRtacandrasUribhiH (maMdAkrAMtA) 'ityucchedAtparapariNateH kartRkarmAdibhedabhrAntidhvaMsAdapi ca suciraallbdhshuddhaatmtttvH| saJcinmAtre mahasi vizade mUrchitazcetano'yaM sthAsyatyudyatsahajamahimA sarvadA mukta ev||'' tathA hi (maMdAkrAMtA) jJAnajyotiHprahataduritadhvAntasaMghAtakAtmA nityAnandAdyatulamahimA sarvadA muurtimuktH| svasminnucairavicalatayA jAtazIlasya mUlaM yastaM vande bhavabhayaharaM moksslkssmiishmiishm|| 69 / / nizcayanayase niHzeSarUpase aMtarmukha honeke kAraNa nirmada hai| ukta prakArakA (Upara kahe hue prakArakA ), vizuddha sahajasiddha nitya-nirAvaraNa nija kAraNasamayasArakA svarUpa upAdeya hai| isIprakAra (AcAryadeva) zrImad amRtacaMdrasUrine ( zrI pravacanasArakI TIkAmeM 8 veM zloka dvArA) kahA hai ki: "[ zlokArtha:-] isaprakAra parapariNatike uccheda dvArA (arthAt paradravyarUpa pariNamanake nAza dvArA) tathA kartA, karma Adi bheda honekI jo bhrAMti usake bhI nAza dvArA jisane zuddha Atmatattvako upalabdha kiyA hai-aisA yaha AtmA, caitanyamAtrarUpa vizada (nirmala) tejameM lIna rahatA huA , apanI sahaja ( svAbhAvika) mahimAke prakAzamAnarUpase sarvadA mukta hI rhegaa|" aura ( 44 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM): anta [ zlokArtha:-] jisane jJAnajyoti dvArA pAparUpI aMdhakArasamUhakA nAza kiyA hai, jo nitya AnaMda Adi atula mahimAkA dhAraNa karanevAlA hai, jo sarvadA amUrta hai, jo apane meM atyaMta avicalapane dvArA uttama zIlakA mUla hai, usa bhavabhayako haranevAle mokSalakSmIke aizvaryavAna svAmIko maiM vaMdana karatA hU~ / 69 / Please inform us of any errors on rajesh@AtmaDharma.com Page #121 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra vaNNarasagaMdhaphAsA thiipuNsnnuNsyaadipjjaayaa| saMThANA saMhaNaNA savve jIvassa No saMti / / 45 / / arasamarUvamagaMdhaM avvattaM cedaNAguNamasaddaM / jANa aliMgaggahaNaM jIvamaNiddidvasaMThANaM / / 46 / / varNarasagaMdhasparzAH striipuNnpuNskaadipryaayaaH| saMsthAnAni saMhananAni sarve jIvasya no santi / / 45 / arasamarUpamagaMdhamavyaktaM cetnaagunnmshbdm| jAnIhyaliMgagrahaNaM jIvamanirdiSTasaMsthAnam / / 46 / / iha hi paramasvabhAvasya kAraNaparamAtmasvarUpasya samastapaudgalikavikArajAtaM na smstiityuktm| 94 gAthA 45-46 anvayArthaH-[ varNarasagaMdhasparzAH] varNa-rasa-gaMdha - sparza, [ strIpuMnapuMsakAdiparyAyAH ] strI - puruSa - napuMsakAdi paryAyeM, [ saMsthAnAni ] saMsthAna aura [ saMhananAni ] saMhanana - [ sarve ] yaha saba [ jIvasya ] jIvako [ no santi ] nahIM haiN| [jIvam ] jIvako [ arasam ] arasa, [ arUpam ] arUpa, [agaMdham] agaMdha, [avyaktam ] avyakta, [ cetanAguNam ] cetanAguNavAlA, [ azabdam ] azabda, [ aliMgagrahaNam ] aliMgagrahaNa (liMgase agrAhya ) aura [ anirdiSTasaMsthAnam ] jise koI saMsthAna nahIM kahA hai aisA [ jAnIhi ] jaan| TIkA:- yahA~ ( ina do gAthAoMmeM) paramasvabhAvabhUta aisA jo kAraNaparamAtmAkA svarUpa use samasta paudgalika vikArasamUha nahIM hai aisA kahA hai| nahiM sparza-rasa- aru-gaMdha-varNa na klIva nara-nArI nahIM / saMsthAna saMhanana sarva hI ye bhAva saba jIvako nahIM / / 45 / / rasa, rUpa, gaMdha na, vyakta nahiM nahiM zabda, cetanaguNamayI / nirdiSTa nahiM saMsthAna, hotA jIvaliMga-grahaNa nahIM / / 46 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #122 -------------------------------------------------------------------------- ________________ 95 Version 001: remember to check http://www.AtmaDharma.com for updates vA nizcayena varNapaMcakaM, rasapaMcakaM, gandhadvitayaM, sparzASTakaM, strIpuMnapuMsakAdivijAtIyavibhAvavyaMjanaparyAyAH, kubjAdisaMsthAnAni, vajrarSabhanArAcAdisaMhananAni vidyante pudgalAnAmeva, na jIvAnAm / saMsArAvasthAyAM saMsAriNo jIvasya sthAvaranAmakarmasaMyuktasya karmaphalacetanA bhavati, trasanAmakarmasanAthasya kAryayutakarmaphalacetanA bhavati / kAryaparamAtmanaH kAraNaparamAtmanazca zuddhajJAnacetanA bhavati / ata eva kAryasamayasArasya vA kAraNasamayasArasya zuddhajJAnacetanA sahajaphalarUpA bhavati / ataH sahajazuddhajJAnacetanAtmAnaM nijakAraNaparamAtmAnaM saMsArAvasthAyAM muktAvasthAyAM vA sarvadaikarUpatvAdupAdeyamiti he ziSya tvaM jAnIhi iti / tathA coktamekatvasaptatau niyamasAra "" ( maMdAkrAMtA ) AtmA bhinnastadnugatimatkarma bhinnaM tayoryA pratyAsatterbhavati vikRtiH sA'pi bhinnA tthaiv| kAlakSetrapramukhamapi yattacca bhinnaM mataM me bhinnaM bhinnaM nijaguNakalAlaMkRtaM srvmett|| nizcayase pA~ca varNa, pA~ca rasa, do gaMdha, ATha sparza, strI - puruSa - napuMsakAdi vijAtIya vibhAvavyaMjanaparyAyeM, kubjAdi saMsthAna, vajrarSabhanArAcAdi saMhanana pudgaloMko hI haiM, jIvoMko nahIM haiN| saMsAra - dazAmeM sthAvaranAmakarmayukta saMsArI jIvako karmaphalacetanA hotI hai, trasanAmakarmayukta saMsArI jIvako kArya sahita karmaphalacetanA hotI hai| kAryaparamAtmA aura kAraNaparamAtmAko zuddhajJAnacetanA hotI hai| isIse kAryasamayasAra athavA kAraNasamayasAra ko sahajaphalarUpa zuddhajJAnacetanA hotI hai| isaliye, sahajazuddha - jJAnacetanAsvarUpa nija kAraNaparamAtmA saMsArAvasthAmeM yA muktAvasthAmeM sarvadA ekarUpa honese upAdeya hai aisA, he ziSya ! tU jAna isaprakAra ekatvasaptatimeM ( zrIpadmanaMdI - AcAryadevakRta padmanaMdipaMcaviMzatikA nAmaka zAstrameM ekatvasaptati nAmaka adhikArameM 79 neM zloka dvArA ) kahA hai ki: "[ zlokArtha:-] merA aisA maMtavya hai ki - AtmA pRthak hai aura usake pIche-pIche calane vAlA karma pRthak hai; AtmA aura karmakI ati nikaTatAse jo vikRti hotI hai vaha bhI usIprakAra (AtmAse) pRthak haiM; aura kAla - kSetrAdi jo haiM ve bhI ( AtmAse) pRthak haiN| nija nija guNakalAse alaMkRta yaha saba pRthak-pRthak haiM ( arthAt apane-apane guNoM tathA paryAyoMse yukta sarva dravya atyaMta bhinna-bhinna haiM ) / " Please inform us of any errors on rajesh@Atma Dharma.com Page #123 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra tathA hi ( mAlinI) asati ca sati bandhe zuddhajIvasya rUpAd rahitamakhilamUrtadravyajAlaM vicitrm| iti jinapativAkyaM vakti zuddhaM budhAnAM bhuvanaviditametadbhavya jAnIhi nitym|| 70 / / jArisiyA siddhappA bhavamalliya jIva tArisA hoti| jaramaraNajammamukkA aTThaguNAlaMkiyA jenn|| 47 / / yAdRzAH siddhAtmAno bhavamAlInA jIvAstAdRzA bhvnti| jarAmaraNajanmamuktA aSTaguNAlaMkRtA yen|| 47 / / zuddhadravyArthikanayAbhiprAyeNa saMsArijIvAnAM muktajIvAnAM vishessaabhaavopnyaasoym| aura ( ina do gAthAoMkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ): [ zlokArtha:-] " baMdha ho na ho ( arthAt baMdhAvasthAmeM yA mokSAvasthAmeM), samasta vicitra mUrtadravyajAla ( anekavidha mUrtadravyoMkA samUha ) zuddha jIvake rUpase vyatirikta hai" aisA jinadevakA zuddha vacana budhapuruSoMko kahate haiN| isa bhuvanaviditako (-isa jagataprasiddha satyako), he bhavya ! tU sadA jaag| 70 / gAthA 47 anvayArtha:-[ yAdRzAH ] jaise [ siddhAtmAnaH ] siddha AtmA haiM [ tAdRzAH ] vaise [ bhavam AlInAH jIvAH] bhavalIna ( saMsArI) jIva [ bhavanti ] haiM, [ yena ] jisase ( ve saMsArI jIva siddhAtmAoMkI bhA~ti) [jarAmaraNajanmamuktAH] janma-jarA-maraNase rahita aura [ aSTaguNAlaMkRtAH ] ATha guNoMse alaMkRta haiN| TIkA:-zuddhadravyArthika nayake abhiprAyase saMsArI jIvoMmeM aura mukta jIvoMmeM antara na honekA yaha kathana hai| hai siddhi jaise jIva , tyoM bhavalIna saMsArI vahI / guNa ATha se jo hai alaMkRta janma-maraNa-jarA nahIM / / 47 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #124 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 97 ye kecid atyAsannabhavyajIvAH te pUrvaM saMsArAvasthAyAM saMsAraklezAyAsacittAH santa: sahajavairAgyaparAyaNAH dravyabhAvaliMgadharA: paramaguruprasAdAsAditaparamAgamAbhyAsena siddhakSetraM pariprApya nirvyAbAdhasakalavimalakevalajJAnakevaladarzanakevalasukhakevalazaktiyuktAH siddhAtmAnaH kAryasamayasArarUpAH kaaryshuddhaaH| te yAdRzAstAdRzA eva bhavinaH shuddhnishcynyen| yena kAraNena tAdRzAstena jarAmaraNajanmamuktAH smyktvaadyssttgunnpussttitussttaashceti| (anuSTubh ) prAgeva zuddhatA yeSAM sudhiyAM kudhiyaampi| nayena kenacitteSAM bhidAM kAmapi vemyhm|| 71 / / jo koI ati-Asanna-bhavya jIva hue, ve pahale saMsArAvasthAmeM saMsAra-klezase thake cittavAle hote hue sahajavairAgyaparAyaNa honese dravya-bhAva liMga ko dhAraNa karake paramaguruke prasAdase prApta kiye hue paramAgamake abhyAsa dvArA siddhakSetrako prApta karake avyAbAdha (bAdhA rahita) sakala-vimala (sarvathA nirmala) kevalajJAna-kevaladarzanakevalasukha-kevalavIryayukta siddhAtmA ho gaye---ki jo siddhAtmA kAryasamayasArarUpa hai, *kAryazuddha hai| jaise ve siddhAtmA haiM vaise hI zuddhanizcayanayase bhavavAle ( saMsArI) jIva haiN| jisa kAraNa ve saMsArI jIva siddhAtmA samAna haiM, usa kAraNa ve saMsArI jIva janmajarAmaraNase rahita aura samyaktvAdi ATha guNoMkI puSTise tuSTa haiM (-samyaktva , anaMta jJAna, anaMta darzana , anaMta vIrya, sUkSmatva, avagAhana, agurulaghu tathA avyAbAdha ina AThoM guNoMkI samRddhise AnaMdamaya haiN)| [ aba 47 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:) [ zlokArtha:-] jina subuddhioMko tathA kubuddhioMko pahalese hI zuddhatA hai, unameM kucha bhI bheda maiM kisa nayase jAnU~ ? ( vAstavameM unameM kucha bhI bheda arthAt aMtara nahIM hai|)| 71 / *kAryazuddha = kArya-apekSAse shuddh| Please inform us of any errors on rajesh@AtmaDharma.com Page #125 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra 98 asarIrA aviNAsA aNiMdiyA NimmalA visuddhppaa| jaha loyagge siddhA taha jIvA saMsidI nneyaa|| 48 / / azarIrA avinAzA atIndriyA nirmalA vishuddhaatmaanH| yathA lokAgre siddhAstathA jIvAH saMsRtau jnyeyaaH|| 48 / / ayaM ca kaarykaarnnsmysaaryorvishessaabhaavopnyaasH| nizcayena paMcazarIraprapaMcAbhAvAdazarIrAH, nizcayena naranArakAdiparyAyaparityAgasvIkArAbhAvAdavinAzA:, yugapatparamatattvasthitasahajadarzanAdikAraNazuddhasvarUpa paricchitti samartha-sahajajJAnajyotirapahastitasamastasaMzayasvarUpatvAdatIndriyAH, malajanakakSAyopazamikAdi -vibhAvasvabhAvAnAmabhAvAnnirmalAH, dravyabhAvakarmAbhAvAd vizuddhAtmAna: yathaiva lokAgre bhagavantaH siddhaparameSThinastiSThanti, tathaiva saMsRtAvapi amI kenacinnayabalena saMsArijIvAH zuddhA iti| gAthA 48 anvayArtha:-[ yathA] jisaprakAra [lokAgre] lokAgrameM [ siddhAH] siddhabhagavaMta [azarIrAH ] azarIrI, [avinAzAH ] avinAzI, [atIndriyAH ] atIMdriya, [ nirmalA:] nirmala aura [ vizuddhAtmAnaH] vizuddhAtmA [ vizuddhasvarUpI] haiM, [ tathA] usIprakAra [ saMsRtau] saMsArameM [ jIvAH ] ( sarva ) jIva [ jJeyAH ] jaannaa| TIkA:-aura yaha, kAryasamayasAra tathA kAraNasamayasArameM antara na honekA kathana hai| jisaprakAra lokAgrameM siddhaparameSThI bhagavaMta nizcayase pA~ca zarIrake prapaMcake abhAvake kAraNa "azarIrI" haiM, nizcayase nara-nArakAdi paryAyoMke tyAga-grahaNake abhAvake kAraNa " avinAzI" haiM, parama tattvameM sthita sahajadarzanAdirUpa kAraNazuddhasvarUpako yugaput jAnane meM samartha aisI sahajajJAnajyoti dvArA jisameMse samasta saMzaya dUra kara diye gaye haiM aise svarUpavAle honeke kAraNa "atIndriya" haiM, malajanaka kSAyopazamikAdi vibhAvasvabhAvoMke abhAvake kAraNa "nirmala" haiM aura dravyakarmo tathA bhAvakarmoke abhAvake kAraNa " vizuddhAtmA" haiM, usIprakAra saMsArameM bhI yaha saMsArI jIva kisI nayake balase ( kisI nayase ) zuddha haiN| _ [aba 48 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] vina deha avinAzI, atIndriya, zuddha nirmala siddha jyoM / lokAgrameM jaise virAje, jIva hai bhavalIna tyoM / / 48 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #126 -------------------------------------------------------------------------- ________________ 99 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra ( zArdUlavikrIDita ) zuddhAzuddhavikalpanA bhavati sA mithyAdRzi pratyahaM zuddhaM kAraNakAryatattvayugalaM samyagdRzi pratyaham / itthaM yaH paramAgamArthamatulaM jAnAti sadddak svayaM sArAsAravicAracArudhiSaNA vandAmahe taM vym|| 72 / / ede savve bhAvA vavahAraNayaM paDuca bhaNidA hu savve siddhasahAvA suddhaNayA saMsidI jIvA / / 49 / / ete sarve bhAvAH vyavahAranayaM pratItya bhaNitAH khalu / sarve siddhasvabhAvAH zuddhanayAt saMsRtau jIvAH / / 49 / / nizcayavyavahAranayayorupAdeyatvapradyotanametat / [ zlokArtha :- ] zuddha-azuddhakI jo vikalpanA vaha mithyAdRSTiko sadaiva hotI hai; samyagdRSTiko to sadA ( aisI mAnyatA hotI hai ki ) kAraNatattva aura kAryatattva donoM zuddha haiN| isaprakAra paramAgamake atula arthako sArAsArake vicAravAlI suMdara buddhi dvArA jo samyagdRSTi svayaM jAnatA hai, use hama vaMdana karate haiM / 72 / = gAthA 49 anvayArthaH-[ ete] yaha ( pUrvokta ) [ sarve bhAvAH ] saba bhAva [ khalu] vAstavameM [ vyavahAranayaM pratItya ] vyavahAranayakA Azraya karake [ bhaNitA: ] ( saMsArI jIvomeM vidyamAna ) kahe gaye haiM; [ zuddhanayAt ] zuddhanayase [ saMsRtau ] saMsArameM rahanevAle [ sarve jIvAH ] sarva jIva [ siddhasvabhAvAH ] siddhasvabhAvI haiN| TIkA:-yaha, nizcayanaya aura vyavahAranayakI upAdeyatA prakAzana ( - kathana ) hai| 1 vikalpanA viparIta kalpanA; mithyA mAnyatA; anizcaya; zaMkA bheda krnaa| 2 pramANabhUta jJAnameM zuddhAtmadravyakA tathA usakI paryAyoMkA - donoMkA samyak jJAna honA caahiye| ' svayaMko kathaMcit vibhAvaparyAyeM vidyamAna hai' aisA svIkAra hI jisake jJAnameM na ho use zuddhAtmadravyakA bhI saccA jJAna nahIM ho sakatA / vyavahAranayase hai kahe saba jIvake hI bhAva ye / zuddha se jIva saba bhavalIna siddha svabhAvase / / 49 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #127 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra 100 ye pUrvaM na vidyante iti pratipAditAste sarve vibhAvaparyAyAH khalu vyavahAranayAdezena vidynte| saMsRtAvapi ye vibhAvabhAvaizcaturbhiH pariNatAH santastiSThanti api ca te sarve bhagavatAM siddhAnAM zuddhaguNaparyAyaiH sadRzAH shuddhnyaadeshaaditi| tathA coktaM zrImadamRtacandrasUribhiH ( mAlinI) "vyavaharaNanayaH syAdyadyapi prAkpadavyAmiha nihitapadAnAM haMta hstaavlmbH| tadapi paramamarthaM ciccamatkAramAtraM paravirahitamantaH pazyatAM naiSa kiNcit||'' pahale jo vibhAvaparyAye 'vidyamAna nahIM haiM' aisI pratipAdita kI gaI haiM ve saba vibhAvaparyAyeM vAstavameM vyavahAranayake kathanase vidyamAna haiN| aura jo ( vyavahAranayake kathanase) cAra vibhAvabhAvarUpa pariNata honese saMsArameM bhI vidyamAna haiM ve saba zuddhanayake kathanase zuddhaguNaparyAyoM dvArA siddhabhagavaMta samAna haiM (arthAt jo jIva vyavahAranayake kathanase audayikAdi vibhAvabhAvoMvAle honese saMsArI haiM ve saba zuddhanayake kathanase zuddha guNa tathA zuddha paryAyoMvAle honese siddha sadRza haiN)| isIprakAra ( AcAryadeva ) zrImad amRtacaMdrasUrine ( zrI samayasArakI AtmakhyAti nAmaka TIkAmeM pA~caveM zloka dvArA) kahA hai ki: " [ zlokArtha:-] yadyapi vyavahAranaya isa prathama bhUmikAmeM jinhoMne paira rakhA hai aise jIvoMko, are re! hastAvalaMbarUpa bhale ho tathApi jo jIva caitanyacamatkAramAtra, parase rahita aise parama padArthako aMtaraMgameM dekhate haiM unheM yaha vyavahAranaya kucha nahIM hai|" isaliye 'vyavahAranayake viSayoM kA bhI jJAna to grahaNa karane yogya hai 'aisI vivakSAse hI yahA~ vyavahAranayako upAdeya kahA hai, "unakA Azraya grahaNa karane yogya hai" aisI vivakSAse nhiiN| vyavahAranayake viSayoMkA Azraya ( -AlaMbana, jhukAva, saMmukhatA, bhAvanA) to chor3aneyogya haiM hI aisA samajhaneke liye 50vIM gAthAmeM vyavahAranaya ko spaSTarUpase heya kahA jaayegaa| jisa jIvake abhiprAyameM zuddhAtmadravyake AzrayakA grahaNa aura paryAyoM ke AzrayakA tyAga ho, usI jIvako dravyakA tathA paryAyoMkA jJAna samyak hai aisA samajhanA, anyako nhiiN| Please inform us of any errors on rajesh@AtmaDharma.com Page #128 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 101 tathA hi ( svAgatA) zuddhanizcayanayena vimuktau saMsRtAvapi ca nAsti vishessH| evameva khalu tattvavicAre zuddhatattvarasikAH prvdnti|| 73 / / puvvuttasayalabhAvA paradavvaM parasahAvamidi heyaM / sagadavvamuvAdeyaM aMtaratacaM have appaa||50 / / pUrvoktasakalabhAvAH paradravyaM parasvabhAvA iti heyaaH| svakadravyamupAdeyaM antastattvaM bhvedaatmaa|| 50 / / heyopaadeytyaagopaadaanlkssnnkthnmidm| ye kecid vibhAvaguNaparyAyAste pUrva vyavahAranayAdezAdupAdeyatvenoktAH aura (isa 49 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate hai): [ zlokArtha:-] "zuddhanizcayanayase muktimeM tathA saMsAra meM aMtara nahIM hai;" aisA hI vAstavameM, tattva vicArane para (-paramArtha vastusvarUpakA vicAra athavA nirUpaNa karane para), zuddha tattvake rasika puruSa kahate haiN| 73 / gAthA 50 anvayArtha:-[ pUrvoktasakalabhAvAH ] pUrvokta sarva bhAva [ parasvabhAvAH ] parasvabhAva haiM, [paradravyam ] paradravya haiM, [iti] isaliye [heyAH ] heya haiM; [antastattvaM ] aMtaHtattva [ svakadravyam ] aisA svadravya-[ AtmA ] AtmA-[ upAdeyam ] upAdeya [ bhavet ] hai| TIkA:-yaha, heya-upAdeya athavA tyAga-grahaNake svarUpakA kathana hai| jo koI vibhAvaguNaparyAyeM haiM ve pahale ( 49 vI gAthAmeM ) vyavahAranayake kathana para-dravya parabhAva hai pUrvokta sAre bhAva hii| ataeva haiM ye tyAjya , aMtaHtattva hai Adeya hI / / 5 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #129 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra 102 nizcayanayabalena heyA bhvnti| kutaH? parasvabhAvatvAt, ata eva paradravyaM bhvti| sakalavibhAvaguNaparyAyanirmuktaM zuddhAntastattvasvarUpaM svdrvymupaadeym| asya khalu sahajajJAnasahajadarzanasahajacAritrasahajaparamavItarAgasukhAtmakasya zuddhAntastattvasvarUpasyAdhAraH sahajaparamapAriNAmikabhAvalakSaNakAraNasamayasAra iti| tathA coktaM zrImadamRtacandrasUribhiH (zArdUlavikrIDita) "siddhAnto'yamudAttacittacaritairmokSArthibhiH sevyatAM zuddhaM cinmayamekameva paramaM jyotiH sdaivaasmyhm| ete ye tu samullasanti vividhA bhAvAH pRthaglakSaNAste'haM nAsmi yato'tra te mama paradravyaM samagrA api||" tathA hi zuddha dvArA upAdeyarUpase kahI gaI thIM kintu zuddhanizcayanayake balase ( zuddhanizcayanayase) ve heya haiN| kisa kAraNase ? kyoMki ve parasvabhAva haiM, aura isaliye paradravya haiN| sarva vibhAvaguNaparyAyoMse rahita zuddha-aMtaHtattvasvarUpa svadravya upAdeya hai| vAstavameM sahajajJAnasahajadarzana-sahajacAritra-sahajaparamavItarAgasukhAtmaka zuddhaaMtaHtattvasvarUpa isa svadravyakA AdhAra sahajaparamapAriNAmikabhAvalakSaNa (-sahaja parama pAriNAmika bhAva jisakA lakSaNa hai aisA) kAraNasamayasAra hai| isIprakAra (AcAryadeva ) zrImad amRtacaMdrasUrine (zrI samayasArakI AtmakhyAti nAmakI TIkAmeM 185 veM zloka dvArA) kahA hai ki: "[ zlokArtha:-] jinake cittakA caritra udAtta (-udAra, ucca , ujjvala) hai aise mokSArthI isa siddhAMtakA sevana karo ki-' maiM to zuddha caitanyamaya eka parama jyoti hI sadaiva hU~; aura yaha jo bhinna lakSaNavAle vividha prakArake bhAva pragaTa hote haiM vaha maiM nahIM hU~, kyoMki ve saba mujhe paradravya haiN|" aura (isa 50 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM] : Please inform us of any errors on rajesh@AtmaDharma.com Page #130 -------------------------------------------------------------------------- ________________ 103 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra ( zAlinI ) na hyasmAkaM zuddhajIvAstikAyAdanye sarve pudgaladravyabhAvAH / itthaM vyaktaM vakti yastattvavedI siddhiM so'yaM yAti taamtypuurvaam|| 74 / / heyovAdeyataccANaM / / 52 / / vivarIyAbhiNivesavivajjiyasaddahaNameva sammattaM / saMsayavimohavibbhamavivajjiyaM hodi saNNANaM / / 51 / / calamaliNamagADhattavivajjiyasaddahaNameva sammattaM / adhigamabhAvo NANaM sammattassa NimittaM jiNasuttaM tassa jANayA purisA / aMtaraheU bhaNidA daMsaNamohassa khayapahudI / / 53 / / sammattaM saNNANaM vijjadi mokkhassa hodi suNa caraNaM / vavahAraNicchaeNa du tamhA caraNaM pavakkhAmi / / 54 / / vavahAraNayacaritte vavahAraNayassa hodi tvcrnnN| NicchayaNayacAritte tavacaraNaM hodi Nicchayado / / 55 / / [ zlokArtha :- ] " zuddha jIvAstikAyase anya aise jo saba pudgaladravyake bhAva ve vAstavameM hamAre nahIM haiM" - aisA jo tattvavedI spaSTarUpase kahate haiM ve ati apUrva siddhiko prApta hote haiM / 74 / mithyAbhiprAya vihIna jo zraddhAna vaha samyaktva hai / saMzaya, vimoha, vibhrAMti virahita jJAna sujJAnatva hai / / 51 / / cala, mala, agAr3hapane rahita zraddhAna vaha samyaktva hai / Adeya, heya padArthakA avabodha sujJAnatva hai / / 52 / / jinasUtra samakita hetu hai, aru sUtrajJAtA puruSa jo / vaha jAna aMtarhetu jisake darza-mohakSayAdi ho / / 53 / / samyaktva, samyagjJAna aru cAritra mokSa upAya hai / vyavahAra nizcayase ataH cAritra mama pratipAdya hai / / 54 / / vyavahAranayacAritrameM vyavahAranaya tapa jAniye / cAritra nizcayameM tapazcaryA niyata naya mAniye / / 55 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #131 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra 104 viparItAbhinivezavivarjitazraddhAnameva smyktvm| saMzayavimohavibhramavivarjitaM bhavati sNjnyaanm|| 51 / / calamalinamagADhatvavivarjitazraddhAnameva smyktvm| adhigamabhAvo jJAnaM heyopaadeytttvaanaam|| 52 / / samyaktvasya nimittaM jinasUtraM tasya jJAyakAH purussaaH| antarhetavo bhaNitAH darzanamohasya kssyprbhRteH|| 53 / / samyaktvaM saMjJAnaM vidyate mokSasya bhavati zRNu crnnm| vyavahAranizcayena tu tasmAcaraNaM prvkssyaami|| 54 / / vyavahAranayacaritre vyavahAranayasya bhavati tpshcrnnm| nizcayanayacAritre tapazcaraNaM bhavati nishcytH|| 55 / / anvayArtha:-[ viparItAbhinivezavivarjitazraddhAnam eva ] viparIta *abhiniveza rahita zraddhAna hI [ samyaktvam ] samyaktva hai; [saMzayavimohavibhramavivarjitam ] saMzaya, vimoha aura vibhrama rahita (jJAna) vaha [ saMjJAnam bhavati] samyagjJAna hai| [calamalinamagADhatvavivarjitazraddhAnam eva ] calatA, malinatA aura agAr3hatA rahita zraddhAna hI [ samyaktvam ] samyaktva hai; [ heyopAdeyatattvAnAm ] heya aura upAdeya tattvoMko [ adhigamabhAvaH ] jAnanerUpa bhAva vaha [ jJAnam ] [ samyak ] jJAna hai| [samyaktvasya nimittaM ] samyaktvakA nimitta [ jinasUtraM ] jinasUtra hai; [ tasya jJAyakAH puruSAH ] jinasUtrake jAnanevAle puruSoMko [antarhetavaH ] [ samyaktvanA] aMtaraMga hetu [ bhaNitAH] kahe haiM, [ darzanamohasya kSayaprabhRteH ] kyoMki unako darzanamohake kSayAdika haiN| [zRNu] suna, [ mokSasya ] mokSake liye [ samyaktvaM] samyaktva hotA hai, [ saMjJAnaM] samyagjJAna [vidyate ] hotA hai, [ caraNam ] cAritra (bhI) [ bhavati ] hotA hai; [tasmAt ] isaliye [vyavahAranizcayena tu ] maiM vyavahAra aura nizcayase [ caraNaM pravakSyAmi ] cAritra khuuNgaa| __ [vyavahAranayacaritre] vyavahAranayake cAritrameM [vyavahAranayasya] vyavahAranayakA [tapazcaraNam ] tapazcaraNa [bhavati] hotA hai; [nizcayanayacAritre] nizcayanayake cAritrameM [ nizcayataH ] nizcayase [ tapazcaraNam ] tapazcaraNa [ bhavati ] hotA hai| * abhiniveza = abhiprAya; aagrh| Please inform us of any errors on rajesh@AtmaDharma.com Page #132 -------------------------------------------------------------------------- ________________ 105 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra rtntrysvruupaakhyaanmett| bhedopacAraratnatrayamapi tAvad viparItAbhinivezavivarjitazraddhAnarUpaM bhagavatAM siddhiparaMparAhetubhUtAnAM paMcaparameSThinAM clmlinaagaaddhvivrjitsmupjnitnishclbhktiyukttvmev| viparIte harihiraNyagarbhAdipraNIte padArthasArthe hyabhinivezAbhAva ityarthaH / saMjJAnamapi ca saMzayavimohavibhramavivarjitameva / tatra saMzayaH tAvat jino vA zivo vA deva iti / vimoha: zAkyAdiprokte vastuni nizcayaH / vibhramo hyajJAnatvameva / paapkriyaanivRttiprinnaamshcaaritrm| iti bhedopacAraratnatrayapariNatiH / tatra jinapraNItaheyopAdeyatattvaparicchittireva smygjnyaanm| asya samyaktvapariNAmasya bAhyasahakArikAraNaM vItarAgasarvajJamukhakamalavinirgatasamastavastupratipAdanasamarthadravyazrutameva tattvajJAnamiti / ye mumukSavaH te'pyupacArata: padArthanirNayahetutvAt aMtaraMgahetava ityuktAH darzanamohanIyakarmakSayaprabhRteH skaashaaditi| abhedAnupacAra-ratnatrayapariNaterjIvasya zraddhAnena, tatparicchittimAtrAMta TaMkotkIrNajJAyakaikasvabhAvanijaparamatattva TIkA:-yaha, ratnatrayake svarUpakA kathana hai| prathama, bhedopacAra-ratnatraya isa prakAra hai: - viparIta abhiniveza rahita zraddhAnarUpa aisA jo siddhi paraMparAhetubhUta bhagavaMta paMcaparameSThIke prati utpanna huA calatA - malinatA - agAr3hatA rahita nizcala bhaktiyuktapanA vahI samyaktva hai| viSNubrahmAdikathita viparIta padArthasamUhake prati abhinivezakA abhAva hI samyaktva hai - aisA artha hai / saMzaya, vimoha aura vibhrama rahita (jJAna) hI samyagjJAna hai| vahA~, jina deva hoMge yA ziva deva hoMge ( - aisA zaMkArUpabhAva ) vaha saMzaya hai; zAkyAdikathita vastumeM nizcaya ( arthAt buddhAdi kathita padArthakA nirNaya) vaha vimoha hai; ajJAnapanA ( arthAt vastu kyA hai tatsaMbaMdhI ajJAnapanA) hI vibhrama hai| pApakriyAse nivRttirUpa pariNAma vaha cAritra hai / aisI bhedopacAra - ratnatrayapariNati hai| usameM, jinapraNIta heya-upAdeya tattvoMkA jJAna hI samyagjJAna hai| isa samyaktvapariNAmakA bAhya sahakArI kAraNa vItarAgasarvajJake mukhakamalase nikalA huA samasta vastuke pratipAdanameM samartha aisA dravyazrutarUpa tattvajJAna hI hai| jo mumukSu haiM unheM bhI upacArase padArthanirNayake hetupane ke kAraNa ( samyaktvapariNAmake) aMtaraMga hetu kahe haiM, kyoMki unheM darzanamohanIyakarmake kSayAdika haiN| abheda-anupacAra-ratnatrayapariNativAle jIvako, TaMkotkIrNa jJAyaka jisakA eka svabhAva hai aise nija parama tattvako zraddhA dvArA, tadjJAnamAtra ( - usa nija parama tattvake jJAnamAtrasvarUpa) Please inform us of any errors on rajesh@Atma Dharma.com Page #133 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhabhAva adhikAra 106 mukhaparamabodhena, tadrUpAvicalasthitirUpasahajacAritreNa abhUtapUrva: siddhaparyAyo bhvti| ya: paramajinayogIzvara: prathamaM pApakriyAnivRttirUpavyavahAranayacAritre tiSThati, tasya khalu vyavahAranayagocaratapazcaraNaM bhvti| sahajanizcayanayAtmakaparamasvabhAvAtmakaparamAtmani pratapanaM tpH| svasvarUpAvicalasthitirUpaM sahajanizcayacAritram anena tapasA bhvtiiti| tathA coktamekatvasaptatau ( anuSTubh ) "darzanaM nizcayaH puMsi bodhastadbodha issyte| sthitiratraiva cAritramiti yogaH shivaashryH||'' aise aMtarmukha paramabodha dvArA aura usarUpase ( arthAt nija parama tattvarUpase) avicalarUpase sthita honerUpa sahajacAritra dvArA abhUtapUrva siddhaparyAya hotI hai| jo paramajinayogIzvara pahale pApakriyAse nivattirUpa vyavahAranayake cAritrameM hote haiM. unheM vAstavameM vyavahAranayagocara tapazcaraNa hotA hai| sahajanizcayanayAtmaka paramasvabhAvasvarUpa paramAtmAmeM pratapana so tapa hai; nija svarUpameM avicala sthitirUpa sahajanizcayacAritra isa tapase hotA hai| isIprakAra ekatvasaptatimeM (zrIpadmanaMdI-AcAryadevakRta padmanaMdipaMcaviMzatikA nAmaka zAstrameM ekatvasaptati nAmake adhikArameM 14veM zloka dvArA ) kahA hai ki: "[ zlokArtha:-] AtmAkA nizcaya vaha darzana hai, AtmAkA bodha vaha jJAna hai, AtmAmeM hI sthiti vaha cAritra hai;-aisA yoga (arthAt ina tInoMkI ekatA) zivapadakA kAraNa hai|" * abhUtapUrva = pahale kabhI na huA ho aisA; apUrva / Please inform us of any errors on rajesh@AtmaDharma.com Page #134 -------------------------------------------------------------------------- ________________ 107 Version 001: remember to check http://www.AtmaDharma.com for updates tathA ca niyamasAra ( mAlinI ) jayati sahajabodhastAdRzI dRSTireSA caraNamapi vizuddhaM tadvidhaM caiva nityam / aghakulamalapaMkAnIkanirmuktamUrtiH sahajaparamatattve saMsthitA cetanA ca / / 75 / / iti sukavijanapayojamitrapaMcendriyaprasaravarjitagAtramAtraparigrahazrIpadmaprabhamaladhArideva-viracitAyAM niyamasAravyAkhyAyAM tAtparyavRttau zuddhabhAvAdhikAraH tRtIyaH shrutskndhH|| aura ( yaha zuddhabhAva adhikArakI antima pA~ca gAthAoMkI TIkA purNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM ): [ zlokArtha :- ] sahaja jJAna sadA jayavaMta hai, vaisI ( - sahaja ) yaha dRSTi sadA jayavaMta hai, vaisA hI ( - sahaja) vizuddha cAritra bhI sadA jayavaMta hai; pApasamUharUpI malakI athavA kIcar3akI paMktise rahita jisakA svarUpa hai aisI sahajaparamatattvameM saMsthita cetanA bhI sadA jayavaMta hai / 75 / isaprakAra, sukavijanarUpI kamaloMke liye jo sUrya samAna hai aura pA~ca indriyoMke vistAra rahita dehamAtra jinheM parigraha thA aise zrI padmaprabhamaladhArideva dvArA racita niyamasArakI tAtparyavRtti nAmakI TIkAmeM ( arthAt zrImadbhagavatkuMdakuMdAcAryadevapraNIta zrI niyamasAra paramAgamakI nirgratha munirAja zrIpadmaprabhamaladhAridevaviracita tAtparyavRtti nAmakI TIkA) zuddhabhAva adhikAra nAmakA tIsarA zrutaskaMdha samApta huaa| Please inform us of any errors on rajesh@Atma Dharma.com Page #135 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates Wan Wan 5 -8 vyavahAracAritra adhikAra Wan 5 Wan 55555555555555555555 athedAnIM vyavahAracAritrAdhikAra ucyte| kulajoNijIvamaggaNaThANAisu jANiUNa jIvANaM / tassAraMbhaNiyattaNapariNAmo hoi paDhamavadaM / / 56 / / kulayonijIvamArgaNAsthAnAdiSu jJAtvA jIvAnAm / tasyArambhanivRttipariNAmo bhavati prathamavratam / / 56 / / ahiNsaavrtsvruupaakhyaanmett| kulavikalpo yonivikalpazca jIvamArgaNAsthAnavikalpAzca prAgeva prtipaaditaaH| atra punaruktidoSabhayAnna pratipAditAH / tatraiva teSAM bhedAn buddhvA tadrakSApariNatireva bhvtyhiNsaa| aba vyavahAracAritra adhikAra kahA jAtA hai 1 gAthA 56 anvayArthaH-[ jIvAnAm ] jIvoMke [ kulayonijIvamArgaNAsthAnAdiSu ] kula, yoni, jIvasthAna, mArgaNAsthAna Adi [ jJAtvA ] jAnakara [ tasya ] unake [ ArambhanivRttipariNAmaH ] AraMbhase nivRttirUpa pariNAma vaha [ prathamavratam ] pahalA vrata [ bhavati ] hai| TIkA:-yaha, ahiMsAvratake svarUpakA kathana hai / kulabheda, yonibheda, jIvasthAnake bheda aura mArgaNAsthAnake bheda pahale hI (42 vIM gAthAkI TIkAmeM hI) pratipAdita kiye gaye haiM, yahA~ punaruktidoSake bhayase pratipAdita nahIM kiye gaye haiM / vahA~ kahe hue unake bhedoMko jAnakara unakI rakSArUpa pariNati hI ahiMsA hai| re jAnakara kulayoni, jIvasthAna, mArgaNA jIvake / AraMbha inake se virata ho, prathamavrata kahate use / / 56 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #136 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 109 teSAM mRtirbhavatu vA na vA, prayatnapariNAmamantareNa sAvadyaparihAro na bhvti| ata eva prayatnapare hiMsApariNaterabhAvAdahiMsAvrataM bhvtiiti| tathA coktaM zrIsamantabhadrasvAmibhiH (zikhariNI) "ahiMsA bhUtAnAM jagati viditaM brahma paramaM na sA tatrArambho'styaNurapi ca ytraashrmvidhau| tatastatsiddhayarthaM paramakaruNo granthamubhayaM bhavAnevAtyAkSInna ca vikRtvessopdhirtH||'' tathA hi unakA maraNa ho yA na ho, prayatnarUpa pariNAma binA sAvadyaparihAra ( doSakA tyAga ) nahIM hotaa| isIliye, prayatnaparAyaNako hiMsApariNatikA abhAva honese ahiMsAvrata hotA hai| isIprakAra (AcAryavara) zrI samaMtabhadrasvAmIne (bRhatsvayaMbhUstotrameM zrI naminAtha bhagavAnakI stuti karate hue 119veM zloka dvArA ) kahA hai ki: __"[ zlokArtha:-] jagatameM vidita hai ki jIvoMkI ahiMsA parama brahma hai| jisa AzramakI vidhimeM leza bhI AraMbha hai vahA~ (-usa AzramameM arthAt sagraMthapanemeM) vaha ahiMsA nahIM hotii| isIliye usakI siddhike hetu, (he naminAtha prabhu!) parama karuNAvaMta aise ApazrIne donoM graMthako chor3a diyA (-dravya tathA bhAva donoM prakArake parigrahako chor3akara nigraMthapanA aMgIkRta kiyA), vikRta veza tathA parigrahameM rata na hue|" ___aura (56 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM ): * muniko (munitvocita) zuddhapariNatike sAtha vartatA huA jo (haTha rahita ) dehaceSTAdikasaMbaMdhI zubhopayoga vaha vyavahAra-prayatna hai| [zuddhapariNati na ho vahA~ zubhopayoga haTha sahita hotA hai; vaha zubhopayoga to vyavahAra-prayatna bhI nahIM khlaataa|] Please inform us of any errors on rajesh@AtmaDharma.com Page #137 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra ( mAlinI ) trasahatipariNAmadhvAMtavidhvaMsahetuH sakalabhuvanajIvagrAmasaukhyaprado yaH / sa jayatu jinadharma: sthAvaraikendriyANAM vividhvdhviduurshcaarushrmaabdhipuurH|| 76 / / rAgeNa va doseNa va moheNa va mosabhAsapariNAmaM / jo jahadi sAhu sayA bidiyavadaM hoi tasseva / / 57 / / rAgeNa vA dveSeNa vA mohena vA mRSAbhASApariNAmaM / yaH prajahAti sAdhuH sadA dvitIyavrataM bhavati tasyaiva / / 57 / / styvrtsvruupaakhyaanmett| atra mRSApariNAmaH satyapratipakSaH, sa ca rAgeNa vA dveSeNa vA mohena vA jAyate / sadA yaH sAdhuH AsannabhavyajIvaH taM pariNAmaM parityajati tasya dvitIyavrataM bhavati iti| 110 [ zlokArtha :- ] trasaghAtake pariNAmarUpa aMdhakArake nAzakA jo hetu hai, sakala lokake jIvasamUhako jo sukhaprada hai, sthAvara ekeMdriya jIvoMke vividha vadhase jo bahuta dUra hai aura suMdara sukhasAgarakA jo pUra hai, vaha jinadharma jayavaMta vartatA hai / 76 / gAthA 57 anvayArthaH-[ rAgeNA vA ] rAgase, [ dveSeNa vA ] dveSase [ mohena vA ] athavA mohase honevAle [ mRSAbhASApariNAma ] mRSA bhASAke pariNAmako [ yaH sAdhuH ] jo sAdhu [ prajahAti ] chor3atA hai, [tasya eva ] usIko [ sadA ] sadA [ dvitIyavrataM ] dUsarA vrata [ bhavati ] hai| TIkA:-yaha, satyavratake svarUpakA kathana hai| yahA~ (aisA kahA hai ki ), satyakA pratipakSa ( arthAt satyase viruddha pariNAma) vaha mRSApariNAma hai; ve (asatya bolaneke pariNAma ) rAgase, dveSase athavA mohase hote haiM; jo sAdhu-Asannabhavya jIva- una pariNAmoMkA parityAga karatA hai ( - samasta prakArase chor3atA hai), use dUsarA vrata hotA hai| jo rAga, dveSa, ru mohasepariNata ho mRSa-bhASakA / chor3e use jo sAdhu hotA hai use vrata dUsarA / / 47 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #138 -------------------------------------------------------------------------- ________________ 111 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra ( zAlinI ) vakti vyaktaM satyamuccairjano yaH svargastrINAM bhUribhogaikabhAk syaat| asmin pUjyaH sarvadA sarvasadbhiH satyAtsatyaM cAnyadasti vrataM kim / / 77 / / gAme vA Nayare vA'raNNe vA pecchiUNa paramatthaM / jo yadi gaNabhAvaM tidiyavadaM hodi tasseva / / 58 / / grAme vA nagare vA'raNye vA prekSayitvA paramartham / yo muMcati grahaNabhAvaM tRtIyavrataM bhavati tasyaiva / / 58 / / tRtiiyvrtsvruupaakhyaanmett| vRtyAvRtto grAmaH tasmin vA caturbhirgopurairbhAsuraM nagaraM tasmin vA manuSyasaMcArazUnyaM vanaspatijAtavallIgulmaprabhRtibhiH paripUrNamaraNyaM tasmin vA pareNa visRSTaM [ aba 57 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM: ] [ zlokArtha:-] jo puruSa ati spaSTarUpase satya bolatA hai, vaha svargakI strIoMke aneka bhogoMkA eka bhAgI hotA hai ( arthAt vaha paralokameM ananyarUpase devAMganAoMke bahuta se bhoga prApta karatA hai ( aura isa lokameM sarvadA sarva satpuruSoMkA pUjya banatA hai / vAstavameM kyA satyase anya koI ( bar3hakara ) vrata hai ? / 77 / gAthA 58 anvayArthaH-[ grAme vA ] grAmameM, [ nagare vA ] nagarameM [ araNye vA ] yA vanameM [ param artham ] pArayI vastuko [ prekSayitvA ] dekhakara [ ya: ] jo (sAdhu) [ grahaNabhAvaM ] use grahaNa karane ke bhAvako [ muMcati ] chor3atA hai, [tasya eva ] usIko [ tRtIyavrataM ] tIsarA vrata [ bhavati ] hai / TIkA:-yaha, tIsare vratake svarUpakA kathana hai / jisake cautarapha bAr3a ho vaha grAma (gA~va) hai; jo cAra dvAroMse suzobhita ho vaha nagara hai; jo manuSyake saMcAra rahita, vanaspatisamUha, beloM aura jhuMDa Adi se khacAkhaca bharA ho vaha araNya hai| aise grAma, nagara yA araNya meM kAnana, nagara yA grAmameM jo dekha para vastu use - chor3e grahaNake bhAva, hotA tIsarA vrata hai use / / 58 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #139 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 112 nihitaM patitaM vA vismRtaM vA paradravyaM dRSTvA svIkArapariNAmaM yaH parityajati, tasya hi tRtIyavrataM bhavati iti| (AryA) AkarSati ratnAnAM sNcymucaircauryymetdih| svargastrIsukhamUlaM krameNa muktyaMganAyAzca / / 78 / / darNa itthirUvaM vAMchAbhAvaM Niyattade taasu| mehuNasaNNavivajjiyapariNAmo ahava turiyvdN|| 59 / / dRSTvA strIrUpaM vAMcchAbhAvaM nivartate taasu| maithunasaMjJAvivarjitapariNAmo'thavA turiiyvrtm|| 59 / / cturthvrtsvruupkthnmidm| kamanIyakAminInAM tanmanoharAGganirIkSaNadvAreNa samupajanitakautUhalacittavAMcchApari- tyAgena, chor3I huI, rakhI huI, girI huI athavA bhUlI huI paravastuko dekhakara usake svIkArapariNAmakA (arthAt use apanI banAne-grahaNa karaneke pariNAmakA) jo parityAga karatA hai, use vAstava meM tIsarA vrata hotA hai| [aba 58 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [zlokArtha:-] yaha ugra acaurya isa lokameM ratnoMke saMcayako AkarSita karatA hai aura (paralokameM) svargakI strIoMke sukhakA kAraNa hai tathA kramAnusAra muktirUpI strIke sukha kA kAraNa hai| 78 / gAthA 59 anvayArtha:-[ strIrUpaM dRSTvA ] strIoMkA rUpa dekhakara [ tAsu] unake prati [vAMcchAbhAvaM nivartate] vAMchAbhAvakI nivRtti vaha [athavA] athavA [ maithunasaMjJAvivarjitapariNAmaH ] maithunasaMjJArahita jo pariNAma vaha [ turIyavratam ] cauthA vrata hai| TIkA:-yaha, cauthA vratake svarUpakA kathana hai| suMdara kAminiyoMkeM manohara aMgake nirIkSaNa dvArA utpanna honevAlI kutUhalatAke-cittavAMchAke-parityAgase, jo dekha ramaNI rUpa vAMchAbhAva usameM chodd'taa| pariNAma maithuna-saMjJa-varjita vrata caturtha yahI kahA / / 59 / Please inform us of any errors on rajesh@AtmaDharma.com Page #140 -------------------------------------------------------------------------- ________________ 193 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra puMvedodayAbhidhAnanokaSAyatIvrodayena athavA lakSaNazubhapariNAmena ca brahmacaryavrataM bhavati iti / saMjAtamaithunasaMjJAparityAga ( mAlinI ) bhavati tanuvibhUtiH kAminInAM vibhUtiM smarasi manasi kAmiMstvaM tadA madvacaH kim / sahajaparamatattvaM svasvarUpaM vihAya vrajasi vipulamohaM hetunA kena citram / / 79 / / savvesiM gaMthANaM cAgo NiravekkhabhAvaNApuvvaM / paMcamavadamidi bhaNidaM cArittabharaM vahaMtassa / / 60 / / sarveSAM granthAnAM tyAgo nirpekssbhaavnaapuurvm| paMcamavratamiti bhaNitaM cAritrabharaM vahataH / / 60 / / athavA puruSavedodaya nAmakA jo nokaSAyakA tIvra udaya usake kAraNa utpanna maithunasaMjJAke parityAgasvarUpa zubha pariNAmase, brahmacaryavrata hotA hai| [ aba 59 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM: ] [ zlokArtha :- ] kAminiyoMkI jo zarIravibhUti usa vibhUtikA, he kAmI puruSa ! yadi tU manameM smaraNa karatA hai, to mere vacanase tujhe kyA lAbha hogA ? aho ! Azcarya hotA hai ki sahaja paramatattvako - nija svarUpako - chor3akara tU kisa kAraNa vipula mohako prApta ho rahA hai ! / 79 / gAthA 60 anvayArtha:-[ nirapekSabhAvanApUrvam ] 'nirapekSa bhAvanApUrvaka ( arthAt jisa bhAvanAmeM parakI apekSA nahIM aisI zuddha nirAlaMbana bhAvanA sahita ] [ sarveSAM granthAnAM tyAgaH] sarva parigrahoMkA tyAga (sarvaparigrahatyAgasaMbaMdhI zubhabhAva ) 1 / muniko munitvocita nirapekSa zuddha pariNatike sAtha vartatA huA jo ( haTha - rahita ) sarvaparigrahatyAgasaMbaMdhI zubhopayoga vaha vyavahAra aparigraha vrata kahalAtA hai / nirapekSa-bhAva saMyukta saba hI granthake parityAgakA / pariNAma hai vrata pAMcavAM cAritrabhara vahanArakA / / 60 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #141 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 114 iha hi pNcmvrtsvruupmuktm| sakalaparigrahaparityAgalakSaNanijakAraNaparamAtmasvarUpAvasthitAnAM paramasaMyaminAM parama-jinayogIzvarANAM sadaiva nizcayavyavahArAtmakacArucAritrabharaM vahatAM, bAhyAbhyantaracaturviMzatipa-rigrahaparityAga eva paraMparayA paMcamagatihetubhUtaM pNcmvrtmiti| tathA coktaM samayasAre usa , [ cAritrabharaM vahataH ] 'cAritrabhara vahana karanavAleko [ paMcamavratam iti bhaNitam ] pA~cavA~ vrata kahA hai| TIkA:-yahA~ (isa gAthAmeM ) pA~caveM vratakA svarUpa kahA gayA hai| sakala parigrahake parityAgasvarUpa nija kAraNaparamAtmAke svarUpameM avasthita (sthira hue) paramasaMyamioMko--parama jinayogIzvaroMko-sadaiva nizcayavyavahArAtmaka suMdara cAritrabhara vahana karanevAloMko, bAhya-abhyaMtara caubIsa prakArake parigrahakA parityAga hI paraMparAse paMcamagatike hetubhUta aisA pA~cavA~ vrata hai| isIprakAra (zrImadbhagavatkuMdakuMdAcAryadevapraNIta) zrI samayasArameM ( 208vIM gAthA dvArA) kahA hai ki: zuddha pariNati na ho vahA~ zubhopayogI haTha sahita hotA hai; vaha zubhopayoga to vyavahAravrata bhI nahIM kahalAtA hai| [ isa pA~caveM vratakI bhA~ti anya vratoMkA bhI samajha lenaa|] 1 / cAritrabhara = cAritrakA bhAra; cAritrasamUha; cAritrakI atishytaa| 2 / zubhopayogarUpa vyavahAravrata zuddhopayogakA hetu hai aura zuddhopayoga mokSakA hetu hai aisA mAna kara yahA~ upacArase vyavahAravratako mokSakA paraMparAhetu kahA hai| vAstavameM to zubhopayogI muniko muniyogya zuddhapariNati hI (zuddhAtmadravyakA avalaMbana karatI hai isaliye) vizeSa zuddhirUpa zuddhopayogakA hetu hotI hai aura vaha zuddhopayoga mokSakA hetu hotA hai| isa prakAra isa zuddhapariNatimeM rahe hue mokSake paraMparAhetupanekA Aropa usake sAtha rahanevAle- zubhopayogameM karake vyavahAravratako mokSakA paraMparAhetu kahA jAtA hai| jahA~ zuddhapariNati hI na ho vahA~ vartate hue zubhopayogameM mokSake paraMparAhetupanekA Aropa bhI nahIM kiyA jA sakatA, kyoMki jahA~ mokSakA yathArtha paraMparAhetu pragaTa hI nahIM huA hai-vidyamAna hI nahIM hai vahA~ zubhopayogameM Aropa kisakA kiyA jAya ? Please inform us of any errors on rajesh@AtmaDharma.com Page #142 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 115 "majjhaM pariggaho jadi tado ahamajIvadaM tu gcchejj| NAdeva ahaM jamhA tamhA Na pariggaho mjjh||'' tathA hi (hariNI) tyajatu bhavabhIrutvAdbhavyaH parigrahavigrahaM nirupamasukhAvAsaprAptyai karotu nijaatmni| sthitimavicalAM zarmAkArAM jagajjanadurlabhAM na ca bhavati mahaccitraM citraM staamstaamidm||80 / / pAsugamaggeNa divA avalogaMto jugappamANaM hi| gacchai purado samaNo iriyAsamidI have tss||61 / / prAsukamArgeNa divA avalokayan yugapramANaM khlu| gacchati purataH zramaNaH iiryaasmitirbhvettsy|| 61 / / " [gAthArtha:-] yadi paradravya-parigraha merA ho to maiM ajIvatvako prApta houuN| maiM to jJAtA hI hU~ isaliye ( paradravyarUpa) parigraha merA nahIM hai|" aura (60 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM) [zlokArtha:-] bhavya jIva bhavabhIrutAke kAraNa parigrahavistArako chor3o aura nirupama sukhake AvAsakI prApti hetu nija AtmAmeM avicala, sukhAkAra ( sukhamayI) tathA jagatajanoMko durlabha aisI sthiti (sthiratA) kro| aura yaha (nijAtmAmeM acala sukhAtmaka sthiti karanekA kArya) satpuruSoMko koI mahA AzcaryakI bAta nahIM hai, asatpuruSoMko AzcaryakI bAta hai| 80 / / gAthA 61 anvayArtha:-[ zramaNaH ] jo zramaNa [prAsukamArgeNa ] prAsuka mArga para [ divA] dinameM [ yugapramANaM ] dhurA pramANa [ purataH ] Age [ khalu avalokayan ] dekha kara [gacchati ] calatA hai [ tasya ] use [ IryAsamitiH ] IryAsamiti [ bhavet ] hotI hai| * AvAsa = nivAsasthAna; ghara; aaytn| munirAja calate mArga dinameM dekha Age kI mhii| prAsuka dhurA jitanI, unheM hI samiti IryA hai kahI / / 61 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #143 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 116 atreryaasmitisvruupmuktm| yaH paramasaMyamI gurudevayAtrAdiprazastaprayojanamuddizyaikayugapramANaM mArgam avalokayan sthAvarajaMgamaprANiparirakSArthaM divaiva gacchati, tasya khalu prmshrmnnsyeryaasmitirbhvti| vyvhaarsmitisvruupmuktm| idAnIM nishcysmitisvruupmucyte| abhedAnupacAraratnatrayamArgeNa paramadharmiNamAtmAnaM samyag itA pariNatiH smitiH| athavA nijaparamatattvaniratasahaja- paramabodhAdiparamadharmANAM saMhatiH smitiH| iti nizcayavyavahArasamitibhedaM buddhvA tatra paramanizcayasamitimupayAtu bhavya iti| TIkA:- yahA~ ( isa gAthAmeM ) IryAsamitikA svarUpa kahA hai| jo paramasaMyamI guruyAtrA (guruke pAsa jAnA), devayAtrA ( devake pAsa jAnA) Adi prazasta prayojanakA uddeza rakhakara eka dhurA (cAra hAtha) jitanA mArga dekhate-dekhate sthAvara tathA jaMgama prANiyoMkI parirakSA ( samasta prakArase rakSA) ke hetu dinameM hI calatA hai, usa paramazramaNako IryAsamiti hotI hai| (isaprakAra) vyavahArasamitikA svarUpa kahA gyaa| aba nizcayasamitikA svarUpa kahA jAtA hai: abheda-anupacAra-ratnatrayarUpI mArga para paramadharmI aise (apane ) AtmAke prati samyak "iti" ( -gati) arthAt pariNati vaha samiti hai; athavA, nija paramatattvameM lIna sahaja paramajJAnAdika paramadharmoko saMhati (-milana, saMgaThana) vaha samiti hai| isaprakAra nizcaya aura vyavahArarUpa samitibheda jAnakara unameM (-una do meM se ) paramanizcayasamitiko bhavya jIva prApta kro| [aba 61 vI gAthAkI TIkA pUrNa karate TIkAkAra munirAja cAra zloka kahate haiM:] * paramasaMyamI muniko ( arthAt muniyogya zuddhapariNativAle muniko) zuddhapariNatike sAtha vartatA huA jo (haTharahita) IryAsaMbaMdhI (-gamanasaMbaMdhI, calanesaMbaMdhI) zubhopayoga vaha vyavahAra IryAsamiti hai| zuddhapariNati na ho vahA~ zubhopayoga haTha sahita hotA hai; vaha zubhopayoga to vyavahAra samiti bhI nahIM khlaataa| [isa IryAsamitikI bhA~ti anya samitiyoMkA bhI samajha lenaa|] Please inform us of any errors on rajesh@AtmaDharma.com Please inform us of any errors on rajesh@atmaDharma.com Page #144 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 117 (maMdAkrAMtA) itthaM buvA paramasamitiM muktikAntAsakhIM yo muktvA saMgaM bhavabhayakaraM hemarAmAtmakaM c| sthitvA'pUrve sahajavilasacciccamatkAramAtre bhedAbhAve samayati ca yaH sarvadA mukta eva / / 81 / / ( mAlinI) jayati samitireSA zIlamUlaM munInAM trasahatiparidUrA sthAvaraNAM hte| bhavadavaparitApaklezajImUtamAlA sklsukRtsiityaaniiksntossdaayii|| 82 / / (mAlinI) niyatamiha janAnAM janma janmArNave'smin samitivirahitAnAM kaamrogaaturaannaam| munipa kuru tatastvaM tvanmanogehamadhye hypvrkmmussyaashcaaruyossitsumukteH|| 83 / / [zlokArtha:-] isaprakAra muktikAntAkI ( muktisuMdarIkI) sakhI paramasamitiko jAnakara jo jIva bhavabhayake karanevAle kaMcanakAminIke saMgako chor3akara, apUrva, sahajavilasate ( svabhAvase prakAzatA), abheda caitanyacamatkAramAtrameM sthita rahakara (usameM) samyak " iti" (-gati) karate haiM arthAt samyakrUpase pariNamita hote haiM ve sarvadA mukta hI haiN| 81 / [ zlokArtha:-] jo ( samiti ) muniyoMko zIlakA ( -cAritrakA) mUla haiM, jo trasa jIvoMke ghAtase tathA sthAvara jIvoMke ghAtase samasta prakArase dUra hai, jo bhavadAvAnalake paritAparUpI klezako zAMta karanevAlI tathA samasta sukRtarUpI dhAnyakI rAziko (poSaNa dekara) saMtoSa denevAlI meghamAlA hai, aisI yaha samiti jayavaMta hai| 82 / [zlokArtha:-] yahA~ ( vizvameM ) yaha nizcita hai ki isa janmArNavameM (bhavasAgarameM ) samitirahita kAmarogAtura (-icchArUpI rogase pIr3ita ) janoMkA janma hotA hai| isaliye he muni! tU apane manarUpI gharameM isa sumuktirUpI suMdara strIke liye nivAsagRha rakha ( arthAt tU muktikA ciMtavana kara ) / 83 / Please inform us of any errors on rajesh@AtmaDharma.com Page #145 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 118 (AryA) nizcayarUpAM samitiM sUte yadi muktibhaagbhvenmokssH| bata na ca labhate'pAyAt saMsAramahArNave bhrmti||84 / / pesuNNahAsakakkasaparaNiMdappappasaMsiyaM vynnN| paricattA saparahidaM bhAsAsamidI vdNtss||62 / / paizUnyahAsyakarkazaparanindAtmaprazaMsitaM vcnm| parityajya svaparahitaM bhaassaasmitirvdtH|| 62 / / karNejapamukhavinirgataM nRpatikarNAbhyarNagataM caikapuruSasya ekakuTuMbasya ekagrAmasya vA mahadvipatkAraNaM vacaH paishuunym| kvacit kadAcit kiMcit parajanavikArarUpamavalokya tvAkarNya ca hAsyAbhidhAnanokaSAyasamupajanitam ISacchubhamizritamapyazubhakarma [zlokArtha:-] yadi jIva nizcayarUpa samitiko utpanna kare, to vaha muktiko prApta karatA hai-mokSarUpa hotA hai| paraMtu samitike nAzase ( -abhAvase), arere! vaha mokSa prApta nahIM kara pAtA, kintu saMsArarUpI mahAsAgarameM bhaTakatA hai| 84 / gAthA 62 anvayArtha:-[ paizUnyahAsyakarkazaparanindAtmaprazaMsitaM vacanam] paizUnya (cugalI), hAsya, karkaza bhASA, paraniMdA aura AtmaprazaMsArUpa vacana [parityajya] parityAgIko [ svaparahitaM vadataH ] jo svaparahitarUpa vacana bolatA hai, use [bhASAsamitiH ] bhASAsamiti hotI hai| TIkA:-yahA~ bhASAsamitikA svarUpa kahA hai| cugalakhora manuSyake mu~hase nikale hue aura rAjAke kAna taka pahu~ce hue, kisI eka puruSa , kisI eka kuTuMba athavA kisI eka grAmako mahA vipattike kAraNabhUta aise vacana vaha paizUnya hai| kahIM kabhI kinhIM parajanoMke vikRta rUpako dekhakara athavA sunakara hAsya nAmaka nokaSAyase utpanna honevAlA , kiMcit zubhake sAtha mizrita hone para bhI azubha karmakA paizUnya , karkaza, hAsya, paranindA prazaMsA AtmAkI / chor3eM kahe hitakara vacana , usake samiti hai vacanakI / / 62 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #146 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra kAraNaM puruSamukhavikAragataM haasykrm| karNazaSkulIvivarAbhyarNagocaramAtreNa pareSAmaprItijananaM hi krkshvcH| pareSAM bhUtAbhUtadUSaNapurassaravAkyaM prnindaa| svasya bhuutaabhuutgunnstutiraatmprshNsaa| etatsarvamaprazastavacaH parityajya svasya ca parasya ca zubhazuddhapariNatikAraNaM vaco bhaassaasmitiriti| tathA coktaM zrIguNabhadrasvAmibhiH ( mAlinI) "samadhigatasamastAH sarvasAvadyadUrAH svahitanihitacittAH shaaNtsrvprcaaraaH| svaparasaphalajalpAH sarvasaMkalpamuktAH kathamiha na vimukterbhAjanaM te vimuktaaH||'' tathA ca kAraNa, puruSake muMhake vikArake sAtha saMbaMdhavAlA, vaha hAsyakarma hai| karma chidrake nakaTa pahu~canemAtrase jo dUsaroMko aprIti utpanna karate haiM ve karkaza vacana haiN| dUsareke vidyamAnaavidyamAna dUSaNapUrvakake vacana ( arthAt parake sacce tathA jhUThe doSa kahanevAle vacana) vaha paraniMdA hai| apane vidyamAna-avidyamAna guNoMkI stuti vaha AtmaprazaMsA hai| yaha saba aprazasta vacanoMke parityAga pUrvaka sva tathA parake zubha aura zuddha pariNatike kAraNabhUta vacana vaha bhASAsamiti hai| isIprakAra (AcAryavara ) zrI guNabhadrasvAmIne (AtmAnuzAsanameM 226 veM zloka dvArA) kahA hai ki: __"[ zlokArtha:-] jinhoMne saba ( vastusvarUpa) jAna liyA hai, jo sarva sAvadyase dUra haiM, jinhoMne svahitameM cittako sthApita kiyA hai, jinhoMne sarva pracAra zAMta huA hai, jinakI bhASA svaparako saphala (hitarUpa) hai, jo sarva saMkalpa rahita hai, ve vimukta puruSa isa lokameM vimuktikA bhAjana kyoM nahIM hoMge? ( arthAt aise munijana avazya mokSake pAtra haiN|)" aura (62 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM): * pracAra = vyavasthA; kArya sira para lenA; AraMbha; bAhya prvRtti| Please inform us of any errors on rajesh@AtmaDharma.com Page #147 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 120 ( anuSTubh ) parabrahmaNyanuSThAnaniratAnAM mniissinnaam| antarairapyalaM jalpaiH bahirjalpaizca kiM punH|| 85 / / kadakAridANumodaNarahidaM taha pAsugaM pasatthaM c| diNNaM pareNa bhattaM samabhuttI esnnaasmidii|| 63 / / kRtakAritAnumodanarahitaM tathA prAsukaM prazastaM c| dattaM pareNa bhaktaM saMbhuktiH essnnaasmitiH|| 63 / / atraissnnaasmitisvruupmuktm| tadyathA manovAkkAyAnAM pratyekaM kRtakAritAnumodanaiH kRtvA nava vikalpA bhavanti, na tai: saMyuktamannaM navakoTivizuddhamityuktam; atiprazastaM manoharam; haritakAyAtmakasUkSmaprANi [zlokArtha:-] parabrahmake anuSThAnameM nirata (arthAt paramAtmAke AcaraNameM lIna) aise buddhimAna puruSoMko-munijanoMko aMtarjalpase (-vikalparUpa aMtaraMga utthAnase) bhI basa hoo, bahirjalpakI ( -bhASA bolanekI) to bAta hI kyA ? / 85 / gAthA 63 anvayArtha:-[ pareNa dattaM ] para dvArA diyA gayA, [ kRtakAritAnumodanarahitaM] kRtakArita-anumodana rahita, [ tathA prAsukaM ] prAsuka [ prazastaM ca ] aura *prazasta [ bhaktaM ] bhojana karanerUpa [ saMbhuktiH ] jo samyak AhAragrahaNa [ eSaNAsamitiH ] vaha eSaNAsamiti hai| TIkA:-yahA~ eSaNAsamitikA svarUpa kahA hai| vaha isaprakAra-- mana, vacana aura kAyameMse pratyekako kRta, kArita aura anumodanA sahita mAnakara unake nau bheda hote haiM; unase saMyukta anna nava koTirUpase vizuddha nahIM hai ( zAstrameM) kahA hai; atiprazasta arthAt manohara (anna); haritakAyamaya sUkSma prANIyoMke * prazasta = acchA; zAstrameM prazaMsita; jo vyavahArase pramAdAdikA yA rogAdikA nimitta na ho aisaa| AhAra prAsuka zuddha leM para-datta kRta kArita binaa| karate nahiM anumodanA muni samiti jinake eSaNA / / 63 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #148 -------------------------------------------------------------------------- ________________ 121 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra saMcArAgocaraM prAsukamityabhihitam; pratigrahoccasthAnapAdakSAlanArcanapraNAmayogazuddhibhikSAzuddhinAmadheyairnavavidhapuNyaiH pratipattiM kRtvA zraddhAzaktyalubdhatAbhaktijJAnadayAkSamA'bhidhAnasaptaguNasamAhitena zuddhena yogyAcAreNopAsakena dattaM bhaktaM bhuMjAnaH tiSThati yaH paramatapodhanaH tasyaiSaNAsamitirbhavati / iti vyavahArasamitikramaH / atha nizcayato jIvasyAzanaM nAsti paramArthataH, SaTprakAramazanaM vyavahArataH saMsAriNAmeva bhvti| tathA coktaM samayasAre ( ? ) && NokammakammahAro leppAhAro ya kavalamAhAro / ujja maNo vi ya kamaso AhAro chavviho yo / / "" saMcArako agocara vaha prAsuka (anna) - aisA ( zAstrameM ) kahA hai| *pratigraha, ucca sthAna, pAdaprakSAlana, arcana, praNAma, yogazuddhi ( mana-vacana - kAyAkI zuddhi) aura bhikSAzuddhi-isa navavidha puNyase (navadhA bhaktise) Adara karake, zraddhA, zakti, alubdhatA, bhakti, jJAna, dayA aura kSamA-ina (dAtAke) sAta guNoM sahita zuddha yogya - AcAravAle upAsaka dvArA diyA gayA (nava koTirUpase zuddha, prazasta aura prAsuka) bhojana jo parama tapodhana lete haiM, unheM eSaNAsamiti hotI hai| aisA vyavahArasamitikA krama hai| aba nizcayase aisA hai ki-jIvako paramArthase azana nahIM hai; chaha prakArakA azana vyavahArase saMsAriyoMko hI hotA hai| 1 isIprakAra kahA hai ki: "[ gAthArthaH-] nokarma-AhAra, karma-AhAra, lepa-AhAra, oja - AhAra aura mana - AhAra - aisA AhAra kramaza: chaha prakArakA AhAra jaannaa| kavala - AhAra, 66 " * pratigraha = AhArajala zuddha hai, tiSTha tiSTha tiSTha, ( - Thahariya, Thahariye, Thahariye ) " aisA kahakara AhAragrahaNakI prArthanAkaranA; kRpA karaneke liye prArthanA; aadrsnmaan| [ isaprakAra pratigraha kiyA jAne para muni kRpA karake Thahara jAyeM to dAtAke sAta guNoMse yukta zrAvaka unheM apane gharameM leM jAkara, ucca Asana para virAjamAna karake, pA~va dhokara, pUjana karatA hai aura praNAma karatA hai / phira mana-vacana - kAyAkI zuddhipUrvaka zuddha bhikSA detA hai / ] Please inform us of any errors on rajesh@Atma Dharma.com Page #149 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 122 azuddhajIvAnAM vibhAvadharmaM prati vyvhaarnysyodaahrnnmidm| idAnIM nishcysyodaahRtirucyte| tadyathA "jassa aNesaNamappA taM pi tavo tappaDicchagA smnnaa| aNNaM bhikkhamaNesaNamadha te samaNA annaahaaraa||'' tathA coktaM zrIguNabhadrasvAmibhi: (mAlinI) "yamaniyamanitAntaH zAntabAhyAntarAtmA pariNamitasamAdhiH srvsttvaanukmpii| vihitahitamitAzI klezajAlaM samUlaM / dahati nihatanidro nishcitaadhyaatmsaarH||'' -azuddha jIvoMke vibhAvadharma sambandhameM vyavahAranayakA yaha (avataraNa kI huI gAthAmeM) udAharaNa hai| aba (zrI pravacanasArakI 227 vI gAthA dvArA) nizcayakA udAharaNa kahA jAtA hai| vaha isaprakAra :--- ___"[gAthArtha:-] jisakA AtmA eSaNArahita hai (arthAt jo anazanasvabhAvI AtmAko jAnaneke kAraNa svabhAvase AhArakI icchA rahita hai) use vaha bhI tapa hai; (aura) use prApta karaneke liye (-anazanasvabhAvI AtmAko paripUrNarUpase prApta karaneke liye) prayatna karanevAle aise jo zramaNa unheM anya (-svarUpase bhinna aisI) bhikSA eSaNA binA (eSaNAdoSa rahita) hotI hai; isaliye ve zramaNa anAhArI haiN|" isIprakAra ( AcAryavara ) zrI guNabhadrasvAmIne (AtmAnuzAsanameM 225 veM zloka dvArA) kahA hai ki :--- ____ "[ zlokArtha:-] jisane adhyAtmake sArakA nizcaya kiyA hai, jo atyaMta yamaniyama sahita hai, jisakA AtmA bAharase aura bhItarase zAMta huA hai, jise samAdhi pariNamita huI hai, jise sarva jIvoMke prati anukaMpA hai, jo vihita (-zAstrAjJAke anusAra) Please inform us of any errors on rajesh@AtmaDharma.com Page #150 -------------------------------------------------------------------------- ________________ 123 Version 001: remember to check http://www.AtmaDharma.com for updates tathA hi niyamasAra * hita-mita ( zAlinI ) bhuktvA bhaktaM bhaktahastAgradattaM dhyAtvAtmAnaM pUrNabodhaprakAzam / taptvA caivaM sattapaH sattapasvI prApnotIddhAM muktivArAMganAM sH|| 86 / / potthaikamaMDalAiM gahaNavisaggesu payatapariNAmo / AdAvaNaNikkhevaNasamidI hodi ti nnidditttthaa|| 64 / / atraadaannikssepnnsmitisvruupmuktm| *hita-mita bhojana karanevAlA hai, jisane nidrAkA nAza kiyA hai, vaha (muni) klezajAlako samUla jalA detA hai| " aura (63 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ) : [ zlokArtha :- ] bhaktake hastAgrahase ( - hAthakI UMgaliyoMse) diyA gayA bhojana lekara, pUrNa-jJAnaprakAzavAle AtmA dhyAna karake, isaprakAra sat tapako ( - samyak tapako) tapakara, vaha sat tapasvI ( - saccA tapasvI ) daidIpyamAna muktivArAMganAko (-muktirUpI strIko) prApta karatA hai / 86 / = pustakakamaNDalAdigrahaNavisargayoH prayatnapariNAmaH / AdAnanikSepaNasamitirbhavatIti nirdiSTA / / 64 / / gAthA 64 anvayArthaH-[ pustakakamaNDalAdigrahaNavisargayoH ] pustaka, kamaMDala Adi lene-rakhane saMbaMdhI [ prayatnapariNAma: ] prayatnapariNAma vaha [ AdAnanikSepaNasamitiH ] AdAnanikSepaNasamiti [ bhavati ] hai [ iti nirdiSTA ] aisA kahA hai I TIkA:-yahA~ AdAnanikSepaNasamitikA svarUpa kahA hai| hitakara aura ucita mAtrAmeM pustaka kamaNDala Adi nikSepaNagrahaNa karate yatI / hotA prayata pariNAma vaha AdAnanikSepaNa samiti / / 64 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #151 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 124 apahRtasaMyaminAM sNymjnyaanaadyupkrnngrhnnvisrgsmysmudbhvsmitiprkaaroktiriym| upekSAsaMyaminAM na pustakakamaNDaluprabhRtayaH, ataste paramajinamunayaH ekAntato nispRhAH, ata eva baahyopkrnnnirmuktaaH| abhyantaropakaraNaM nijaparamatattvaprakAzadakSaM nirupAdhisvarUpasahaja- jJAnamantareNa na kimpyupaadeymsti| apahRtasaMyamadharANAM paramAgamArthasya punaH punaH pratyabhijJAnakAraNaM pustakaM jJAnopakaraNamiti yAvat, zaucopakaraNaM ca kAyavizuddhihetu: kamaNDaluH, saMyamopakaraNahetu: picch| eteSAM grahaNavisargayoH samayasamudbhavaprayatna-pariNAmavizuddhireva hi AdAnanikSepaNasamitiriti nirdisstteti| (mAlinI) samitiSu samitIyaM rAjate sottamAnAM paramajinamunInAM saMhatau kssaaNtimaitrii| tvamapi kuru mana:paMkeruhe bhavya nityaM bhavasi hi prmshriikaaminiikaaNtkaaNtH|| 87 / / __ yaha, apahRtasaMyamiyoMko saMyamajJAnAdikake upakaraNa lete-rakhate samaya utpanna hone vAlI samitikA prakAra kahA hai| upekSAsaMyamiyoMko pustaka, kamaMDala Adi nahIM hote; ve paramajinamuni ekAMtameM ( -sarvathA) nispRha hote haiM isaliye ve bAhya upakaraNa rahita hote haiN| abhyaMtara upakaraNabhUta , nija paramatattvako prakAzita karanemeM catura aisA jo nirupAdhisvarUpa sahaja jJAna usake atirikta anya kucha unheM upAdeya nahIM hai| apahRtasaMyamadharoMko paramAgamake arthakA punaH punaH pratyabhijJAna honemeM kAraNabhUta aisI pustaka vaha jJAnakA upakaraNa hai; zaucakA upakaraNa kAyavizuddhike hetubhUta kamaMDala hai; saMyamakA upakaraNa-hetu pIchI hai| ina upakaraNoMko lete-rakhate samaya utpanna honevAlI prayatnapariNAmarUpa vizuddhi hI AdAnanikSepaNasamiti hai aisA ( zAstrameM ) kahA hai| [aba 64 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] uttama paramajinamuniyoMkI yaha samiti samitiyoMmeM zobhatI hai| usake saMgameM kSAMti aura maitrI hote haiM (arthAt isa samitiyukta muniko dhIrajasahanazIlatA-kSamA aura maitrIbhAva hote haiM ] / he bhavya ! tU bhI mana-kamalameM sadA vaha samiti dhAraNa kara, ki 1 / apahRtasaMyamI = apahRtasaMyamavAle muni| [apavAda , vyavahAranaya, ekadezaparityAga, apahRtasaMyama (hIna-nyUnatAvAlA saMyama), sarAgacAritra aura zubhopayoga-yaha saba ekArtha 2 / upekSAsaMyamI = upekSAsaMyamavAle muni| [ utsarga, nizcayanaya, sarvaparityAga, upekSAsaMyama, vItarAgacAritra aura zuddhopayoga-yaha saba ekArtha hai|] Please inform us of any errors on rajesh@AtmaDharma.com Page #152 -------------------------------------------------------------------------- ________________ 125 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra pAsugabhUmipadese gUDhe rahie paroparoheNa / uccArAdicAgo paiTThAsamidI have tassa / / 65 / / prAsukabhUmipradeze gUDhe rahite paroparodhena / uccArAdityAgaH pratiSThAsamitirbhavettasya / / 65 / / munInAM kaaymlaadityaagsthaanshuddhikthnmidm| zuddhanizcayato jIvasya dehAbhAvAnna cAnnagrahaNapariNatiH / vyavahArato dehaH vidyate; tasyaiva hi dehe sati hyAhAragrahaNaM bhavati; AhAragrahaNAnmalamUtrAdayaH saMbhavantyeva / ata eva saMyaminAM malamUtravisargasthAnaM nirjantukaM pareSAmuparodhena virahitam / tatra sthAne zarIradharmaM kRtvA pazcAttasmAtsthAnAduttareNa katicit padAni gatvA hyudaGmukhaH sthitvA cotsRjya kAyakarmANi saMsArakAraNaM jise tU paramazrIrUpI kAminIkA priya kAnta hogA ( arthAt muktilakSmIkA varaNa karegA ) / 87 / gAthA 65 anvayArthaH-[ paroparodhena rahite ] jise parake uparodha rahita ( - dUsarese rokA na jAye aise), [ gUDhe] gUr3ha aura [ prAsukabhUmipradeze ] prAsuka bhUmipradezameM [ uccArAdityAgaH ] malAdikA tyAga ho, [ tasya ] use [ pratiSThAsamitiH ] pratiSThApana samiti [ bhavet ] hotI hai| TIkA:-yaha, muniyoMko kAyamalAdityAgake sthAnakI zuddhikA kathana hai| zuddhanizcayase jIvako dehakA abhAva honese annagrahaNarUpa pariNati nahIM hai / vyavahArase (jIvako) deha hai; isaliye usIko deha honese AhAragrahaNa hai; AhAragrahaNake kAraNa malamUtrAdika saMbhavita haiM hii| isIliye saMyamiyoMko malamUtrAdikake utsargakA (-tyAgakA) sthAna jaMturahita tathA parake uparodha rahita hotA hai / usa sthAnapara zarIradharma karake phira jo paramasaMyamI usa sthAnase uttara dizAmeM kucha Daga jAkara uttaramukha khar3e rahakara, kAyakarmoMkA ( - zarIrakI kriyAyoMkA ), saMsArake kAraNabhUta hoM gUr3ha prAsu aura para- uparodha bina bhU para yatI mala tyAga karate haiM unheM samiti pratiSThApana kahI / / 65 / / ### Please inform us of any errors on rajesh@Atma Dharma.com Page #153 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 126 pariNAmaM manazca saMsRternimittaM, svAtmAnamavyagro bhUtvA dhyAyati yaH paramasaMyamI muhurmuhuH kalevarasyApyazucitvaM vA paribhAvayati, tasya khalu prtisstthaapnsmitiriti| nAnyeSAM svairavRttInAM yatinAmadhAriNAM kAcit smitiriti| (mAlinI) samitiriha yatInAM muktisAmrAjyamUlaM jinamatakuzalAnAM svaatmciNtaapraannaam| madhusakhanizitAstravrAtasaMbhinnaceta:sahitamunigaNAnAM naiva sA gocarA syaat|| 88 / / (hariNI) samitisamitiM buddhvA muktyaGganAbhimatAmimAM bhvbhvbhydhvaantprdhvNspuurnnshshiprbhaam| munipa tava saddIkSAkAntAsakhImadhunA mudA jinamatatapaHsiddhaM yAyAH phalaM kimapi dhruvm||89 / / aise pariNAmoM kA tathA saMsArake nimittabhUta manakA utsarga karake, nija AtmAko avyagra ( -ekAgra) hokara dhyAtA hai athavA punaH punaH kalevarakI (-zarIrakI) bhI azucitA sarva orase bhAtA hai, use vAstavameM pratiSThApanasamiti hotI hai| dUsare svacchaMdavRttivAle yatinAmadhAriyoMko koI samiti nahIM hotii| [aba 65 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja tIna zloka kahate [ zlokArtha:-] jinamatameM kuzala aura svAtmaciMtanameM parAyaNa aise yatioMko yaha samiti muktisAmrAjyakA mUla hai| kAmadevake tIkSNa astrasamUhase bhide hue hRdayavAle munigaNoMko vaha ( samiti) gocara hotI hI nahIM / 88 / [ zlokArtha:-] he muni! samitiyoMmeMkI isa samitiko-ki jo muktirUpI strIko pyArI hai, jo bhavabhavake bhayarUpI aMdhakArako naSTa karane ke liye pUrNa caMdrakI prabhA samAna hai tathA terI sat-dIkSArUpI kAntAkI (-saccI dIkSArUpI priya strIkI) sakhI hai use aba pramodase jAnakara, jinamatakathita tapase siddha honevAle aise kisI (anupama) dhruva phalako tU prApta kregaa| 89 / Please inform us of any errors on rajesh@AtmaDharma.com Page #154 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 127 (drutavilaMbita) samitisaMhatitaH phalamuttamaM sapadi yAti muniH prmaarthtH| na ca manovacasAmapi gocaraM kimapi kevlsaukhysudhaamym|| 90 / / kaalussmohsnnnnaaraagddosaaiasuhbhaavaannN| parihAro maNuguttI vavahAraNayeNa parikahiyaM / / 66 / / kaalussymohsNjnyaaraagdvessaadyshubhbhaavaanaam| parihAro manogupti: vyavahAranayena prikthitaa|| 66 / / vyvhaarmnoguptisvruupaakhyaanmett| krodhamAnamAyAlobhAbhidhAnaizcaturbhiH kaSAyaiH kSubhitaM cittaM kaalussym| [zlokArtha:-] samitikI saMgati dvArA vAstavameM muni mana-vANIko bhI agocara (-manase aciMtya aura vANIse akathya ) aisA koI kevalasukhAmRtamaya uttama phala zIghra prApta karatA hai| 90 / gAthA 66 anvayArtha:-[ kAluSyamohasaMjJArAgadveSAdyazubhabhAvAnAm ] kaluSatA, moha, saMjJA, rAga, dveSa Adi azubha bhAvoMke [ parihAraH ] parihArako [ vyavahAranayena ] vyavahAranayase [ manoguptiH] manogupti [ parikathitA] kahA hai| TIkA:-yaha , vyavahAra "manoguptike svarUpakA kathana hai| krodha, mAna, mAyA aura lobha nAmaka cAra kaSAyoMse kSubdha huA citta so kaluSatA hai| * muniko munitvocita zuddhapariNatike sAtha vartatA huA jo (haTha rahita) mana-Azrita, vacana-Azrita athavA kAya-Azrita zubhopayoga use vyavahAra gupti kahA jAtA hai, kyoMki zubhopayogameM mana, vacana yA kAyake sAtha azubhopayogarUpa yuktatA nahIM hai| zuddhapariNati na ho vahA~ zubhopayoga haTha sahita hotA hai| vaha zubhopayoga to vyavahAragupti bhI nahIM khlaataa| kAluSya , saMjJA, moha, rAga, dveSake parihAra se / hotI managupti zramaNako kathana naya vyavahArase / / 66 / / Please inform us of any errors on rajesh@ AtmaDharma.com Page #155 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 128 moho darzanacAritrabhedAd dvidhaa| saMjJA AhArabhayamaithunaparigrahANAM bhedaaccturdhaa| rAgaH prazastAprazastabhedena dvividhH| asahyajaneSu vApi cAsahyapadArthasArtheSu vA vairasya pariNAmo dvessH| ityAdyazubhapariNAmapratyayAnAM parihAra eva vyavahAranayAbhiprAyeNa mnoguptiriti| (vasaMtatilakA) guptirbhaviSyati sadA paramAgamArthaciMtAsanAthamanaso vijitendriysy| bAhyAntaraGgapariSaGgavivarjitasya shriimjinendrcrnnsmrnnaanvitsy|| 91 / / thIrAjacorabhattakahAdivayaNassa paavheuss| parihAro vayaguttI aliyAdiNiyattivayaNaM vaa||67 / / darzanamoha aura cAritramoha aise (do) bhedoMke kAraNa moha do prakArakA hai| AhArasaMjJA, bhayasaMjJA, maithunasaMjJA aura parigrahasaMjJA aise (cAra) bhedoMke kAraNa saMjJA cAra prakArakI hai| prazasta rAga aura aprazasta rAga aise (do) bhedoMke kAraNa rAga do prakArakA hai| asahya janoM ke prati athavA asahya padArthasamUhoMke prati vairakA pariNAma vaha dveSa hai|-ityaadi "azubhapariNAmapratyayoMkA parihAra hU ( arthAt azubhapariNAmarUpa bhAvapApAsravoMkA tyAga hI) vyavahAranayake abhiprAyase manogupti hai| [aba 66 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] jisakA mana paramAgamake arthoMke ciMtanayukta hai, jo vijiteMdriya hai ( arthAt jisane indriyoMko vizeSarUpa jItA hai), jo bAhya tathA abhyaMtara saMga rahita hai aura jo zrIjineMdracaraNake smaraNase saMyakta hai, use sadA gapti hotI hai| 91 / * pratyaya = Asrava; kaarnn| ( saMsArake kAraNoMse AtmAkA gopana-rakSaNa karanA so gupti hai| bhAvapApAsava tathA bhAvapuNyAsrava saMsArake kAraNa haiN|] jo pApakAraNa cora, bhojana, rAja dArAkI kathA / evaM mRSA-parihAra yaha lakSana vacanakI guptikA / / 67 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #156 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 129 strIrAjacaurabhaktakathAdivacanasya paaphetoH| parihAro vAgguptiralIkAdinivRttivacanaM vaa||67 / / iha vaagguptisvruupmuktm| atipravRddhakAmaiH kAmukajanaiH strINAM saMyogavipralaMbhajanitavividhavacanaracanA kartavyA zrotavyA ca saiva striikthaa| rAjJAM yuddhahetUpanyAso raajkthaaprpNcH| caurANAM cauraprayogakathanaM caurkthaavidhaanm| __ atipravRddhabhojanaprItyA vicitramaMDakAvalIkhaMDadadhikhaMDasitAzanapAnaprazaMsA bhktkthaa| AsAmapi kathAnAM parihAro vaagguptiH| alIkanivRttizca vaagguptiH| anyeSAM aprazastavacasAM nivRttireva vA vAgguptiH iti| tathA coktaM zrIpUjyapAdasvAmibhi: gAthA 67 anvayArtha:-[pApahetoH ] pApakeM hetubhUta aise [strIrAjacaurabhaktakathAdi-vacanasya ] strIkathA, rAjakathA, corakathA, bhaktakathA ityAdirUpa vacanoMkA [parihAraH] parihAra [ vA] athavA [ alIkAdinivRtivacanaM ] asatyAdikakI nivRttivAle vacana [ vAgguptiH ] vaha vacanagupti hai TIkA:-yahA~ vacanaguptikA svarUpa kahA haiN| jinheM kAma ati vRddhiko prApta huA ho aise kAmI janoM dvArA kI jAnevAlI aura sunI jAnevAlI aisI jo striyoMkI saMyogaviyogajanita vividha vacanaracanA (striyoM saMbaMdhI bAta) vahI strIkathA hai; rAjAoMkA yuddhahetuka kathana ( arthAt rAjAoM dvArA kiye jAnevAle yuddhAdika kathana) vaha rAjakathAprapaMca hai; coroMkA coraprayogakathana vaha corakathAvidhAna hai (arthAt coroM dvArA kiye jAnevAle corIke prayogoMkI bAta vaha corakathA hai); ati vRddhiko prApta bhojanakI prIti dvArA maidAkI pUrI aura zakkara, dahIM-zakkara, misarI ityAdi aneka prakArake azana-pAnakI prazaMsA vaha bhaktakathA (bhojanakathA) hai| ina samasta kathAoMkA parihAra so vacanagupti hai| asatyakI nivRtti bhI vacanagupti hai| athavA ( asatya uparAMta) anya aprazasta vacanoMkI nivRtti vahI vacanagupti hai| isaprakAra (AcAryavara) zrI pUjyapAdasvAmIne (samAdhitaMtrameM 17 veM zloka dvArA) kahA hai ki: Please inform us of any errors on rajesh@AtmaDharma.com Page #157 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra tathA hi (anuSTubh ) 66 evaM tyaktvA bahirvAcaM tyajedantarazeSataH / eSa yoga: samAsena pradIpaH paramAtmanaH / / ' "" ( maMdAkrAMtA ) tyaktvA vAcaM bhavabhayakarIM bhavyajIvaH samastAM dhyAtvA zuddhaM sahajavilasacciccamatkAramekam / pazcAnmuktiM sahajamahimAnandasaukhyAkarIM tAM prApnotyuccaiH prhtduritdhvaaNtsNghaatruupH|| 92 / / baMdhaNachedaNamAraNaAkuMcaNa taha pasAraNAdIyA / kAyakiriyANiyattI NiddiTThA kAyatti ti / / 68 / / baMdhanachedanamAraNAkuMcanAni tathA prasAraNAdIni / kAyakriyAnivRttiH nirdiSTA kAyaguptiriti / / 68 / / "[ zlokArtha :- ] isaprakAra bahirvacanoMko tyAgakara aMtarvacanoMko azeSataH (saMpUrNarUpase) tyAganA / ----- yaha, saMkSepase yoga ( arthAt samAdhi ) hai ki jo yoga paramAtmAkA pradIpa hai ( arthAt paramAtmAko prakAzita karanevAlA dIpaka hai ) / " aura (isa 67 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate 130 haiM ) : [ zlokArtha :- ] bhavyajIva bhavabhayakI karanevAlI samasta vANIko chor3akara zuddha sahaja-vilasate caitanyacamatkArakA ekakA dhyAna karake, phira, pAparUpI timirasamUhako naSTa karake sahajamahimAvaMta AnaMdasaukhyakI khAnarUpa aisI usa muktiko atizayarUpase prApta karatA hai| 92 / gAthA 68 anvayArtha:-[ baMdhanachedanamAraNAkuMcanAni ] baMdhana, chedana, mArana ( - mAra DAlanA ), AkuMcana ( - saMkocanA ) [ tathA ] tathA [ prasAraNAdIni ] prasAraNa (-vistAranA) ityAdi mArana, pratAraNa, bandha chedana aura AkuJjana sabhI / karate sadA parihAra munijana, gupti pAleM kayakI / / 68 // Please inform us of any errors on rajesh@AtmaDharma.com Page #158 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 131 atra kaayguptisvruupmuktm| kasyApi narasya tasyAntaraMganimittaM karma, baMdhanasya bahiraMgahetuH kasyApi kaayvyaapaarH| chedanasyApyantaraMgakAraNaM karmodayaH, bahiraMgakAraNaM pramattasya kaaykriyaa| mAraNasyApyantaraGgaheturAMtaryakSayaH, bahiraGgakAraNaM kasyApi kaayvikRtiH| AkuMcanaprasAraNAdihetu: sNhrnnvisrpnnaadihetusmuddhaatH| etAsAM kAyakriyANAM nivRtti: kaayguptiriti| ( anuSTubh ) muktvA kAyavikAraM yaH zuddhAtmAnaM muhurmuhuH| saMbhAvayati tasyaiva saphalaM janma sNsRtau|| 93 / / jA rAyAdiNiyattI maNassa jANIhi taM mnnoguttii| aliyAdiNiyattiM vA moNaM vA hoi viguttii||69 / / [ kAyakriyAnivRttiH ] kAyakriyAoMkI nivRttiko [ kAyaguptiH iti nirdiSTA ] kAyagupti kahA hai| TIkA:-yahA~ kAyaguptikA svarUpa kahA hai| kisI puruSako baMdhanakA aMtaraMga nimitta karma hai, baMdhanakA bahiraMga hetu kisIkA kAyavyApAra hai; chedanakA bhI aMtaraMga kAraNa karmodaya hai, bahiraMga kAraNa pramatta jIvakI kAyakriyA hai; mAranakA bhI aMtaraMga hetu AMtarika (nikaTa) saMbaMdhanakA (AyukA) kSaya hai, bahiraMga kAraNa kisIkI kAyavikRti hai; AkuMcana, prasAraNa Adi kA hetu saMkocavistArAdikake hetubhUta samudghAta hai| ina kAyakriyAoMkI nivRtti vaha kAyagupti hai| [aba 68 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] kAyavikArako chor3akara jo punaH punaH zuddhAtmAkI saMbhAvanA ( samyak bhAvanA) karatA hai, usIkA janma saMsArameM saphala hai| 93 / gAthA 69 ho rAga kI nivRtti manase niyata managupti vahI / hove asatya-nivRtti athavA mauna vaca gupti kahI / / 69 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #159 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 132 yA rAgAdinivRttirmanaso jAnIhi tAM mnoguptim| alIkAdinivRttirvA maunaM vA bhavati vaagguptiH|| 69 / / nizcayanayena mnovaagguptisuucneym| sakalamoharAgadveSAbhAvAdakhaMDAdvaitaparamacidrUpe samyagavasthitireva nishcymnoguptiH| he ziSya tvaM tAvadacalitAM manoguptimiti jaaniihi| nikhilAnRtabhASAparihRtirvA maunavrataM c| mUrtadravyasya cetanAbhAvAd amUrtadravyasyeMdriyajJAnAgocaratvAdubhayatra vAkpravRttirna bhvti| iti nishcyvaagguptisvruupmuktm| (zArdUlavikrIDita) zastAzastamanovacassamudayaM tyaktvAtmaniSThAparaH zuddhAzuddhanayAtiriktamanaghaM cinmaatrcintaamnnim| prApyAnaMtacatuSTayAtmakatayA sArdhaM sthitAM sarvadA jIvanmuktimupaiti yogitilakaH paapaattviipaavkH|| 94 / / anvayArtha:-[ manasaH ] manameMse [yA ] jo [rAgAdinivRttiH] rAgAdikI nivRtti [ tAm ] use [ manoguptim ] manogupti [ jAnIhi ] jaan| [ alIkAdinivRttiH ] asatyAdikI nivRtti [ vA ] athavA [ maunaM vA ] mauna [ vAgguptiH bhavati ] vaha vacanagupti hai| TIkA:-yaha, nizcayanayase manogupti aura vacanaguptikI sUcanA hai| sakala moharAgadveSake abhAvake kAraNa akhaMDa advaita paramacidrUpameM samyakrUpa avasthita rahanA hI nizcayamanogupti hai| he ziSya! tU use vAstavameM acalita manogupti jaan| samasta asatya bhASAkA parihAra athavA maunavrata so vacanagupti hai| mUrtadravyako cetanAkA abhAva honeke kAraNa aura amUrtadravya indriyajJAnase agocara honeke kAraNa donoM ke prati vacanapravRtti nahIM hotii| isaprakAra nizcayavacanaguptikA svarUpa kahA gayA hai| [aba 69 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM: ] [ zlokArtha:-] pAparUpI aTavIko jalAnemeM agni samAna aisA yogitilaka (muniziromaNi) prazasta-aprazasta manavANIke samudAyako chor3akara AtmaniSThAmeM parAyaNa rahatA huA, zuddhanayase aura azuddhanayase rahita aise anagha (-nirdoSa ) caitanyamAtra ciMtAmaNiko prApta karake, Please inform us of any errors on rajesh@AtmaDharma.com Page #160 -------------------------------------------------------------------------- ________________ 133 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra kAyakiriyANiyattI kAussaggo sarIrage guttI / hiMsAiNiyattI vA sarIragutti tti NiddiTThA / / 70 / / kAyakriyAnivRttiH kAyotsargaH zarIrake guptiH| hiMsAdinivRttirvA zarIraguptiriti nirdiSTA / / 70 / / nishcyshriirguptisvruupaakhyaanmett| sarveSAM janAnAM kAyeSu bahvayaH kriyA vidyante, tAsAM nivRtti: kAyotsargaH, sa eva guptirbhvti| paMcasthAvarANAM trasAnAM ca hiMsAnivRtti: kAyaguptirvA / paramasaMyamadharaH paramajinayogIzvaraH yaH svakIyaM vapuH svasya vapuSA viveza tasyAparispaMdamUrtireva nishcykaayguptiriti| tathA coktaM tattvAnuzAsane anaMtacatuSTayAtmakapaneke sAtha sarvadA sthita aisI jIvanamuktiko prApta karatA hai / 94 / gAthA 70 anvayArthaH-[ kAyakriyAnivRttiH ] kAyakriyAoMkI nivRttirUpa [ kAyotsargaH ] kAyotsarga [ zarIrake guptiH ] zarIrasaMbaMdhI gupti hai; [ vA ] athavA [ hiMsAdinivRttiH ] hiMsAdikI nivRttiko [ zarIraguptiH iti ] zarIragupti [ nirdiSTA ] kahA hai| TIkA:-yaha, nizcayazarIraguptike svarUpakA kathana hai| sarvajanoMko kAyAsaMbaMdhI bahu kriyAe~ hotI haiM, unakI nivRtti so kAyotsarga hai; vahI gupti (arthAt kAyagupti ) hai / athavA pA~ca sthAvaroMkI aura trasoMkI hiMsAnivRtti so kAyagupti hai| jo paramasaMyamadhara paramajinayogIzvara apane ( caitanyarUpa) zarIraseM apane (caitanyarUpa) zarIrase praviSTa hogaye, unakI aparispaMdamUrti hI ( - akaMpa dazA hI ) nizcayakAya gupti hai| isIprakAra zrI tattvAnuzAsanameM (zloka dvArA ) kahA hai ki: kAyika kriyA nivRtti kAyotsarga tanakI gupti hai / hiMsAdise nivRtti bhI hotI niyata tanagupti hai / / 70 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #161 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra tathA hi ( anuSTubh ) utsRjya kAyakarmANi bhAvaM ca bhvkaarnnm| svAtmAvasthAnamavyagraM kAyotsargaH sa ucyate / / "" (anuSTubh ) aparispandarUpasya parispandAtmikA tanuH / vyavahArAdbhavenme'tastyajAmi vikRtiM tanoH / / 95 / / ghaNaghAikammarahiyA kevalaNANAiparamaguNasahiyA / cottisaadisayajuttA arihaMtA erisA hoMti / / 71 / / ghanaghAtikarmarahitAH kevalajJAnAdiparamaguNasahitAH / catustriMzadatizayayuktA arhanta IdRzA bhavanti / / 79 / / bhagavato'rhatparamezvarasya svruupaakhyaanmett| AtmaguNaghAtakAni ghAtikarmANi "[ zlokArtha :- ] kAyakriyAoMko tathA bhavake kAraNabhUta ( vikArI) bhAvako chor3a kara avyagrarUpase nija AtmAmeM sthita rahanA, vaha kAyotsarga kahalAtA hai| aura (isa 70 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate yg 134 haiM ] : [ zlokArtha:-] aparispaMdAtmaka aise mujhe parispaMdAtmaka zarIra vyavahArase hai; isaliye maiM zarIrakI vikRtiko chor3atA hU~ / 95 / gAthA 79 anvayArthaH[ ghanaghAtikarmarahitAH] ghanaghAtIkarma rahita, [ kevalajJAnAdiparamaguNasahitAH ] kevalajJAnAdi parama guNoM sahita aura [ catustriMzadatizayayuktAH ] cauMtIsa atizaya saMyukta;-[ IdRzA: ] aise, [ arhantaH ] arhata [ bhavanti ] hote haiN| TIkA:-yaha, bhagavAna arhat paramezvarake svarUpakA kathana hai 1 [ bhagavaMta arhaMta kaise hote haiM ] (1) jo AtmaguNoMke ghAtaka ghAtikarma haiM aura jo cautIsa atizayayukta, aru ghanaghAti karma vimukta hai / arhaMta zrI kaivalyajJAnAdika paramaguNa yukta hai / / 79 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #162 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 135 ghanarUpANi sAndrIbhUtAtmakAni jJAnadarzanA- varaNAntarAyamohanIyAni tairvirhitaastthoktaaH| prAguptaghAticatuSkapradhvaMsanAsAditatrailokya prkssobhhetubhuutsklvimlkevljnyaankevldrshnkevlshktikevlsukhshtiaashc| niHsved-nirmlaadictustriNshdtishygunnnilyaaH| IdRzA bhavanti bhagavanto'rhanta iti| (mAlinI) jayati viditagAtraH smeranIrejanetraH sukRtanilayagotra: pNdditaambhojmitrH| munijanavanacaitraH karmavAhinyamitra: sakalahitacaritraH shriisusiimaasuputrH|| 96 / / (mAlinI) smarakarimRgarAjaH puNyakaMjAhirAjaH sakalaguNasamAjaH srvklpaavniijH| sa jayati jinarAjaH prAstaduHkarmabIja: pdnutsurraajstyktsNsaarbhuujH|| 97 / / ghana arthAt gAr3ha haiM---aise jo jJAnAvaraNa, darzanAvaraNa, aMtarAya aura mohanIya karma unase rahita varNana kiye gaye haiM; (2) jo pUrvameM boye gaye cAra ghAtikarmoMke nAzase prApta hote haiM aise, tIna lokako prakSobhake hetubhUta sakalavimala ( sarvathA nirmala) kevalajJAna, kevaladarzana, kevalazakti aura kevalasukha sahita; tathA (3) svedarahita, malarahita ityAdi cauMtIsa atizayaguNoMke nivAsasthAnarUpa; -aise , bhagavaMta arhata hote haiN| [aba 71 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja pA~ca zloka kahate haiM:] [ zlokArtha:-] prakhyAta (arthAt paramaudArika) jinakA zarIra hai, praphullita kamala jaise jinake netra haiM, puNyakA nivAsasthAna (arthAt tIrthaMkarapada) jinakA gotra hai, paMDitarUpI kamaloMko (vikasita karane ke liye ) jo sUrya haiM, munijanarUpI vanako jo caitra haiM ( arthAt munijanarUpI vanako khilAnemeM jo vasaMtaRtu samAna haiM), karmakI senAke jo zatru haiM aura sarvako hitarUpa jinakA caritra hai, ve zrI susImA mAtAke suputra ( zrI padmaprabha tIrthaMkara ) jayavaMta haiN| 96 / [ zlokArtha:-] jo kAmadevarUpI hAthIko ( mArane ke liye) siMha haiM, jo * prakSobhanakA artha 82 veM pRSTha kI TippaNI meM dekheN| Please inform us of any errors on rajesh@AtmaDharma.com Page #163 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 136 ( mAlinI) jitaratipaticApaH sarvavidyApradIpaH pariNatasukharUpaH paapkiinaashruupH| hatabhavaparitApaH zrIpadAnamrabhUpaH sa jayati jitakopaH prhvidvtklaapH|| 98 / / ( mAlinI) jayati viditamokSaH padmapatrAyatAkSaH prajitaduritakakSaH praastkNdrppkssH| padayuganatayakSaH tattvavijJAnadakSa: kRtabudhajanazikSaH proktnirvaanndiikssH|| 99 / / puNyarUpI kamalako (vikasita karane vAle) bhAnu haiM, jo sarva guNoMke samAja (-samudAya ) haiM, jo sarva kalpita (-ciMtita)- denevAle kalpavRkSa haiM, jinhoMne duSTa karmake bIjako naSTa kiyA hai, jinake caraNameM sureMdra namate haiM aura jinhoMne saMsArarUpI vRkSakA tyAga kiyA hai, ve jinarAja (zrI padmaprabha bhagavAna) jayavaMta haiN| 97 / [ zlokArtha:-] kAmadevake bANako jinhoMne jIta liyA hai, sarva vidyAoMke jo pradIpa (-prakAzaka) haiM, jinakA svarUpa sukharUpa pariNamita huA hai, pApako ( mAra-DAlaneke liye) jo yamarUpa haiM, bhavake paritApakA jinhoMne nAza kiyA hai, bhUpati jinake zrIpadameM (mahimAyukta punIta caraNoMmeM) namate haiM, krodhako jinhoMne jItA hai aura vidvAnoMkA samudAya jinake Age nata ho jAtA-jhuka jAtA hai, ve (zrI padmaprabhanAtha) jayavaMta haiN| 98 / [zlokArtha:-] prasiddha jinakA mokSa hai, padmapatra (-kamalake patte ) jaise dIrgha jinake netra haiM, "pApakakSAko jinhoMne jIta liyA hai, kAmadevake pakSakA jinhoMne nAza kiyA hai. yakSa jinake caraNayagalameM namate haiM, tattvavijJAnameM jo dakSa (catara) haiM jinhoMne zikSA (sIkha) dI hai aura nirvANadIkSA kA jinhoMne uccAraNa kiyA hai, ve (zrI padmaprabha jinendra) jayavaMta haiN| 99 / dhajanoMko * kakSA = bhUmikA; zreNI; sthiti| Please inform us of any errors on rajesh@AtmaDharma.com Page #164 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 137 (mAlinI) madananagasurezaH kAntakAyapradeza: padavinatayamIzaH praastkiinaashpaashH| duraghavanahutAzaH kIrtisaMpUritAza: jayati jagadadhIzaH caarupdmprbheshH|| 100 / / NaTThaTTakammabaMdhA aTThamahAguNasamaNNiyA prmaa| loyaggaThidA NiccA siddhA te erisA hoti||72 / / naSTASTakarmabandhA aSTamahAguNasamanvitAH prmaaH| lokAgrasthitA nityAH siddhAste IdRzA bhvnti|| 72 / / bhagavatAM siddhiparaMparAhetubhUtAnAM siddhaparameSThInAM svruupmtroktm| niravazeSeNAntarmukhAkAradhyAnadhyeyavikalpavirahitanizcayaparamazukladhyAnabalena naSTASTa [ zlokArtha:-] kAmadevarUpI parvatake liye ( arthAt use tor3a denemeM ) jo ( vajradhara) iMdra samAna haiM, kAnta (manohara) jinakA kAyapradeza hai, munivara jinake caraNameM namate haiM, yamake pAzakA jinhoMne nAza kiyA hai, duSTa pAparUpI vanako (jalAne ke liye) jo agni haiM, sarva dizAoMmeM jinakI kIrti vyApta hogaI hai aura jagatake jo adhIza ( nAtha) haiM, ve suMdara padmaprabheza jayavaMta haiN| 100 / / gAthA 72 anvayArtha:-[ naSTASTakarmabandhAH ] ATha karmoM ke baMdhako jinhoMne naSTa kiyA hai aise , [aSTamahAguNasamanvitAH ] ATha mahAguNoM sahita , [ paramAH] parama , [ lokAgrasthitAH] lokake agrameM sthita aura [ nityAH] nitya;-[ IdRzAH] aise, [ te siddhAH ] ve siddha [ bhavanti] hote TIkA:-siddhike paraMparAhetubhUta aise bhagavaMta siddhaparameSThIyoMkAM svarUpa yahA~ kahA hai| [bhagavaMta siddha kaise hote haiM ? ] (1) 'niravazeSase aMtarmukhAkAra, dhyAna-dhyeyakA vikalpa rahita nizcaya-paramazukladhyAnake balase jinhoMne ATha karmake baMdhako naSTa kiyA hai aise 1 / niravazeSarUpase azeSataH; kucha zeSa rakhe binA; saMpUrNarUpase; srvthaa| [ paramazukladhyAnakA AkAra arthAt svarUpa saMpUrNatayA aMtarmukha hotA hai|] haiM aSTa guNa saMyukta , AThoM karma bandha vinaSTa haiM / lokAgrameMjo haiM pratiSThita parama zAzvata siddha hai / / 72 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #165 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 138 krmbNdhaaH| kssaayiksmyktvaadyssttgunnpussttitussttaashc| tritattvasvarUpeSu viziSTaguNAdhAratvAt prmaaH| tribhuvanazikharAtparato gatihetorabhAvAt lokaagrsthitaaH| vyavahArato'bhUtapUrvaparyAya prcyvnaabhaavaannityaaH| IdRzAste bhagavantaH siddhaparameSThina iti| (mAlinI) vyavaharaNanayena jJAnapuMjaH sa siddhaH tribhuvanazikharAgragAvacUDAmaNiH syaat| sahajaparamacicintAmaNau nityazuddhe nivasati nijarUpe nizcayenaiva devH|| 101 / / (sraggharA) nItvAstAna sarvadoSAn tribhuvanazikhare ye sthitA dehamuktAH tAn sarvAn siddhisiddhayai nirupmvishdjnyaandRkshktiyuktaan| siddhAn naSTASTakarmaprakRItasamudayAn nityazuddhAnanantAn avyAbAdhAnnamAmi tribhuvanatilakAn siddhisiimntiniishaan||102 / / (2) kSAyika samyaktvAdi aSTa guNoMkI puSTise tuSTa; (3) viziSTa guNoMke AdhAra honese tattvake tIna svarUpoMmeM parama; (4) tIna lokake zikharase Age gatihetukA abhAva honese lokake agra meM sthita; (5) vyavahArase abhUtapUrva paryAyameMse (-pahale kabhI nahIM huI aisI siddhaparyAyameMse) cyuta honekA abhAva hone ke kAraNa nitya;-aise, ve bhagavaMta siddhaparameSThI hote haiN| [ aba 72 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja tIna zloka kahate haiM:] [zlokArtha:- ] vyavahAranayase jJAnapuMja aise ve siddhabhagavAna tribhuvanazikharakI zikhAke (caitanyaghanarUpa) Thosa cUr3AmaNi haiM; nizcayase ve deva sahajaparamacaitanyaciMtAmaNisvarUpa nityazaddha nija rUpameM hI vAsa karate haiN| 101 / [ zlokArtha:-] jo sarva doSoMko naSTa karake dehamukta hokara tribhuvanazikhara para sthita haiM, jo nirupama vizada (-nirmala) jJAnadarzanazaktise yukta hai, jinhoMne ATha karmoM kI prakRtike samudAyako naSTa kiyA hai, jo nityazuddha haiM, jo anaMta haiM, avyAbAdha haiM, tIna 1 / siddhabhagavaMta kSAyika samyaktva, anaMta jJAna, anaMta darzana, anaMta vIrya, sUkSmatva, avagAhana, ___agurulaghu aura avyAbAdha ina ATha guNoMkI puSTise saMtuSTa-AnaMdamaya hote hai| gavaMta viziSTa gaNoMke AdhAra honese bahi:tattva. aMtaHtattva aura paramatattva aise tIna __ tattvasvarUpoMmeMse paramatattvasvarUpa haiN| 3 / cUr3AmaNi = zikhAmaNi; kalagIkA ratna; zikhara kA rtn| Please inform us of any errors on rajesh@AtmaDharma.com Page #166 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 139 (anuSTubh ) svasvarUpasthitAn zuddhAn praaptaassttgunnsNpdH| naSTASTakarmasaMdohAn siddhAn vaMde punaH punH|| 103 / / paMcAcArasamaggA pNciNdiydNtidppnniddlnnaa| dhIrA guNagaMbhIrA AyariyA erisA hoti||73 / / paMcAcArasamagrAH pNcendriydNtidrpnirdlnaaH| dhIrA guNagaMbhIrA AcAryA IdRzA bhvnti||73 / / atraacaarysvruupmuktm| jJAnadarzanacAritratapovIryAbhidhAnai: paMcabhiH AcAraiH smgraaH| sparzanarasanaghrANacakSuHzrotrAbhidhAnapaMcendriyamadAndhasiMdhuradarpanirdalanadakSAH / lokameM pradhAna haiM aura muktisuMdarIke svAmI haiM, una sarva siddhoMko siddhikI prApti ke hetu maiM namana karatA huuN| 102 / [ zlokArtha:-] jo nija svarUpameM sthita haiM, jo zuddha haiM, jinhoMne ATha guNarUpI saMpadA prApta kI hai aura jinhoMne ATha karmoMkA samUha naSTa kiyA hai, una siddhoMko maiM puna: punaH vandana karatA huuN| 103 / gAthA 73 anvayArtha:-[paMcAcArasamagrAH] paMcAcAroMse paripUrNa, [paMcendriyadaMtidarpanirdalanAH ] paMceMdriyarUpI hAthIke madakA dalana karanevAle, [dhIrAH] dhIra aura [ guNagaMbhIrAH] guNagaMbhIra;[ IdRzAH ] aise , [ AcAryAH ] AcArya [ bhavanti ] hote haiN| TIkA:-yahA~ AcAryakA svarUpa kahA hai| [bhagavaMta AcArya kaise hote haiM ? ] (1) jJAna, darzana, cAritra, tapa aura vIrya nAmaka pA~ca AcAroMse paripUrNa; (2) sparzana, rasana, dhrANa, cakSu aura zrotra nAmakI pA~caindriyoMrUpI madAMdha hAthIke darpakA dalana karanemeM dakSa (-paMceMdriyarUpI madamatta hAthIke madako cUracUra karane maiM dhIra guNagaMbhIra aru paripUrNa paMcAcAra haiN| paMceMdri-gajake darpa-unmUlaka nipuNa AcArya haiM / / 73 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #167 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 140 nikhilghoropsrgvijyopaarjit-dhiirgunngNbhiiraaH| evaMlakSaNalakSitAste bhagavanto hyAcAryA iti| tathA coktaM zrIvAdirAjadevai: __ ( zArdUlavikrIDita) 'paMcAcAraparAnnakiMcanapatInnaSTakaSAyAzramAn cNcjjnyaanblprpNcitmhaapNcaastikaaysthitiin| sphArAcaMcalayogacaMcuradhiyaH sUrInudaMcadguNAn / aMcAmo bhavaduHkhasaMcayabhide bhktikriyaacNcvH||'' tathA hi (hariNI) sakalakaraNagrAmAlaMbAdvimuktamanAkulaM svahitanirataM zuddhaM nirvaannkaarnnkaarnnm| zamadamayamAvAsaM maitrIdayAdamamaMdiraM nirupamamidaM vaMdyaM shriicndrkiirtimunermnH|| 104 / / meM nipuNa); (3-4) samasta ghora upasargoM para vijaya prApta karate haiM isaliye dhIra aura guNagaMbhIra;-aise lakSaNoMse lakSita, ve bhagavaMta AcArya hote haiN| isIprakAra ( AcAryavara ) zrI vAdirAjadeva ne kahA hai ki: " [ zlokArtha:-] jo paMcAcAraparAyaNa haiM, jo akiMcanatAke svAmI haiM, jinhoMne kaSAyasthAnoMko naSTa kiyA hai, pariNamita jJAnake bala dvArA jo mahA paMcAstikAyakI sthitiko samajhate haiM, vipula acaMcala yogameM (-vikasita sthira samAdhimeM) jinakI buddhi nipuNa hai aura jinako guNa uchalate haiM, una AcAryoMko bhaktikriyAmeM kuzala aise hama bhavaduHkharAziko bhedaneke liye pUjate haiN|" aura (isa 73 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM): [ zlokArtha:- ] sakala indriyasamUhake AlaMbana rahita, anAkula, svahitameM lIna, zuddha , nirvANake kAraNakA kAraNa ( -muktikA kAraNabhUta zukladhyAnakA kAraNa ), Please inform us of any errors on rajesh@AtmaDharma.com Page #168 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 141 rayaNattayasaMjuttA jiNakahiyapayatthadesayA suuraa| NikkaMkhabhAvasahiyA uvajjhAyA erisA hoti||74 / / ratnatrayasaMyuktAH jinakathitapadArthadezakAH shuuraaH| niHkAMkSabhAvasahitAH upAdhyAyA IdRzA bhvnti|| 74 / / adhyaapkaabhidhaanprmgurusvruupaakhyaanmetd| aviclitaakhNddaadvaitprmcidruupshrddhaanprijnyaanaanusstthaanshuddhnishcysvbhaavrtntrysNyuktaaH| jinendrvdnaarviNdvinirgtjiivaadismstpdaarthsaarthopdeshshuuraaH| nikhilaparigraha-parityAgalakSaNaniraMjananijaparamAtmatattvabhAvanotpannaparamavItarAgasukhAmRtapAnonmukhAstata eva nisskaakssaa-bhaavnaasnaathaaH| evabhUtalakSaNalakSitAste jainAnAmupAdhyAyA iti| zama-dama-yamakA nivAsasthAna,maitrI-dayA-damakA maMdira (ghara)-aise yaha zrI caMdrakIrtimunikA nirupama mana ( caitanyapariNamana) vaMdya hai| 104 / gAthA 74 anvayArtha:-[ ratnatrayasaMyuktAH ] ratnatrayase saMyukta , [ zUrAH jinakathitapadArthadezakAH ] jinakathita padArthoM ke zUravIra upadezaka aura [ niHkAMkSabhAvasahitAH] niHkAMkSabhAva sahita;[ IdRzAH ] aise , [ upAdhyAyAH ] upAdhyAya [ bhavanti ] hote haiN| TIkA:-yaha, adhyApaka ( arthAt upAdhyAya) nAmake paramaguruke svarUpakA kathana hai| [ upAdhyAya kaise hote haiM ? ] (1) avicalita akhaMDa advaita parama cidrUpake zraddhAna, jJAna aura anuSThAnarUpa zuddha nizcaya-svabhAvaratnatrayavAle; (2) jineMdrake mukhAraviMdase nikale hue jIvAdi samasta padArthasamUhakA upadeza dene meM zUravIra; (3) samasta parigrahake parityAgasvarUpa jo niraMjana nija paramAtmatattva usakI bhAvanAse utpanna honevAle parama vItarAga sukhAmRtake pAnameM sanmukha honese hI niSkAMkSabhAvanA sahita; -aise lakSaNoMse lakSita, ve jainoMke upAdhyAya hote haiN| [aba 74 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM: ] * zama = zAMti; upshm| dama = indriyAdikA damana; jiteNdriytaa| yama = sNym| * anuSThAna = AcaraNa; cAritra; vidhAna; kAryarUpameM pariNata krnaa| jo ratnatrayase yukta ni:kAMkSitvase bharapUra haiN| uvajhAya ve jinavara-kathita tatvopadeSTA zUra haiM / / 74 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #169 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 142 ( anuSTubh ) ratnatrayamayAn zuddhAn bhvyaaNbhojdivaakraan| upadeSTranupAdhyAyAn nityaM vaMde punaH punH|| 105 / / vAvAravippamukkA cuvvihaaraahnnaasyaarttaa| NiggaMthA NimmohA sAhU de erisA hoti||75 / / vyApAravipramuktAH cturvidhaaraadhnaasdaarktaaH| nirgranthA nirmohAH sAdhavaH IdRzA bhvnti||75 / / nirntraakhNdditprmtpshcrnnnirtsrvsaadhusvruupaakhyaanmett| ye mahAntaH paramasaMyamina: trikAlanirAvaraNaniraMjanaparamapaMcamabhAvabhAvanApariNatAH ata smstbaahyvyaapaarviprmuktaaH| jnyaandrshncaaritrprmtpshcrnnaabhidhaancturvidhaaraadhnaa-sdaanurktaaH| baahyaabhyntrsmstprigrhaagrhvinirmukttvaannirgrnthaaH| sadA niraJjana eva [ zlokArtha:-] ratnatrayamaya, zuddha , bhavyakamalake sUrya aura (jinakathita padArthoM ke ) upadezaka-aise upAdhyAyoMko maiM nitya punaH punaH vaMdana karatA huuN| 105 / gAthA 75 anvayArtha:-[ vyApAravipramuktAH ] vyApArase vimukta (-samasta vyApAra rahita), [ caturvidhArAdhanAsadAraktAH ] caturvidha ArAdhanAmeM sadA rakta, [ nirgranthAH] nigraMtha aura [ nirmohAH ] nirmoha;---[ etAdRzAH ] aise , [ sAdhavaH ] sAdhu [bhavanti ] hote haiN| TIkA:-yaha, niraMtara akhaMDita parama tapazcaraNameM nirata (-lIna) aise sarva sAdhuoMke svarUpakA kathana hai| [ sAdhu kaise hote haiM ? ] (1) paramasaMyamI mahApuruSa honese trikAla-nirAvaraNa niraMjana parama paMcamabhAvakI bhAvanAmeM pariNamita honeke kAraNa hI samasta bAhyavyApArase vimukta; (2) jJAna, darzana, cAritra aura parama tapa nAmakI caturvidha ArAdhanAmeM sadA anurakta; (3) bAhya-abhyaMtara samasta parigrahake grahaNa rahita honeke kAraNa nirgratha; tathA (4) sadA niraMjana nigraMtha hai, nirmoha hai, vyApArase pravimukta hai| haiM sAdhu, cauArAdhanAmeM jo sadA anurakta haiN|| 75 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #170 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 143 nijakAraNasamayasArasvarUpasamyazraddhAnaparijJAnAcaraNapratipakSamithyAdarzanajJAnacAritrAbhAvA nna-rmohA: c| itthaMbhUtaparamanirvANasImaMtinIcArusImaMtasImAzobhAmasRNaghusRNaraja:puMjapiMjaritavarNA-laMkArAvalokanakautUhalabuddhayo'pi te sarve'pi sAdhavaH iti| (AryA) bhavinAM bhavasukhavimukhaM tyaktaM srvaabhissNgsNbNdhaat| maMkSu vimaMkSva nijAtmani vaMdyaM nastanmanaH saadhoH|| 106 / / erisayabhAvaNAe vavahAraNayassa hodi caarittN| NicchayaNayassa caraNaM etto uDDhe pvkkhaami|| 76 / / IdRgbhAvanAyAM vyavahAranayasya bhavati caaritrm| nizcayanayasya caraNaM etadUvaM prvkssyaami|| 76 / / nija kAraNasamayasArake svarUpake samyak zraddhAna,samyak parijJAna aura samyak AcaraNase pratipakSa aise mithyA darzana, mithyA jJAna aura mithyA cAritrakA abhAva honeke kAraNa nirmoha;--aise, paramanirvANasuMdarIkI suMdara mA~gakI zobhArUpa komala kezarake raja-puMjake suvarNaraMgI alaMkArako (-kezara-rajakI kanakaraMgI zobhAko) dekhanemeM kautUhalabuddhivAle ve samasta sAdhu hote haiM ( arthAt pUrvokta lakSaNavAle , muktisuMdarIkI anupamatA kA avalokana karane meM Atura buddhivAle samasta sAdhu hote haiM ) / [ aba 75 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM: ] [ zlokArtha:-] bhavavAle jIvoMke bhavasukhase jo vimukha haiM aura sarva saMgake saMbaMdhase jo mukta hai, aisA vaha sAdhukA mana hameM vaMdya haiN| he sAdhu! usa manako zIghra nijAtmAmeM magna kro| 106 / gAthA 76 anvayArtha:-[ IdRgbhAvanAyAm ] aisI [pUrvokta] bhAvanAmeM [vyavahAranayasya ] vyavahAranayake abhiprAyase [ cAritram ] cAritra [bhavati] hai; [ nizcayanayasya ] nizcayanayake abhiprAyase [ caraNam ] cAritra [ etadUrdhvam ] isake pazcAt [ pravakSyAmi ] khuuNgaa| isa bhAvanAmeM jAniye cAritra naya vyavahArase / nizcaya-caraNa aba maiM kahU~ nizcayanayAtmaka dvaarse| 76 / Please inform us of any errors on rajesh@AtmaDharma.com Page #171 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates vyavahAracAritra adhikAra 144 vyvhaarcaaritraadhikaarvyaakhyaanopsNhaarnishcycaaritrsuucnopnyaaso'ym| itthaMbhUtAyAM prAguktapaMcamahAvratapaMcasamitinizcayavyavahAratriguptipaMcaparameSThidhyAnasaMyuktAyAm atiprazastazubhabhAvanAyAM vyavahAranayAbhiprAyeNa paramacAritraM bhavati, vakSyamANapaMcamAdhikAre paramapaMcamabhAvaniratapaMcamagatihetubhUtazuddhanizcayanayAtmaparamacAritraM draSTavyaM bhvtiiti| tathA coktaM mArgaprakAze (vaMzastha) "kusUlagarbhasthitabIjasodaraM bhavedvinA yena sudRssttibodhnm| tadeva devAsuramAnavastutaM namAmi jainaM caraNaM punaH punH||" tathA hi TIkA:-yaha, vyavahAracAritra-adhikArakA jo vyAkhyAna usake upasaMhArakA aura nizcayacAritrakI sUcanAkA kathana hai| aisI jo pUrvokta paMcamahAvrata, paMcasamiti, nizcaya-vyavahAra trigupti tathA paMcaparameSThIke dhyAnase saMyukta , atiprazasta zubha bhAvanA usameM vyavahAranayake abhiprAyase parama cAritra hai; aba kahe jAnevAle pA~caveM adhikArameM, parama paMcamabhAvameM lIna, paMcamagatike hetubhUta , zuddhanizcayanayAtmaka parama cAritra draSTavya (-dekhaneyogya) hai| isIprakAra mArgaprakAzameM (zloka dvArA ) kahA hai ki: " [ zlokArtha:-] jinake binA (-jo cAritra binA) samyagdarzana aura samyagjJAna koThArake bhItara par3e hue bIja (-anAja) samAna hai, usI deva-asura-mAnavase stavana kiyA gayA jaina caraNako (-aisA jo sura-asura-manuSyoMse stavana kiyA gayA jinokta cAritra use ) maiM punaH punaH namana karatA huuN|" aura (isa vyavahAracAritra adhikArakI antima gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM ): Please inform us of any errors on rajesh@AtmaDharma.com Page #172 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 145 (AryA) zIlamapavargayoSidanaMgasukhasyApi muulmaacaaryaaH| prAhurvyavahArAtmakavRttamapi tasya paraMparA hetuH / / 107 / / iti sukavijanapayojamitrapaMcendriyaprasaravarjitagAtramAtraparigrahazrIpadmaprabhamaladhArideva-viracitAyAM niyamasAravyAkhyAyAM tAtparyavRtau vyavahAracAritrAdhikAraH caturthaH shrutskndhH|| [zlokArtha:-] AcAryoMne zIlako (-nizcayacAritrako ) muktisuMdarIke anaMga (azarIrI) sukhakA mUla kahA hai; vyavahArAtmaka cAritra bhI usakA paraMparA kAraNa hai| 107 / isaprakAra, sukavijanarUpI kamaloMke liye jo sUrya samAna haiM aura pA~ca indriyoMke vistAra rahita dehamAtra jinheM parigraha thA aise zrI padmaprabhamaladhArideva dvArA racita niyamasArakI tAtparyavRtti nAmaka TIkAmeM ( arthAt zrImadbhagavatkuMdakuMdAcAryadevapraNIta zrI niyamasAra paramAgamakI nigraMtha munirAja zrI padmaprabhamaladhAridevaviracita tAtparyavRtti nAmakI TIkAmeM) vyavahAracAritra adhikAra nAmakA cauthA zrutaskaMdha samApta huaa| Please inform us of any errors on rajesh@AtmaDharma.com Page #173 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates 45154545454545454545454545454441451461 + paramArtha-pratikramaNa adhikAra + Wan +555555555555555555 (vaMzastha) namo'stu te saMyamabodhamUrtaye smarebhakuMbhasthalabhedanAya vai| vineyapaMkajavikAzabhAnave virAjate maadhvsensuurye|| 108 / / atha sakalavyAvahArikacAritratatphalaprAptipratipakSazuddhanizcayanayAtmakaparamacAritrapratipAdanaparAyaNaparamArthapratikramaNAdhikAra: kthyte| tatrAdau tAvat pNcrtnsvruupmucyte| tadyathA atha pNcrtnaavtaarH| [adhikArake prAraMbhameM TIkAkAra munirAja zrI padmaprabhamaladhArideva zrI mAdhavasena AcAryadevako zloka dvArA namaskAra karate haiM: ] [ zlokArtha:-] saMyama aura jJAnakI mUrti, kAmarUpI hAthIke kuMbhasthalako bhedanevAle tathA ziSyarUpI kamalako vikasita karane meM sUrya samAna-aise he virAjamAna ( zobhAyamAna ) mAdhavasenasUri! Apako namaskAra ho| 108 / aba, sakala vyAvahArika cAritrase aura usake phalakI prAptise pratipakSa aisA jo zuddhanizcayanayAtmaka parama cAritra usakA pratipAdana karanevAlA paramArtha-pratikramaNa adhikAra kahA jAtA hai| vahA~ prArambhameM paMcaratnakA svarUpa kahate haiN| vaha isaprakAra : aba pA~ca ratnoMkA avataraNa kiyA jAtA hai :--- Please inform us of any errors on rajesh@AtmaDharma.com Page #174 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 147 NAhaM NArayabhAvo tiriyattho mnnuvdevpjjaao| kattA Na hi kAraidA aNumaMtA Neva kttiinnN|| 77 / / NAhaM maggaNaThANo NAhaM guNaThANa jIvaThANo nn| kattA Na hi kAraidA aNumaMtA Neva kattINaM / / 78 / / NAhaM bAlo vuDDho Na ceva taruNo Na kAraNaM tesiN| kattA Na hi kAraidA aNumaMtA Neva kttiinnN|| 79 / / NAhaM rAgo doso Na ceva moho Na kAraNaM tesiN| kattA Na hi kAraidA aNumaMtA Neva kttiinnN|| 80 / / NAhaM koho mANo Na ceva mAyA Na homi loho hN| kattA Na hi kAraidA anumaMtA va kttiinn|| 81 / / nAraka nahIM, tiryaMca-mAnava-deva paryaya maiM nhiiN| kartA na, kArayitA nahIM, kartAnumaMtA maiM nahIM / / 77 / / maiM mArgaNAke sthAna nahiM, guNasthAna-jIvasthAna nahiM / kartA na, kArayitA nahIM, kartAnumaMtA bhI nahIM / / 78 / / bAlaka nahIM maiM-vRddha nahiM, nahiM yuvaka tina kAraNa nahIM / kartA na , kArayitA nahIM, kartAnumaMtA bhI nahIM / / 79 / / maiM rAga nahiM, maiM dveSa nahi, nahiM moha tina kAraNa nahIM / kartA na kArayitA nahIM, kartAnumaMtA maiM nahIM / / 8 / / maiM krodha nahiM, maiM mAna nahiM, mAyA nahIM, maiM lobha nahiM / kartA na kArayitA nahIM, kartAnumodaka maiM nahIM / / 81 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #175 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra 148 nAhaM mArgaNAsthAnAni nAhaM guNasthAnAni jIvasthAnAni n| kartA na hi kArayitA anumaMtA naiva krtRnnaam|| 78 / / nAhaM vAlo vRddho na caiva taruNo na kAraNaM tessaam| kartA na hi kArayitA anumaMtA naiva krtRnnaam|| 79 / / nAhaM rAgo dveSo na caiva moho na kAraNaM tessaam| kartA na hi kArayitA anumaMtA naiva krtRnnaam|| 80 / / nAhaM krodho mAno na caiva mAyA na bhavAmi lobho'hm| kartA na hi kArayitA anumaMtA naiva krtRnnaam|| 81 / / nAhaM naarkbhaavstiryngmaanussdevpryaayH| kartA na hi kArayitA anumaMtA naiva krtRnnaam|| 77 / / anvayArtha:-[ ahaM] maiM [nArakabhAvaH] nArakaparyAya, [ tiryaGmAnuSadevaparyAyaH ] tiryaMcaparyAya, manuSyaparyAya athavA devaparyAya [na] nahIM hU~; [kartA na hi kArayitA] unakA ( maiM ) kartA nahIM hU~, kArayitA (-karanevAlA) nahIM hU~, [ kartRNAm anumaMtA na eva ] kartAkA anumodaka nahIM huuN| [ahaM mArgaNAsthAnAni na ] maiM mArgaNAsthAna nahIM hU~, [ahaM ] maiM [ guNasthAnAni] guNasthAna [vA] athavA [ jIvasthAnAni] jIvasthAna [na] nahIM hU~; [kartA na hi kArayitA] unakA maiM kartA nahIM hU~, kArayitA nahIM hU~, [ kartRNAm anumaMtA na eva ] kartA kA anumodaka nahIM huuN| [na ahaM bAlaH vRddhaH ] maiM bAla nahIM hU~, vRddha nahIM hU~, [ na ca eva taruNaH] tathA taruNa nahIM hU~; [ teSAM kAraNaM na] unakA (maiM) kAraNa nahIM hU~; [kartA na hi kArayitA] unakA (maiM) kartA nahIM hU~, kArayitA nahIM hU~, [ kartRNAm anumaMtA na eva ] kartA kA anumodaka nahIM [na ahaM rAgaH dveSaH ] maiM rAga nahIM hU~, dveSa nahIM hU~, [ na ca eva mohaH ] tathA moha nahIM hU~; [ teSAM kAraNaM na] unakA (maiM) kAraNa nahIM hU~; [kartA na hi kArayitA] unakA ( maiM ) kartA nahIM hU~, kArayitA nahIM hU~, [ kartRNAm anumaMtA na eva ] kartAkA anumodaka nahIM [na ahaM krodhaH mAnaH ] maiM krodha nahIM hU~, mAna nahIM hU~, [na ca eva ahaM mAyA ] tathA maiM mAyA nahIM hU~, [ lobhaH na bhavAmi] lobha nahIM hU~; [kartA na hi kArayitA] unakA ( maiM ) kartA nahIM hU~, kArayitA nahIM hU~, [ kartRNAm anumaMtA na eva ] kartAkA anumodaka nahIM huuN| Please inform us of any errors on rajesh@AtmaDharma.com Page #176 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 149 atra zuddhAtmanaH sakalakartRtvAbhAvaM drshyti| bahAraMbhaparigrahAbhAvAdahaM tAvannArakaparyAyo na bhvaami| saMsAriNo jIvasya barAraMbhaparigrahatvaM vyavahArato bhavati ata eva tasya nArakAyuSkahetubhUtanikhilamoharAgadveSA vidyante, na ca mama zuddhanizcayabalena shuddhjiivaastikaaysy| tiryakparyAyaprAyogyamAyAmizrAzubhakarmAbhAvAtsadA tirykpryaaykrtRtvvihiino'hm| manuSyanAmakarmaprAyogyadravyabhAvakarmAbhAvAnna me manuSyaparyAya: zuddhanizcayato smstiiti| nizcayena devanAmadheyAdhAradevaparyAyayogyasurasasugaMdhasvabhAvAtmakapudgaladravyasambandhAbhAvAnna me devaparyAya: iti| caturdazabhedabhinnAni mArgaNAsthAnAni tathAvidhabhedavibhinnAni jIvasthAnAni guNasthAnAni vA zuddhanizcayanayataH paramabhAvasvabhAvasya na vidynte| manuSyatiryakparyAyakAyavayaHkRtavikArasamupajanitabAlayauvanasthaviravRddhAvasthAdyanekasthUlakRzavividhabhedAH zuddhanizcayanayAbhiprAyeNa na me snti| TIkA:-yahA~ zuddha AtmAko sakala kartRtvakA abhAva darzAte haiN| bahu AraMbha tathA parigrahakA abhAva hone ke kAraNa maiM nArakaparyAya nahIM huuN| saMsArI jIvako bahu AraMbha-parigraha vyavahArase hotA hai aura isaliye use nAraka-Ayuke hetubhUta samasta moharAgadveSa hote haiM, paraMtu mujhe-zuddhanizcayake balase zuddhajIvAstikAyako-ve nahIM haiN| tiryaMcaparyAyake yogya mAyAmizrita azubha karmakA abhAva honeke kAraNa maiM sadA tiryaMcaparyAyake kartRtva vihIna huuN| manuSyanAmakarmake yogya dravyakarma tathA bhAvakarmakA abhAva honeke kAraNa mujhe manuSyaparyAya zuddhanizcayase nahIM hai| 'deva' aise nAmakA AdhAra jo devaparyAya usake yogya surasa-sugaMdhasvabhAvavAle pudgaladravyake saMbaMdhakA abhAva honeke kAraNa nizcayase mujhe devaparyAya nahIM hai| caudaha bhedavAle mArgaNAsthAna tathA utane (caudaha) bhedavAle jIvasthAna yA guNasthAna zuddhanizcayanayase paramabhAvasvabhAvavAleko (-paramabhAva jisakA svabhAva hai aise mujhe) nahIM hai| manuSya aura tiryaMcaparyAyakI kAyAke, vayakRta vikArase (-parivartanase) utpanna honevAle bAla-yuvA-sthAvira-vRddhAvasthAdirUpa aneka sthUla-kRza vividha bheda zuddhanizcayanayake abhiprAyase mere nahIM haiN| Please inform us of any errors on rajesh@AtmaDharma.com Page #177 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra 150 sattAvabodhaparamacaitanyasukhAnubhUtinirataviziSTAtmatattvagrAhakazuddhadravyArthikanayabalena me sakalamoharAgadveSA na vidyante / sahajanizcayanayataH sadA nirAvaraNAtmakasya zuddhAvabodharUpasya sahajacicchaktimayasya sahajadRksphUrtiparipUrNamUrteH svarUpAvicalasthitirUpasahajayathAkhyAtacAritrasya na me nikhilasaMsRtiklezahetavaH krodhamAnamAyAlobhAH syuH / athAmISAM vividhavikalpAkulAnAM vibhAvaparyAyANAM nizcayato nAhaM kartA, na kArayitA vA bhavAmi, na cAnumaMtA vA kartRRNAM pudgalakarmaNAmiti / nAhaM nArakaparyAyaM kurve, sahajacidvilAsAtmakamAtmAnameva saMciMtaye / nAhaM tiryakparyAyaM kurve, sahajacidvilAsAtmakamAtmAnameva saMciMtaye / nAhaM manuSyaparyAyaM kurve, sahajacidvilAsAtmakamAtmAnameva saMciMtaye / nAhaM devaparyAyaM kurve, sahajacidvilAsAtmakamAtmAnameva sNciNtye| nAhaM caturdazamArgaNAsthAnabhedaM kurve, sahajacidvilAsAtmakamAtmAnameva saMciMtaye / nAhaM mithyAdRSTayAdiguNasthAnabhedaM kurve, sahajacidvilAsAtmakamAtmAnameva sattA, avabodha, paramacaitanya aura sukhakI anubhUtimeM lIna aise viziSTa Atmatattvako grahaNa karanevAle zuddhadravyArthikanayake balase mere sakala moharAgadveSa nahIM haiN| sahaja nizcayanayase (1) sadA nirAvaraNasvarUpa, (2) zuddhajJAnarUpa, (3) sahaja citzaktimaya, (4) sahaja darzanake sphUraNase paripUrNa mUrti ( - jisakI mUrti arthAt svarUpa sahaja darzanake sphUraNase paripUrNa hai aise) aura (5) svarUpameM avicala sthitirUpa sahaja yathAkhyAta cAritravAle aise mujhe samasta saMsArakalezake hetu krodha - mAna - mAyA - lobha nahIM hai| aba, ina (uparokta ) vividha vikalpoMse (bhedoMse ) bharI huI vibhAvaparyAyoMkA nizcayase maiM kartA nahIM hU~, kArayitA nahIM hU~ aura pudgalakarmarUpa kartAkA ( - vibhAvaparyAyoMke kartA jo pudgalakarma unakA--) anumodaka nahIM hU~ ( aisA varNana kiyA jAtA hai ) / maiM nArakaparyAyako nahIM karatA, sahaja caitanyake vilAsasvarUpa AtmAko hI bhAtA huuN| maiM tiryaMcaparyAyako nahIM karatA, sahaja caitanyake vilAsasvarUpa AtmAko hI bhAtA huuN| maiM manuSyaparyAyako nahIM karatA, sahaja caitanyake vilAsasvarUpa AtmAko hI bhAtA huuN| maiM devaparyAyako nahIM karatA, sahaja caitanyake vilAsasvarUpa AtmAko hI bhAtA hU~ / maiM caudaha mArgaNAsthAnake bhedoMko nahIM karatA, sahaja caitanyake vilAsasvarUpa AtmAko hI bhAtA huuN| maiM mithyAdRSTi Adi guNasthAnabhedoMko nahIM karatA, sahaja caitanyake Please inform us of any errors on rajesh@AtmaDharma.com Page #178 -------------------------------------------------------------------------- ________________ 151 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra sNciNtye| nAha-mekendriyAdijIvasthAnabhedaM kurve, sahajacidvilAsAtmakamAtmAnameva sNciNtye| nAhaM zarIragatabAlAdyavasthAnabhedaM kurve, sahajacidvilAsAtmakamAtmAnameva sNciNtye| nAhaM rAgAdibhedabhAvakarmabhedaM kurve, sahajacidvilAsAtmakamAtmAnameva sNciNtye| nAhaM bhAvakarmAtmakaSAyacatuSkaM kurve, sahajacidvilAsAtmakamAtmAnameva sNciNtye| iti paMcaratnAMcitopanyAsaprapaMcanasakalavibhAvaparyAyasaMnyAsavidhAnamuktaM bhavatIti / (vasaMtatilakA) bhavyaH samastaviSayAgrahamuktacintaH svadravyaparyayaguNAtmani dattacittaH / muktvA vibhAvamakhilaM nijabhAvabhinnaM prApnoti muktimacirAditi paMcaratnAt / / 109 / / vilAsasvarUpa AtmAko hI bhAtA huuN| maiM ekeMdriyAdi jIvasthAnabhedoMko nahIM karatA, sahaja caitanyake vilAsasvarUpa AtmAko hI bhAtA hU~ / maiM zarIrasaMbaMdhI bAlAdi avasthAbhedoMko nahIM karatA, sahaja caitanyake vilAsasvarUpa AtmAko hI bhAtA hU~ / maiM rAgAdibhedarUpa bhAvakarmake bhedoMko nahIM karatA, sahaja caitanyake vilAsasvarUpa AtmAko hI bhAtA huuN| maiM bhAvakarmAtmaka cAra kaSAyoMko nahIM karatA sahaja caitanyake vilAsasvarUpa AtmAko hI bhAtA hU~ / * (yahA~ TIkAmeM isaprakAra kartAke sambandhameM varNana kiyA, usIprakAra kArayitA aura anumaMtA - anumodakake - sambandhameM bhI samajha lenA / ) isaprakAra pA~ca ratnoMke zobhita kathanavistAra dvArA sakala vibhAvaparyAyoMke saMnyAsakA ( - tyAgakA ) vidhAna kahA hai| [ aba ina pA~ca gAthAoMkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM: ] [ zlokArtha :- ] isaprakAra paMcaratnoM dvArA jisane samasta viSayoMke grahaNakI ciMtAko chor3A hai aura nija dravyaguNaparyAyake svarUpameM citta ekAgra kiyA hai, vaha bhavya jIva Please inform us of any errors on rajesh@Atma Dharma.com Page #179 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra erisabhedabbhAse majjhattho hodi teNa cArittaM / taM diDhakaraNaNimittaM paDikkamaNAdI pavakkhAmi / / 82 / / IdRgbhedAbhyAse madhyastho bhavati tena cAritram / taddRDhIkaraNanimittaM pratikramaNAdiM pravakSyAmi / / 82 / / atra bhedavijJAnAt krameNa nizcayacAritraM bhvtiityuktm| pUrvoktapaMcaratnAMcitArthaparijJAnena paMcamagatiprAptihetubhUte jIvakarmapudgalayorbhedAbhyAse sati, tasminneva ca ye mumukSavaH sarvadA saMsthitAste hyata eva madhyasthA:, tena kAraNena teSAM paramasaMyaminAM vAstavaM cAritraM bhavati / tasya cAritrAvicalasthitihetoH pratikramaNAdinizcayakriyA nigdyte| atItadoSaparihArArthaM yatprAyazcittaM kriyate ttprtikrmnnm| Adizabdena pratyAkhyAnAdInAM saMbhavazcocyata iti| 152 nija bhAvase bhinna aise sakala vibhAvako chor3akara alpa kAlameM muktiko prApta karatA hai / 109 / gAthA 82 anvayArthaH-[ IdRgbhedAbhyAse ] aisA bheda - abhyAsa hone [ madhyastha : ] jIva madhyastha hotA hai, [tena cAritram bhavati ] isaliye cAritra hotA hai| [ taddRDhIkaraNanimittaM ] use ( cAritrako ) dRr3ha karaneke nimittase [ pratikramaNAdiM pravakSyAmi ] maiM pratikramaNAdi khuuNgaa| TIkA:-yahA~ bhedavijJAna dvArA kramase nizcaya - cAritra hotA hai aisA kahA hai| pUrvokta paMcaratnoMse zobhita arthaparijJAna ( - padArthoMke jJAna ) dvArA paMcama gatikI prAptike hetubhUta aisA jIvakA aura karmapudgalakA bheda - abhyAsa honepara, usI meM jo mumukSu sarvadA saMsthita rahate haiM, ve usa ( satata bhedAbhyAsa) dvArA madhyastha hote haiM aura usa kAraNa se una parama saMyamiyoMko vAstavika cAritra hotA hai| usa cAritrakI avicala sthitike hetuse pratikramaNAdi nizcayakriyA kahI jAtI hai| atIta ( - bhUtakAlake ) doSoMke parihAra hetu jo prAyazcitta kiyA jAtA hai vaha pratikramaNa hai| 'Adi' zabdase pratyAkhyAnAdikA saMbhava kahA jAtA hai (arthAt pratikramaNAdimeM jo 'Adi' zabda hai vaha pratyAkhyAna AdikA bhI samAveza karaneke liye hai ) | isa bhedake abhyAsase mAdhyastha ho cArita lahe / cAritra dRr3hatA hetu hama pratikramaNa Adika aba kaheM / / 82 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #180 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 153 tathA coktaM zrImadamRtacandrasUribhiH (anuSTubh ) "bhedavijJAnataH siddhAH siddhA ye kila kecn| asyaivAbhAvato baddhA baddhA ye kila kecn||" tathA hi (mAlinI) iti sati muninAthasyoccakairbhedabhAve svayamayamupayogAdrAjate muktmohH| zamajalanidhipUrakSAlitAMhaHkalaMka: sa khalu samayasArasyAsya bhedaH ka essH|| 110 / / mottUNa vayaNarayaNaM rAgAdIbhAvavAraNaM kiccaa| appANaM jo jhAyadi tassa du hodi tti paDikamaNaM / / 83 / / isIprakAra (AcAryadeva) zrImad amRtacaMdrasUrine (zrI samayasArakI AtmakhyAti nAmakI TIkAmeM 131 veM zloka dvArA) kahA hai ki: "[zlokArtha:-] jo koI siddha hue haiM ve bhedavijJAnase siddha hue haiM; jo koI ba~dhe haiM ve usI ke (bhedavijJAnake hI) abhAvase ba~dhe haiN|" / 131 / ____ aura (isa 82 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate hai) : [ zlokArtha:-] isaprakAra jaba muninAthako atyaMta bhedabhAva (bhedavijJAnapariNAma ) hotA hai, taba vaha (samayasAra) svayaM upayoga honese , muktamoha ( moha rahita) hotA huA , zamajalanidhike pUrase ( upazamasamudrake jvArase) pApakalaMkako dhokara, virAjatA (-zobhatA) hai;---vaha sacamuca , isa samayasArakA kaisA bheda hai! / 110 / re vacanakI racanA chor3a rAgadveSakA parityAgakara / dhyAtA nijAtmA jIva jo hotA usIko pratikramaNa / / 83 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #181 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra 154 muktvA vacanaracanAM rAgAdibhAvavAraNaM kRtvaa| AtmAnaM yo dhyAyati tasya tu bhavatIti prtikrmnnm|| 83 / / dainaM dainaM mumukssujnsNstuuymaanvaangmyprtikrmnnnaamdheysmstpaapkssyhetubhuutsuutrsmudyniraaso'ym| yo hi paramatapazcaraNakAraNasahajavairAgyasudhAsindhunAthasya rAkAnizIthinInAtha: aprazastavacanaracanAparimukto'pi pratikramaNasUtraviSamavacanaracanAM muktvA saMsAralatAmUlakaMdAnAM nikhilamoharAgadveSabhAvAnAM nivAraNaM kRtvA'khaMDAnaMdamayaM nijakAraNaparamAtmAnaM dhyAyati, tasya khalu paramatattvazraddhAnAvabodhAnuSThAnAbhimukhasya sakalavAgviSayavyApAravirahitanizcayapratikramaNaM bhvtiiti| tathA coktaM zrImadamRtacaMdrasUribhi: gAthA 83 anvayArtha:-[ vacanaracanAM] vacanaracanAko [ muktvA] chor3akara, [ rAgAdibhAvavAraNaM rAgAdibhAvoMko nivAraNa [ kRtvA ] karake, [yaH] jo [ AtmAnaM ] AtmAko [dhyAyati] dhyAtA hai, [ tasya tu] use [ pratikramaNaM ] pratikramaNa [ bhavati iti ] hotA hai| TIkA:-prati dina mumukSu janoM dvArA uccAraNa kiyA jAnevAlA vacanamaya pratikramaNa nAmaka samasta pApakSayake hetubhUta sUtrasamudAya usakA yaha nirAsa hai ( arthAt usakA isameM nirAkaraNa-khaMDana kiyA hai)| parama tapazcaraNake kAraNabhUta sahajavairAgyasudhAsAgarake liye pUrNimAkA caMdra aisA jo jIva (-parama tapakA kAraNa aisA jo sahaja vairAgyarUpI amRtakA sAgara use uchAlane ke liye arthAt usameM jvAra lAne ke liye jo pUrNa caMdra samAna hai aisA jo jIva) aprazasta vacanaracanAse parimukta (-sarva orase mukta) honepara bhI pratikramaNasUtrakI viSama (vividha) vacanaracanAko (bhI) chor3akara saMsAralatAke mUla-kaMdabhUta samasta moharAgadveSabhAvoMkA nivAraNa karake akhaMDa-AnaMdamaya nija kAraNaparamAtmAko dhyAtA hai, usa jIvako-ki jo vAstavameM paramatattvake zraddhAna, jJAna aura anuSThAnake saMmukha hai use-vacanasaMbaMdhI sarva vyApAra rahita nizcayapratikramaNa hotA hai| isIprakAra (AcAryadeva) zrImad amRtacaMdrasUrine (zrI samayasArakI AtmakhyAti nAmakI TIkAmeM ra44 veM zloka dvArA) kahA hai ki :--- Please inform us of any errors on rajesh@AtmaDharma.com Page #182 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 155 ( mAlinI) "alamalamatijalpairdurvikalpairanalpairayamiha paramArthazcetyatAM nitymekH| svarasavisarapUrNajJAnavisphUrtimAtrAnna khalu samayasArAduttaraM kiNcidsti||'' tathA hi (AryA) atitIvramohasaMbhavapUrvArjitaM ttprtikrmy| Atmani sadbodhAtmani nityaM varte'hamAtmanA tsmin|| 111 / / ArAhaNAi vaTTai mottUNa virAhaNaM visesenn| so paDikamaNaM uccai paDikamaNamao have jmhaa|| 84 / / ArAdhanAyAM vartate muktvA virAdhanaM vishessenn| sa pratikramaNamucyate pratikramaNamayo bhvedysmaat|| 84 / / "[ zlokArtha:-] adhika kahane se tathA adhika durvikalpoMse basa hoo, basa hoo; yahA~ itanA hI kahanA hai ki isa parama arthakA ekakA hI niraMtara anubhavana karo; kyoMki nija rasake vistArase pUrNa jo jJAna usake sphurAyamAna honemAtra jo samayasAra ( - paramAtmA) usase U~cA vAstavameM anya kucha bhI nahIM (-samayasArake atirikta anya kucha bhI sArabhUta nahIM hai)|" aura (isa 83 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ): [ zlokArtha:-] ati tIvra mohakI utpattise jo pUrvameM upArjita (karma) usakA pratikramaNa karake, maiM sadbodhAtmaka (samyagjJAnasvarUpa) aise usa AtmAmeM AtmAse nitya vartatA hU~ / 111 / gAthA 84 anvayArtha:-[ virAdhanaM ] jo (jIva) virAdhanako [ vizeSeNa] vizeSataH chor3e samasta virAdhanA ArAdhanArata jo rhe| pratikramaNayatA hetuse pratikramaNa usako hI kaheM / / 84 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #183 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra atrAtmArAdhanAya vartamAnasya jantoreva prtikrmnnsvruupmuktm| yastu paramatattvajJAnI jIva: nirantarAbhimukhatayA hyatruTayatpariNAmasaMtatyA sAkSAt svabhAvasthitAvAtmArAdhanAyAM vartate ayaM nirpraadhH| vigatAtmArAdhana: sAparAdhaH, ata eva niravazeSeNa virAdhanaM muktvaa| vigato rAdho yasya pariNAmasya sa viraadhnH| yasmAnnizcayapratikramaNamayaH sa jIvastata eva pratikramaNasvarUpa ityucyte| tathA coktaM samayasAre ''saMsiddhirAdhasiddhaM sAdhiyamArAdhiyaM ca eyttuN| avagadarAdho jo khalu cedA so hodi avraadho||" uktaM hi samayasAravyAkhyAyAM ca [ muktvA ] chor3akara [ ArAdhanAyAM] ArAdhanAmeM [vartate] vartatA hai, [ saH ] vaha (jIva) [pratikramaNam ] pratikramaNa [ ucyate ] kahalAtA hai, [ yasmAt ] kAraNa ki vaha [ pratikramaNamaya: bhavet ] pratikramaNamaya hai| TIkA:-yahA~ AtmAkI ArAdhanAmeM vartate jIvako hI pratikramaNasvarUpa kahA hai| jo paramatattvajJAnI jIva niraMtara abhimukharUpase (-AtmasaMmukharUpase) aTUTa ( -dhArAvAhI) pariNAmasaMtati dvArA sAkSAt svabhAvasthitimeM-AtmAkI ArAdhanAmeM -vartatA hai vaha niraparAdha hai| jo AtmAke ArAdhana rahita hai vaha sAparAdha hai; isIliye, niravazeSarUpase virAdhana chor3akara-aisA kahA hai| jo pariNAma "vigatarAdha" arthAt rAdha rahita hai vaha virAdhana hai| vaha (virAdhana rahita-niraparAdha) jIva nizcayapratikramaNamaya hai, isIliye use pratikramaNasvarUpa kahA jAtA hai| isaprakAra ( zrImadbhagavatkuMdakuMdAcAryadevapraNIta) zrI samayasArameM (304 vI gAthA dvArA) kahA hai ki : "[gAthArtha:-] saMsiddhi, rAdha, siddha, sAdhita aura ArAdhita-yaha zabda ekArtha haiM; jo AtmA " apagatarAdha" arthAt rAdhase rahita hai vaha AtmA aparAdha hai|" zrI samayasArakI ( amRtacaMdrAcAryadevakRta AtmakhyAti nAmaka) TIkAmeM bhI (187 veM zloka dvArA) kahA hai ki :--- * rAdha = ArAdhanA; prasannatA; kRpA; siddhi; pUrNatA; siddha karanA vaha; pUrNa karanA vh| Please inform us of any errors on rajesh@AtmaDharma.com Page #184 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 157 (mAlinI) "anavaratamanaMtairbadhyate sAparAdha: spRzati niraparAdho baMdhanaM naiva jaatu| niyatamayamazuddhaM svaM bhajansAparAdho bhavati niraparAdhaH sAdhu shuddhaatmsevii||'' tathA hi (mAlinI) apagataparamAtmadhyAnasaMbhAvanAtmA niyatamiha bhavArtaH sAparAdhaH smRtaH sH| anavaratamakhaMDAdvaitacidbhAvayukto bhavati niraparAdhaH krmsNnyaasdkssH|| 112 / / mottUNa aNAyAraM AyAre jo du kuNadi thirbhaavN| so paDikamaNaM uccai paDikamaNamao have jmhaa|| 85 / / "[ zlokArtha:-] sAparAdha AtmA niraMtara anaMta (pudgalaparamANurUpa) karmoMse ba~dhatA hai; niraparAdha AtmA baMdhanako kadApi sparza hI nahIM krtaa| jo sAparAdha AtmA hai vaha to niyamase apaneko azuddha sevana karatA huA sAparAdha hai; niraparAdha AtmA to bhalIbhA~ti zuddha AtmAkA sevana karane vAlA hotA hai|" aura (isa 84 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ): [zlokArtha:-] isa lokameM jo jIva paramAtmadhyAnakI saMbhAvanA rahita hai ( arthAt jo jIva paramAtmAke dhyAnarUpa pariNamanase rahita hai-paramAtmadhyAnarUpa pariNamita nahIM huA hai) vaha bhavArta jIva niyamase sAparAdha mAnA gayA hai; jo jIva niraMtara akhaMDa-advaitacaitanyabhAvase yukta hai vaha karmasaMnyAsadakSa (-karmatyAgameM nipuNa) jIva niraparAdha hai| 112 / jo jIva tyAga-AcAraNa AcArameM sthiratA kare / pratikramaNamayatA hetuse pratikramaNa kahate haiM use / / 85 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #185 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra 158 muktvAnAcAramAcAre yastu karoti sthirbhaavm| sa pratikramaNamucyate pratikramaNamayo bhvedysmaat|| 85 / / atra nizcayacaraNAtmakasya paramopekSAsaMyamadharasya nizcayapratikramaNasvarUpaM ca bhvtiityuktm| niyataM paramopekSAsaMyaminaH zuddhAtmArAdhanAvyatirikta: sarvo'pyanAcAraH, ata eva sarvamanAcAraM muktvA hyAcAre sahajacidvilAsalakSaNaniraMjane nijaparamAtmatattvabhAvanAsvarUpe ya: sahajavairAgyabhAvanApariNata: sthirabhAvaM karoti, sa paramatapodhana eva pratikramaNasvarUpa ityucyate, yasmAt paramasamarasIbhAvanApariNataH sahajanizcayapratikramaNamayo bhvtiiti| gAthA 85 __ anvayArtha:-[ yaH tu] jo (jIva) [anAcAraM ] anAcAra [ muktvA] chor3akara [ AcAre ] AcArameM [ sthirabhAvam ] sthirabhAva [karoti] karatA hai, [ saH] vaha (jIva) [pratikramaNam ] pratikramaNa [ ucyate ] kahalAtA hai, [yasmAt ] kAraNa ki vaha [ pratikramaNamayaH bhavet ] pratikramaNamaya hai| TIkA:-yahA~ (isa gAthAmeM) nizcayacaraNAtmaka paramopekSAsaMyamake dhAraNa karanevAle ko nizcayapratikramaNakA svarUpa hotA hai aisA kahA hai| niyamase paramopekSAsaMyamavAleko zuddha AtmAkI ArAdhanAke atirikta saba anAcAra hai; isaliye sarva anAcAra chor3akara sahajacidvilAsalakSaNa niraMjana nija paramAtmatattvakI bhAvanAsvarUpa *AcArameM jo (parama tapodhana) sahajavairAgyabhAvanArUpase pariNamita haA sthirabhAva karatA hai, vaha parama tapodhana hI pratikramaNasvarUpa kahalAtA hai, kAraNa ki vaha parama samarasIbhAvanArUpase pariNamita huA sahaja nizcayapratikramaNamaya hai| [ aba isa 85 veM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja do zloka kahate haiM:] * sahajacaitanyavilAsAtmaka nirmala nija paramAtmatattvako bhAnA-anubhavana karanA AcArakA svarUpa hai; aise AcArameM jo parama tapodhana sthiratA karatA hai vaha svayaM hI pratikramaNa hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #186 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra (mAlinI) atha nijaparamAnandaikapIyUSasAndraM sphuritshjbodhaatmaanmaatmaanmaatmaa| nijazamamayavAbhirnirbharAnaMdabhaktyA snapayatu bahubhiH kiM laukikaalaapjaalaiH|| 113 / / (sragdharA) muktvAnAcAramuccairjananamRtakaraM sarvadoSaprasaMgaM sthitvAtmanyAtmanAtmA nirupmshjaanNddRgjnyptishktau| bAhyAcArapramuktaH zamajalanidhivArbindusaMdohapUta: so'yaM puNyaH purANaH kSapitamalakalirbhAti lokoddhsaakssii|| 114 / / ummaggaM paricattA jiNamagge jo du kuNadi thirbhaavN| so paDikamaNaM uccai paDikamaNamao have jmhaa|| 86 / / [ zlokArtha:-] AtmA nija paramAnaMdarUpI advitIya amRtase gAr3ha bhare hue, sphurita-sahaja-jJAnasvarUpa AtmAko nirbhara (-bharapUra ) AnaMda-bhaktipUrvaka nija zamamaya jala dvArA snAna karAo; bahuta laukika AlApajAloMse kyA prayojana hai (arthAt anaya aneka laukika kathanasamUhoMse kyA kArya siddha ho sakatA hai)? / 113 / / [zlokArtha:-] jo AtmA janma-maraNake karanevAle, sarva doSoMke prasaMgavAle anAcArako atyaMta chor3akara, nirupama sahaja AnaMda-darzana-jJAna-vIryavAle AtmAmeM AtmAse sthita hokara, bAhya AcArase mukta hotA huA, zamarUpI samudrake jalabiMduoMke samUhase pavitra hotA hai, vaha pavitra purANa ( -sanAtana) AtmA malarUpI klezakA kSaya karake lokakA utkRSTa sAkSI hotA hai| 114 / 1 / sphurita = prgtt| 2 / prasaMga = saMga; sahavAsa; saMbaMdha; yukttaa| unmArgakA kara parityajana jinamArgameM sthiratA kare / pratikramaNamayatA hetuse pratikramaNa kahate haiM use / / 86 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #187 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra 160 unmArgaM parityajya jinamArge yastu karoti sthirbhaavm| sa pratikramaNamucyate pratikramaNamayo bhvedysmaat|| 86 / / atra unmArgaparityAgaH srvjnyviitraagmaargsviikaarshcoktH| yastu zaMkAkAMkSAvicikitsA'nyadRSTiprazaMsAsaMstavamalakalaMkapaMkanirmuktaH zuddhanizcayasadRSTi: buddhAdipraNItamithyAdarzanajJAnacAritrAtmakaM mArgAbhAsamunmArga parityajya vyavahAreNa mahAdevAdhidevaparamezvarasarvajJavItarAgamArge pacamahAvratapaMcasamititriguptipaMcendriyanirodha- SaDAvazyakAdyaSTAviMzatimUlaguNAtmake sthirapariNAmaM karoti, zuddhanizcayanayena sahaja- bodhAdizuddhaguNAlaMkRte sahajaparamacitsAmAnyavizeSabhAsini nijaparamAtmadravye sthirabhAvaM zuddhacAritramayaM karoti, sa munirnizcayapratikramaNasvarUpa ityucyate, yasmAnnizcayapratikramaNaM / gAthA 86 anvayArtha:-[ yaH tu] jo (jIva) [ unmArga ] unmArgakA [ parityajya ] parityAga karake [ jinamArge ] jinamArgameM [ sthirabhAvam ] sthirabhAva [ karoti] karatA hai, [ saH ] vaha (jIva) [ pratikramaNam ] pratikramaNa [ ucyate ] kahalAtA hai, [yasmAt ] kAraNa ki vaha [ pratikramaNamayaH bhavet ] pratikramaNamaya hai| TIkA:-yahA~ unmArgake parityAga aura sarvajJavItarAga-mArgake svIkArakA varNana kiyA gayA hai| ___ jo zaMkA, kAMkSA, vicikitsA, anyadRSTiprazaMsA aura anyadRSTisaMstavarUpa malakalaMkapaMkase vimukta ( -malakalaMkarUpI kIcar3ase rahita) zuddhanizcayasamyagdRSTi (jIva) buddhAdipraNIta mithyAdarzanajJAnacAritrAtmaka mArgAbhAsarUpa unmArgakA parityAga karake, vyavahArase pA~ca mahAvrata, pA~ca samiti, traNa gupti, pA~ca iMdriyoMkA nirodha, chaha Avazyaka ityAdi aTThAIsa mUlaguNasvarUpa mahAdevAdhideva-paramezvara-sarvajJa-vItarAgake mArgameM sthira pariNAma karatA hai, aura zuddhanizcayanayase sahajajJAnAdi zuddhaguNose alaMkRta, sahaja parama caitanyasAmAnya tathA (sahaja parama) caitanyavizeSarUpa jisakA prakAza hai aise nija paramAtmadravyameM zuddhacAritramaya sthirabhAva karatA hai, ( arthAt jo zuddhanizcaya-samyagdRSTi jIva vyavahArase aTThAIsa mUlaguNAtmaka mArgameM aura nizcayase zuddha guNoMse zobhita darzanajJAnAtmaka * anyadRSTisaMstava = (1) mithyAdRSTikA paricaya; (2) mithyAdRSTikI stuti| (manase mithyAdRSTikI mahimA karanA vaha anyadRSTiprazaMsA hai aura mithyAdRSTikI mahimAke vacana bolanA vaha anyadRSTisaMstava hai|) Please inform us of any errors on rajesh@AtmaDharma.com Page #188 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 161 paramatattvagataM tata eva sa tapodhanaH sadA zuddha iti| tathA coktaM pravacanasAravyAkhyAyAm ( zArdUlavikrIDita) "ityevaM caraNaM purANapuruSairjuSTaM viziSTAdarairutsargAdapavAdatazca vicaradbahvIH pRthgbhuumikaaH| Akramya kramato nivRttimatulAM kRtvA yatiH sarvatazcitsAmAnyavizeSabhAsini nijadravye karotu sthitim||" tathA hi (mAlinI) viSayasukhaviraktAH zuddhatattvAnuraktAH tapasi niratacittAH shaastrsNghaatmttaaH| guNamaNigaNayuktAH sarvasaMkalpamuktAH kathamamRtavadhUTIvallabhA na syurete||115 / / paramAtmadravyameM sthirabhAva karatA hai,) vaha muni nizcaya pratikramaNasvarUpa kahalAtA hai, kAraNa ki use paramatattvagata (-paramAtmatattvake sAtha saMbaMdhavAlA) nizcayapratikramaNa hai isIliye vaha tapodhana sadA zuddha hai| isaprakAra zrI pravacanasArakI ( amRtacaMdrAcAryadevakRta tattvadIpikA nAmakI) TIkAmeM (15 veM zloka dvArA) kahA hai ki : "[ zlokArtha:-] isaprakAra viziSTa 'AdaravAle purANa puruSoM dvArA sevana kiyA gayA, utsarga aura apavAda dvArA aneka pRthak pRthak bhUmikAoMmeM vyApta jo caraNa (cAritra) use yati prApta karake, kramazaH atula nivRtti karake, caitanyasAmAnya aura caitanyavizeSarUpa jinakA prakAza hai aise nijadravyameM sarvataH sthiti kro|" aura (isa 86 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM) : [ zlokArtha:-] jo viSayasukhase virakta haiM, zuddha tattvameM anurakta haiM, tatvameM lIna jinakA citta hai, zAstrasamUhameM jo matta haiM, guNarUpI maNioMke samudAyasase yukta haiM aura sarva saMkalpoMse mukta hai, ve muktisuMdarIke vallabha kyoM na hoMge ? ( avazya hI hoNge|) 115 / * Adara = sAvadhAnI; prayatna; bhumaan| * matta = masta; pAgala; atizaya prItivaMta; ati aanNdit| Please inform us of any errors on rajesh@AtmaDharma.com Page #189 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra 162 mottUNa sallabhAvaM Nissalle jo du sAhu prinnmdi| so paDikamaNaM uccai paDikamaNamao have jmhaa|| 87 / / muktvA zalyabhAvaM niHzalye yastu sAdhuH prinnmti| sa pratikramaNamucyate pratikramaNamayo bhvedysmaat|| 87 / / iha hi niHzalyabhAvapariNatamahAtapodhana eva nizcayapratikramaNasvarUpa ityuktH| nizcayato niHzalyasvarUpasya paramAtmanastAvad vyavahAranayabalena karmapaMkayuktatvAta nidAnamAyAmithyAzalyatrayaM vidyata ityupcaartH| ata eva zalyatrayaM parityajya paramaniHzalyasvarUpe tiSThati yo hi paramayogI sa nizcayapratikramaNasvarUpa ityucyate, yasmAt svruupgtvaastvprtikrmnnmstyeveti| gAthA 87 anvayArtha:-[ yaH tu sAdhuH ] jo sAdhu [ zalyabhAvaM ] zalyabhAva [ muktvA] chor3akara [ niHzalye] niHzalyabhAvase [pariNamati] pariNamita hotA hai, [ saH] vaha ( sAdhu ) [pratikramaNam ] pratikramaNa [ ucyate ] kahalAtA hai, [ yasmAt ] kAraNa ki vaha [ pratikramaNamayaH bhavet ] pratikramaNamaya hai| TIkA:-yahA~ niHzalyabhAvase pariNata mahAtapodhanako hI nizcayapratikramaNasvarUpa kahA prathama to, nizcayase niHzalyasvarUpa paramAtmAko, vyavahAranayake balase karmapaMkayuktapanA honeke kAraNa (-vyavahAranayase karmarUpI kAcar3ake sAtha saMbaMdha honeke kAraNa) 'use nidAna, mAyA aura mithyAtvarUpI tIna zalya vartate haiM' aisA upacArase kahA jAtA hai| aisA honese hI tIna zalyoMkA parityAga karake jo parama yogI parama niHzalya svarUpameM rahatA hai use nizcayapratikramaNasvarUpa kahA jAtA hai, kAraNa ki use svarUpagata (-nija svarUpake sAtha saMbaMdhavAlA) vAstavika pratikramaNa hai hii| [aba isa 87 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja do zloka kahate haiM :] kara zalyakA parityAga muni niHzalya jo vartana kare / pratikramaNamayatA hetuse pratikramaNa kahate haiM use / / 87 / / kara Please inform us of any errors on rajesh@AtmaDharma.com Page #190 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 163 ( anuSTubh ) zalyatrayaM parityajya niHzalye prmaatmni| sthitvA vidvAnsadA zuddhamAtmAnaM bhaavyetsphuttm|| 116 / / ___ (pRthvI) kaSAyakaliraMjitaM tyajatu cittamucaibhavAn bhavabhramaNakAraNaM smarazarAgnidagdhaM muhuH| svabhAvaniyataM sukhaM vidhivazAdanAsAditaM bhaja tvamalinaM yate prabalasaMsRte titH|| 117 / / cattA aguttibhAvaM tiguttigutto havei jo saahuu| so paDikamaNaM uccai paDikamaNamao have jmhaa||88 / / tyaktvA aguptibhAvaM triguptigupto bhavedyaH saadhuH| sa pratikramaNamucyate pratikramaNamayo bhvedysmaat||88 / / [ zlokArtha:-] tIna zalyoMkA parityAga karake, niHzalya paramAtmAmeM sthita raha kara, vidvAnako sadA zuddha AtmAko sphuTarUpase bhAnA cAhiye / 116 / [ zlokArtha:-] he yati! jo (citta) bhavabhramaNakA kAraNa hai aura bAraMbAra kAmabANakI agnise dRgdha hai-aise kaSAyakalezase raMge hue cittako tU atyaMta chor3a; jo vidhivazAt (-karmavazatAke kAraNa ) aprApta hai aise nirmala svabhAvaniyata sukhako tU prabala saMsArakI bhItise Darakara bhj| 117 / gAthA 88 anvayArtha:-[ yaH sAdhuH] jo sAdhu [aguptibhAvaM] aguptibhAva [ tyaktvA] chor3akara [ triguptiguptaH bhavet ] triguptigupta rahatA hai, [ saH ] vaha ( sAdhu ) [ pratikramaNam ] pratikramaNa [ ucyate ] kahalAtA hai, [ yasmAt ] kAraNa ki vaha [ pratikramaNamayaH bhavet ] pratikramaNamaya hai| * svabhAvaniyata = svabhAvameM nizcita rahA huA; svabhAvameM niyamase rahA huaa| jo sAdhu chor3a aguptiko traya-guptimeM vicaraNa kare / , pratikramaNamayatA hetuse pratikramaNa kahate haiM use / / 88 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #191 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra triguptiguptalakSaNaparamatapodhanasya nishcycaaritraakhyaanmett| yaH paramatapazcaraNasaraHsarasiruhAkaracaMDacaMDarazmiratyAsannabhavyo munIzvara: bAhyaprapaMcarUpam aguptibhAvaM tyaktvA triguptiguptanirvikalpaparamasamAdhilakSaNalakSitam atyapUrvamAtmAnaM dhyAyati, yasmAt pratikramaNamayaH paramasaMyamI ata eva sa ca nizcayapratikramaNasvarUpo bhavatIti / ( hariNI ) atha tanumanovAcAM tyaktvA sadA vikRtiM muniH sahajaparamAM guptiM sNjnyaanpuNjmyiimimaam| bhajatu paramAM bhavya: zuddhAtmabhAvanayA samaM bhavati vizadaM zIlaM tasya triguptimayasya tat / / 118 / / mottUNa aTTarudda jhANaM jo jhAdi dhammasukkaM vA / so paDikamaNaM uccai jiNavaraNiddidvasuttesu / / 89 / / muktvArtaraudraM dhyAnaM yo dhyAyati dharmazuklaM vaa| sa pratikramaNamucyate jinavaranirdiSTasUtreSu / / 89 / / TIkA:- triguptiguptapanA ( - tIna gupti dvArA guptapanA ) jisakA lakSaNa hai aise parama tapodhanako nizcayacAritra honekA yaha kathana hai| 164 parama tapazcaraNarUpI sarovarake kamalasamUha ke liye pracaMDa sUrya samAna aise jo atiAsannabhavya munIzvara bAhya prapaMcarUpa aguptibhAva chor3akara, triguptigupta-nirvikalpa- paramasamAdhilakSaNase lakSita ati-apUrva Atmako dhyAte haiM, ve munIzvara pratikramaNamaya paramasaMyamI honese hI nizcayapratikramaNasvarUpa haiN| [aba isa 88 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha :- ] mana-vacana-kAyakI vikRtiko sadA chor3akara, bhavya muni samyagjJAnake puMjamayI isa sahaja parama guptiko zuddhAtmAkI bhAvanA sahita utkRSTarUpase bhajo / triguptimaya aise una munikA vaha cAritra nirmala hai / 998 / jo Arta raudra vihAya varte dharma zukla sudhyAnameM / pratikramaNa kahate haiM use jinadevake AkhyAnameM / / 89 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #192 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra dhyaanviklpsvruupaakhyaanmett| svadezatyAgAt dravyanAzAt mitrajanavidezagamanAt kamanIyakAminIviyogAt aniSTasaMyogAdvA samupajAtamArtadhyAnam, caurajArazAtravajanavadhabaMdhananibaddhamahadveSajanitaraudradhyAnaM ca, etadvitayam aparimitasvargApavargasukhapratipakSaM saMsAraduHkhamUlatvAnniravazeSeNa tyaktvA, svargApavarganiHsImasukhamUlasvAtmAzritanizcayaparamadharmadhyAnam, dhyAnadhyeyavividhavikalpavirahitAntarmukhAkArasakalakaraNagrAmAtItanirbhedaparamakalAsanAthanizcayazukladhyAnaM ca dhyAtvA yaH paramabhAvabhAvanApariNataH bhavyavarapuMDarIka: nizcayapratikramaNasvarUpo bhavati, paramajinendravadanAravindavinirgatadravyazruteSu viditmiti| dhyAneSu ca caturpu heyamAdyaM dhyAnadvitayaM, tritayaM tAvadupAdeyaM, sarvadopAdeyaM ca cturthmiti|| gAthA 89 anvayArtha:-[ yaH] jo (jIva) [ ArtaraudraM dhyAnaM ] Arta aura raudra dhyAna [ muktvA ] chor3akara [dharmazuklaM vA] dharma athavA zukla dhyAnako [dhyAyati] dhyAtA hai, [ saH] vaha (jIva) [ jinavaranirdiSTasUtreSu] jinavarakathita sUtroMmeM [ pratikramaNam ] pratikramaNa [ ucyate] kahalAtA hai| TIkA:-yaha, dhyAnake bhedoMke svarUpakA kathana hai| (1) svadezake tyAgase, dravyake nAzase , mitrajanake videzagamanase, kamanIya (iSTa, suMdara) kAminIke viyogase athavA aniSTake saMyogase utpanna honevAle jo ArtadhyAna, tathA (2) cora-jAra-zatrujanoMkeM vadha-baMdhana saMbaMdhI mahA dveSase utpanna honevAlA jo raudradhyAna, ve donoM dhyAna svarga aura mokSake aparimita sukhase pratipakSa saMsAraduHkhake mUla honeke kAraNa una donoMko niravazeSarUpa ( sarvathA) chor3akara, (3) svarga aura mokSake niHsIma (-apAra) sukhakA mUla aisA jo svAtmAzrita nizcaya-parama-dharmadhyAna, tathA (4) dhyAna aura dhyeyake vividha vikalpa rahita, aMtarmukhAkAra, sakala iMdriyoMke samUhase atIta (-samasta indriyAtIta) aura nirbheda parama kalA sahita aisA jo nizcaya-zukladhyAna, unheM dhyAkara, jo bhavyavarapuMDarIka ( -bhavyottama) paramabhAvakI (pAriNAmika bhAvakI) bhAvanArUpase pariNamita hai, vaha nizcayapratikramaNasvarUpa hai-aisA parama jineMdrake mukhAraviMdase nikale hue dravyazrutameM kahA ____ cAra dhyAnoMmeM prathama do dhyAna heya hai, tIsarA prathama to upAdeya hai aura cauthA sarvadA upAdeya hai| * aMtarmukhAkAra = aMtarmukha jisakA AkAra arthAt svarUpa hai aisaa| Please inform us of any errors on rajesh@AtmaDharma.com Page #193 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra 166 tathA coktam ( anuSTubh ) "niSkriya karaNAtItaM dhyaandhyeyvivrjitm| antarmukhaM tu yaddhayAnaM tacchuklaM yogino viduH||'' (vasaMtatilakA) dhyAnAvalImapi ca zuddhanayo na vakti vyaktaM sadAzivamaye prmaatmtttve| sAstItyuvAca satataM vyavahAramArgastattvaM jinendra tadaho mhdindrjaalm|| 119 / / (vasaMtatilakA) sadbodhamaMDanamidaM paramAtmatattvaM muktaM vikalpanikarairakhilaiH smntaat| nAstyeSa sarvanayajAtagataprapaMco dhyAnAvalI kathaya sA kathamatra jaataa|| 120 / / isIprakAra ( anyatra zloka dvArA) kahA hai ki: "[ zlokArtha:-] jo dhyAna niSkriya hai, iMdriyAtIta hai, dhyAnadhyeyavivarjita ( arthAt dhyAna aura dhyeyake vikalpoM rahita) hai aura aMtarmukha hai, usa dhyAnako yogI zukladhyAna kahate [aba isa 89 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja do zloka kahate [ zlokArtha:-] pragaTarUpase sadAzivamaya (-niraMtara kalyANamaya) aise paramAtmatattvameM dhyAnAvalI honA bhI zuddhanaya nahIM khtaa| "vaha hai (arthAt dhyAnAvalI AtmAmeM hai)" aisA ( mAtra) vyavahAramArgameM satata kahA hai| he jineMdra ! aisA vaha tattva ( - tUne naya dvArA kahA vastusvarUpa), aho! mahA iMdrajAla hai| 119 / [zlokArtha:-] samyagjJAnakA AbhUSaNa aisA yaha paramAtmatattva samasta vikalpasamUhoMse sarvataH mukta ( -sarva orase rahita) hai| (isaprakAra) sarvanayasamUha saMbaMdhI yaha prapaMca paramAtmatattvameM nahIM to phira vaha dhyAnAvalI isameM kisaprakAra utpanna huI * dhyAnAvalI = dhyAnapaMkti; dhyAna prNpraa| Please inform us of any errors on rajesh@AtmaDharma.com Page #194 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 167 micchattapahudibhAvA puvvaM jIveNa bhAviyA suirN| sammattapahudibhAvA abhAviyA hoMti jiivenn|| 90 / / mithyAtvaprabhRtibhAvAH pUrvaM jIvena bhAvitA: sucirm| samyaktvaprabhRtibhAvAH abhAvitA bhavanti jiiven|| 90 / / aasnnaanaasnnbhvyjiivpuurvaaprprinnaamsvruupopnyaaso'ym| mithyAtvAvratakaSAyayogapariNAmAssAmAnyapratyayAH, teSAM vikalpAstrayodaza bhavanti 'micchAdiTThIAdI jAva sajogissa caramaMtaM' iti vacanAt, mithyAdRSTiguNasthAnAdisayogiguNasthAnacaramasamayaparyaMtasthitA ityrthH| anAsannabhavyajIvena niraMjananijaparamAtmatattvazraddhAnavikalena pUrvaM suciraM bhAvitAH khalu ( arthAt dhyAnAvalI isa paramAtmatattvameM kaise ho sakatI hai) so kho| 120 / gAthA 90 anvayArtha:-[ mithyAtvaprabhRtibhAvAH ] mithyAtvAdi bhAva [jIvena] jInave [ pUrvaM ] pUrvameM [ suciram ] sucira kAla (ati dIrgha kAla) [ bhAvitAH] bhAye haiM; [ samyaktvapramRtibhAvAH ] samyaktvAdi bhAva [ jIvena ] jIvane [ abhAvitAH bhavanti ] nahIM bhAye haiN| TIkA:-yaha, Asannabhavya aura anAsannabhavya jIvake pUrvApara (-pahaleke aura bAdake) pariNAmoMke svarUpakA kathana hai| mithyAtva , avrata, kaSAya aura yogarUpa pariNAma sAmAnya pratyaya (Asrava) hai; unake teraha bheda haiM, kAraNa ki " micchAdiTThIAdI jAva sajogissa caramaMtaM" aisA (zAstrakA) vacana hai; mithyAdRSTiguNasthAnase lekara sayogIguNasthAnake antima samaya taka pratyaya hote haiMaisA artha hai| niraMjana nija paramAtmatattvake zraddhAna rahita anAsannabhavya jIvane vAstavameM sAmAnya * artha:-(pratyayoMke, teraha prakArake bheda kahe gaye haiM-) mithyAdRSTiguNasthAnase lekara sayogakevalIguNasthAnake carama samaya tkke| mithyAtva-Adika bhAvakI kI jIvane cira bhaavnaa| samyaktva-Adika bhAvakI para kI kabhI na prabhAvanA / / 90 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #195 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra 168 sAmAnyapratyayAH, tena svarUpavikalena bahirAtmajIvenAnAsAditaparamanaiSkarmyacaritreNa samyagdarzanajJAnacAritrANi na bhAvitAni bhvntiiti| asya mithyAdRSTerviparItaguNanicayasaMpanno'tyAsannabhavyajIvaH / asya samyagjJAnabhAvanA kathamiti cettathA coktaM zrIguNabhadrasvAmibhi: ( anuSTubh ) "bhAvayAmi bhavAvarte bhAvanAH praagbhaavitaaH| bhAvaye bhAvitA neti bhavAbhAvAya bhaavnaaH||'' tathA hi (mAlinI) atha bhavajalarAzau magnajIvena pUrva kimapi vacanamAtraM nirvRteH kAraNaM yt| tadapi bhavabhaveSu zrUyate vAhyate vA STaM sarvadA jnyaanmekm|| 121 / / na ca na ca bata ka pratyayoMko pahale sucira kAla bhAyA hai; jisane parama naiSkarmyarUpa cAritra prApta nahIM kiyA hai aise usa svarUpazUnya bahirAtma-jIvane samyagdarzana, samyagjJAna aura samyakcAritra nahIM bhAyA hai| isa mithyAdRSTi jIvase viparIta guNasamudAyavAlA ati-Asannabhavya jIva hotA hai| isa (atinikaTabhavya) jIvako samyagjJAnakI bhAvanA kisaprakArase hotI hai aisA prazna kiyA jAye to (AcAryavara ) zrI guNabhadrasvAmIne (AtmAnuzAsanameM 238 veM zloka dvArA) kahA hai ki: __"[zlokArtha:-] *bhavAvartameM pahale na bhAyI huI bhAvanAe~ ( aba ) maiM bhAtA huuN| ve bhAvanAe~ (pahale ) na bhAyI honese maiM bhavake abhAvake liye unheM bhAtA hUM ( kAraNa ki bhavakA abhAva to bhavabhramaNake kAraNabhUta bhAvanAoMse viruddha prakArakI, pahale na bhAyI huI aisI apUrva bhAvanAoMse hI hotA hai)|" aura ( isa 90 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate [ zlokArtha:-] jo mokSakA kucha kathanamAtra (-kahanemAtra) kAraNa hai use bhI( arthAt vyavahAra-ratnatrayako bhI ) bhavasAgarameM DUbe hue jIvane pahale bhavabhavameM (-aneka * bhavAvarta = bhava-Avarta; bhavakA cakra; bhavakA bha~varajAla; bhv-praavrt| Please inform us of any errors on rajesh@AtmaDharma.com Page #196 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra micchAdasaNaNANacarittaM caiUNa nnirvsesenn| sammattaNANacaraNaM jo bhAvai so paDikkamaNaM / / 91 / / mithyAdarzanajJAnacaritraM tyaktvA nirvshessenn| samyaktvajJAnacaraNaM yo bhAvayati sa prtikrmnnm||91 / / atra samyagdarzanajJAnacAritrANAM niravazeSasvIkAreNa mithyAdarzanajJAnacAritrANAM niravazeSatyAgena ca paramamumukSonizcayapratikramaNaM ca bhavati ityuktm| bhagavadarhatparamezvaramArgapratikUlamArgAbhAsamArgazraddhAnaM mithyAdarzanaM, tatraivAvastuni vastubuddhirmithyAjJAnaM, tanmArgAcaraNaM mithyAcAritraM ca, etatritayamapi niravazeSaM tyaktvA, athavA svAtmazraddhAnaparijJAnAnuSThAnarUpavimukhatvameva mithyAdarzanajJAnacAritrAtmakaratnatrayam, etadapi bhavoMmeM) sunA hai aura AcarA ( -AcaraNameM liyA) hai; paraMtu arere! kheda hai ki jo sarvadA eka jJAna hai use (arthAt jo sadA eka jJAnasvarUpa hI hai aise paramAtmatattvako) jIvane sunA-AcarA nahIM hai, nahIM hai| 121 / gAthA 91 anvayArtha:-[ mithyAdarzanajJAnacaritraM] mithyAdarzana, mithyAjJAna aura mithyAcAritrako [ niravazeSeNa] niravazeSarUpase [ tyaktvA] chor3akara [ samyaktvajJAnacaraNaM] samyagdarzana, samyagjJAna aura samyakcAritrakA [yaH] jo (jIva) [ bhAvayati] bhAtA hai, [ saH] vaha (jIva) [ pratikramaNam ] pratikramaNa hai| TIkA:-yahA~ (isa gAthAmeM), samyagdarzanajJAnacAritrakA niravazeSa (-saMpUrNa ) svIkAra karanese aura mithyAdarzanajJAnacAritrakA niravazeSa tyAga karanese parama mumukSuko nizcayapratikramaNa hotA hai aisA kahA haiN| __ bhagavAna arhat paramezvarake mArgase pratikUla mArgAbhAsameM mArgakA zraddhAna vaha mithyAdarzana hai, usImeM hI kahI huI avastumeM vastubuddhi vaha mithyAjJAna hai aura usa mArgakA AcaraNa vaha mithyAcAritra hai;--ina tInoMko niravazeSarUpase chodd'kr| athavA, nija AtmAke jo jIva tyAge sarva mithyAdarza-jJAna-caritra re / samyaktva-jJAna-caritra bhAve pratikramaNa kahate use||91|| Please inform us of any errors on rajesh@AtmaDharma.com Page #197 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra tyktvaa| trikAlanirAvaraNanityAnaMdaikalakSaNaniraMjananijaparamapAriNAmikabhAvAtmakakAraNaparamAtmA hyAtmA, tatsvarUpazraddhAnaparijJAnAcaraNasvarUpaM hi nizcayaratnatrayam; evaM bhagavatparamAtmasukhAbhilASI ya: paramapuruSArthaparAyaNaH zuddharatnatrayAtmakam AtmAnaM bhAvayati sa paramatapodhana eva nizcayapratikramaNasvarUpa ityuktaH / (vasaMtatilakA) tyaktvA vibhAvamakhilaM vyavahAramArgaratnatrayaM ca matimAnnijatattvavedI / zuddhAtmatattvaniyataM nijabodhamekaM zraddhAnamanyadaparaM caraNaM prapede / / 122 / / uttamaaTThe AdA tamhi ThidA haNadi muNivarA kammaM / tamhA du jhANameva hi uttamaaTThassa paDikamaNaM / / 92 / / 170 zraddhAna-jJAna-anuSThAnake rUpase vimukhatA vahI mithyAdarzana - jJAna - cAritrAtmaka ( mithyA ) ratnatraya hai;-ise bhI ( niravazeSarUpase ) chor3akara, trikAla - nirAvaraNa, nitya AnaMda jisakA eka lakSaNa hai aisA, niraMjana nija paramapAriNAmikabhAvasvarUpa kAraNaparamAtmA vaha AtmA hai; usake svarUpake zraddhAna - jJAna - AcaraNakA rUpa vaha vAstavameM nizcayaratnatraya hai; - isaprakAra bhagavAna paramAtmAke sukhakA abhilASI aisA jo paramapuruSArthaparAyaNa ( parama tapodhana) zuddharatnatrayAtmaka AtmAko bhAtA hai, usa parama tapodhanako hI ( zAstrameM ) nizcayapratikramaNasvarUpa kahA hai| [aba isa 91 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha :- ] samasta vibhAvako tathA vyavahAra mArgake ratnatrayako chor3akara nijatattvavedI (nija Atmatattvako jAnanevAlA - anubhava karane vAlA) matimAna puruSa zuddha AtmatattvameM niyata (- zuddhAtmatattvaparAyaNa ) aisA jo eka nijajJAna, dUsarA zraddhAna aura phira dUsarA cAritra usakA Azraya karatA hai / 122 / hai jIva uttama artha, muni tatrastha hantA karma kA / ataeva hai basa dhyAna hI pratikramaNa uttama arthakA / / 92 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #198 -------------------------------------------------------------------------- ________________ 171 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra uttamArtha AtmA tasmin sthitA ghnanti munivarA: karma / tasmAttu dhyAnameva hi uttamArthasya pratikramaNam / / 92 / / atra nishcyottmaarthprtikrmnnsvruupmuktm| iha hi jinezvaramArge munInAM sallekhanAsamaye hi dvicatvAriMzadbhirAcAryairdattottamArthapratikramaNAbhidhAnena dehatyAgo dharmo vyavahAreNa / nizcayena navArtheSUttamArtho hyAtmA tasmin saccidAnaMdamayakAraNasamayasArasvarUpe tiSThanti ye tapodhanAste nityamaraNabhIravaH, ata eva karmavinAzaM kurvnti| tasmAdadhyAtmabhASayoktabhedakaraNadhyAnadhyeyavikalpavirahitaniravazeSe NAntarmukhAkArasakalendriyAgocaranizcayaparamazukladhyAnamevanizcayottamArthapratikramaNamityavaboddha vym| kiM ca, nizcayottamArthapratikramaNaM svAtmAzrayanizcayadharmazukladhyAnamayatvAdamRtakuMbhasvarUpaM bhavati, vyavahArottamArthapratikramaNaM vyavahAradharmadhyAnamayatvAdviSakuMbhasvarUpaM bhvti| gAthA 92 anvayArthaH-[ uttamArthaH ] uttamArtha ( - uttama padArtha ) [ AtmA ] AtmA hai / [tasmin sthitA ] usameM sthita [ munivarA: ] munivara [ karma dhnanti ] karmakA ghAta karate hai / [ tasmAt tu] isaliye [ dhyAnam eva ] dhyAna hI [hi] vAstavameM [ uttamArthasya ] uttamArthakA [ pratikramaNam ] pratikramaNa hai| TIkA:- yahA~ (isa gAthAmeM ), nizcaya - uttamArthapratikramaNakA svarUpa kahA hai| jinezvarake mArgameM muniyoMkI sallekhanAke samaye, byAlIsa AcAryoM dvArA, jisakA nAma uttamArthapratikramaNa hai vaha diyA jAneke kAraNa, dehatyAga vyavahArase dharma hai| nizcayasenava arthomeM uttama artha AtmA hai; saccidAnaMdamaya kAraNasamayasArasvarUpa aise usa AtmAmeM jo tapodhana sthita rahate haiM, ve tapodhana nitya maraNabhIru haiM; isIliye ve karmakA vinAza karate haiN| isaliye adhyAtmabhASAmeM, pUrvokta *bhedakaraNa rahita, dhyAna aura dhyeyake vikalpa rahita, niravazeSarUpase aMtarmukha jisakA AkAra hai aisA aura sakala iMdriyoMse agocara nizcayaparamazukladhyAna hI nizcaya - uttamArthapratikramaNa hai aisA jAnanA / aise vyavahAra-uttamArtha = aura, nizcayazukaladhyAnamaya vyavahAradharmadhyAnamaya honese viSakuMbhasvarUpa hai| * bhedakaraNa nizcaya - uttamArthapratikramaNa svAtmAzrita hai; honese amRtakuMbhasvarUpa bheda karanA vaha; bheda DAlanA vaha / nizcayadharmadhyAna tathA pratikramaNa Please inform us of any errors on rajesh@AtmaDharma.com Page #199 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra 172 tathA coktaM samayasAre 'paDikamaNaM paDisaraNaM parihAro dhAraNA NiyattI y| jiMdA garahA sohI aTThaviho hoi viskuNbho||' tathA coktaM samayasAravyAkhyAyAm (vasaMtatilakA) "yatra pratikramaNameva viSaM praNItaM tatrApratikramaNameva sudhA kutaH syaat| tatkiM pramAdyati janaH prapatannadho'dha: kiM nordhvamUrdhvamadhirohati nissprmaadH||'' isIprakAra (zrImadbhagavatkuMdakuMdAcAryadevapraNIta) zrI samayasArameM (306 vI gAthA dvArA) kahA hai ki: "[ gAthArtha:-] pratikramaNa, pratisaraNa, parihAra, dhAraNA, nivRtti, 'niMdA, gardA aura "zuddhi-ina ATha prakArakA viSakuMbha hai|" aura isIprakAra zrI samayasArakI ( amRtacaMdrAcAryadevakRta AtmakhyAti nAmakI) TIkAmeM ( 189 vIM zloka dvArA) kahA hai ki : "[ zlokArtha:-] (are! bhAI,) jahA~ pratikramaNako hI viSa kahA hai, vahA~ apratikramaNa amRta kahA~ se hogA ? ( arthAt nahIM ho sktaa|) to phira manuSya nIce nIce girate hue pramAdI kyoM hote haiM ? apramAdI hote hue U~ce U~ce kyoM nahIM car3hate ?" 1 / pratikramaNa = kiye haye doSoMkA nirAkaraNa krnaa| 2 / pratisaraNa = samyaktvAdi guNoMmeM preraNA 3 / parihAra = mithyAtvarAgAdi doSoMkA nivAraNa 4 / dhAraNA = paMcanamaskArAdi maMtra, pratimA Adi bAhya dravyoMke AlaMbana dvArA cittako sthira krnaa| 5 / nivRtti = bAhya viSayakaSAyAdi icchAmeM vartate hue cittako modd'naa| 6 / niMdA = AtmasAkSIse doSoMkA pragaTa krnaa| 7 / gardA = gurusAkSIse doSoM kA pragaTa krnaa| 8 / zuddhi = doSa ho jAnepara prAyazcitta lekara vizuddhi krnaa| Please inform us of any errors on rajesh@AtmaDharma.com Page #200 -------------------------------------------------------------------------- ________________ 173 Version 001: remember to check http://www.AtmaDharma.com for updates tathA hi niyamasAra ( mandAkrAMtA ) AtmadhyAnAdaparamakhilaM ghorasaMsAramUlaM dhyaandhyeyprmukhsutpHklpnaamaatrrmym| buddhvA dhImAn sahajaparamAnandapIyUSapUre nirmajjantaM sahajaparamAtmAnamekaM prapede / / 123 / / jhANaNilINo sAhU paricAgaM kuNai savvadosANaM / tamhA du jhANameva hi savvadicArassa paDikamaNaM / / 93 / / dhyAnanilInaH sAdhuH parityAgaM karoti sarvadoSANAm / tasmAttu dhyAnameva hi sarvAticArasya pratikramaNam / / 93 / / atra dhyAnamekamupAdeyamityuktam / aura (isIprakAra 92 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ): [ zlokArtha :- ] AtmadhyAnake atirikta anya saba ghora saMsArakA mUla hai, (aura) dhyAna-dhyeyAdika sutapa ( arthAt dhyAna, dhyeya Adike vikalpavAlA zubha tapa bhI ) kalpanAmAtra ramya hai;-aisA jAnakara dhImAna ( - buddhimAna puruSa ) sahaja paramAnaMdarUpI pIyUSake pUrameM DUbate hue (-nimagna hote hue) aise eka sahaja paramAtmAkA Azraya karate haiM / 123 / gAthA 93 anvayArthaH-[ dhyAnanilInaH ] dhyAnameM lIna [ sAdhuH ] sAdhu [ sarvadoSANAm] sarva doSoMkA [ parityAgaM ] parityAga [ karoti ] karate haiM; [ tasmAt tu ] isaliye [ dhyAnam eva ] dhyAna hI [hi ] vAstavameM [ sarvAticArasya ] sarva aticArakA [ pratikramaNam ] pratikramaNa hai / TIkA:- yahA~ ( isa gAthAmeM ), dhyAna eka upAdeya hai aisA kahA hai| mere sAdhu karatA dhyAnameM saba doSa kA parihAra hai / ataeva hI sarvAticAra pratikramaNa yaha dhyAna hai / / 93 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #201 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra kazcit paramajinayogIzvaraH sAdhuH atyAsannabhavyajIvaH adhyAtmabhASayoktasvAtmAzritanizcayadharmadhyAnanilInaH nirbhedarUpeNa sthitaH, athavA sakalakriyAkAMDADaMbara vyavahAranayAtmakabhedakaraNadhyAnadhyeyavikalpanirmuktanikhilakaraNagrAmAgocaraparamatattvazuddhAnta stattvaviSayabhedakalpanAnirapekSanizcayazukladhyAnasvarUpe tiSThati ca, sa ca niravazeSeNAntarmukhatayA prazastAprazastasamastamoharAgadveSANAM parityAgaM karoti, tasmAt svAtmAzritanizcayadharma- zukladhyAnadvitayameva sarvAticArANAM pratikramaNamiti / 174 (anuSTubh ) zukladhyAnapradIpo'yaM yasya cittAlaye babhau / sa yogI tasya zuddhAtmA pratyakSo bhavati svayam / / 124 / / jo koI paramajinayogIzvara sAdhu - ati- Asannabhavya jIva, adhyAtmabhASAmeM pUrvokta svAtmAzrita nizcayadharmadhyAnameM lIna hotA huA abhedarUpase sthita rahatA hai, athavA sakala kriyAkAMDake ADaMbara rahita aura vyavahAranayAtmaka bhedakaraNa tathA dhyAna- dhyeyake vikalpa rahita, samasta iMdriyasamUhase agocara aisA jo parama tattva - zuddha aMtaH tattva, tatsaMbaMdhI bhedakalpanAse `nirapekSa nizcayazukladhyAnasvarUpase sthita rahatA haiM, vaha (sAdhu) niravazeSarUpase aMtarmukha honese prazasta - aprazasta samasta moharAgadveSakA parityAga karatA haiM; isaliye ( aisA siddha hotA hai ki ) svAtmAzrita aise jo nizcayadharmadhyAna aura nizcayazukladhyAna, ve do dhyAna hI sarva aticAroMkA pratikramaNa hai| [aba isa 93 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM: ] [ zlokArtha :- ] yaha zukladhyAnarUpI dIpaka jisake manomaMdirameM prakAzita huA, vaha yogI hai, use zuddha AtmA svayaM pratyakSa hotA hai / 124 / 1 bhedakaraNa = bheda karanA vaha; bheda DAlanA vaha / [ samasta bhedakaraNa-dhyAna- dhyeyake vikalpa bhI vyavahAranayasvarUpa hai / ] = 2 nirapekSa udAsIna; niHspRha; apekSA rahita / [ nizcayazukladhyAna zuddha aMtaH tattva saMbaMdhI bhedoMkI kalpanAse bhI nirapekSa hai / ] Please inform us of any errors on rajesh@AtmaDharma.com Page #202 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 175 paDikamaNaNAmadheye sutte jaha vaNNidaM pddikkmnnN| taha NaccA jo bhAvai tassa tadA hodi paDikkamaNaM / / 94 / / pratikramaNanAmadheye sUtre yathA varNitaM prtikrmnnm| tathA jJAtvA yo bhAvayati tasya tadA bhavati prtikrmnnm|| 94 / / atra vyavahArapratikramaNasya sphltvmuktm| yathA hi niryApakAcAryaiH samastAgamasArAsAravicAracArucAturyaguNakadambakaiH pratikramaNAbhidhAnasUtre dravyazrutarUpe vyAvarNitamativistareNa pratikramaNaM, tathA jJAtvA jinanItimalaMghayan cArucaritramUrtiH sakalasaMyamabhAvanAM karoti, tasya mahAmunerbAhyaprapaMcavimukhasya paMcendriyaprasaravarjita gAtramAtraparigrahasya paramagurucaraNasmaraNAsaktacittasya tadA pratikramaNaM bhvtiiti| gAthA 94 anvayArtha:-[ pratikramaNanAmadheye] pratikramaNa nAmaka [ sUtre ] sUtrameM [ yathA] jisa prakAra [ pratikramaNam ] pratikramaNa [varNitaM] kahA gayA hai [ tathA jJAtvA ] tadanusAra jAnakara [ yaH] jo [ bhAvayati ] bhAtA hai, [tasya ] use [ tadA ] taba [ pratikramaNam bhavati ] pratikramaNa hai| TIkA:-yahA~, vyavahArapratikramaNa kI saphalatA kahI hai (arthAt dravyazrutAtmaka pratikramaNasUtrameM varNita pratikramaNako sunakara-jAnakara, sakala saMyamakI bhAvanA karanA vahI vyavahArapratikramaNakI saphalatA-sArthakatA hai aisA isa gAthAmeM kahA hai)| samasta Agamake sArAsArakA vicAra karanemeM suMdara cAturya tathA guNasamUhake dhAraNa karanevAle niryApaka AcAryoMne jisaprakAra dravyazrutarUpa pratikramaNanAmaka sUtrameM pratikramaNakA ati vistArase varNana kiyA hai, tadanusAra jAnakara jinanItiko anullaMghatA huA jo suMdaracAritramUrti mahAmuni sakala saMyamakI bhAvanA karatA hai, usa mahAmuniko ki jo (mahAmuni) bAhya prapaMcase vimukha hai, paMceMdriyake vistAra rahita dehamAtra jise parigraha hai aura parama guruke caraNoMke smaraNameM Asakta jisakA citta hai, use-taba ( usa kAla) pratikramaNa hai| pratikramaNanAmaka sUtrameM pratikramaNa varNita hai yathA / hotA use pratikramaNa jo jAne tathA bhAve tathA / / 94 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #203 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates paramArtha-pratikramaNa adhikAra 176 (iMdravajrA) niryApakAcAryaniruktiyuktAmuktiM sadAkarNya ca yasya cittm| samastacAritraniketanaM syAt tasmai namaH sNymdhaarinne'smai|| 125 / / (vasaMtatilakA) yasya pratikramaNameva sadA mumukssostyiprtikrmnnmpynnumaatrmuccaiH| tasmai namaH sakalasaMyamabhUSaNAya zrIvIranandimuninAmadharAya nitym|| 126 / / iti sukavijanapayojamitrapaMcendriyaprasaravarjitagAtramAtraparigrahazrIpadmaprabhamaladhArideva-viracitAyAM niyamasAravyAkhyAyAM tAtparyavRttau nizcayapratikramaNAdhikAraH paMcamaH shrutskndhH|| [aba isa paramArtha-pratikramaNa adhikArakI antima gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva do zloka kahate haiM :] [ zlokArtha:-] niryApaka AcAryoMkI nirukti (-vyAkhyA) sahita (pratikramaNAdi saMbaMdhI) kathana sadA sunakara jisakA citta samasta cAritrakA niketana (-dhAma) banatA hai, aise usa saMyamadhArIko namaskAra ho| 125 / [ zlokArtha:-] mumukSu aise jinheM ( -mokSArthI aise jina vIranaMdI muniko) sadA pratikramaNa hI hai aura aNumAtra bhI apratikramaNa nahIM hai, una sakalasaMyamarUpI bhUSaNake dhAraNa karane vAle zrI vIranaMdI nAmake muniko nitya namaskAra ho| 126 / isaprakAra, sukavijanarUpI kamalojhake liye jo sUrya samAna haiM aura pA~ca iMdriyoM ke vistAra rahita dehamAtra jinheM parigraha thA aise zrI padmaprabhamaladhArideva dvArA racita niyamasArakI tAtparyavRtti nAmakI TIkAmeM (arthAt zrImadbhagavat-kuMdakuMdAcAryadevapraNIta zrI niyamasAra paramAgamakI nigraMtha munirAja zrI padmaprabhumaladhAridevaviracita tAtparyavRtti nAmakI TIkAmeM) nizcaya-pratikramaNa adhikAra nAmakA pA~cavA~ zrutaskaMdha samApta huaa| Please inform us of any errors on rajesh@AtmaDharma.com Page #204 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates 59595555555555555555555 ma fa nizcaya-pratyAkhyAna adhikAra ke ja 555555555555555555555 athedAnIM sakalapravrajyAsAmrAjyavijayavaijayantIpRthuladaMDamaMDanAyamAnasakalakarmanirjarAhetubhUtaniHzreyasanizreNIbhUtamuktibhAminIprathamadarzanopAyanIbhUtanizcayapratyAkhyAnAdhikA ra: kthyte| tadyathA atra suutraavtaarH| mottUNa sayalajappamappAgayasuhamasuhavAraNaM kiccaa| appANaM jo jhAyadi paccakkhANaM have tss||95 / / muktvA sakalajalpamanAgatazubhAzubhanivAraNaM kRtvaa| AtmAnaM yo dhyAyati pratyAkhyAnaM bhvettsy|| 95 / / aba nimnAnusAra nizcaya-pratyAkhyAna adhikAra kahA jAtA hai ki jo nizcayapratyAkhyAna sakala pravrajyArUpa sAmrAjyakI vijaya-dhvajAke vizAla daMDakI zobhA samAna hai, samasta karmoMkI nirjarAke hetubhUta hai, mokSakI sIr3hI hai aura muktirUpI strIke prathama darzanakI bheMTa hai| yahA~ gAthAsUtrakA avataraNa kiyA jAtA hai :--- gAthA 95 anvayArtha:-[ sakalajalpam ] samasta jalpako (-vacanavistArako) [muktvA ] chor3akara aura [anAgatazubhAzubhanivAraNaM ] anAgata zubha-azubhakA nivAraNa [ kRtvA ] karake [ yaH] jo [AtmAnaM] AtmAko [dhyAyati] dhyAtA hai, [ tasya ] use [pratyAkhyAnaM ] pratyAkhyAna [ bhavet ] hai| bhAvI zubhAzubha chor3akara tajakara vacana vistAra re / jo jIva dhyAtA Atma, pratyAkhyAna hotA hai use / / 95 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #205 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-pratyAkhyAna adhikAra 178 nishcynyprtyaakhyaansvruupaakhyaanmett| atra vyavahAranayAdezAt munayo bhuktvA dainaM dainaM punaryogyakAlaparyantaM pratyAdiSTAnnapAnakhAdyalehyarucayaH, etad vyvhaarprtyaakhyaansvruupm| nizcayanayataH prazastAprazastasamastavacanaracanAprapaMcaparihAreNa zuddhajJAnabhAvanAsevAprasAdAdabhinavazubhAzubhadravyabhAvakarmaNAM saMvara: prtyaakhyaanm| yaH sadAntarmukhapariNatyA paramakalAdhAramatyapUrvamAtmAnaM dhyAyati tasya nityaM pratyAkhyAnaM bhvtiiti| tathA coktaM samayasAre 'savve bhAve jamhA paccakkhAI pare tti nnaaduunnN| tamhA paccakkhANaM NANaM NiyamA muNeyavvaM / / '' TIkA:-yaha, nizcayanayake pratyAkhyAnake svarUpakA kathana hai| yahA~ aisA kahA hai ki-vyavahAranayake kathanase , muni dina- dinameM bhojana karake phira yogya kAla paryaMta anna, pAna khAdya aura lehyakI ruci chor3ate haiM; yaha vyavahAra-pratyAkhyAnakA svarUpa hai| nizcayanayase, prazasta-aprazasta samasta vacanaracanAke prapaMcake parihAra dvArA zuddhajJAnabhAvanAkI sevAke prasAda dvArA jo navIna zubhAzubha dravyakarmoMkA tathA bhAvakarmoMkA saMvara honA so pratyAkhyAna hai| jo sadA aMtarmukha pariNamanase parama kalAke AdhArarUpa atiapUrva AtmAko dhyAtA hai, use nitya pratyAkhyAna hai| isIprakAra (zrImadbhagavatkuMdakuMdAcAryadevapraNIta) zrI samayasArameM (34 vI gAthA dvArA) kahA hai ki :--- " [gAthArtha:-] 'apane atirikta sarva padArthoM para haiM' aisA jAnakara pratyAkhyAna karatA haiM-tyAga karatA hai, isaliye pratyAkhyAna jJAna hI hai ( arthAt apane jJAnameM tyAgarUpa avasthA hI pratyAkhyAna hai) aisA niyamase jaannaa|" * prapaMca = vistaar| (aneka prakArakI samasta vacanaracanAko chor3akara zuddha jJAnako bhAnese usa bhAvanAke sevanakI kRpAse-bhAvakarmokA tathA dravyakarmokA saMvara hotA hai|) Please inform us of any errors on rajesh@AtmaDharma.com Page #206 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 179 tathA samayasArakhyAkhyAyAM ca (AryA) 'pratyAkhyAya bhaviSyatkarma samastaM nirstsNmohH| Atmani caitanyAtmani niSkarmaNi nityamAtmanA vrte||'' tathA hi (maMdAkrAMtA) samyagdRSTistyajati sakalaM karmanokarmajAtaM pratyAkhyAnaM bhavati niyataM tasya sNjnyaanmuurteH| saccAritrANyaghakulaharANyasya tAni syuruccaiH taM vaMdehaM bhavaparibhavaklezanAzAya nitym|| 127 / / kevalaNANasahAvo kevldsnnshaavsuhmio| kevalasattisahAvo so haM idi ciMtae nnaannii|| 96 / / isIprakAra samayasArakI ( amRtacaMdrAcAryadevakRta AtmakhyAti nAmaka) TIkAmeM bhI ( 228 veM zloka dvArA) kahA hai ki: " [ zlokArtha:-] ( pratyAkhyAna karanevAlA jJAnI kahatA hai ki-) bhaviSyake samasta karmoMkA pratyAkhyAna karake (-tyAgakara), jisakA moha naSTa huA hai aisA maiM niSkarma ( arthAta sarva karmoMse rahita) caitanyasvarUpa AtmAmeM AtmAse hI ( -svayaMse hI) niraMtara vartatA huuN|" aura (isa 95 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM) : [ zlokArtha:-] jo samyagdRSTi samasta karma-nokarmake samUhako chor3atA hai, usa samyagjJAnakI mUrtiko sadA pratyAkhyAna hai aura use pApasamUhakA nAza karanevAle aise satcAritra atizayarUpase haiN| bhava-bhavake kalezakA nAza karane ke liye use maiM nitya vaMdana karatA huuN| 127 / kevalya darzana-jJAna-sukha kaivalya zakti svabhAvI jo / maiM hU~ vahI , yaha cintavana hotA nirantara jJAniko / / 96 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #207 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-pratyAkhyAna adhikAra 180 kevalajJAnasvabhAvaH kevaladarzanasvabhAvaH sukhmyH| kevalazaktisvabhAvaH sohamiti ciMtayet jnyaanii|| 96 / / anntctussttyaatmknijaatmdhyaanopdeshopnyaasoym| samastabAhyaprapaMcavAsanAvinirmuktasya niravazeSeNAntarmukhasya paramatattvajJAnino jIvasya zikSA proktaa| kathaMkAram , ? sAdyanidhanAmUrtAtIndriyasvabhAvazuddhasadbhUtavyavahAreNa, zuddhasparzarasagaMdhavarNAnAmAdhArabhUtazuddhapudgalaparamANuvatkevalajJAnakevaladarzanakevalasukhakevalazaktiyuktaparamAtmA yaH sohamiti bhAvanA kartavyA jJAnineti; nizcayena sahajajJAnasvarUpoham, sahajadarzanasvarUpoham, sahajacAritrasvarUpoham, sahajacicchaktisvarUpoham, iti bhAvanA kartavyA ceti tathA coktamekatvasaptatau gAthA 97 anvayArtha:-[ kevalajJAnasvabhAvaH] kevalajJAnasvabhAvI, [ kevaladarzanasvabhAvaH ] kevaladarzanasvabhAvI , [sukhamayaH ] sukhamaya aura [ kevalazaktisvabhAvaH ] kevalazaktisvabhAvI [ saH ahama ] vaha maiM hU~-[ iti ] aisA [ jJAnI ] jJAnI [ ciMtayet ] citavana karate haiN| TIkA:-yaha, anaMtacatuSTayAtmaka nija AtmAke dhyAnake upadezakA kathana hai| samasta bAhya prapaMcakI vAsanAse vimukta, niravazeSarUpase aMtarmukha paramatattvajJAnI jIvako zikSA dI gaI hai| kisa prakAra ? isaprakAra :-sAdi-anaMta amUrta atIMdriyasvabhAvavAle zuddhasadbhUtavyavahArase, zuddha sparza-rasa-gaMdha-varNake AdhArabhUta zuddha pudgala-paramANukI bhA~ti, jo kevalajJAna, kevaladarzana, kevalasukha aura kevalazaktiyukta paramAtmA so maiM hU~, aisI jJAnIko bhAvanA karanI cAhiye; aura nizcayase, maiM sahajajJAnasvarUpa hU~, maiM sahajadarzanasvarUpa hU~, maiM sahajacAritrasvarUpa hU~ aura maiM sahajacitzaktisvarUpa hU~ aisI bhAvanA karanI caahiye| isIprakAra ekatvasaptatimeM (-zrI padmanaMdI-AcAryavarakRta padmanaMdipaMcaviMzatike ekatvasaptati nAmaka adhikArameM 20 veM zloka dvArA) kahA hai ki :--- Please inform us of any errors on rajesh@AtmaDharma.com Page #208 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 181 (anuSTubh ) "kevalajJAnaksaukhyasvabhAvaM tatparaM mhH| tatra jJAte na kiM jJAtaM dRSTe dRSTaM zrute shrutm||" tathA hi (mAlinI) jayati sa paramAtmA kevalajJAnamUrtiH sakalavimaladRSTi: zAzvatAnaMdarUpaH / sahajaparamacicchaktyAtmaka: zAzvatoyaM nikhilamunijanAnAM cittpNkejhNsH|| 128 / / NiyabhAvaM Navi muccai parabhAva Neva geNhae keiN| jANadi passadi savvaM so haM idi ciMtae nnaannii||97 / / nijabhAvaM nApi muMcati parabhAvaM naiva gRhNAti kmpi| jAnAti pazyati sarvaM sohamiti ciMtayed jnyaanii|| 97 / / "[ zlokArtha:- vaha parama teja kevalajJAna, kevaladarzana aura kevalasaukhyasvabhAvI hai| use jAnate hue kyA nahIM jAnA ? use dekhate hue kyA nahIM dekhA ? usakA zravaNa karate hue kyA nahIM sunA ?' __ aura (isa 96 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM) : [ zlokArtha:-] samasta munijanoMke hRdayakamalakA ha~sa aisA jo yaha zAzvata, kevalajJAnakI mUrtirUpa , sakalavimala dRSTimaya ( -sarvathA nirmala darzanamaya), zAzvata AnaMdarUpa, sahaja parama caitanyazaktimaya paramAtmA vaha jayavaMta hai| 128 / / anvayArtha:-[ nijabhAvaM] jo nijabhAvako [ na api muMcati] nahIM chor3atA, [ kam api parabhAvaM] kiMcit bhI parabhAvako [na eva gRhNAti ] grahaNa nahIM karatA, [ sarvaM ] sarvako [ jAnAti pazyati ] jAnatA-dekhatA hai, [ saH aham ] vaha maiM hU~-[ iti] aisA [ jJAnI ] jJAnI [ ciMtayeta ] ciMtavana karatA hai| nijabhAvako chor3e nahIM, kiMcit grahe parabhAva nahiM / dekhe va jAne maiM vahI, jJAnI kare ciMtana yahI / / 97 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #209 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-pratyAkhyAna adhikAra 182 atra paramabhAvanAbhimukhasya jJAninaH shikssnnmuktm| yastu kAraNaparamAtmA sakaladuritavIravairisenAvijayavaijayantIluMTAkaM trikAlanirAvaraNaniraMjananijaparamabhAvaM kvacidapi nApi muMcati, paMcavidhasaMsArapravRddhikAraNaM vibhAvapudgaladravyasaMyogasaMjAtaM rAgAdiparabhAvaM naiva gRhNAti , nizcayena nijanirAvaraNaparamabodhena niraMjanasahajajJAnasahajadRSTisahajazIlAdisvabhAvadharmANAmAdhArAdheyavikalpanirmuktamapi sadAmuktaM sahajamuktibhAminIsaMbhogasaMbhavaparatAnilayaM kAraNaparamAtmAnaM jAnAti, tathAvidhasahajAvalokena pazyati ca, sa ca kAraNasamayasArohamiti bhAvanA sadA kartavyA smygjnyaanibhiriti| tathA coktaM zrIpUjyapAdasvAmibhi: TIkA:-yahA~ parama bhAvanAke saMmukha aise jJAnIko zikSA dI hai| jo kAraNaparamAtmA (1) samasta pAparUpI bahAdura zatrusenAkI vijaya-dhabjAko lUTanevAle, trikAla-nirAvaraNa, niraMjana, nija paramabhAvako kabhI nahIM chor3atA ; (2) paMcavidha ( -pA~ca parAvartanarUpa) saMsArakI vRddhike kAraNabhUta, vibhAvapudgaladravyake saMyogase janita rAgAdiparabhAvako grahaNa nahIM karatA; aura (3) niraMjana sahajajJAna-sahajadRSTisahajacAritrAdi svabhAva dharmoM ke AdhAra-Adheya saMbaMdhI vikalpoM rahita, sadA mukta tathA sahaja muktirUpI strIke saMbhogase utpanna hone vAle saukhyake sthAnabhUta-aise kAraNaparamAtmAko nizcayase nija nirAvaraNa paramajJAna dvArA jAnatA hai aura usa prakArake sahaja avalokana dvArA (-sahaja nija nirAvaraNa paramadarzana dvArA) dekhatA hai; vaha kAraNasamayasAra maiM hU~-aisI samyagjJAniyoMko sadA bhAvanA karanA caahiye| isIprakAra zrI pUjyapAdasvAmIne ( samAdhitaMtrameM 20 veM zloka dvArA ) kahA hai ki : * rAgAdiparabhAvakI utpattimeM pudgalakarma nimitta banatA hai| * kAraNaparamAtmA " svayaM AdhAra hai aura svabhAvadharma Adheya haiM" aise vikalpoM rahita hai, sadA mukta hai aura muktisukhakA AvAsa hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #210 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 183 (anuSTubh ) "yadagrAhyaM na gRhNAti gRhItaM nApi muNcti| jAnAti sarvathA sarvaM ttsvsNvedymsmyhm||'' tathA hi (vasaMtatilakA) AtmAnamAtmani nijAtmaguNADhayamAtmA jAnAti pazyati ca pNcmbhaavmekm| tatyAja naiva sahajaM parabhAvamanyaM gRhNAti naiva khalu paudgalikaM vikaarm|| 129 / / (zArdUlavikrIDita) matsvAntaM mayi lagnametadanizaM cinmAtraciMtAmaNAvanyadravyakRtAgrahodbhavamimaM muktvAdhunA vigrhm| tacitraM na vizuddhapUrNasahajajJAnAtmane zarmaNe / devAnAmamRtAzanodbhavaruciM jJAtvA kimnyaashne|| 130 / / " [ zlokArtha:-] jo agrAhyako ( -grahaNa na karane yogyako) grahaNa nahIM karatA, tathA grahIta ko ( -grAhyako, zAzvata svabhAvako) chor3atA nahIM hai, sarvako sarva prakArase jAnatA hai, vaha svasaMvedya ( tattva ) maiM huuN|' aura ( isa 97 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja cAra zloka kahate haiM) : [ zlokArtha:-] AtmA AtmAmeM nija Atmika guNoMse samRddha AtmAko-eka paMcamabhAvako-jAnatA hai aura dekhatA hai; usa sahaja eka paMcamabhAvako usane chor3A nahIM hai tathA anya aise parabhAvako-ki jo vAstavameM paudgalika vikAra hai use-vaha grahaNa nahIM hI krtaa| 129 / [zlokArtha:- ] anya dravyakA Agraha karanese utpanna honevAle isa *vigrahako aba chor3akara , vizuddha-pUrNa-sahajajJAnAtmaka saukhyakI prAptike hetu, merA yaha nija aMtara * Agraha = pakar3a; grahaNa; lage rahanA vh| * vigraha = (1) rAgadveSAdi kalaha; (2) shriir| Please inform us of any errors on rajesh@AtmaDharma.com Page #211 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-pratyAkhyAna adhikAra 184 (zArdUlavikrIDita) nirdvandvaM nirupadravaM nirupamaM nityaM nijAtmodbhavaM nAnyadravyavibhAvanodbhavamidaM zarmAmRtaM nirmlm| pItvA yaH sukRtAtmakaH sukRtamapyetadvihAyAdhunA prApnoti sphuTamadvitIyamatulaM cinmaatrciNtaamnnim|| 131 / / (AryA) ko nAma vakti vidvAn mama ca paradravyametadeva syaat| nijamahimAnaM jAnan gurucrnnsmrcnaasmudbhuutm|| 132 / / payaDiTThidiaNubhAgappadesabaMdhehiM vajjido appaa| so haM idi ciMtijjo tattheva ya kuNadi thirabhAvaM / / 98 / / mujhameM-caitanyamAtra-ciMtAmaNimeM niraMtara lagA hai-usameM Azcarya nahIM hai, kAraNa ki amRtabhojanajanita svAdako jAnakara devoMko anya bhojanase kyA prayojana hai ? (jisa prakAra amRtabhojanake svAdako jAnakara devoMkA mana anya bhojanameM nahIM lagatA, usIprakAra jJAnAtmaka saukhyako jAnakara hamArA mana usa saukhyake nidhAna caitanyamAtra-ciMtAmaNike atirikta anya kahIM nahIM lgtaa|) 130 / [zlokArtha:-] dvaMdva rahita, upadrava rahita, upamA rahita, nitya, nija AtmAse utpanna honevAle, anya dravyakI vibhAvanAse ( -anya dravyoM saMbaMdhI vikalpa karanese ) utpanna na honevAle-aise isa nirmala sukhAmRtako pIkara (-usa sukhAmRtake svAdake nikaTa sukRta bhI duHkharUpa laganese), jo jIva sukRtAtmaka hai vaha aba isa sukRtako bhI chor3akara advitIya atula caitanyamAtra-ciMtAmaNiko sphuTarUpase (-pragaTarUpase) prApta karatA hai| 131 / [ zlokArtha:-] gurucaraNoMke samarcanase utpanna huI nija mahimAko jAnanevAlA kauna vidvAna "yaha paradravya merA hai" aisA kahegA? / 132 / 1 sukRtAtmaka = sukRtavAlA; zubhakRtyavAlA; puNyakarmavAlA; zubha bhaavvaalaa| 3 samarcana = samyak arcana, samyak pUjana; samyak bhkti| jo prakRti sthiti anubhAga aura pradezaba~dha vina AtmA / maiM hU~ vahI , yoM bhAvatA jJAnI kare sthiratA vahA~ / / 98 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #212 -------------------------------------------------------------------------- ________________ 185 Version 001: remember to check http://www.AtmaDharma.com for updates hai| niyamasAra atra bandhanirmuktamAtmAnaM bhAvayediti bhavyasya zikSaNamuktam / syAtAm; zubhAzubhamanovAkkAkarmabhiH prakRtipradezabaMdhau caturbhiH kaSAyaiH sthityanubhAgabandhau staH; ebhizcaturbhirbandhairnirmuktaH sadAnirupAdhisvarUpo hyAtmA sohamiti samyagjJAninA nirantaraM bhAvanA kartavyeti / prakRtisthityanubhAgapradezabaMdhairvivarjita aatmaa| sohamiti ciMtayan tatraiva ca karoti sthirabhAvam / / 98 / / haiM: ] ( maMdAkrAMtA ) prekSAvadbhiH sahajaparamAnaMdacidrUpamekaM saMgrAhyaM tairnirupamamidaM muktisaamraajymuulm| tasmAduccaistvamapi ca sakhe madvacaHsAramasmin zrutvA zIghraM kuru tava matiM cicamatkAramAtre / / 133 / / prakRtibaMdha, sthitibaMdha, anvayArtha:-[ prakRtisthityanubhAgapradezabaMdhaiH vivarjitaH ] anubhAgabaMdha aura pradezabaMdha rahita [ AtmA ] jo AtmA [ saH aham ] so maiM hU~ - [ iti ] aisA [ciMtayan] ciMtavana karatA huA, ( jJAnI ) [ tatra eva ] usImeM [ sthirabhAvaM karoti ] sthirabhAva karatA hai / TIkA:-yahA~ (-isa gAthAmeM ), baMdharahita AtmA bhAnA cAhiye-aise bhavyako zikSA dI gAthA 98 zubhAzubha manavacanakAyasaMbaMdhI karmoMse prakRtibaMdha aura pradezabaMdha hotA hai; cAra kaSAyoM se sthitibaMdha aura anubhAgabaMdha hotA hai; ina cAra baMdhoM rahita sadA nirupAdhisvarUpa jo AtmA maiM hU~- aisI samyagjJAnIko niraMtara bhAvanA karanI cAhiye / [ aba isa 98 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate [ zlokArtha :- ] jo muktisAmrAjyakA mUla hai aise isa nirupama, sahajaparamAnaMdavAle cidrUpako (- caitanyake svarUpako ) ekako buddhimAna puruSoMko samyak prakArase grahaNa karanA yogya hai; isaliye, mitra ! tU bhI mere upadezake sArako sunakara, turanta hI ugrarUpase isa caitanyacamatkAramAtrake prati apanI vRtti kara / 133 / Please inform us of any errors on rajesh@Atma Dharma.com Page #213 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-pratyAkhyAna adhikAra 186 mamattiM parivajjAmi nnimmmttimuvtttthido| AlaMbaNaM ca me AdA avasesaM ca vosre|| 99 / / mamatvaM parivarjayAmi nirmmtvmupsthitH| AlambanaM ca me AtmA avazeSaM ca visRjaami|| 99 / / atra sakalavibhAvasaMnyAsavidhiH proktH| kamanIyakAminIkAMcanaprabhRtisamastaparadravyaguNaparyAyeSu mamakAraM sNtyjaami| paramopekSAlakSaNalakSite nirmamakArAtmani Atmani sthitvA hyAtmAnamavalambya ca saMsRtipuraMdhikAsaMbhogasaMbhavasukhaduHkhAdyanekavibhAvapariNatiM prihraami| tathA coktaM zrImadamRtacaMdrasUribhiH gAthA 99 anvayArtha:-[ mamatvaM ] maiM mamatvako [ parivarjayAmi] chor3atA hU~ aura [ nirmamatvam ] nirmamatvameM [upasthitaH] sthita rahatA hU~; [ AtmA] AtmA [ me] merA [AlambanaM ca] AlaMbana hai [ avazeSaM ca ] aura zeSa [ visRjAmi ] maiM chor3atA huuN| TIkA:-yahA~ sakala vibhAvake saMnyAsakI (-tyAgakI) vidhi kahI hai| suMdara kAminI, 'kAMcana Adi samasta paradravya-guNa-paryAyoMke prati mamakArako maiM chor3atA huuN| paramopekSAlakSaNase lakSita nirmamakArAtmaka AtmAmeM sthita rahakara tathA AtmAkA avalaMbana lekara, saMsRtirUpI strIke saMbhogase utpanna sukhaduHkhAdi aneka vibhAvarUpa pariNatiko maiM pariharatA huuN| isaprakAra (AcAryadeva) zrImad amRtacaMdrasUrine (zrI samayasArakI AtmakhyAti nAmakI TIkAmeM 104veM zloka dvArA) kahA hai ki :--- 1 / kAMcana = suvarNa; dhn| 2 / nirmamakArAtmaka = nirmamatvamaya; nirmmtvsvruup| (nirmamatvakA lakSaNa parama upekSA hai|) 3 / saMsRti = saMsAra maiM tyAga mamatA, nirmamatva svarUpameM sthiti kara rahA / avalaMba merA AtamA, avazeSa vAraNa kara rahA / / 99 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #214 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 187 (zikhariNI) "niSiddhe sarvasmin sukRtadurite karmaNi kila pravRtte naiSkarmya na khalu munayaH sNtyshrnnaaH| tadA jJAne jJAnaM praticaritameSAM hi zaraNaM svayaM viMdaMtyete paramamamRtaM tatra nirtaaH||" tathA hi ( mAlinI) atha niyatamanovAkkAyakRtsnendriyeccho bhavavanadhisamutthaM mohyaadHsmuuhm| kanakayuvativAMcchAmapyahaM sarvazaktyA prabalataravizuddhadhyAnamayyA tyjaami|| 134 / / AdA khu majjha NANe AdA me daMsaNe caritte y| AdA paccakkhANe AdA me saMvare joge|| 100 / / "[ zlokArtha:-] zubha AcaraNarUpa karma aura azubha AcaraNarUpa karma-aise samasta karmoMkA niSedha kiyA jAne para aura isaprakAra niSkarma avasthA vartane para, muni kahIM azaraNa nahIM haiM; ( kAraNa ki) jaba niSkarma avasthA (nivRtti-avasthA) vartatI hai taba jJAnameM AcaraNa karatA huA-ramaNa karatA huA-pariNamana karatA huA jJAna hI una munioMko zaraNa hai; ve usa jJAnameM lIna hote hue parama amRtakA svayaM anubhavana karate haiM-AsvAdana karate haiN|" aura (isa 99 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ) : [ zlokArtha:-] mana-vacana-kAyA saMbaMdhI aura samasta iMdriyoM saMbaMdhI icchA kA jisane niyaMtraNa kiyA hai aisA maiM aba bhavasAgarameM utpanna honevAle moharUpI jalacara prANiyoMke samUhako tathA kanaka aura yuvatIkI vAMchAko atiprabala-vizuddhadhyAnamayI sarva zaktise chor3atA huuN| 134 / / * niyaMtraNa karanA = saMyamana karanA; adhikAra meM lenaa| mama jJAnameM hai AtmA, darzana-caritameM AtamA / hai aura pratyAkhyAna, saMvara,yogameM bhI AtamA / / 100 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #215 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-pratyAkhyAna adhikAra 188 AtmA khalu mama jJAne AtmA me darzane caritre c| AtmA pratyAkhyAne AtmA me saMvare yoge|| 100 / / atra sarvatrAtmopAdeya ityuktH| anAdyanidhanAmUrtAtIndriyasvabhAvazuddhasahajasaukhyAtmA hyaatmaa| sa khalu sahajazuddhajJAnacetanApariNatasya mama samyagjJAne ca, sa ca prAMcitaparamapaMcamagatiprAptihetubhUtapaMcamabhAvabhAvanApariNatasya mama sahajasamyagdarzanaviSaye ca, sAkSAnirvANaprAptyupAyasvasvarUpAvicalasthitirUpasahajaparamacAritrapariNatermama sahajacAritre'pi sa paramAtmA sadA saMnihitazca , sa cAtmA sadAsannasthaH zubhAzubhapuNyapApasukhaduHkhAnAM SaNNAM sakalasaMnyAsAtmakanizcayapratyAkhyAne ca mama bhedavijJAninaH paradravyaparAGmukhasya paMcendriyaprasaravarjitagAtramAtraparigrahasya, mama sahajavairAgyaprAsAdazikharazikhAmaNe: svarUpaguptasya pApATavIpAvakasya zubhAzubhasaMvarayozca , anvayArtha:-[ khalu ] vAstavameM [ mama jJAne] mere jJAnameM [ AtmA ] AtmA hai, [ me darzane] mere darzanameM [ca] tathA [ caritre] cAritrameM [AtmA] AtmA hai, [ pratyAkhyAne] mere pratyAkhyAnameM [AtmA] AtmA hai, [ me saMvare yoge] mere saMvarameM tathA yogameM (zuddhopayogameM) [ AtmA ] AtmA hai| TIkA:-yahA~ (-isa gAthAmeM), sarvatra AtmA upAdeya (-grahaNa karane yogya ) hai aisA kahA hai| AtmA vAstavameM anAdi-anaMta, amUrta, atIndriyasvabhAvavAlA, zuddha , sahajasaukhyAtmaka hai| sahaja zuddha jJAnacetanArUpase pariNamita jo maiM usake ( arthAt mere) samyagjJAnameM sacamuca (AtmA) hai; pUjita parama paMcamagatikI prAptike hetubhUta paMcamabhAvakI bhAvanArUpase pariNamita jo maiM usake sahaja samyagdarzanaviSayameM (arthAt mere sahaja samyagdarzanameM) vaha (AtmA) hai; sAkSAt nirvANaprAptike upAyabhUta, nija svarUpameM avicala sthitirUpa sahaja-paramacAritrapariNativAlA jo maiM usake (arthAt mere) sahaja cAritrameM bhI vaha paramAtmA sadA sannihita (-nikaTa) hai; bhedavijJAnI, paradravyase parAGmukha tathA paMcendriyake vistAra rahita dehamAtraparigrahavAlA jo maiM usake nizcayapratyAkhyAnameM-ki jo (nizcayapratyAkhyAna) zubha, azubha, puNya, pApa, sukha aura duHkha ina chahake sakalasaMnyAsasvarUpa hai (arthAta ina chaha vastuoMke saMpUrNa tyAgasvarUpa hai) usameM-vaha AtmA sadA Asanna (-nikaTa) vidyamAna hai; sahaja vairAgyarUpI mahalake zikharakA zikhAmaNi, svarUpagupta aura pAparUpI aTavIko jalAne ke liye pAvaka samAna jo maiM usake zubhAzubhasaMvarameM ( vaha paramAtmA hai), Please inform us of any errors on rajesh@AtmaDharma.com Page #216 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 189 azubhopayogaparAGmukhasya zubhopayoge'pyudAsInaparasya sAkSAcchuddhopayogAbhimukhasya mama paramAgamamakaraMdaniSyandimukhapadmaprabhasya zudopayoge'pi ca sa paramAtmA snaatnsvbhaavtvaattisstthti| tathA coktamekatvasaptatau (anuSTubh ) "tadekaM paramaM jJAnaM tadekaM zuci drshnm| cAritraM ca tadekaM syAt tadekaM nirmalaM tpH|| (anuSTubh ) namasyaM ca tadevaikaM tadevaikaM ca mNglm| uttamaM ca tadevaikaM tadeva zaraNaM staam|| (anuSTubh ) AcArazca tadevaikaM tdevaavshykkriyaa| svAdhyAyastu tadevaikamapramattasya yoginH||'' tathA azubhopayogase parAGmukha, zubhopayogasake prati bhI udAsInatAvAlA aura sAkSAt zuddhopayogake saMmukha jo maiM-paramAgamarUpI puSparasa jisake mukhase jharatA hai aisA padmaprabhausake zuddhopayogameM bhI vaha paramAtmA vidyamAna hai kAraNa ki vaha (paramAtmA) sanAtana svabhAvavAlA hai| __ isaprakAra ekatvasaptatimeM (-zrI padmanaMdI-AcAryavarakRta padmanaMdipaMcaviMzatikAke ekatvasaptati nAmaka adhikArameM 39, 40 tathA 41 veM zloka dvArA) kahA hai ki : " [ zlokArtha:-] vahI eka (-vaha caitanyajyoti hI eka ) parama jJAna hai, vahI eka pavitra darzana hai, vahI eka cAritra hai tathA vahI eka nirmala tapa hai| [ zlokArtha:-] satpuruSoMko vahI eka namaskArayogya hai, vahI eka maMgala hai, vahI eka uttama hai tathA vahI eka zaraNa hai| [ zlokArtha:-] apramatta yogIko vahI eka AcAra hai, vahI eka Avazyaka kriyA hai tathA vahI eka svAdhyAya hai|" Please inform us of any errors on rajesh@AtmaDharma.com Page #217 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya - pratyAkhyAna adhikAra tathA hi ( mAlinI ) mama sahajasudRSTau zuddhabodhe caritre sukRtduritkrmdvndvsNnyaaskaale| bhavati sa paramAtmA saMvare zuddhayoge na ca na ca bhuvi ko'pyanyosti muktyai padArthaH / / 135 / / (pRthvI) kvacillasati nirmalaM kvacana nirmalAnirmalaM kvacitpunaranirmalaM gahanamevamajJasya yt| tadeva nijabodhadIpanihatAdhamUchAyakaM satAM hRdayapadmasadmani ca saMsthitaM nizcalam / / 136 / / ego ya maradi jIvo ego ya jIvadi sayaM / egassa jAdi maraNaM ego sijjhadi nniiro|| 101 / / aura (isa 100 vIM gAthAkI TIkA pUrNa karatate hue TIkAkAra munirAja do zloka kahate haiM ): [ zlokArtha :- ] mere sahaja samyagdarzanameM, zuddha jJAnameM, cAritrameM sukRta aura duSkRtarUpI karmadvaMdvake saMnyAsakAlameM ( arthAt pratyAkhyAnameM), saMvarameM aura zuddha yogameM ( - zuddhopayogameM) vaha paramAtmA hI hai ( arthAt samyagdarzanAdi sabhIkA Azraya-avalaMbana zuddhAtmA hI hai ); muktikI prApti ke liye jagatameM anya koI bhI padArtha nahIM hai| 135 / 190 maratA akelA jIva evaM janma ekAkI kare / pAtA akelA hI maraNa aru mutti ekAkI kare / / 101 / / , [ zlokArtha :- ] jo kabhI nirmala dikhAI detA hai, kabhI nirmala tathA anirmala dikhAI detA hai, tathA kabhI anirmala dikhAI detA hai aura isase ajJAnIke liye jo gahana hai, vahI nijajJAnarUpI dIpaka -- ki jisane pApatimirako naSTa kiyA hai vaha satpuruSoMke hRdayakamalarUpI gharameM nizcalarUpase saMsthita hai / 136 / Please inform us of any errors on rajesh@AtmaDharma.com Page #218 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 191 ekazca mriyate jIvaH ekazca jIvati svym| ekasya jAyate maraNaM eka: sidhyati niirjaaH|| 101 / / iha hi saMsArAvasthAyAM muktau ca niHsahAyo jIva ityuktH| nityamaraNe tadbhavamaraNe ca sahAyamantareNa vyavahAratazcaika eva mriyate; sAdisanidhanamUrtivijAtIyavibhAvavyaMjananaranArakAdiparyAyotpattau cAsannagatAnupacaritAsadbhUtavyavahAranayAdezena svymevojjiivtyev| sarvaibadhubhiH parirakSyamANasyApi mahAbalaparAkramasyaikasya jIvasyAprArthitamapi svayameva jAyate maraNam; eka eva paramaguruprasAdAsAditasvAtmAzrayanizcayazukladhyAnabalena svAtmAnaM dhyAtvA nIrajAH san sadyo nirvaati| tathA coktam gAthA 101 anvayArtha:-[ jIvaH ekaH ca ] jIva akelA [ mriyate ] maratA hai [ca ] aura [ svayam eka: ] svayaM akelA [ jIvati] janmatA hai; [ekasya ] akelekA [ maraNaM jAyate] maraNa hotA hai aura [ ekaH ] akelA [ nIrajAH ] raja rahita hotA huA [ sidhyati] siddha hotA hai| TIkA:-yahA~ ( -isa gAthAmeM ), saMsArAvasthAmeM aura muktimeM jIva niHsahAya hai aisA kahA hai| nitya maraNameM ( arthAt pratisamaya honevAle Ayukarmake niSekoMke kSayameM) aura usa bhava saMbaMdhI maraNameM, (anya kisI kI) sahAyatAke binA vyavahArase (jIva) akelA hI maratA hai; tathA sAdi-sAMta mUrtika vijAtIyavibhAvavyaMjanaparyAyarUpa nara-nArakAdiparyAyoMkI utpattimeM, Asanna-anupacarita-asadbhUta-vyavahAranayake kathanase (jIva akelA hI) svayameva janmatA hai| sarva baMdhujanoMse rakSaNa kiyA jAne para bhI, mahAbalaparAkramavAle jIvakA akelekA hI, anicchita honepara bhI, svayameva maraNa hotA hai; (jIva) akelA hI parama guruke prasAdase prApta svAtmAzrita nizcayazukladhyAnake balase nija AtmAko dhyAkara rajarahita hotA huA zIghra nirvANa prApta karatA hai| isIprakAra (anyatra zloka dvArA) kahA hai ki :--- Please inform us of any errors on rajesh@AtmaDharma.com Page #219 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-pratyAkhyAna adhikAra 192 ( anuSTubh ) "svayaM karma karotyAtmA svayaM ttphlmshnute| svayaM bhramati saMsAre svayaM tsmaadvimucyte||'' uktaM ca zrIsomadevapaMDitadevaiH (vasaMtatilakA) "ekastvamAvizasi janmani saMkSaye ca bhoktuM svayaM svkRtkrmphlaanubndhm| anyo na jAtu sukhaduHkhavidhau sahAya: svAjIvanAya militaM viTapeTakaM te||" tathA hi (maMdAkrAMtA) eko yAti prabaladuradhAjjanma mRtyuM ca jIvaH karmadvandvodbhavaphalamayaM cArusaukhyaM ca du:khm| bhUyo bhuMkte svasukhavimukhaH san sadA tIvramohAdekaM tattvaM kimapi gurutaH prApya tisstthtymussmin|| 137 / / " [ zlokArtha:-] AtmA svayaM karma karatA hai, svayaM usakA phala bhogatA hai, svaya saMsArameM bhramatA hai tathA svayaM saMsArase mukta hotA hai|" aura zrI somadevapaMDitadevane ( yazastilakacaMpUkAvyameM dUsare adhikArameM ekatvAnuprekSA kA varNana karate hue 119 veM zloka dvArA ) kahA hai ki: "[ zlokArtha:-] svayaM kiye hue karmake phalAAnubaMdhako svayaM bhoganeke liye tU akelA janmameM tathA mRtyumeM praveza karatA hai, anya koI ( strI-putra-mitrAdika) sukha-duHkhake prakAroMmeM bilakula sahAyabhUta nahIM hotA; apanI AjIvikAke liye ( mAtra apane svArthake liye strIputramitrAdika) ThagoMkI TolI tujhe milI hai|" aura ( isa 101 gAthAkI TIkA pUrNa karateM hue TIkAkAra munirAja zloka kahate haiM): [zlokArtha:-] jIva akelA prabala duSkRtase janma aura mRtyuko prApta karatA hai; jIva akelA sadA tIvra mohake kAraNa svasukhase vimukha hotA huA karmadvaMdvajanita phalarUpa (-zubha aura azubha karmake phalarUpa) suMdara sukha aura duHkhako bAraMbAra bhogatA hai; jIva akelA kisI bhI prakAra guru dvArA eka tattvako (caitanyatattvako) prApta karake usameM sthita Please inform us of any errors on rajesh@AtmaDharma.com Page #220 -------------------------------------------------------------------------- ________________ 193 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra ego me sAsado appA NANadaMsaNalakkhaNo / sesA me bAhirA bhAvA savve saMjogalakkhaNA / / 102 / / rahatA hai| 137 / eko me zAzvata AtmA jJAnadarzanalakSaNaH / zeSA me bAhyA bhAvAH sarve saMyogalakSaNAH / / 102 / / ekatvabhAvanApariNatasya samyagjJAnino lkssnnkthnmidm| akhilasaMsRtinandanatarumUlAlavAlAMbhaHpUraparipUrNapraNAlikAvatsaMsthitakalevarasaMbhavahetubhUtadravyabhAvakarmAbhAvAdeka:, sa eva nikhilakriyAkAMDADaMbaravividhavikalpakolAhalanirmuktasahajazuddhajJAnacetanAmatIndriyaM bhuMjAnaH san zAzvato bhUtvA mamopAdeyarUpeNa tiSThati, yastrikAlanirupAdhisvabhAvatvAt nirAvaraNajJAnadarzanalakSaNalakSitaH kAraNaparamAtmA; ye zubhAzubhakarmasaMyogasaMbhavAH zeSA bAhyAbhyantaraparigrahAH, svasvarUpA gAthA 102 anvayArthaH-[ jJAnadarzanalakSaNaH ] jJAnadarzanalakSaNavAlA [ zAzvataH ] zAzvata [ ekaH ] eka [AtmA] AtmA [ me ] merA hai; [ zeSAH sarve ] zeSa saba [ saMyogalakSaNA: bhAvA: ] saMyogalakSaNavAle bhAva [ me bAhyAH ] mujhase bAhya haiN| TIkAH-ekatvabhAvanArUpase pariNamita samyagjJAnIke lakSaNakA yaha kathana hai I trikAla nirupAdhika svabhAvavAlA honese nirAvaraNa - jJAnadarzanalakSaNase lakSita aisA jo kAraNaparamAtmA vaha, samasta saMsArarUpI naMdanavanake vRkSoMkI jar3a ke AsapAsa kyAriyoM meM pAnI bharane ke liye jalapravAhase paripUrNa nAlI samAna vartatA huA jo zarIra usakI utpattimeM hetubhUta dravyakarma-bhAvakarma rahita hone se eka haiM, aura vahI (kAraNaparamAtmA) samasta kriyAkAMDake ADaMbarake vividha vikalparUpa kolAhalase rahita sahajazuddhajJAnacetanAko atIMdriyarUpase bhogatA huA zAzvata rahakara mere liye upAdeyarUpase rahatA hai; dRgajJAna- lakSita aura zAzvata mAtra AtmA mama are / aru zeSa saba saMyoga lakSita bhAva mujhase hai pare / / 102 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #221 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-pratyAkhyAna adhikAra 194 bAhyAste sarve; iti mama nishcyH| (mAlinI) atha mama paramAtmA zAzvataH kazcideka: shjprmciccintaamnninityshuddhH| niravadhinijadivyajJAnadRgbhyAM samRddhaH kimiha bahuvikalpairme phalaM bAhyabhAvaiH / / 138 / / jaM kiMci me duccarittaM savvaM tiviheNa vosre| sAmAiyaM tu tivihaM karemi savvaM nniraayaarN|| 103 / / yatkiMcinme duzcaritraM sarvaM trividhena visRjaami| sAmAyikaM tu trividhaM karomi sarvaM nirAkAram / / 103 / / aatmgtdossnirmuktyupaaykthnmidm| jo zubhAzubha karmake saMyogase utpanna honevAle zeSa bAhya-abhyaMtara parigraha, ve saba nija svarUpase bAhya haiN| aisA merA nizcaya hai| [aba isa 102 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate [ zlokArtha:-] merA paramAtmA zAzvata hai, kathaMcit eka hai, sahaja parama caitanyaciMtAmaNi hai, sadA zuddha hai aura anaMta nija divya jJAnadarzanase samRddha hai| aisA hai to phira bahu prakArake bAhya bhAvoMse mujhe kyA phala hai ? / 138 / gAthA 103 anvayArtha:-[ me] merA [ yat kiMcit ] jo kucha bhI [ duzcaritraM] duHcAritra [ sarvaM ] usa sarvako maiM [ trividhena ] trividhase (mana-vacana-kAyAse ) [ visRjAmi] chor3atA hU~ [tu] aura [ trividhaM sAmAyikaM] trividha jo sAmAyika (-cAritra) [ sarvaM] usa sarvako [ nirAkAraM karomi ] nirAkAra ( -nirvikalpa ) karatA huuN| TIkA:-Atmagata doSoMse mukta honeke upAyakA yaha kathana hai| jo koI bhI duzcarita merA sarva trividhise tajUM / aru trividha sAmAyika carita saba, nirvikalpa AcarU~ / / 103 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #222 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 195 bhedavijJAnino'pi mama paramatapodhanasya pUrvasaMcitakarmodayabalAcAritramohodaye sati yatkiMcidapi duzcaritraM bhavati cettat sarvaM manovAkkAyasaMzuddhayA sNtyjaami| sAmAyikazabdena tAvaccAritramuktaM saamaayikchedopsthaapnprihaarvishuddhybhidhaanbhedaattrividhm| athavA jaghanyaratnatrayamutkRSTaM karomi; navapadArthaparadravyazraddhAnaparijJAnAcaraNasvarUpaM ratnatrayaM sAkAraM, tat svasvarUpazraddhAnaparijJAnAnuSThAnarUpasvabhAvaratnatrayasvIkAreNa nirAkAraM zuddhaM karomi ityrthH| kiM ca, bhedopacAracAritram abhedopacAraM karomi, abhedopacAram abhedAnupacAraM karomi iti trividhaM sAmAyikamuttarottarasvIkAreNa sahajaparamatattvAvicalasthitirUpasahajanizcayacAritraM, niraakaartttvnirttvaanniraakaarcaaritrmiti| tathA coktaM pravacanasAravyAkhyAyAm mujhe parama-tapodhanako, bhedavijJAnI honepara bhI, pUrvasaMcita karmoMke udayake kAraNa cAritramohakA udaya honepara yadi kucha duHcAritra ho, to usa sarvako mana-vacana-kAyAkI saMzuddhise maiM samyak prakArase chor3atA huuN| 'sAmAyika' zabdase cAritra kahA hai--ki jo (cAritra) sAmAyika, chedopasthApana ane parihAravizuddhi nAmake tIna bhedoMke kAraNa tIna prakArakA hai| ( maiM usa cAritrako nirAkAra karatA huuN|) athavA maiM jaghanya ratnatrayako utkRSTa karatA hU~; nava padArtharUpa paradravyake zraddhAna-jJAna-AcaraNasvarUpa ratnatraya sAkAra (savikalpa) hai, use nija svarUpake zraddhAna-jJAna-anuSThAnarUpa svabhAvaratnatrayake svIkAra (aMgIkAra) dvArA nirAkAra-zuddha karatA hU~, aisA artha hai| aura (dUsare prakArase kahA jAye to), maiM bhedopacAra cAritrako abhedopacAra karatA hU~ tathA abhedopacAra cAritrako abhedAnupacAra karatA hU~-isaprakAra trividha sAmAyikako ( -cAritrako) uttarottara svIkRta (aMgIkRta) karanese sahaja parama tattvameM avicala sthitirUpa sahaja nizcayacAritra hotA hai ki jo ( nizcayacAritra) nirAkAra tattvameM lIna honese nirAkAra cAritra hai| isaprakAra zrI pravacanasArakI ( amRtacaMdrAcAryadevakRta tattvadIpikA nAmaka) TIkAmeM (12veM zloka dvArA) kahA hai ki :--- Please inform us of any errors on rajesh@AtmaDharma.com Page #223 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-pratyAkhyAna adhikAra nizcaya-pratyAkhyAna adhikAra 196 (vasaMtatilakA) "dravyAnusAri caraNaM caraNAnusAri dravyaM mitho dvayamidaM nanu svypekssm| tasmAnmumukSuradhirohatu mokSamArgaM / dravyaM pratItya yadi vA caraNaM prtiity||'' tathA hi (anuSTubh ) cittattvabhAvanAsaktamatayo yatayo ymm| yataMte yaatnaashiilymnaashnkaarnnm|| 139 / / sammaM me savvabhUdesu veraM majhaM Na kennvi| AsAe vosarittA NaM samAhi pddivjje|| 104 / / sAmyaM me sarvabhUteSu vairaM mahyaM na kencit| AzAm utsRjya nUnaM samAdhiH prtipdyte|| 104 / / " [ zlokArtha:-] caraNa dravyAnusAra hotA hai aura dravya caraNAnusAra hotA haiisaprakAra veM donoM paraspara apekSAsahita haiM; isaliye yA to dravyakA Azraya karake athavA to caraNakA Azraya karake mumukSu (jJAnI, muni) mokSamArgameM ArohaNa kro|" ___ aura (isa 103 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM) : [ zlokArtha:-] jinakI buddhi caitanyatattvakI bhAvanAmeM Asakta (rata, lIna ) hai aise yati yamameM prayatnazIla rahate haiM (arthAt saMyamameM sAvadhAna rahate haiM )-ki jo yama ( -saMyama) yAtanAzIla yamake ( -duHkhamaya maraNake ) nAzakA kAraNa hai| 139 / gAthA 104 anvayArtha:-[ sarvabhUteSu ] sarva jIvoMke prati [ me ] mujhe [ sAmyaM] samatA hai, [ mahyaM ] mujhe [ kenacit ] kisIke sAtha [ vairaM na ] vaira nahIM hai; [ nUnam ] vAstavameM [ AzAm utsRjya] samatA mujhe saba jIva prati vaira na kisIke prati rhaa| maiM chor3a AzA sarvataH dhAraNa samAdhi kara rahA / / 104 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #224 -------------------------------------------------------------------------- ________________ 197 Version 001: remember to check http://www.AtmaDharma.com for updates ihAntarmukhasya paramatapodhanasya bhAvazuddhiruktA / vimuktasakalendriyavyApArasya mama bhedavijJAniSvajJAniSu ca samatA; mitrAmitrapariNaterabhAvAnna me kenacijjanena saha vairam; sahajavairAgyapariNateH na me kApyAzA vidyate; paramasamarasIbhAvasanAthaparamasamAdhiM prapadye'hamiti / tathA coktaM zrIyogIndradevaiH tathA hi niyamasAra (vasaMtatilakA) 'muktvAlasatvamadhisattvabalopapannaH smRtvA parAM ca samatAM kuladevatAM tvm| saMjJAnacakramidamaGga gRhANa tUrNamajJAnamantriyutamoharipUpamardi / / '' GG AzAko chor3akara [ samAdhiH pratipadyate ] maiM samAdhiko prApta karatA hU~ / TIkA:-yahA~ ( isa gAthAmeM ) aMtarmukha parama - tapodhanakI bhAvazuddhikA kathana hai| jisane samasta iMdriyoMke vyApArako chor3A hai aise mujhe bhedavijJAniyoM tathA ajJAniyoMke prati samatA hai; mitra- amitrarUpa ( mitrarUpa athavA zatrurUpa) pariNatike abhAvake kAraNa mujhe kisI prANI ke sAtha vaira nahIM hai; sahaja vairAgyapariNatike kAraNa mujhe koI bhI AzA nahIM vartatI; parama samarasIbhAvasaMyukta parama samAdhikA maiM Azraya karatA hU~ (arthAt parama samAdhiko prApta karatA hU~ ) / isIprakAra zrI yogIMdradevane ( amRtAzItimeM 21veM zloka dvArA ) kahA haiM ki : "[ zlokArtha :- ] he bhAI! svAbhAvika balasaMpanna aisA tU Alasya chor3akara, utkRSTa samatArUpI kuladevIkA smaraNa karake, ajJAnamaMtrI sahita mohazatrukA nAza karane vAle isa samyagjJAnarUpI cakra zIghra grahaNa kara / 99 aura (isa 104 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja do zloka kahate haiM ) : Please inform us of any errors on rajesh@Atma Dharma.com Page #225 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-pratyAkhyAna adhikAra 198 (vasaMtatilakA) muktyaGganAlimapunarbhavasaukhyamUlaM durbhaavnaatimirsNhticndrkiirtim| saMbhAvayAmi samatAmahamuccakaistAM yA saMmatA bhavati sNyminaamjsrm|| 140 / / (hariNI) jayati samatA nityaM yA yoginAmapi durlabhA nijmukhsukhvaardhiprsphaarpuurnnshshiprbhaa| paramayaminAM pravrajyAstrImanaHpriyamaitrikA munivaragaNasyoccaiH sAlaMkriyA jgtaampi|| 141 / / NikkasAyassa daMtassa sUrassa vvsaayinno| saMsArabhayabhIdassa paccakkhANaM suhaM hve||105 / / niHkaSAyasya dAntasya zUrasya vyvsaayinH| saMsArabhayabhItasya pratyAkhyAnaM sukhaM bhvet|| 105 / / [ zlokArtha:-] jo ( samatA) muktirUpI strIke prati bhramara samAna (rata) hai, jo mokSasaukhyakA mUla hai, jo durbhAvanArUpI timirasamUhako ( naSTa karane ke liye ) caMdrake prakAza samAna hai aura jo saMyamiyoMko tatkAla saMmata hai, usa samatAko maiM atyaMta bhAtA huuN| 140 / [zlokArtha:-] jo yogiyoMko bhI durlabha hai, jo nijAbhimukha sukhake sAgarameM jvAra lAneke liye pUrNa caMdrakI prabhA (samAna) hai, jo parama saMyamiyoMkI dIkSArUpI strIke manako pyArI sakhI hai tathA jo munivaroMke samUhakA tathA tInalokakA bhI atizayarUpase AbhUSaNa hai, vaha samatA sadA jayavaMta hai| 141 / gAthA 105 anvayArtha:-[ niHkaSAyasya ] jo niHkaSAya hai, [dAntasya ] *dAnta hai, [ zUrasya ] zUravIra hai, [ vyavasAyinaH ] vyavasAyI ( -zuddhatAke prati udyamavaMta) hai aura * dAnta = jisane iMdriyoMkA damana kiyA ho aisA; jisane iMdriyoMko vaza kiyA ho aisA; sNymii| jo zUra evaM dAnta hai, akaSAya udyamavAna hai| bhava-bhIrU hai, hotA use hI sukhada prAtyAkhyAna hai / / 105 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #226 -------------------------------------------------------------------------- ________________ 199 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra nishcyprtyaakhyaanyogyjiivsvruupaakhyaanmett| sakalakaSAyakalaMkapaMkavimuktasya nikhilendriyavyApAravijayopArjitaparamadAntarUpasya akhilaparISahamahAbhaTavijayopArjitanijazUraguNasya nizcayaparamatapazcaraNaniratazuddhabhAvasya saMsAraduHkhabhItasya vyavahAreNa cturaahaarvivrjnprtyaakhyaanm| kiM ca punaH vyavahArapratyAkhyAnaM kudRSTerapi puruSasya cAritramohodayahetubhUtadravyabhAvakarmakSayopazamena kvacit kadAcit sNbhvti| ata eva nizcayapratyAkhyAnaM hitam atyAsannabhavyajIvAnAm; yataH svarNanAmadheyadharasya pASANasyopAdeyatvaM na tathAMdhapASANasyeti / tataH saMsArazarIrabhoganirvegatA nizcayapratyAkhyAnasya nikhilamoharAgadveSAdivividhavibhAvAnAM kAraNaM, punarbhAvikAle saMbhAvinAM parihAra: paramArthapratyAkhyAnam, athavAnAgatakAlodbhava vividhAntarjalpaparityAgaH zuddhanizcayapratyAkhyAnam iti| [ saMsArabhayabhItasya ] saMsArase bhayabhIta hai, use [ sukhaM pratyAkhyAnaM ] sukhamaya pratyAkhyAna (arthAt nizcaya pratyAkhyAna ) [ bhavet ] hotA hai / TIkA:- jo jIva nizcayapratyAkhyAnake yogya ho aise jIvake svarUpakA yaha kathana hai / 1 jo samasta kaSAyakalaMkarUpa kIcar3ase vimukta hai, sarva iMdriyoMke vyApAra para vijaya prApta kara lene se jisane parama dAntarUpatA prApta kI hai, sakala pariSaharUpI mahA subhaToMko jIta lenese jisane nija zUraguNa prApta kiyA hai, nizcaya - parama - tapazcaraNameM nirata aisA zuddhabhAva jise vartatA hai tathA jo saMsAraduHkhase bhayabhIta hai, use ( yathocita zuddhatA sahita ) vyavahArase cAra AhArake tyAgarUpa pratyAkhyAna hai / paraMtu ( zuddhatA rahita) vyavahAra- pratyAkhyAna to kudRSTi (-mithyAtvI ) puruSako bhI cAritramohake udayake hetubhUta dravyakarma-bhAvakarmake kSayopazama dvArA kvacit kadAcit saMbhavita hai / isIliye nizcayapratyAkhyAna ati- Asannabhavya jIvoMko hitarUpa hai; kyoMki jisaprakAra suvarNapASANa nAmaka pASANa upAdeya hai usIprakAra aMdhapASANa nahIM hai| isaliye ( yathocit zuddhatA sahita ) saMsAra tathA zarIra saMbaMdhI bhogakI nirvegatA nizcayapratyAkhyAnakA kAraNa hai aura bhaviSya kAlameM honevAle samasta moharAgadveSAdi vividha vibhAvoMkA parihAra vaha paramArtha pratyAkhyAna hai athavA anAgata kAlameM utpanna honevAle vividha aMtarjalpoMkA ( - vikalpoMkA ) parityAga vaha zuddha nizcaya - pratyAkhyAna hai / 2 1 nira rata; tatpara; parAyaNa; lIna / 2 jisa pASANameM suvarNa hotA hai use suvarNapASANa kahate haiM aura jisameM suvarNa nahIM hotA use aMdhapASANa kahate haiM / = Please inform us of any errors on rajesh@Atma Dharma.com Page #227 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-pratyAkhyAna adhikAra 200 (hariNI) jayati satataM pratyAkhyAnaM jinendramatodbhavaM paramayaminAmetannirvANasaukhyakaraM prm| sahajasamatAdevIsatkarNabhUSaNamuccakaiH munipa zRNu te diikssaakaantaatiyauvnkaarnnm|| 142 / / evaM bhedabhAsaM jo kuvvai jIvakammaNo nniccN| paccakkhANaM sakkadi dhariduM so saMjado nniymaa||106 / / evaM bhedAbhyAsaM yaH karoti jIvakarmaNoH nitym| pratyAkhyAnaM zakto dhartuM sa saMyato niymaat|| 106 / / nishcyprtyaakhyaanaadhyaayopsNhaaropnyaasoym| [aba isa 105 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [zlokArtha:-] he munivara! suna; jineMdrake matameM utpanna honevAlA pratyAkhyAna satata jayavaMta hai| vaha pratyAkhyAna parama saMyamiyoMko utkRSTarUpase nirvANasukhakA karane vAlA hai, sahaja samatAdevIke suMdara karNakA mahA AbhUSaNa hai aura terI dIkSArUpI priya strI ke atizaya yauvanakA kAraNa hai| 142 / gAthA 106 anvayArtha:-[ evaM ] isaprakAra [ yaH ] jo [ nityam ] sadA [jIvakarmaNoH ] jIva aura karmake [ bhedAbhyAsaM] bhedakA abhyAsa [karoti] karatA hai, [ saH saMyataH] vaha saMyata [ niyamAt ] niyamase [pratyAkhyAnaM ] pratyAkhyAna [dhartuM] dhAraNa karaneko [zaktaH ] zaktimAna TIkA:-yaha, nizcaya-pratyAkhyAna adhikArake upasaMhArakA kathana hai| yoM jIva-karma vibheda abhyAsI rahe jo nitya hii| hai saMyamI jana niyata pratyAkhyAna-dhAraNa kSama vahIM / / 106 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #228 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 201 yaH zrImadarhanmukhAravindavinirgataparamAgamArthavicArakSamaH azuddhAntastattvakarmapudgalayoranAdibandhanasaMbandhayorbhedaM bhedAbhyAsabalena karoti, sa paramasaMyamI nizcayavyavahArapratyAkhyAnaM sviikrotiiti| (svAgatA) bhAvikAlabhavabhAvanivRttaH / sohamityanudinaM muninaathH| bhAvayedakhilasaukhyanidhAnaM svasvarUpamamalaM mlmuktyai|| 143 / / (svAgatA) ghorasaMsRtimahArNavabhAsvadyAnapAtramidamAha jinendrH| tattvataH paramatattvamajasaM bhAvayAmyahamato jitmohH|| 144 / / zrImad aha~take mukhAraviMdase nikale hue paramAgamake arthakA vicAra karanemeM samartha aisA jo parama saMyamI anAdi baMdhanarUpa saMbaMdhavAle azuddha aMtaHtattva aura karmapudgalakA bheda bhedAbhyAsake balase karatA hai, vaha parama saMyamI nizcayapratyAkhyAna tathA vyavahArapratyAkhyAnako svIkRta ( -aMgIkRta) karatA hai| [aba , isa nizcaya-pratyAkhyAna adhikArakI antima gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva nau zloka kahate haiM:] [ zlokArtha:-] 'jo bhAvi kAlake bhava-bhAvoMse ( saMsArabhAvoMse ) nivRtta hai vaha maiM hU~' isaprakAra munIzvarako malase mukta honeke liye paripUrNa saukhyake nidhAnabhUta nirmala nija svarUpako pratidina bhAnA caahiye| 143 / [ zlokArtha:-] ghora saMsAramahArNavakI yaha ( parama tattva ) daidIpyamAna naukA hai aisA jineMdradevane kahA hai; isaliye maiM mohako jItakara niraMtara parama tattvako tattvataH (pAramArthika rItise) bhAtA huuN| 144 / Please inform us of any errors on rajesh@AtmaDharma.com Page #229 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-pratyAkhyAna adhikAra 202 (maMdAkrAMtA) pratyAkhyAnaM bhavati satataM zuddhacAritramUrteH bhraantidhvNsaatshjprmaanNdcinissttbuddheH| nAstyanyeSAmaparasamaye yoginAmAspadAnAM bhUyo bhUyo bhavati bhavinAM sNsRtirghorruupaa|| 145 / / (zikhariNI) mahAnaMdAnaMdo jagati viditaH zAzvatamayaH sa siddhaatmnyuccairniytvstirnirmlgunne| amI vidvAnsopi smaranizitazastrairamihatAH kathaM kAMkSaMtyenaM bata kalihatAste jdddhiyH|| 146 / / __(maMdAkrAMtA) pratyAkhyAnAdbhavati yamiSu prasphuTaM zuddhazuddhaM saccAritraM durghtrusaaNdraattviivhviruupm| tattvaM zIghraM kuru tava matau bhavyazArdUla nityaM yatkiMbhUtaM sahajasukhadaM zIlamUlaM muniinaam||147 / / [ zlokArtha:-] bhrAMtike nAzase jisakI buddhi sahaja-paramAnaMdayukta cetanameM niSThita (-lIna, ekAgra) hai aise zuddhacAritramUrtiko satata pratyAkhyAna hai| parasamayameM (-anya darzanameM) jinakA sthAna hai aise anya yogiyoMko pratyAkhyAna nahIM hotA; una saMsAriyoMko punaH-punaH ghora saMsaraNa (-paribhramaNa) hotA hai| 145 / [ zlokArtha:-] jo zAzvata mahA AnaMdAnaMda jagatameM prasiddha hai, vaha nirmala guNavAle siddhAtmAmeM atizayarUpase tathA niyatarUpase rahatA hai| (to phira,) arere! yaha vidvAna bhI kAmake tIkSNa zastroMse ghAyala hote hue kalezapIr3ita hokara usakI (kAmakI) icchA kyoM karate haiM ! ve jar3abuddhi hai| 146 / [ zlokArtha:-] jo duSTa pAparUpI vRkSoMkI ghanI aTavIko jalAne ke liye agnirUpa hai aisA pragaTa zuddha-zuddha satcAritra saMyamiyoMko pratyAkhyAnase hotA hai; (isaliye) he bhavyazArdUla! (-bhavyottama!) tU zIghra apanI matimeM tattvako nitya dhAraNa kara-ki jo tattva sahaja sukhakA denevAlA tathA muniyoMke cAritrakA mUla hai| 147 / Please inform us of any errors on rajesh@AtmaDharma.com Page #230 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 203 (mAlinI) jayati sahajatattvaM tattvaniSNAtabuddheH hRdayasarasijAtAbhyantare saMsthitaM yt| tadapi sahajatejaH prAstamohAndhakAraM svrsvisrbhaasvbodhvisphuurtimaatrm|| 148 / / ( pRthvI) akhaMDitamanArataM sakaladoSadUraM paraM bhvaaNbunidhimgnjiivttiyaanpaatropmm| atha prabaladurgavargadavavahikIlAlakaM namAmi satataM punaH sahajameva tattvaM mudaa|| 149 / / __ (pRthvI) jinaprabhumukhAravindaviditaM svarUpasthitaM muniishvrmnogRhaantrsurtndiipprbhm| namasyamiha yogibhirvijitadRSTimohAdibhiH namAmi sukhamandiraM shjtttvmuccairdH|| 150 / / [ zlokArtha:-] tattvameM niSNAta buddhivAle jIvake hRdayakamalarUpa abhyaMtarameM jo susthita hai, vaha sahaja tattva jayavaMta hai| usa sahaja tejane mohAMdhakArakA nAza kiyA hai aura vaha ( sahaja teja) nija rasake vistArase prakAzita jJAnake prakAzanamAtra hai| 148 / [ zlokArtha:-] aura, jo (sahaja tattva) akhaMDita hai, zAzvata hai, sakala doSase dUra hai, utkRSTa hai, bhavasAgarameM DUbe hue jIvasamUhako naukA samAna hai tathA prabala saMkaToMke samUharUpI dAvAnalako ( zAMta karaneke liye ) jala samAna hai, usa sahaja tattvako maiM pramodase satat namaskAra karatA huuN| 149 / [ zlokArtha:-] jo jinaprabhuke mukhAraviMdase vidita ( prasiddha ) hai, jo svarUpameM sthita haiM, jo munIzvaroMke manogRhake bhItara suMdara ratnadIpakI bhA~ti prakAzita hai, jo isa lokameM darzanamohAdi para vijaya prApta kiye hue yogiyoMse namaskAra karaneke yogya hai tathA jo sukhakA maMdira hai, usa sahaja tattvako maiM sadA atyaMta namaskAra karatA huuN| 150 / Please inform us of any errors on rajesh@AtmaDharma.com Page #231 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya - pratyAkhyAna adhikAra (pRthvI) praNaSTaduritotkaraM prahatapuNyakarmavrajaM pradhUtamadanAdikaM prblbodhsaudhaalym| praNAmakRtatattvavit prakaraNapraNAzAtmakaM pravRddhaguNamaMdiraM prahRtamoharAtriM numH|| 151 / / 204 iti sukavijanapayojamitrapaMcendriyaprasaravarjitagAtramAtraparigrahazrIpadmaprabhamaladhAridevaviracitAyAM niyamasAravyAkhyAyAM tAtparyavRtau nizcayapratyAkhyAnAdhikAraH SaSThaH shrutskndhH|| [ zlokArtha :- ] jisane pApakI rAziko naSTa kiyA hai, jisane puNyakarmake samUhako hanA hai, jisane madana ( - kAma) Adi ko khirA diyA hai, jo prabala jJAnakA mahala hai, jisase tattvavettA praNAma karate haiM, jo prakaraNake nAzasvarUpa hai ( arthAt jise koI kArya karanA zeSa nahIM hai-jo kRtakRtya hai), jo puSTa guNoMkA dhAma hai tathA jisane moharAtrikA nAza kiyA hai, use ( - usa sahaja tattvako ) hama namaskAra karate haiM / 151 / isaprakAra, sukavijanarUpI kamaloMke liye jo sUrya samAna hai aura pA~ca iMdriyoMke vistAra rahita dehamAtra jinheM parigraha thA aise zrI padmaprabhamaladhArideva dvArA racita niyamasArakI tAtparyavRtti nAmaka TIkAmeM ( arthAt zrImadbhagavat - kuMdakuMdAcArya devapraNIta zrI niyamasAra paramAgamakI nirgratha munirAja zrI padmaprabhamaladhAridevaviracita tAtparyavRtti nAmakI TIkAmeM ) nizcaya - pratyAkhyAna adhikAra nAmakA chaThavA~ zrutaskaMdha samApta huA / Please inform us of any errors on rajesh@AtmaDharma.com Page #232 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates jaka - -7 ___ parama-AlocanA adhikAra hai ja + +++++++595555 AlocanAdhikAra ucyate NokammakammarahiyaM vihAvaguNapajjaehiM vdirittN| appANaM jo jhAyadi samaNassAloyaNaM hodi|| 107 / / nokarmakarmarahitaM vibhaavgunnpryyairvytiriktm| AtmAnaM yo dhyAyati zramaNasyAlocanA bhvti|| 107 / / nishcyaalocnaasvruupaakhyaanmett| audArikavaikriyikAhArakataijasakArmaNAni zarIrANi hi nokarmANi, jJAnadarzanA aba AlocanA adhikAra kahA jAtA hai| gAthA 107 anvayArtha:-[ nokarmakarmarahitaM] nokarma aura karmase rahita tathA [ vibhAva-guNaparyayaiH vyatiriktam ] vibhAvaguNaparyAyoMse vyatirikta [AtmAnaM ] AtmAko [ yaH] jo [dhyAyati] dhyAtA hai, [zramaNasya ] usa zramaNako [ AlocanA] AlocanA [ bhavati ] hai| TIkA:-yaha, nizcaya-AlocanAke svarUpakA kathana hai| audArika, vaikriyika , AhAraka , taijasa aura kArmaNa zarIra ve nokarma haiM; jJAnAvaraNa, * vyatirikta = rahita; bhinn| nokarma , karma , vibhAva , guNa , paryAya virahita AtmA / dhyAtA use, usa zramaNako hotI parama--AlocanA / / 107 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #233 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-AlocanA adhikAra 206 varaNAMtarAyamohanIyavedanIyAyurnAmagotrAbhidhAnAni hi drvykrmaanni| karmopAdhinirapekSasattAgrAhakazuddhanizcayadravyArthikanayApekSayA hi ebhirnokarmabhirdravyakarmabhizca nirmuktm| matijJAnAdayo vibhAvaguNA naranArakAdivyaMjanaparyAyAzcaiva vibhaavpryaayaaH| sahabhuvo guNA: kramabhAvinaH pryaayaashc| ebhiH samastai: vyatiriktaM, svabhAvaguNaparyAyaiH saMyuktaM, trikAlanirAvaraNaniraMjanaparamAtmAnaM triguptiguptaparamasamAdhinA yaH paramazramaNo nityamanuSThAnasamaye vacanaracanAprapaMcaparAGmukhaH san dhyAyati, tasya bhAvazramaNasya satataM nizcayAlocanA bhvtiiti| tathA coktaM zrImadamRtacaMdrasUribhiH (AryA) 'mohavilAsavijUMbhitamidamudayatkarma sklmaalocy| Atmani caitanyAtmani niSkarmaNi nityamAtmanA vrte||'' darzanAvaraNa, aMtarAya, mohanIya, vedanIya, Ayu, nAma aura gotra nAmake dravyakarma haiN| *karmopAdhinirapekSa sattAgrAhaka zuddhanizcayadravyArthikanayako apekSAse paramAtmA ina nokarmoM aura dravyakarmoMse rahita hai| matijJAnAdika ve vibhAvaguNa haiM aura nara-nArakAdi vyaMjanaparyAyeM hI vibhAvaparyAyeM haiM; guNa sahabhAvI hote haiM aura paryAyeM kramabhAvI hotI haiN| paramAtmA ina sabase (-vibhAvaguNoM tathA vibhAvaparyAyoMse ) vyatirikta hai| uparokta nokarmoM aura dravyakarmoMse rahita tathA uparokta samasta vibhAvaguNaparyAyoMse vyatirikta tathA svabhAvaguNaparyAyoMse saMyukta, trikAla-nirAvaraNa niraMjana paramAtmAko trigupti gupta (-tIna gupti dvArA gupta aisI) paramasamAdhi dvArA jo parama zramaNa sadA anuSThAnasamayameM vacanaracanAke prapaMcase ( -vistArase) parAGmukha vartatA huA dhyAtA hai, usa bhAvazramaNako satata nizcaya-AlocanA haiN| isIprakAra (AcAryadeva) zrImad amRtacaMdrasUrine (zrI samayasArakI AtmakhyAti nAmakI TIkAmeM 227 veM zloka dvArA) kahA hai ki : " [ zlokArtha:-] mohake vilAsase phailA huA jo yaha udayamAna (-udayameM AnevAlA) karma usa samastako Alocakara (-una sarva karmokI AlocanA karake), maiM niSkarma ( arthAt sarva karmoMse rahita) caitanyasvarUpa AtmAmeM AtmAse hI (-svayaMse hI) niraMtara vartatA huuN|" *zuddhanizcayadravyArthikanaya karmopAdhikI apekSA rahita sattAko hI grahaNa karatA hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #234 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 207 uktaM copAsakAdhyayane (AryA) ''Alocya sarvamenaH kRtakAritamanumataM ca nirvyaajm| __ AropayenmahAvratamAmaraNasthAyi niHshessm||'' tathA hi AlocyAlocya nityaM sukRtamasukRtaM ghorasaMsAramUlaM zuddhAtmAnaM nirupadhiguNaM caatmnaivaavlmbe| pazcAduccaiH prakRtimakhilAM drvykrmsvruupaaN| nItvA nAzaM sahajavilasadbodhalakSmI vrjaami|| 152 / / AloyaNamAluMchaNa viyaDIkaraNaM ca bhAvasuddhI y| cauvihamiha parikahiyaM AloyaNalakkhaNaM sme|| 108 / / aura upAsakAdhyayanameM (zrI samaMtabhadrasvAmIkRta ratnakaraMDazrAvakAcArameM 125 veM zloka dvArA) kahA hai ki : ___"[ zlokArtha:-] kiye hue, karAye hue aura anumodana kiye hue sarva pApoMko niSkapaTarUpase AlocanA karake, maraNaparyaMta rahanevAlA, niHzeSa (-paripUrNa) mahAvrata dhAraNa krnaa|" aura (isa 107 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM ) :--- [zlokArtha:-] ghora saMsArake mUla aise sukRta aura duSkRtako sadA Aloca Alocakara maiM nirupAdhika ( -svAbhAvika) guNavAle zuddha AtmAko AtmAse hI avalaMbatA huuN| phira dravyakarmasvarUpa samasta prakRtiko atyaMta naSTa karake sahaja-vilasatI jJAnalakSmIko maiM prApta kruuNgaa| 152 / hai zAstrameM varNita caturvidharUpameM AlocanA / AlocanA, avikRtikaraNa , aru zuddhatA, AluMchanA / / 108 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #235 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama - AlocanA adhikAra AlocanamAluMchanamavikRtikaraNaM ca bhAvazuddhizca / caturvidhamiha parikathitaM AlocanalakSaNaM samaye / / 108 / / aalocnaalkssnnbhedkthnmett| 208 bhagavadarhanmukhAravindavinirgatasakalajanatAzrutisubhagasundarAnandaniSyandyanakSarAtmaka divyadhvaniparijJAnakuzalacaturthajJAnadharagautamamaharSimukhakamalavinirgatacaturasandarbhagarbhIkRtarA vAntA-disamastazAstrArthasArthasArasarvasvIbhUtazuddhanizcayaparamAlocanAyAzcatvAro bhvnti| te vakSyamANasUtracatuSTaye nigadyanta iti / vikalpA gAthA 108 anvayArthaH-[ iha ] aba, [AlocanalakSaNaM ] AlocanAkA svarUpa [ Alocanam ] 'Alocana, [AluMchanam ] AluMchana, [avikRtikaraNam ] avikRtikareNa [ca] aura [ bhAvazuddhiH ca ] bhAvazuddhi [ caturvidhaM ] aise cAra prakArakA [ samaye ] zAstrameM [ parikathitam ] kahA hai| TIkA:-yaha, AlocanAke svarUpake bhedoMkA kathana hai| bhagavAna arhaMtake mukhAraviMdase nikakI huI, ( zravaNake liye AI huI ) sakala janatAko zravaNakA saubhAgya prApta ho aisI, suMdara - AnaMdasyaMdI ( suMdara - AnaMdajharatI ), anakSarAtmaka jo divyadhvani, usake parijJAnameM kuzala caturthajJAnadhara ( mana:paryayajJAnadhArI ) gautamamaharSike mukhakamalase nikalI huI jo catura vacanaracanA, usake garbhameM vidyamAna rAddhAMtAdi (-siddhAMtAdi ) samasta zAstroMke arthasamuhake sArasarvasvarUpa zuddha-nizcaya-paramaAlocanAke cAra bheda haiN| ve bheda aba Age kahe jAne vAle cAra sUtromeM kahe jaayeNge| [aba isa 108 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate Please inform us of any errors on rajesh@AtmaDharma.com haiM:] 1 / svayaM apane doSoMko sUkSmatAse dekha lenA athavA guruke samakSa doSoMkA nivedana karanA so vyavahAra - Alocana hai / nizcaya - AlocanakA svarUpa 109 vIM gAthAmeM kahA gayA hai| 2 / AluMchana = ( doSoMkA) AluMcana arthAt ukhAr3a denA vh| 3 / avikRtikaraNa = vikArarahitatA karanA vaha / 4 / bhAvazuddhi = bhAvoMko zuddha karanA vh| Page #236 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 209 (iMdravajA) AlocanAbhedamamuM viditvA muktyNgnaasNgmhetubhuutm| svAtmasthitiM yAti hi bhavyajIvaH tasmai namaH svAtmani nisstthitaay|| 153 / / jo passadi appANaM samabhAve saMThavittu prinnaam| AloyaNamidi jANaha paramajiNaMdassa uvesN|| 109 / / yaH pazyatyAtmAnaM samabhAve saMsthApya prinnaamm| Alocanamiti jAnIhi prmjinendrsyopdeshm|| 109 / / ihAlocanAsvIkAramAtreNa prmsmtaabhaavnoktaa| yaH sahajavairAgyasudhAsindhunAthaDiMDIrapiMDaparipAMDuramaMDanamaMDalIpravRddhihetubhUtarAkAnizIthinInAtha: sadAntarmukhAkAramatyapUrvaM niraMjananijabodhanilayaM kAraNaparamAtmAnaM nirava [ zlokArtha:-] muktirUpI ramaNIke saMgamake hetubhUta aise ina AlocanAke bhedoMko jAnakara jo bhavya jIva vAstavameM nija AtmAmeM sthiti prApta karatA hai, usa svAtmaniSThita ko ( -usa nijAtmAmeM lIna bhavya jIvako) namaskAra ho| 153 / gAthA 109 anvayArtha:-[ yaH ] jo (jIva) [ pariNAmam ] pariNAmako [ samabhAve] samabhAvameM [ saMsthApya] sthApakara [ AtmAnaM] (nija) AtmAko [pazyati] dekhatA hai, [Alocanam ] vaha Alocana hai [iti] aisA [ paramajinendrasya ] parama jineMdrakA [ upadezam ] upadeza [jAnIhi ] jaan| TIkA:-yahA~, AlocanAke svIkAramAtrase paramasamatAbhAvanA kahI gaI hai| sahajavairAgyarUpI amRtasAgarake phena-samUhake zveta zobhAmaMDalakI vRddhike hetubhUta pUrNa caMdra samAna (arthAt sahaja vairAgyameM jvAra lAkara usakI ujjvalatA bar3hAnevAlA) jo jIva sadA aMtarmukhAkAra (-sadA aMtarmukha jisakA svarUpa hai aise), ati apUrva, niraMjana nijabodhake sthAnabhUta kAraNaparamAtmAko niravazeSarUpase aMtarmukha nija svabhAvanirata sahaja samabhAvameM pariNAma sthApe aura dekhe AtamA / jinavara vRSabha upadezameM vaha jIva hai AlocanA / / 109 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #237 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-AlocanA adhikAra 210 zeSeNAntarmukhasvasvabhAvaniratasahajAvalokanena nirantaraM pazyati; kiM kRtvA ? pUrvaM nijapariNAmaM samatAvalaMbanaM kRtvA paramasaMyamIbhUtvA tiSThati; tadevAlocanA-svarUpamiti he ziSya tvaM jAnIhi paramajinanAthasyopadezAt ityAlocanAvikalpeSu prthmviklpo'ymiti| (sragdharA) AtamA hyAtmAnamAtmanyavicalanilayaM cAtmanA pazyatItthaM yo muktizrIvilAsAnatanusukhamayAn stokakAlena yaati| so'yaM vaMdyaH surezairyamadharatatibhiH khecarairbhUcarairvA taM vaMde sarvavaMdyaM sakalaguNanidhi tdgunnaapekssyaahm|| 154 / / (maMdAkrAMtA) AtmA spaSTa: paramayaminAM cittapaMkejamadhye jJAnajyotiHprahataduritadhvAntapuMjaH puraannH| so'tikrAnto bhavati bhavinAM vAGmanomArgamasminArAtIye paramapuruSe ko vidhiH ko nissedhH|| 155 / / avalokana usake dvArA niraMtara dekhatA hai (arthAt jo jIva kAraNaparamAtmAko sarvathA aMtarmukha aisA jo nija svabhAvameM lIna sahaja-avalokana usake dvArA niraMtara dekhatA haianubhavatA hai); kyA karake dekhatA hai ? pahale nija pariNAmako samatAvalaMbI karake, paramasaMyamIbhUtarUpase rahakara dekhatA hai; vahI AlocanAkA svarUpa hai aisA he ziSya! tU parama jinanAthake upadeza dvArA jaan| -aisA yaha, AlocanAke bhedoMmeM prathama bheda huaa| [aba isa 109 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja chaha zloka kahate haiM :] [zlokArtha:-] isaprakAra jo AtmA AtmAko AtmA dvArA AtmAmeM avicala nivAsavAlA dekhatA hai, vaha anaMga-sukhamaya (atIMdriya AnaMdamaya) aise muktilakSmIke vilAsoMko alpa kAlameM prApta karatA hai| vaha AtmA surezoMse, saMyamadharoMkI paMktiyoMse, khecaroMse (-vidyAdharoMse) tathA bhUcaroMse (-bhUmigocariyoMse) vaMdya hai| maiM usa sarvavaMdya sakalaguNanidhiko (-sarvase vaMdya aise samasta guNoMke bhaMDArako) usake guNoMkI apekSAse (-abhilASAse) vaMdana karatA huuN| 154 / [zlokArtha:-] jisane jJAnajyoti dvArA pApatimirake puMjakA nAza kiyA hai aura jo purANa ( -sanAtana ) hai aisA AtmA paramasaMyamiyoMke cittakamalameM spaSTa hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #238 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 211 evamanena padyena vyavahArAlocanAprapaMcamupahasati kila prmjinyogiishvrH| __ (pRthvI) jayatyanaghacinmayaM sahajatattvamuccairidaM vimuktsklendriyprkrjaatkolaahlm| nayAnayanikAyadUramapi yoginAM gocaraM sadA zivamayaM paraM prmduurmjnyaaninaam|| 156 / / (maMdAkrAMtA) zuddhAtmAnaM nijasukhasudhAvArdhimajjantamenaM buvA bhavyaH paramagurutaH zAzvataH zaM pryaati| tasmAduccairahamapi sadA bhAvayAmyatyapUrvaM bhedAbhAve kimapi sahajaM siddhibhuusaukhyshuddhm|| 157 / / vaha AtmA saMsArI jIvoMke vacana-manomArgase atikrAMta (-vacana tathA manake mArgase agocara) hai| isa nikaTa paramapuruSameM vidhi kyA aura niSedha kyA ? / 155 / isaprakAra isa padya dvArA parama jinayogIzvarane vAstavameM vyavahAra-AlocanAke prapaMcakA 'upahAsa kiyA hai| [ zlokArtha:-] jo sakala iMdriyoMke samUhase utpanna honevAle kolAhalase vimukta hai, jo naya aura anayake samUhase dUra honepara bhI yogiyoMko gocara hai, jo sadA zivamaya hai, utkRSTa hai aura jo ajJAniyoMko parama dUra hai, aisA yaha anagha-caitanyamaya sahajatattva atyaMta jayavaMta hai| 156 / / [ zlokArtha:-] nija sukharUpI sudhAke sAgarameM DUbate hue isa zuddhAtmAko jAnakara bhavya jIva parama guru dvArA zAzvata sukhako prApta karate haiM; isaliye, bhedake abhAvakI dRSTise jo siddhise utpanna honevAle saukhya dvArA zuddha hai aise kisI (adbhuta) sahaja tattvako maiM bhI sadA ati-apUrva rItise atyaMta bhAtA huuN| 157 / 1 upahAsa = ha~sI; majAka; tiraskAra; khillii| 2 anagha = nirdoSa; malarahita; shuddh| Please inform us of any errors on rajesh@AtmaDharma.com Page #239 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-AlocanA adhikAra 212 ( vasaMtatilakA) nirmuktasaMganikaraM paramAtmatattvaM nirmoharUpamanaghaM prbhaavmuktm| saMbhAvayAmyahamidaM praNamAmi nityaM nirvaannyossidtnuudrvsNmdaay|| 158 / / (vasaMtatilakA) tyaktvA vibhAvamakhilaM nijabhAvabhinnaM cinmAtramekamamalaM pribhaavyaami| saMsArasAgarasamuttaraNAya nityaM nirmuktimArgamapi naumyvibhedmuktm|| 159 / / kammamahIruhamUlacchedasamattho skiiyprinnaamo| sAhINo samabhAvo AluMchaNamidi samuddiTuM / / 110 / / karmamahIruhamUlachedasamarthaH svkiiyprinnaamH| svAdhInaH samabhAvaH AluMchanamiti smuddissttm||110 / / prmbhaavsvruupaakhyaanmett| [ zlokArtha:-] sarva saMgase nirmukta , nirmoharUpa, anagha aura parabhAvase mukta aise yaha paramAtmatattvako maiM nirvANarUpI strIse utpanna honevAle anaMga sukhake liye nitya saMbhAtA hU~ (-samyakrUpase bhAtA hU~) aura namana karatA huuN| 158 / [ zlokArtha:-] nija bhAvase bhinna aise sakala vibhAvako chor3akara eka nirmala cinmAtrako maiM bhAtA huuN| saMsArasAgarako tara jAne ke liye, abheda kahe hue (-jise jineMdroMne bheda rahita kahA hai aise ) muktike mArgako bhI maiM nitya namana karatA hU~ / 159 / gAthA 110 anvayArtha:-[ karmamahIruhamUlachedasamarthaH ] karmarUpI vRkSakA mUla chedanemeM samartha aisA jo [ samabhAvaH] samabhAvarUpa [svAdhInaH] svAdhIna [ svakIyapariNAmaH] nija pariNAma [ AluMchanam iti samuddiSTam ] use AluMchana kahA hai| TIkA:-yaha, paramabhAvake svarUpakA kathana hai| jo karma-taru-jar3a nAzakeM sAmarthyarUpa svabhAva hai| svAdhIna nija samabhAva AluMchana vahI pariNAma hai| 110 / Please inform us of any errors on rajesh@AtmaDharma.com Page #240 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 213 bhavyasya pAriNAmikabhAvasvabhAvena paramasvabhAvaH audayikAdicaturNAM vibhAvasvabhAvAnAmagocara: sa pNcmbhaavH| ata evodyodiirnnkssykssyopshmvividhvikaarvivrjitH| ataH kAraNAdasyaikasya paramatvam, itareSAM caturNAM vibhaavaanaamprmtvm| nikhilakarmaviSavRkSamUlanirmUlanasamartha: trikAlanirAvaraNanijakAraNaparamAtmasvarUpazraddhAnapratipakSatIvramithyAtvakarmodayabalena kudRSTerayaM paramabhAvaH sadA nizcayato vidyamAno'pyavidyamAna ev| nityanigodakSetrajJAnAmapi zuddhanizcayanayena sa paramabhAvaH abhavyatvapAriNAmika ityanenAbhidhAnena na sNbhvti| yathA meroradhobhAgasthitasuvarNarAzerapi suvarNatvaM, abhavyAnAmapi tathA paramasvabhAvatvaM; vastuniSThaM, na vyvhaaryogym| sudRzAmatyAsannabhavyajIvAnAM saphalIbhUto'yaM paramabhAvaH sadA niraMjanatvAt; yataH sklkrmvissmvissdrumpRthumuulnirmuulnsmrthtvaat| nizcayaparamAlocanAvikalpasaMbhavAluMchanAbhidhAnam anena paramapaMcamabhAvena atyAsannabhavyajIvasya sidhytiiti| bhavyako pAriNAmikabhAvarUpa svabhAva honeke kAraNa parama svabhAva hai| vaha paMcama bhAva audayikAdi cAra vibhAvasvabhAvoMko agocara hai| isaliye vaha paMcama bhAva udaya, udIraNA, kSaya, kSayopazama aise vividha vikAroMse rahita hai| isa kAraNase isa ekako paramapanA hai, zeSa cAra vibhAvoMko aparamapanA hai| samasta karmarUpI viSavRkSake mUlako ukhAr3a denemeM samartha aisA yaha paramabhAva, trikAla-nirAvaraNa nija kAraNaparamAtmAke svarUpakI zraddhAse pratipakSa tIvra mithyAtvakarmake uyake kAraNa kudRSTiko, sadA nizcayase vidyamAna honepara bhI, avidyamAna hI hai (kAraNa ki mithyA dRSTiko usa paramabhAvake vidyamAnapanekI zraddhA nahIM hai)| nityanigodake jIvoMko bhI zuddhanizcayanayase vaha paramabhAva 'abhavyatvapAriNAmika' aise nAma sahita nahIM hai (paraMtu zuddharUpase hI hai)| jisaprakAra meruke adhobhAgameM sthita suvarNarAziko bhI suvarNapanA hai, usIprakAra abhavyoMko bhI paramasvabhAvanA hai; vaha vastuniSTha hai, vyavahAra-yogya nahIM hai (arthAt jisaprakAra meruke nIce sthita suvarNarAzikAM suvarNapanA suvarNarAzimeM vidyamAna hai kintu vaha upayogameM nahIM AtA, usIprakAra abhavyoMkA paramasvabhAvapanA AtmavastumeM vidyamAna hai kintu vaha kAmameM nahIM AtA kyoMki abhavya jIva paramasvabhAvakA Azraya karanemeM ayogya haiN)| sudRSTiyoMko-ati Asannabhavya jIvoMko-yaha paramabhAva sadA niraMjanapane ke kAraNa (arthAt sadA niraMjanarupase pratibhAsita hone ke kAraNa) saphala huA hai; jisase, isa parama paMcamabhAva dvArA ati-Asannabhavya jIvako nizcaya-parama-AlocanAke bhedarUpase utpanna honevAlA 'AluMchana' nAma siddha hotA hai, kAraNa ki vaha paramabhAva samasta karmarUpI viSama-viSavRkSake vizAla mUlako ukhAr3a denemeM samartha hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #241 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-AlocanA adhikAra 214 (maMdAkrAMtA) eko bhAvaH sa jayati sadA paMcamaH zuddhazuddhaH karmArAtisphuTitasahajAvasthayA saMsthito yH| mUlaM mukternikhilayaminAmAtmaniSThAparANAM / ekAkAra: svarasavisarApUrNapuNyaH puraannH|| 160 / / (maMdAkrAMtA) AsaMsArAdakhilajanatAtIvramohodayAtsA mattA nityaM smaravazagatA svaatmkaaryprmugdhaa| jJAnajyotirdhavalitakakubhamaMDalaM zuddhabhAvaM mohAbhAvAtsphuTitasahajAvasthameSA pryaati||161 / / kammAdo appANaM bhiNNaM bhAvei vimlgunnnnilyN| majjhatthabhAvaNAe viyaDIkaraNaM ti viNNeyaM / / 111 / / [aba isa 110 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja do zloka kahate haiM :] [zlokArtha:-] jo karmakI dUrIke kAraNa pragaTa sahajAvasthApUrvaka vidyamAna hai, jo AtmaniSThAparAyaNa ( Atmasthita) samasta muniyoMko muktikA mUla hai, jo ekAkAra hai ( arthAt sadA ekarUpa hai), jo nija rasake vistArase bharapUra honese pavitra hai aura jo purANa (sanAtana) hai, te zuddha-zuddha eka paMcama bhAva sadA jayavaMta hai| 160 / [ zlokArtha:-] anAdi saMsArase samasta janatAko (janasamUhako) tIvra mohake udayake kAraNa jJAnajyoti sadA matta hai, kAmake vaza hai aura nija AtmakAryameM mUr3ha hai| mohake abhAvase yaha jJAnajyoti zuddhabhAvako prApta karatI hai ki jisa zuddhabhAvane dizAmaMDalako dhavalita (-ujjvala) kiyA hai tathA sahaja avasthA pragaTa kI hai| 161 / nirmalaguNAkara karma-virahita anubhavana jo aatmkaa| mAdhyastha bhAvoMmeM kare, avikRtikaraNa use kahA / / 111 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #242 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 215 karmaNa: AtmAnaM bhinnaM bhAvayati vimlgunnnilym| madhyasthabhAvanAyAmavikRtikaraNamiti vijnyeym|| 111 / / iha hi zuddhopayogino jIvasya pariNativizeSaH proktH| yaH pApATavIpAvako dravyabhAvanokarmabhyaH sakAzAd bhinnamAtmAnaM sahajaguNa-[ nilayaM madhyasthabhAvanAyAM bhAvayati tasyAvikRtikaraNa-] abhidhAnaparamAlocanAyAH svruupmstyeveti| __(maMdAkrAMtA) AtmA bhinno bhavati satataM dravyanokarmarAzerantaHzuddhaH shmdmgunnaambhojiniiraajhNsH| mohAbhAvAdaparamakhilaM naiva gRhNAti so'yaM nityaanNdaadynupmgunnshciccmtkaarmuurtiH|| 162 / / gAthA 111 anvayArtha:-[ madhyasthabhAvanAyAm ] jo madhyasthabhAvanAmeM [karmaNaH bhinnam ] karmase bhinna [ AtmAnaM ] AtmAko-[ vimalaguNanilayaM] ki jo vimala guNoMkA nivAsa hai use[ bhAvayati ] bhAtA hai, [ avikRtikaraNam iti vijJeyam ] usa jIvako avikRtikaraNa jaannaa| TIkA:-yahA~ zuddhopayogI jIvakI pariNativizeSakA ( mukhya pariNatikA) kathana hai| pAparUpI aTavIko jAlaneke liye agni samAna aisA jo jIva dravyakarma , bhAvakarma aura nokarmase bhinna AtmAko-ki jo sahaja guNoMkA nidhAna hai use-mAdhyastha bhAvanAmeM bhAtA hai, use avikRtikaraNa-nAmaka parama-AlocanAkA svarUpa vartatA hI hai| / [aba isa 111 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja nau zloka kahate haiM :] [ zlokArtha:- ] AtmA niraMtara dravyakarma aura nokarmake samUhase bhinna hai, aMtaraMgameM zuddha hai aura zama-damaguNarUpI kamaloMko rAjahaMsa hai ( arthAt jisaprakAra rAjahaMsa kamaloMmeM keli karatA hai usIprakAra AtmA zAMtabhAva aura jiteMdriyatArUpI guNoMmeM ramatA hai)| sadA AnaMdAdi anupama guNavAlA aura caitanyacamatkArakI mUrti aisA vaha AtmA mohake abhAvake samasta parako (-samasta paradravyabhAvoMko) grahaNa nahIM karatA / 162 / Please inform us of any errors on rajesh@AtmaDharma.com Page #243 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-AlocanA adhikAra 216 (maMdAkrAMtA) akSayyAntarguNamaNigaNaH zuddhabhAvAmRtAmbhorAzau nityaM vizadavizade kssaalitaaNhHklNkH| zuddhAtmA yaH prahatakaraNagrAmakolAhalAtmA jnyaanjyotiHprtihttmovRttiruccaishckaasti|| 163 / / (vasaMtatilakA) saMsAraghorasahajAdibhireva raudrai1HkhAdibhiH pratidinaM pritpymaane| loke zamAmRtamayImiha tAM himAnI yAyAdayaM munipatiH smtaaprsaadaat|| 164 / / (vasaMtatilakA) muktaH kadApi na hi yAti vibhAvakAyaM tddhetubhuutsukRtaasukRtprnnaashaat| tasmAdahaM sukRtaduSkRtakarmajAlaM muktvA mumukSupathamekamiha vrjaami|| 165 / / [ zlokArtha:-] jo akSaya aMtaraMga guNamaNiyoMkA samUha hai, jisane sadA vizadavizada (atyaMta nirmala) zuddhabhAvarUpI amRtake samudrameM pApakalaMkoMko dho DAlA hai tathA jisane iMdriyasamUhake kolAhalako naSTa kara diyA hai, vaha zuddha AtmA jJAnajyoti dvArA aMdhakAradazAkA nAza karake atyaMta prakAzamAna hotA hai| 163 / [ zlokArtha:-] saMsArake ghora, *sahaja ityAdi raudra duHkhAdikase pratidina paritapta honevAle isa lokameM yaha munivara samatAke prasAdase zamAmRtamaya jo hima-rAzi (barphakA Dhera) use prApta karate haiN| 164 / [zlokArtha:-] mukta jIva vibhAvasamUhako kadApi prApta nahIM hotA kyoMki usane usake hetubhUta sukRta aura duSkRtakA nAza kiyA hai| isaliye aba sukRta aura duSkRtarUpI karmajAlako chor3akara eka mumukSumArgameM jAtA hU~ ( arthAt mumukSu jisa mArga para cale haiM usI * sahaja = sAthameM utpanna arthAt svaabhaavik| [ niraMtara vartatA AkulatArUpI duHkha to saMsArameM svAbhAvika hI hai| arthAt saMsAra svabhAvase hI duHkhamaya hai taduparAnta tIvra asAtA AdikA Azraya karanevAle ghora duHkhoMse bhI saMsAra bharA hai|] Please inform us of any errors on rajesh@AtmaDharma.com Page #244 -------------------------------------------------------------------------- ________________ 217 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra (anuSTubh ) prapadye'haM sadAzuddhamAtmAnaM bodhvigrhm| bhavamUrtimimAM tyaktvA pudgalaskandhabandhurAm / / 166 / / (anuSTubh ) anaadimmsNsaarrogsyaagdmuttmm| shubhaashubhvinirmuktshuddhcaitnybhaavnaa|| 167 / / ( mAlinI ) atha vividhavikalpaM paMcasaMsAramUlaM zubhamazubhasukarma prasphuTaM tadviditvA / bhavamaraNavimuktaM paMcamuktipradaM yaM tamahamabhinamAmi pratyahaM bhAvayAmi / / 168 / / ( mAlinI ) atha sulalitavAcAM satyavAcAmapItthaM na vissymidmaatmjyotiraadyntshuunym| tadapi guruvacobhiH prApya yaH zuddhadRSTi: sa bhavati prmshriikaaminiikaamruupH|| 169 / / para mArga para cAlatA hU~ ] / 165 / [ zlokArtha :- ] pudgalaskaMdhoM dvArA jo asthira hai ( arthAt pudgalaskaMdhoMke AnejAnese jo eka-sI nahIM rahatI ) aisI isa bhavamUrtiko ( - bhavakI mUrtirUpa kAyAko ) chor3akara maiM sadAzuddha aisI jo jJAnazarIrI AtmA usakA Azraya karatA huuN| 166 / [ zlokArtha :- ] zubha aura azubhase rahita zuddhacaitanyakI bhAvanA mere anAdi saMsArarogakI uttama auSadhi hai / 167 / [ zlokArtha :- ] pAMca prakArake ( dravya, kSetra, kAla, bhava aura bhAvake parAvartanarUpa ) saMsArakA mUla vividha bhedoMvAlA zubhAzubha karma hai aisA spaSTa jAnakara, jo janmamaraNa rahita hai aura pAMca prakArakI mukti denevAlA hai use ( - zuddhAtmAko ) maiM namana karatA hU~ aura pratidina bhAtA huuN| 168 / [ zlokArtha:-] isaprakAra Adi-aMta rahita aisI yaha Atmajyoti sulalita ( sumadhura ) vANIkA athavA satya vANIkA bhI viSaya nahIM hai; tathApi guruke vacanoM dvArA use prApta karake jo zuddha dRSTivAlA hotA hai, vaha paramazrIrUpI kAminIkA vallabha hotA Please inform us of any errors on rajesh@Atma Dharma.com Page #245 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-AlocanA adhikAra 218 (mAlinI) jayati sahajatejaHprAstarAgAndhakAro manasi munivarANAM gocaraH zuddhazuddhaH / viSayasukharatAnAM durlabhaH sarvadAyaM paramasukhasamudraH shuddhbodho'stnidrH|| 170 / / madamANamAyalohavivajjiyabhAvo du bhAvasuddhi tti| parikahiyaM bhavvANaM loyaaloyppdrisiihiN|| 112 / / madamAnamAyAlobhavivarjitabhAvastu bhaavshuddhiriti| parikathito bhavyAnAM lokaalokprdrshibhiH|| 112 / / zuddhanizcayAlocanAdhikAro bhAvazuddhayabhidhAnaparamAlocanAsvarUpapratipAdanadvAreNa psNhaaropnyaaso'ym| hai ( arthAt muktisuMdarIkA pati hotA hai)| 169 / [ zlokArtha:-] jisane sahaja tejase rAgarUpI aMdhakArakA nAza kiyA hai, jo munivaroMke manameM vAsa karatA hai, jo zuddha-zuddha hai, jo viSayasukhameM rata jIvoMko sarvadA durlabha hai, jo parama sukhakA samudra hai, jo zuddha jJAna hai tathA jisane nidrAkA nAza kiyA hai, aisA yaha (zuddha AtmA) jayavaMta hai| 170 / gAthA 112 anvayArtha:-[ madamAnamAyAlobhavivarjitabhAvaH tu] mada [ madana], mAna, mAyA aura lobha rahita bhAva vaha [bhAvazuddhiH ] bhAvazuddhi hai [iti ] aisA [bhavyAnAm ] bhavyoMko [ lokAlokapradarzibhiH ] lokAlokake draSTAoMne [ parikathitaH ] kahA hai| TIkA:-yaha, bhAvazuddhinAmaka parama-AlocanAke svarUpake pratipAdana dvArA zuddhanizcaya-AlocanA adhikArake upasaMhArakA kathana hai| ahaMta lokAloka draSTA kA kathana hai bhavyako / 'he bhAva-zuddhi mAna , mAyA, lobha , mada bina bhAva jo / / 112 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #246 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 219 tIvracAritramohodayabalena puMvedAbhidhAnanokaSAyavilAso mdH| atra madazabdena madana: kAmapariNAma ityrthH| caturasaMdarbhagarbhIkRtavaidarbhakavitvena AdeyanAmakarmodaye sati sakalajanapUjyatayA, mAtRpitRsambandhakulajAtivizuddhayA vA, zatasahasrakoTibhaTAbhidhAnapradhAnabrahmacaryavratopArjitanirupamabalena ca, dAnAdizubhakarmopArjitasaMpavRddhivilAsena, athavA buddhitapovaikurvaNauSadharasabalAkSINarddhibhiH saptabhirvA, kamanIyakAminIlocanAnandena vapurlAvaNyarasavisareNa vA AtmAhaMkAro maanH| guptapApato maayaa| yuktasthale dhanavyayAbhAvo lobhaH; nizcayena nikhilaparigrahaparityAgalakSaNaniraMjananijaparamAtmatattvaparigrahAt anyat paramANumAtradravyasvIkAro lobhH| ebhizcaturbhirvA bhAvaiH parimukta: zuddhabhAva eva bhAvazuddhiriti bhavyaprANinAM lokAlokapradarzibhiH paramavItarAgasukhAmRtapAnaparitRptairbhagavadbhirarhadbhirabhihita iti| tIvra cAritramohake udayake kAraNa puruSaveda nAmaka nokaSAyakA vilAsa vaha mada hai| yahA~ 'mada' zabdakA artha 'madana' arthAt kAmapariNAma hai| (1) catura vacanaracanAvAle *vaidarbhakavitvake kAraNa, AdeyanAmakarmakA udaya honepara samasta janoM dvArA pUjanIyatAse , (2) mAtA-pitA saMbaMdhI kula-jAtikI vizuddhise, (3) pradhAna brahmacaryavrata dvArA upArjita lakSakoTi subhaTa samAna nirupama balase, (4) dAnAdi zubha karma dvArA upArjita saMpattikI vRddhike vilAsase, (5) buddhi , tapa, vikriyA, auSadha, rasa, bala aura akSINa-ina sAta RddhioMse , athavA (6) suMdara kAminiyoMkeM locanako AnaMda prApta karane vAle zarIralAvaNyarasake vistArase honevAle Atma-ahaMkAra ( AtmAkA ahaMkArabhAva) vaha mAna hai| gupta pApase mAyA hotI hai| yogya sthAna dhanavyayakA abhAva vaha lobha hai; nizcayase samasta parigrahakA parityAga jisakA lakSaNa ( svarUpa) hai aise niraMjana nija paramAtmatattvake parigrahase anya paramANumAtra dravyakA svIkAra vaha lobha hai| ina cAroM bhAvoMse parimukta ( rahita) zuddhabhAva vahI bhAvazuddhi hai aisA bhavya jIvoMko lokAlokadarzI, paramavItarAga sukhAmRtake pAnase paritRpta ahaMta bhagavaMtoMne kahA hai| [ aba isa parama-AlocanA adhikArakI antima gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva nau zloka kahate haiM:] * vaidarbhakavi = eka prakArakI sAhityaprasiddha suMdara kAvyaracanAmeM kuzala kavi / Please inform us of any errors on rajesh@AtmaDharma.com Page #247 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-AlocanA adhikAra 220 (mAlinI) atha jinapatimArgAlocanAbhedajAlaM parihRtaparabhAvo bhavyalokaH smntaat| tadakhilamavalokya svasvarUpaM ca buddhavA sa bhavati prmshriikaaminiikaamruupH|| 171 / / (vasaMtatilakA) AlocanA satatazuddhanayAtmikA yA nirmuktimArgaphaladA yminaamjnm| zuddhAtmatattvaniyatAcaraNAnurUpA syAtsaMyatasya mama sA kila kAmadhenuH / / 172 / / (zAlinI) zuddhaM tattvaM buddhalokatrayaM yad buvA buvA nirvikalpaM mumukssuH| tatsiddhayarthaM zuddhazIlaM caritvA siddhiM yAyAt siddhisiimntiniishH|| 173 / / [ zlokArtha:-] jo bhavya loka (bhavyajanasamUha) jinapatike mArgameM kahe hue samasta AlocanAke bhedajAlako dekhakara tathA nija svarUpako jAnakara sarva orase parabhAvako chor3atA hai, vaha paramazrIrUpI kAminIkA vallabha hotA hai ( arthAt muktisuMdarIkA pati hotA hai)| 171 / [ zlokArtha:-] saMyamiyoMko sadA mokSamArgakA phala denevAlI tathA zuddhaAtmatattvameM *niyata AcaraNake anurUpa aisI jo niraMtara zuddhanayAtmaka AlocanA vaha mujhe saMyamIko vAstavameM kAmadhenurUpa ho| 172 / [ zlokArtha:-] mumukSu jIva tIna lokako jAnanevAle nirvikalpa zuddha tattvako bhalIbhA~ti jAnakara usakI siddhike hetu zuddha zIlakA (cAritrakA) AcaraNa karake, siddhirUpI strIkA svAmI hotA hai-siddhiko prApta karatA hai| 173 / * niyata = nizcita; dRDha; lIna; praaynn| [ AcaraNa zuddha Atmatattvake Azrita hotA hai|] Please inform us of any errors on rajesh@AtmaDharma.com Page #248 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 221 ( sragdharA) sAnandaM tattvamajjajjinamunihRdayAmbhojakiMjalkamadhye nirvyAbAdhaM vizuddhaM smrshrghnaaniikdaavaagniruupm| zuddhajJAnapradIpaprahatayamimanogehaghorAndhakAraM tadvande sAdhuvandyaM jananajalanidhau laMghane yaanpaatrm||174 / / (hariNI) abhinavamidaM pApaM yAyAH samagradhiyo'pi ye vidadhati paraM brUmaH kiM te tapasvina eva hi| hRdi vilasitaM zuddhaM jJAnaM ca piMDamanuttamaM padamidamaho jJAtvA bhUyo'pi yAnti sraagtaam||175 / / (hariNI) jayati sahajaM tattvaM tattveSu nityamanAkulaM satatasulabhaM bhAsvatsamyagdRzAM smtaalym| paramakalayA sArdhaM vRddhaM pravRddhaguNairnijaiH sphuTitasahajAvasthaM lInaM mahimni nije'nishm|| 176 / / [ zlokArtha:-] tattvameM magna aise jinamunike hRdayakamalakI kesarameM jo AnaMda sahita virAjamAna hai, jo bAdhA rahita hai, jo vizuddha hai, jo kAmadevake bANoMkI gahana (-durbhedya) senAko jalA dene ke liye dAvAnala samAna hai aura jisane zuddhajJAnarUpa dIpaka dvArA muniyoM ke manogRhake ghora aMdhakArakA nAza kiyA hai, use-sAdhuoM dvArA vaMdya tathA janmArNavako lA~gha jAnemeM naukArUpa usa zuddha tattvako -maiM vaMdana karatA huuN| 174 / [zlokArtha:-] hama pUchate haiM ki-jo samagra buddhimAna honepara bhI dUsareko 'yaha navIna pApa kara' aisA upadeza dete haiM, ve kyA vAstavameM tapasvI haiM ? aho! kheda hai ki ve hRdayameM vilasita zuddhajJAnarUpa aura sarvottama piMDarUpa isa padako jAnakara puna: bhI sarAgatAko prApta hote haiM ! 175 / [ zlokArtha:-] tattvoMmeM vaha sahaja tattva jayavaMta hai ki jo sadA anAkula hai, jo niraMtara sulabha hai, jo prakAzamAna hai, jo samyagdRSTiyoMko samatAkA ghara hai, jo parama kalA * piMDa = (1) padArtha; (2) bl| Please inform us of any errors on rajesh@AtmaDharma.com Page #249 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-AlocanA adhikAra 222 (hariNI) sahajaparamaM tattvaM tattveSu saptasu nirmalaM sakalavimalajJAnAvAsaM nirAvaraNaM shivm| vizadavizadaM nityaM bAhyaprapaMcaparAGmukhaM kimapi manasAM vAcAM dUraM munerapi tannumaH / / 177 / / (drutavilaMbita) jayati shaaNtrsaamRtvaaridhiprtidinodycaaruhimdyutiH| atulbodhdivaakrdiidhitiprhtmohtmssmitirjinH|| 178 / / (drutavilaMbita) vijitajanmajarAmRtisaMcayaH prhtdaarunnraagkdmbkH| aghamahAtimiravrajabhAnumAn jayati yaH prmaatmpdsthitH|| 179 / / sahita vikasita nija guNoMse vikasita nija guNoMse praphullita (-khilA huA) hai, jisakI sahaja avasthA sphuTita (-prakaTita) hai aura jo niraMtara nija mahimAmeM lIna hai| 176 / [zlokArtha:-] sAta tattvoMmeM sahaja parama tattva nirmala hai, sakala-vimala ( sarvathA vimala) jJAnakA AvAsa hai, nirAvaraNa hai, ziva (kalyANamaya ) hai, spaSTa-spaSTa hai, nitya hai, bAhya prapaMcase parAGmukha hai aura muniko bhI manase tathA vANIse ati dUra hai; use hama namana karate haiN| 177 / [zlokArtha:-] jo (jina) zAMta rasarUpI amRtake samudrako ( uchAlaneke liye ) pratidina udayamAna suMdara caMdra samAna hai aura jisane atula jJAnarUpI sUryakI kiraNoMse mohatimirake samUhakA nAza kiyA hai, vaha jina jayavaMta hai| 178 / [zlokArtha:-] jisane janma-jarA-mRtyuke samUhako jIta liyA hai, jisane dAruNa rAgake samUhakA hanana kara diyA hai, jo pAparUpI mahA aMdhakArake samUhake liye sUrya samAna hai tathA jo paramAtmapadameM sthita hai, vaha jayavaMta hai| 179 / Please inform us of any errors on rajesh@AtmaDharma.com Page #250 -------------------------------------------------------------------------- ________________ 223 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra iti sukavijanapayojamitrapaMcendriyaprasaravarjitagAtramAtraparigrahazrIpadmaprabhamaladhArideva-viracitAyAM niyamasAravyAkhyAyAM tAtparyavRtau paramAlocanAdhikAraH saptamaH shrutskndhH|| isaprakAra, sukavijanarUpI kamaloMke liye jo sUrya samAna hai aura pA~ca iMdriyoMke vistAra rahita dehamAtra jinheM parigraha thA aise zrI padmaprabhamaladhArideva dvArA racita niyamasArakI tAtparyavRtti nAmaka TIkAmeM (arthAt zrImadbhagavatkuMdakuMdAcArya devapraNIta zrI niyamasAra paramAgamakI nirgratha munirAja zrI padmaprabhamaladhAridevaviracita tAtparyavRtti nAmakI TIkAmeM ) parama-AlocanA adhikAra nAmakA sAtavA~ zrutaskaMdha samApta huaa| Please inform us of any errors on rajesh@Atma Dharma.com Page #251 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates Wan -L Wan 5 zuddhanizcaya prAyazcitta adhikAra Wan Wan Wan 55555555555555555555 athAkhiladravyabhAvanokarmasaMnyAsahetubhUtazuddhanizcayaprAyazcittAdhikAraH kthyte| vadasamidisIlasaMjamapariNAmo karaNaNiggaho bhAvo / so havadi pAyachittaM aNavarayaM caiva kAyavvo / / 113 / / vratasamitizIlasaMyamapariNAmaH karaNanigraho bhAvaH / sabhavati prAyazcittam anavarataM caiva kartavyaH / / 113 / / nishcypraayshcittsvruupaakhyaanmett| paMcamahAvratapaMcasamitizIlasakalendriyavAGmanaHkAyasaMyamapariNAmaH paMcendriyanirodhazca sa khalu pariNativizeSaH, prAyaH prAcuryeNa nirvikAraM cittaM prAyazcittam, anavarataM aba samasta dravyakarma, bhAvakarma tathA nokarmake saMnyAsake hetubhUta zuddhanizcaya - prAyazcitta adhikAra kahA jAtA hai| gAthA 193 anvayArthaH-[ vratasamitizIlasaMyamapariNAmaH ] vrata, samiti, zIla aura saMyamarUpa pariNAma tathA [ karaNanigrahaH bhAvaH ] iMdriyanigraharUpa bhAva [ saH ] vaha [ prAyazcittam ] prAyazcitta [bhavati ] hai [ ca eva ] aura vaha [ anavarataM ] niraMtara [ kartavya: ] kataivya hai| TIkA:-yaha, nizcaya - prAyazcittake svarUpakA kathana hai| pA~ca mahAvratarUpa, pA~ca samitirUpa, zIlarUpa aura sarva iMdriyoMke tathA manavacanakAyAke saMyamarUpa pariNAma tathA pA~ca iMdriyoMkA nirodha - yaha pariNativizeSa so prAyazcitta hai| prAyazcitta arthAt prAyaH citta - pracurarUpase nirvikAra citta / aMtarmukhAkAra parama-samAdhise yukta, vrata, samiti, saMyama, zIla, iMdriya-rodhakA jo bhAva hai / vaha bhAva prAyazcitta hai, aru anavarata kartavya hai / / 113 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #252 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 225 cAntarmukhAkAraparamasamAdhiyuktena paramajinayogIzvareNa pApATavIpAvakena paMcendriyaprasaravarjitagAtramAtraparigraheNa sahajavairAgyaprAsAdazikharazikhAmaNinA paramAgamamakaraMdaniSyandimukhapadmaprabheNa kartavya iti| (maMdAkrAMtA) prAyazcittaM bhavati satataM svAtmaciMtA munInAM muktiM yAMti svasukharatayastena nirdhuutpaapaaH| anyA ciMtA yadi ca yaminAM te vimUDhAH smarArtAH pApAH pApaM vidadhati muhuH kiM punshcitrmett|| 180 / / kohAdisagabbhAvakkhayapahudibhAvaNAe nnigghnnN| pAyacchittaM bhaNidaM NiyaguNaciMtA ya nnicchydo||114 / / krodhAdisvakIyabhAvakSayaprabhRtibhAvanAyAM nirgrhnnm| prAyazcittaM bhaNitaM nijaguNaciMtA ca nishcytH|| 114 / / parama jinayogIzvara , pAparUpI aTavIko (jalAne ke liye) agni samAna, pA~ca iMdriyoM ke vistAra rahita dehamAtra parigrahake dhArI, sahajavairAgyarUpI mahalake zikharake zikhAmaNi samAna aura paramAgamarUpI puSparasa-jharate hue mukhavAle padmaprabhako yaha prAyazcitta niraMtara kartavya hai| [aba isa 113 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM:] [zlokArtha:-] muniyoMko svAtmAkA ciMtana vaha niraMtara prAyazcitta hai; nija sukhameM rativAle ve usa prAyazcitta dvArA pApakI khirAkara mukti prApta karate haiN| yadi muniyoMko ( svAtmA ke atirikta) anya ciMtA ho to ve vimUr3ha kAmAta pApI punaH pApako utpanna karate haiN| isameM kyA Azcarya hai ? / 180 / gAthA 114 anvayArtha:-[ krodhAdisvakIyabhAvakSayaprabhRtibhAvanAyAM ] krodha Adi svakIya bhAvoMke (-apane vibhAvabhAvoMke ) kSayAdikakI bhAvanAmeM [ nirgrahaNam ] rahanA [ ca ] aura krodhAdi Atma-vibhAvake kSaya AdikI jo bhAvanA / hai niyata prAyazcitta vaha jisameM svaguNakI ciMtanA / / 114 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #253 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhanizcaya - prAyazcitta adhikAra iha hi sklkrmnirmuulnsmrthnishcypraayshcittmuktm| krodhAdinikhilamoharAgadveSavibhAvasvabhAvakSayakAraNanijakAraNaparamAtmasvabhAvabhAvanA yAM satyAM nisargavRttyA prAyazcittamabhihitam, athavA paramAtmaguNAtmakazuddhAntastattvasvarUpasahajajJAnAdisahajaguNaciMtA prAyazcittaM bhvtiiti| ( zAlinI ) prAyazcittamuktamuccairmunInAM kAmakrodhAdyanyabhAvakSaye ca / kiM ca svasya jJAnasaMbhAvanA vA santo jaanntyetdaatmprvaade|| 181 / / kohaM khamayA mANaM samaddveNajjaveNa mAyaM ca / saMtoseNa ya lohaM jayadi khu e chuvihksaae|| 115 / / 226 [ nijaguNaciMtA ] nija guNoMkA ciMtana karanA vaha [ nizcayataH ] nizcayase [ prAyazcittaM bhaNitam ] prAyazcita kahA hai| TIkA:-yahA~ (isa gAthAmeM ) sakala karmoMko mUlase ukhAr3a denemeM samartha aisA nizcaya - prAyazcitta kahA gayA hai| krodhAdika samasta moharAgadveSarUpa vibhAvasvabhAvoMke kSayake kAraNabhUta nija kAraNaparamAtmAke svabhAvakI bhAvanA hone para nisargavRttike kAraNa ( arthAt svAbhAvika - sahaja pariNati honeke kAraNa ) prAyazcitta kahA gayA hai; athavA, paramAtmAke guNAtmaka aise jo zuddha-aMta:tattvarUpa (nija) svarUpake sahajajJAnAdika sahajaguNa unakA ciMtana karanA vaha prAyazcitta hai| [aba isa 114 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM: ] [ zlokArtha :- ] muniyoMko kAmakrodhAdi anya bhAvoMke kSayakI jo saMbhAvanA athavA to apane jJAnakI jo saMbhAvanA ( - samyak bhAvanA) vaha ugra prAyazcitta kahA hai| saMtoMne AtmapravAdameM (AtmapravAda pUrva nAmaka zAstroMmeM) aisA jAnA hai ( arthAt jAnakara kahA hai)| 181 / abhimAna mArdavase tathA jIte kSamAse krodhako / koTilya Arjava tathA saMtoSa dvArA lobhako / / 115 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #254 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 227 krodhaM kSamayA mAnaM svamArdavena Arjavena mAyAM c| saMtoSeNa ca lobhaM jayati khalu cturvidhkssaayaan|| 115 / / ctusskssaayvijyopaaysvruupaakhyaanmett| jaghanyamadhyamottamabhedAtkSamAstisro bhvnti| akAraNAdapriyavAdino mithyAdRSTerakAraNena mAM trAsayitumudyogo vidyate, ayamapagato matpuNyeneti prathamA kssmaa| akAraNena saMtrAsakarasya tADanavadhAdipariNAmo'sti, ayaM cApagato matsukRteneti dvitIyA kssmaa| vadhe satyamUrtasya paramabrahmarUpiNo mamApakArahAniriti paramasamarasIbhAvasthitiruttamA kssmaa| AbhiH kSamAbhiH krodhakaSAyaM jitvA, mAnakaSAyaM mArdavena ca, mAyAkaSAyaM cArjaveNa, paramatattvalAbhasantoSeNa lobhakaSAyaM ceti| gAthA 115 anvayArtha:-[ krodhaM kSamayA ] krodhako kSamAse, [ mAnaM svamArdavena ] mAnako nija mArdavase , [mAyAM ca Arjavena] mAyAko Arjavase [ca] tathA [ lobhaM saMtoSeNa ] lobhako saMtoSase-[ caturvidhakaSAyAn ] isaprakAra caturvidha kaSAyoMko [ khalu jayati] (yogI) vAstavameM jItate haiN| TIkA:-yaha, cAra kaSAyoM para vijaya prApta karane ke liye upAyake svarUpakA kathana jaghanya, madhyama aura uttama aise (tIna) bhedoMke kAraNa kSamA tIna (prakArakI) hai| (1) 'binA kAraNa apriya bolanevAle mithyAdRSTiko binA kAraNa mujhe trAsa denekA udyoga vartatA hai, vaha mere puNyase dUra huA;'-aisA vicArakara kSamA karanA vaha prathama kSamA hai| (2) ( mujhe) binA-kAraNa trAsa denevAleko 'tAr3anakA aura vadhakA pariNAma vartatA hai, vaha mere sukRtase dUra huA;'-aisA vicAra kara kSamA karanA vaha dvitIya kSamA hai| (3) vadha honese amUrta paramabrahmarUpa aise mujhe hAni nahIM hotI-aisA samajhakara parama samarasIbhAvameM sthita rahanA vaha uttama kSamA hai| ina (tIna) kSamAoM dvArA krodhakaSAyako jItakara, mArdava dvArA mAnakaSAyako, Arjava dvArA mAyAkaSAyako tathA paramatattvakI prAptirUpa saMtoSase lobhakaSAyako (yogI) jItate hai| 1 / tAr3ana = mAra mAranA vh| 2 / vadha = mAra DAlanA vaha / 3 / mArdava = naramAI; komalatA; nirmaantaa| 4 / Arjava = RjutA; srltaa| Please inform us of any errors on rajesh@AtmaDharma.com Page #255 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhanizcaya-prAyazcitta adhikAra 228 tathAcoktaM zrI guNabhadrasvAmibhiH ( vasaMtatilakA) "cittasthamapyanavabuddhaya hareNa jADayAt kruddhA bahi: kimapi dgdhmnnggbuddhyaa| ghorAmavApa sa hi tena kRtAmavasthAM krodhodayAdbhavati kasya na kaaryhaaniH||" (vasaMtatilakA) "cakraM vihAya nijadakSiNabAhusaMsthaM yatprAvrajannanu tadaiva sa tena mucyet| klezaM tamApa kila bAhubalI cirAya / mAno manAgapi hatiM mahatIM kroti||'' (anuSTubh ) 'bheyaM maayaamhaagnmithyaaghntmomyaat| yasmin lInA na lakSyante krodhaadivissmaahyH||'' isIprakAra ( AcAryavara ) zrI guNabhadrasvAmIne (AtmAnuzAsanameM 216 , 217, 221 tathA 223 veM zloka dvArA) kahA hai ki: " [ zlokArtha:-] kAmadeva (apane ) cittameM rahane para bhI (apanI) jar3atAke kAraNa use na pahicAnakara, zaMkarane krodhI hokara bAhyameM kisIko kAmadeva samajhakara use jalA diyaa| (cittameM rahenevAle kAmadeva to jIvita honeke kAraNa) usane kI huI ghora avasthAko (-kAmavihvala dazAko) zaMkara prApta hue| krodhake udayase (-krodha utpanna honese ) kise kAryahAni nahIM hotI?" / [ zlokArtha:-] (yuddhameM bharatane bAhubalI para cakra chor3A paraMtu vaha cakra bAhubalike dAhine hAthameM Akara sthira ho gyaa|) apane dAhine hAthameM sthita ( usa) cakrako chor3akara jaba bAhubaline pravrajyA lI tabhI (turanta hI) ve usa kAraNa mukti prApta kara lete, paraMtu ve ( mAnake kAraNa mukti prApta na karake) vAstavameM dIrgha kAla taka prasiddha (mAnakRta) kalezako prApta hue| thor3A bhI mAna mahA hAni karatA hai!" "[ zlokArtha:-] jisameM (-jisa gaDDhemeM) chipe hue krodhAdika bhayaMkara sarpa dekhe Please inform us of any errors on rajesh@AtmaDharma.com Page #256 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 229 (hariNI) vanacarabhayAddhAvan daivAllatAkulavAladhi: kila jaDatayA lolo vAlavraje'vicalaM sthitH| bata sa camarastena prANairapi praviyojitaH pariNatatRSAM prAyeNaivaMvidhA hi vipttyH||'' tathA hi (AryA) kSamayA krodhakaSAyaM mAnakaSAyaM ca maardvenaiv| mAyAmArjavalAbhAllobhakaSAyaM ca zaucato jytu|| 182 / / ukkiTTho jo boho NANaM tasseva appaNo cittN| jo dharai muNI NiccaM pAyacchittaM have tss|| 116 / / nahIM jA sakate aisA jo mithyAtvarUpI ghora aMdhakAravAlA mAyArUpI mahAna gaDDhA usase Darate rahanA yogya hai|" "[ zlokArtha:-] *vanacarake bhayase bhAgatI huI surA gAyakI pU~cha daivayogase belameM ulajha jAne para jar3atAke kAraNa bAloMke guccheke prati lolupatAvAlI vaha gAya ( apane suMdara bAloMko na TUTane deneke lobhameM) vahA~ avicalarUpase khar3I raha gaI, aura are re! usa gAyako vanacara dvArA prANase bhI vimukta kara diyA gayA! ( arthAt usa gAyane bAloMke lobhameM prANa bhI gavA~ diye!) jinheM tRSNA pariNamita huI hai unheM prAyaH aisI hI vipattiyA~ AtI aura (isa 115 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ]: [zlokArtha:-] krodhakaSAyako kSamAse, mAnakaSAyako mArdavase hI, mAyAko ArjavakI prAptise aura lobhakaSAyako zaucase ( -saMtoSase ) jiito| 182 / utkRSTa nija avabodha athavA jJAna athavA cittako / dhAre muni jo pAlatA vaha nitya prAyazcittako / / 116 / / * vanacara = vanameM rahanevAle , bhIla Adi manuSya athavA zera Adi jaMgalI pshu| Please inform us of any errors on rajesh@ AtmaDharma.com Page #257 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhanizcaya-prAyazcitta adhikAra 230 utkRSTo yo bodho jJAnaM tsyaivaatmnshcittm| yo dharati munirnityaM prAyazcittaM bhvettsy|| 116 / / atra zuddhajJAnasvIkAravataH praayshcittmityuktm| utkRSTo yo viziSTadharmaH sa hi paramabodhaH ityrthH| bodho jJAnaM cittmitynrthaantrm| ata eva tasyaiva paramadharmiNo jIvasya prAyaH prakarSeNa cittN| yaH paramasaMyamI nityaM tAdRzaM cittaM dhatte, tasya khalu nizcayaprAyazcittaM bhvtiiti| (zAlinI) yaH zuddhAtmajJAnasaMbhAvanAtmA prAyazcittamatra cAstyeva tsy| nirdhUtAMhaHsaMhatiM taM munIndra vande nityaM tdgunnpraaptye'hm|| 183 / / anvayArtha:-[ tasya eva AtmanaH ] usI (anaMtadharmavAle) AtmAkA [ yaH] jo [ utkRSTa: bodhaH ] utkRSTa bodha, [jJAnam ] jJAna athavA [ cittam ] citta use [ yaH muniH] jo muni [ nityaM dharati ] nitya dhAraNa karatA hai, [ tasya ] use [ prAyazcittam bhavet ] prAyazcitta hai| TIkA:-yahA~, "zuddha jJAnake svIkAravAleko prAyazcitta hai" aisA kahA hai| utkRSTa aisA jo viziSTa dharma vaha vAstavameM parama bodha hai-aisA artha hai| bodha, jJAna aura citta bhinna padArtha nahIM hai| aisA honese hI jo usI paramadharmI jIvako prAyaH citta hai arthAt prakRSTarUpase citta (-jJAna) hai| jo paramasaMyamI aise cittako nitya dhAraNa karatA hai, use vAstavameM nizcaya-prAyazcitta hai| [bhAvArtha:-jIva dharmI hai aura jJAnAdika usake dharma hai| parama citta athavA parama jJAnasvabhAva jIvakA utkRSTa vizeSadharma hai| isaliye svabhAva-apekSAse jIvadravyako prAyaH citta hai arthAt prakRSTarUpase jJAna hai| jo paramasaMyamI aise cittakI ( -parama jJAnasvabhAvakI) zraddhA karatA hai tathA usameM lIna rahatA hai, use nizcayaprAyazcitta hai|] [aba 116 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] isa lokameM jo ( munIMdra) zuddhAtmajJAnakI samyak bhAvanAvaMta hai, use prAyazcitta hai hii| jisane pApasamUhako khirA diyA hai aise usa munIMdrako maiM unake guNoMkI prApti hetu nitya vaMdana karatA huuN| 183 / Please inform us of any errors on rajesh@AtmaDharma.com Page #258 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 231 kiM bahuNA bhaNieNa du varatavacaraNaM mahesiNaM savvaM / pAyacchittaM jANaha aNeyakammANa khyheuu||117 / / kiM bahunA bhaNitena tu varatapazcaraNaM maharSINAM srvm| prAyazcittaM jAnIhyanekakarmaNAM kSayahetuH / / 117 / / nishcypraayshcittm| iha hi paramatapazcaraNanirataparamajinayogIzvarANAM evaMsamastAcaraNAnAM prmaacrnnmityuktm| bhubhirstprlaapairlmlm| punaH sarvaM nizcayavyavahArAtmakaparamatapazcaraNAtmakaM paramajinayoginAmAsaMsArapratibaddhadravyabhAvakarmaNAM niravazeSeNa vinAzakAraNaM zuddhanizcayaprAyazcittamiti he ziSya tvaM jaaniihi| gAthA 117 anvayArtha:-[ bahunA ] bahuta [ bhaNitena tu] kahanese [ kim ] kyA ? [anekakarmaNAm ] aneka karmoMke [kSayahetuH ] kSayakA hetu aisA jo [ maharSINAm ] maharSiyoMkA [ varatapazcaraNam ] uttama tapazcaraNa [ sarvam ] vaha saba [ prAyazcittaM jAnIhi ] prAyazcitta jaan| TIkA:-yahA~ aisA kahA hai ki parama tapazcaraNameM lIna parama jinayogIzvaroMko nizcayaprAyazcita hai; isaprakAra nizcayaprAyazcitta samasta AcaraNoMmeM parama AcaraNa hai aisA kahA hai| bahuta asat pralApoMse basa hoo, basa hoo| nizcayavyavahArasvarUpa paramatapazcaraNAtmaka aisA jo parama jinayogIyoMko anAdi saMsArase ba~dhe hue dravya-bhAvakarmoM ke niravazeSa vinAzaka kAraNa vaha saba zuddhanizcayaprAyazcitta hai aisA, he ziSya! tU jaan|| [aba isa 117 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja pA~ca zloka kahate haiM:] bahu kathana se jo anekoM karma kSaya kA hetu hai / uttama tapazcaryA RSikI sarva prAyazcita hai / / 117 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #259 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhanizcaya-prAyazcitta adhikAra 232 (drutavilaMbita) anazanAditapazcaraNAtmakaM shjshuddhcidaatmvidaamidm| sahajabodhakalAparigocaraM shjtttvmghkssykaarnnm|| 184 / / (zAlinI) prAyazcittaM hyuttamAnAmidaM syAt svadravye'smin cintanaM dhrmshuklm| karmavAtadhvAntasadbodhatejolInaM svasminnirvikAre mhimni|| 185 / / ( maMdAkrAMtA) AtmajJAnAdbhavati yaminAmAtmalabdhiH krameNa jnyaanjyotirnihtkrnngraamghoraandhkaaraa| karmAraNyodbhavadavazikhAjAlakAnAmajanaM pradhvaMse'smin zamajalamayImAzu dhArAM vmntii|| 186 / / [ zlokArtha:-] anazanAditapazcaraNAtmaka (arthAt svarUpapratapanarUpase pariNamita, pratApavaMta arthAt ugra svarUpapariNatise pariNamita) aisA yaha sahaja-zuddha-caitanyasvarUpako jAnanevAloMko sahajajJAnakalAparigocara sahajatattva aghakSayakA kAraNa hai| 184 / [zlokArtha:-] jo ( prAyazcitta ) isa svadravyakA dharma aura zuklarUpa ciMtana hai, jo karmasamUhake aMdhakArako naSTa karaneke liye samyagjJAnarUpI teja hai tathA jo apanI nirvikAra mahimAmeM lIna hai-aisA yaha prAyazcitta vAstava meM uttama puruSoMko hotA hai| 185 / [ zlokArtha:-] yamiyoMko (-saMyamiyoMko) AtmajJAnase kramazaH Atmalabdhi (AtmAkI prApti) hotI hai ki jisa Atmalabdhine jJAnajyoti dvArA iMdriyasamUhake ghora aMdhakArakA nAza kiyA hai aura jo Atmalabdhi karmavanase utpanna (bhavarUpI) dAvAnalakI zikhAjAlakA (zikhAoMke samUhakA) nAza karane ke liye usapara satat zamajalamayI dhArAko tejIse chor3atI hai-barasAtI hai| 186 / 1 / sahajajJAnakalAparigocara = sahaja jJAnakI kalA dvArA sarva prakArase jJAta hone yogy| 2 / agha = azuddhi; doSa; paap| ( pApa tathA puNya donoM vAstavameM agha haiN|) 3 dharmadhyAna aura zukladhyAnarUpa jo svadravyaciMtana vaha prAyazcitta hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #260 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 233 ( upajAti) adhyAtmazAstrAmRtavArirAzermayoddhRtA sNymrtnmaalaa| vabhUva yA tattvavidAM sukaNThe saalNkRtirmuktivdhuudhvaanaam||187 / / ( upendravajrA) namAmi nityaM paramAtmatattvaM muniindrcittaambujgrbhvaasm| vimuktikAMtAratisaukhyamUlaM vinssttsNsaardrumuulmett|| 188 / / NaMtANaMtabhaveNa smjjiysuhasuhkmmsNdoho| tavacaraNeNa viNassadi pAyacchittaM tavaM tmhaa|| 118 / / anantAnantabhavena smrjitshubhaashubhkrmsNdohH| tapazcaraNena vinazyati prAyazcittaM tpstsmaat|| 118 / / [ zlokArtha:-] adhyAtmazAstrarUpI amRtasamudrameMse maiMne jo saMyamarUpI ratnamAlA bAhara nikAlI hai vaha ( ratnamAlA) muktivadhUke vallabha aise tattvajJAniyoMke sukaMThakA AbhUSaNa banI hai| 187 / [ zlokArtha:-] munIMdroMke cittakamalake (-hRdayakamalake) bhItara jisakA vAsa hai, jo vimuktirUpI kAntAke ratisaukhyakA mUla hai ( arthAt jo muktike atIMdriya AnaMdakA mUla hai) aura jisane saMsAravRkSake mUlakA vinAza kiyA hai-aise isa paramAtmatattvako maiM nitya namana karatA huuN| 188 / gAthA 118 anvayArtha:-[ anantAnantabhavena ] anaMtAnaMta bhavoM dvArA [ samarjitazubhAzubhakarmasaMdohaH ] upArjita zubhAzubha karmarAzi [ tapazcaraNena ] tapazcaraNase [ vinazyati ] naSTa hotI hai; [ tasmAt ] isaliye [ tapaH ] tapa [prAyazcittam ] prAyazcitta hai| arjita anaMtAnaMta bhavake jo zubhAzubha karma haiN| tapase vinaza jAte, sutapa ataeva prAyazcitta hai / / 118 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #261 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhanizcaya-prAyazcitta adhikAra 234 atra prasiddhazuddhakAraNaparamAtmatattve sadAntarmukhatayA pratapanaM yattattapaH prAyazcittaM bhvtiityuktm| AsaMsArata eva samupArjitazubhAzubhakarmasaMdoho dravyabhAvAtmaka: paMcasaMsArasaMvardhanasamarthaH paramatapazcaraNena bhAvazuddhilakSaNena vilayaM yAti, tataH svAtmAnuSThAnaniSThaM paramatapazcaraNameva shuddhnishcypraayshcittmitybhihitm| ___(maMdAkrAMtA) prAyazcittaM na punaraparaM karma karmakSayArthaM prAhuH santastapa iti cidaanNdpiiyuusspuurnnm| AsaMsArAdupacitamahatkarmakAntAravatijvAlAjAlaM zamasukhamayaM prAbhRtaM mokSalakSmyAH / / 189 / / TIkA:-yahA~ (isa gAthAmeM), prasiddha zuddhakAraNaparamAtmAtattvameM sadA aMtarmukha rahakara jo pratapana vaha tapa prAyazcitta hai (arthAt zuddhAtmasvarUpameM lIna rahakara pratapanA-pratApavaMta vartanA so tapa hai aura vaha tapa prAyazcitta hai) aisA kahA hai| anAdi saMsArase hI upArjita dravyabhAvAtmaka zubhAzubha karmoMkA samUha-ki jo pA~ca prakArake ( -pA~ca parAvartanarUpa) saMsArakA saMvardhana karanemeM samartha hai vaha-bhAvazuddhilakSaNa (bhAvazuddhi jisakA lakSaNa hai aise) paramatapazcaraNase vilaya ko prApta hotA hai; isaliye svAtmAnuSThAnaniSTha (-nija AtmAke AcaraNameM lIna) paramatapazcaraNa hI zuddhanizcayaprAyazcitta hai aisA kahA gayA hai| [aba isa 118 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate [zlokArtha:-] jo (tapa) anAdi saMsArase samRddha huI karmoMkI mahA aTavIko jalA deneke liye agnikI jvAlAke samUha samAna hai, zamasukhamaya hai aura mokSalakSmI ke liye bheMTa hai, usa cidAnaMdarUpI amRtase bhare hue tapako saMta karmakSaya karanevAlA prAyazcitta kahate haiM, paraMtu anya kisI kAryako nhiiN| 189 / Please inform us of any errors on rajesh@AtmaDharma.com Page #262 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 235 appasarUvAlaMbaNabhAveNa du svvbhaavprihaarN| sakkadi kAdaM jIvo tamhA jhANaM have savvaM / / 119 / / AtmasvarUpAlambanabhAvena tu srvbhaavprihaarm| zaknoti kartuM jIvastasmAd dhyAnaM bhavet srvm|| 119 / / atra sakalabhAvAnAmabhAvaM kartuM svAtmAzrayanizcayadharmadhyAnameva smrthmityuktm| akhilaparadravyaparityAgalakSaNalakSitAkSuNNanityanirAvaraNasahajaparamapAriNAmikabhAvabhAvanayA bhAvAntarANAM caturNAmaudayikaupazamikakSAyikakSAyopazamikAnAM parihAraM gAthA 119 anvayArtha:-[ AtmasvarUpAlambanabhAvena tu] AtmasvarUpa jisakA AlaMbana hai aise bhAvase [ jIvaH ] jIva [ sarvabhAvaparihAraM ] sarvabhAvoMkA parihAra [ kartum zaknoti ] kara sakatA hai, [ tasmAt ] isaliye [dhyAnam ] dhyAna vaha [ sarvam bhavet ] sarvasva hai| TIkA:-yahA~ (isa gAthAmeM ), nija AtmA jisakA Azraya hai aisA nizcayadharmadhyAna hI sarva bhAvoMkA abhAva karanemeM samartha hai aisA kahA hai| samasta paradravyoMke parityAgarUpa lakSaNase lakSita akhaMDa-nityanirAvaraNa-sahajaparamapAriNAmikabhAvakI bhAvanAse audayika, aupazamika , kSAyika tathA kSAyopazamika ina cAra bhAvAMtaroMkA parihAra karanemeM * yahA~ cAra bhAvoMke parihArameM kSAyikabhAvarUpa zuddha paryAyakA bhI parihAra (tyAga) karanA kahA hai usakA kAraNa isaprakAra hai: zuddhAtmadravyakA hI-sAmAnyakA hI-AlaMbana lenese kSAyikabhAvarUpa zuddha paryAya pragaTa hotI hai| kSAyikabhAvakA-zuddha paryAyakA-vizeSakAAlaMbana karanese kSAyikabhAvarUpa zuddha paryAya kabhI pragaTa nahIM hotii| isaliye kSAyikabhAvakA bhI AlaMbana tyAjya hai| yaha jo kSAyikabhAvake AlaMbanakA tyAga use yahA~ kSAyikabhAvakA tyAga kahA gayA hai| yahA~ aisA upadeza diyA hai ki-paradravyoMkA aura parabhAvoMkA AlaMbana to dUra raho, mokSArthIko apane audayikabhAvoMkA (samasta zubhAzubhabhAvAdikakA), aupazamikabhAvoMkA (jisameM kIcar3a zuddhAtma Azrita bhAvase saba bhAvakA parihAra re / vaha jIva kara sakatA ata: sarvasva hai vaha dhyAna re / / 119 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #263 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhanizcaya - prAyazcitta adhikAra haiM:] kartumatyAsannabhavyajIvaH samartho yasmAt tata eva pApATavIpAvaka ityuktm| ataH paMcamahAvratapaMcasamititriguptipratyAkhyAnaprAyazcittAlocanAdikaM sarvaM dhyaanmeveti| ( maMdAkrAMtA ) yaH zuddhAtmanyavicalamanAH zuddhamAtmAnamekaM nityjyotiHprtihttmHpuNjmaadyntshuunym| dhyAtvAjasraM paramakalayA sArdhamAnandamUrtiM jIvanmukto bhavati tarasA so'ymaacaarraashiH|| 190 / / ati-Asannabhavya jIva samartha hai, isaliye usa jIvako pApATavIpAvaka ( - pAparUpI aTavIko jalAnevAlI agni ) kahA hai; aisA honese pA~ca mahAvrata, pA~ca samiti, tIna gupti, pratyAkhyAna, prAyazcitta, AlocanA Adi saba dhyAna hI hai ( arthAt paramapAriNAmika bhAvakI bhAvanArUpa jo dhyAna vahI mahAvrata-prAyazcitAdi saba kucha hai ) / [ aba isa 119 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate 236 [ zlokArtha :- ] jisane nitya jyoti dvArA timirapuMjakA nAza kiyA hai, jo Adi-aMta rahita hai, jo parama kalA sahita hai aura jo AnaMdamUrti hai - aise eka zuddha AtmAko jo jIva zuddha AtmAmeM avicala 'manavAlA hokara niraMtara dhyAtA hai, aisA yaha AcArarAzi jIva zIghra jIvanmukta hotA hai / 190 / nIce baiTha gayA ho aise jala samAna aupazamika samyaktvAdikA ), kSAyopazamikabhAvoMkA (apUrNa jJAna-darzana-cAritrAdi paryAyoMkA ) tathA kSAyikabhAvoMkA ( kSAyika samyaktvAdi sarvathA zuddha paryAyoMkA ) bhI AlaMbana chor3anA; mAtra paramapAriNAmikabhAvakA-zuddhAtmadravyasAmAnyakA-AlaMbana lenA cAhiye / usakA AlaMbana lene vAlA bhAva hI mahAvrata, samiti, gupti, pratikramaNa, AlocanA, pratyAkhyAna, prAyazcitta Adi saba kucha hai| (AtmasvarUpakA AlaMbana, AtmasvarUpakA Azraya, AtmasvarUpake prati saMmukhatA, AtmasvarUpa prati jhukAva, AgasvarUpakA paramapAriNAmikabhAvakI bhAvanA, 'maiM dhruva zuddha AtmadravyasAmAnya hU~' aisI pariNati- ina sabakA eka artha hai / ) dhyAna, 1 / mana = bhAva / 2 / AcArarAzi = cAritrapuMja, cAritrasamUharUpa / Please inform us of any errors on rajesh@AtmaDharma.com Page #264 -------------------------------------------------------------------------- ________________ 237 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra suhaasuhavayaNarayaNaM rAyAdIbhAvavAraNaM kiccA / appANaM jo jhAyadi tassa du NiyamaM have NiyamA / / 120 / / zubhAzubhavacanaracanAnAM rAgAdibhAvavAraNaM kRtvA / AtmAnaM yo dhyAyati tasya tu niyamo bhavenniyamAt / / 120 / / shuddhnishcyniymsvruupaakhyaanmett| yaH paramatattvajJAnI mahAtapodhano dainaM saMcitasUkSmakarmanirmUlanasamarthanizcayaprAyazcitta parAyaNo niyamitamanovAkkAyatvAdbhavavallImUlakaMdAtmakazubhAzubhasvarUpaprazastAprazastasamastavacanaracanAnAM nivAraNaM karoti, na kevalamAsAM tiraskAraM karoti kintu nikhilamoharAgadveSAdiparabhAvAnAM nivAraNaM ca karoti, punaranavaratamakhaMDAdvaitasundarAnandaniSyandyanupamaniraMjananijakAraNaparamAtmatattvaM nityaM zuddhopayogabalena saMbhAvayati, tasya niyamena zuddhanizcayaniyamo bhavatItyabhiprAyo bhagavatAM suutrkRtaamiti| gAthA 120 anvayArthaH- zubhAzubhavacanaracanAnAm ] zubhAzubha vacanaracanAkA aura [ rAgAdibhAvavAraNam ] rAgAdibhAvoMkA nivAraNa [ kRtvA ] karake [ yaH] jo [AtmAnam ] AtmAko [dhyAyati ] dhyAtA hai, [ tasya tu ] use [ niyamAt ] niyamase ( - nizcitarUpase ) [niyamaH bhavet ] niyama hai| TIkA:-yaha, zuddhanizcayaniyamake svarUpakA kathana hai I jo paramatattvajJAnI mahAtapodhana sadA saMcita sUkSmakarmoMko mUlase ukhAr3a dene meM samartha nizcayaprAyazcittameM parAyaNa rahatA huA mana-vacana - kAyAko niyamita (saMyamita) kiye honese bhavarUpI belake mUla - kaMdAtmaka zubhAzubhasvarUpa prazasta - aprazasta samasta vacanaracanAkA nivAraNa karatA hai, kevala usa vacanaracanAkA hI tiraskAra nahIM karatA paraMtu samasta moharAgadveSAdi parabhAvoMkA nivAraNa karatA hai, aura anavaratarUpase ( - niraMtara) akhaMDa, advaita, suMdara-AnaMdasyaMdI ( suMdara AnaMda-jharate ), anupama, niraMjana nijakAraNaparamAtmatattvakI sadA zuddhopayogake balase saMbhAvanA ( samyak bhAvanA) karatA hai, use (usa mahAtapodhanako ) niyamase zuddhanizcayaniyama hai aisA bhagavAna sUtrakArakA abhiprAya hai| zubhAzubha racanA vacanakI, parityAga kara rAgAdikA / usako niyamase hai niyama jo dhyAna karatA AtmakA / / 120 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #265 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhanizcaya-prAyazcitta adhikAra 238 (hariNI) vacanaracanAM tyaktvA bhavyaH zubhAzubhalakSaNAM sahajaparamAtmAnaM nityaM subhAvayati sphuttm| paramayaminastasya jJAnAtmano niyamAdayaM bhavati niyamaH zuddho muktyNgnaasukhkaarnnm||191 / / (mAlinI) anavaratamakhaMDAdvaitacinnirvikAre nikhilanayavilAso na sphuratyeva kiNcit| apagata iha yasmina bhedvaadssmst:| tamahamabhinamAmi staumi sNbhaavyaami|| 192 / / __(anuSTubh ) idaM dhyAnamidaM dhyeyamayaM dhyAtA phalaM ca tt| ebhirvikalpajAlairyannirmuktaM tnnmaamyhm|| 193 / / (anuSTubh ) bhedavAdAH kadAcitsyuryasmin yogpraaynne| tasya muktirbhavenno vA ko jAnAtyArhate mte|| 194 / / [aba isa 120 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja cAra zloka kahate haiM:] | zlokArtha:- | jo bhavya zubhAzubhasvarUpa vacanaracanAko chor3akara sadA sphuTarUpase sahajaparamAtmako samyak prakArase bhAtA hai, usa jJAnAtmaka parama yamIko muktirUpI strIke sukhakA kAraNa aisA yaha zuddha niyama niyamase ( -avazya ) hai| 191 / [ zlokArtha:-] jo anavaratarUpase (-niraMtara) akhaMDa advaita caitanyake kAraNa nirvikAra hai usameM (-usa paramAtmapadArthameM ) samasta nayavilAsa kiMcit sphurita hI nahIM hotaa| jisameMse samasta bhedavAda (-nayAdi vikalpa) dUra hue haiM (-usa paramAtmapadArthako) maiM namana karatA hU~, usakA stava karatA hU~, samyak prakArase bhAtA huuN| 192 / [ zlokArtha:-] yaha dhyAna hai, yaha dhyeya hai, yaha dhyAtA hai aura vaha phala hai-aise vikalpajAloMse jo mukta (-rahita) hai use (-usa paramAtmatattvako) maiM namana karatA huuN| 193 / [ zlokArtha:-] jo yogaparAyaNameM kadAcit bhedavAda utpanna hote haiM ( arthAt jisa yoganiSTha yogIko kabhI vikalpa uThate haiM), usakI arhatke matameM mukti hogI yA nahIM hogI Please inform us of any errors on rajesh@AtmaDharma.com Page #266 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 239 kAyAIparadavve thirabhAvaM pariharattu appaannN| tassa have taNusaggaM jo jhAyai NivviyappeNa / / 121 / / kAyAdiparadravye sthirabhAvaM prihRtyaatmaanm| tasya bhavettanUtsargo yo dhyAyati nirviklpen|| 121 / / nishcykaayotsrgsvruupaakhyaanmett| sAdisanidhanamUrtavijAtIyavibhAvavyaMjanaparyAyAtmaka: svasyAkAra: kaayH| Adizabdena kssetrvaastuknkrmnniiprbhRtyH| eteSu sarveSu sthirabhAvaM sanAtanabhAvaM parihRtya nityaramaNIyaniraMjananijakAraNaparamAtmAnaM vyavahArakriyAkAMDADambaravividhavikalpakolAhalavinirmuktasahajaparamayogabalena nityaM dhyAyati yaH sahajatapazcaraNakSIravArAMrAzinizIthinIhRdayAdhIzvaraH, tasya khalu sahajavairAgyaprAsAdazikharazikhAmaNenizcayakAyotsargo bhvtiiti| vaha kauna jAnatA hai ? 194 / gAthA 121 anvayArtha:-[ kAyAdiparadravye ] kAyAdi paradravyameM [ sthirabhAvam parihRtya ] sthirabhAva chor3akara [ yaH ] jo [ AtmAnam ] Atmako [ nirvikalpena ] nirvikalparUpase [dhyAyati] dhyAtA hai, [ tasya ] use [ tanUtsargaH ] kAyotsarga [ bhavet ] hai| TIkA:-yaha, nizcayakAyotsargake svarUpakA kathana hai| sAdi-sAMta mUrta vijAtIya-vibhAva-vyaMjanaparyAyAtmaka apanA AkAra vaha kaay| 'Adi' zabdase kSetra, gRha, kanaka, ramaNI aadi| ina sabameM sthirabhAva-sanAtanabhAva chor3akara (-kAyAdika sthira haiM aisA bhAva chor3akara) nitya-ramaNIya niraMjana nija kAraNaparamAtmAko vyavahAra kriyAkAMDa ADaMbara saMbaMdhI vividha vikalparUpa kolAhala rahita sahaja-parama-yogake balase jo sahaja-tapazcaNarUpI kSIrasAgarakA caMdra (-sahaja taparUpI kSIrasAgaranakA uchAlanemeM caMdra samAna aisA jo jIva) nitya dhyAtA hai, usa sahaja vairAgyarUpI mahalake zikharake zikhAmaNiko (-usa parama sahaja-vairAgyavaMta jIvako) vAstavameM nizcayakAyotsarga paradravya kAyA Adise parityAga sthairya, nijaatmko| dhyAtA vikalpa-vimukta, usako niyata kAyotsarga hai / / 121 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #267 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhanizcaya-prAyazcitta adhikAra 240 ( maMdAkrAMtA) kAyotsargo bhavati satataM nizcayAtsaMyatAnAM kAyodbhUtaprabalatarasatkarmamukteH skaashaat| vAcAM jalpaprakaraviratermAnasAnAM nivRtte: svAtmadhyAnAdapi ca niyataM svaatmnisstthaapraannaam|| 195 / / (mAlinI) jayati sahajateja:puMjanirmagnabhAsvatsahajaparamatattvaM muktmohaandhkaarm| sahajaparamadRSTayA niSThitanmoghajAtaM ( ?) bhavabhavaparitApaiH kalpanAbhizca muktm||196 / / (mAlinI) bhavabhavasukhamalpaM kalpanAmAtraramyaM tadakhilamapi nityaM sNtyjaamyaatmshktyaa| sahajaparamasaukhyaM ciccamatkAramAtraM sphuTitanijavilAsaM sarvadA cetyehm||197 / / [aba isa zuddhanizcaya-prAyazcitta adhikArakI antima gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva pA~ca zloka kahate haiM:] [ zlokArtha:-] jo niraMtara svAtmaniSThAparAyaNa (-nija AtmAmeM lIna) haiM una saMyamiyoMko, kAyAse utpanna honevAle ati prabala karmoMke (-kAyA saMbaMdhI prabala kriyAoMke) tyAgake kAraNa, vANIke jalpasamUhakI viratike kAraNa aura mAnasika bhAvoMkI (vikalpoMkI) nivRttike kAraNa, tathA nija AtmAke dhyAnake kAraNa, nizcayase satata kAyotsarga hai| 195 / [ zlokArtha:- ] sahaja tejaHpuMjameM nimagna aisA vaha prakAzamAna sahaja parama tattva jayavaMta hai ki jisane mohAMdhakArako dUra kiyA hai (arthAt jo mohAMdhakAra rahita hai), jo sahaja parama dRSTise paripUrNa hai aura jo vRthA-utpanna bhavabhavake paritApoMse tathA kalpanAoMse mukta hai| 196 / [zlokArtha:-] alpa (-tuccha) aura kalpanAmAtraramya (-mAtra kalpanAse hI ramaNIya laganevAlA) aisA jo bhavabhavakA sukha vaha saba maiM Atmazaktise nitya samyaka prakAra se chor3atA hU~; (aura) jisakA nija vilAsa pragaTa huA hai, jo sahaja parama saukhyavAlA hai tathA jo caitanyacamatkAramAtra hai, usakA (-usa AtmatattvakA) maiM sarvadA anubhavana karatA Please inform us of any errors on rajesh@AtmaDharma.com Page #268 -------------------------------------------------------------------------- ________________ 241 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra ( pRthvI ) nijAtmaguNasaMpadaM mama hRdi sphurantImimAM samAdhiviSayAmaho kSaNamahaM na jAne purA / jagatritayavaibhavapralayahetuduH karmaNAM prabhutvaguNazaktiH khalu hatosmi hA saMsRtau / / 998 / / ( AryA ) bhavasaMbhavaviSabhUruhaphalamakhilaM duHkhakAraNaM buddhA / Atmani caitanyAtmani saMjAtavizuddhasaukhyamanubhuMkte / / 199 / / iti sukavijanapayojamitrapaMcendriyaprasaravarjitagAtramAtraparigrahazrIpadmaprabhamaladhArideva-viracitAyAM niyamasAravyAkhyAyAM tAtparyavRttau zuddhanizcayaprAyazcittAdhikAraH aSTamaH zrutaskandhaH / / / 197 / [ zlokArtha :- ] aho ! mere hRdayameM sphurAyamAna isa nija AtmaguNa-saMpadAko ki jo samAdhikA viSaya hai use-maiMne pahale eka kSaNa bhI nahIM jAnA / vAstavameM, tIna lokake vaibhavake pralayake hetubhUta duSkarmoMkI prabhutvaguNazaktise ( - duSTa karmoMke prabhutvaguNakI zaktise), arere! maiM saMsArameM mArA gayA hU~ ( - hairAna ho gayA hU~) / 198 / [ zlokArtha :- ] bhavotpanna ( - saMsArameM utpanna honevAle ) viSavRkSake samasta phalako duHkhakA kAraNa jAnakara maiM caitanyAtmaka AtmAmeM utpanna vizuddhasaukhyakA anubhavana karatA huuN| 199 / isaprakAra, sukavijanarUpI kamaloMke liye jo sUrya samAna hai aura pA~ca iMdriyoMke vistAra rahita dehamAtra jinheM parigraha thA aise zrI padmaprabhamaladhArideva dvArA racita niyamasArakI tAtparyavRtti nAmaka TIkAmeM ( arthAt zrImadbhagavatkuMdakuMdAcAryadevapraNIta zrI niyamasAra paramAgamakI nirgratha munirAja zrI padmaprabhamaladhAridevaviracita tAtparyavRtti nAmakI TIkAmeM ) zuddhanizcaya - prAyazcitta adhikAra nAmakA AThavA~ zrutaskaMdha samApta huA / Please inform us of any errors on rajesh@Atma Dharma.com Page #269 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates 35555555555555555555 OM Wan parama-samAdhi adhikAra atha akhilamoharAgadveSAdiparabhAvavidhvaMsahetubhUtaparamasamAdhyadhikAra ucyte| vayaNoccAraNakiriyaM paricattA viiyraaybhaavenn| jo jhAyadi appANaM paramasamAhI have tss||122 / / vacanoccAraNakriyAM parityajya viitraagbhaaven| yo dhyAyatyAtmAnaM prmsmaadhirbhvettsy|| 122 / / prmsmaadhisvruupaakhyaanmett| kvacidazubhavaMcanArthaM vacanaprapaMcAMcitaparamavItarAgasarvajJastavanAdikaM kartavyaM prmjinyogiishvrennaapi| aba samasta moharAgadveSAdi parabhAvoMke vidhvaMsake hetubhUta parama-samAdhi adhikAra kahA jAtA hai| gAthA 122 __ anvayArtha:-[ vacanoccAraNakriyAM] vacanoccAraNakI kriyA [ parityajya ] parityAga kara [ vItarAgabhAvena ] vItarAgabhAvase [ yaH] jo [AtmAnaM ] AtmAko [dhyAyati ] dhyAtA hai, [ tasya ] use [ paramasamAdhiH ] parama samAdhi [ bhavet ] hai| TIkA:-yaha, parama samAdhike svarUpakA kathana hai| kabhI azubhavaMcanArtha vacanavistArase zobhita paramavItarAga sarvajJakA stavanAdika parama jinayogIzvarako bhI karaneyogya hai| * azubhavaMcanArtha = azubhase chUTaneke liye; azubhase bacaneke liye; azubhake tyAga ke liye| re tyAga vacanoccAra kiriyA vItarAgI bhAvase / dhyAve nijAtmA jo, samAdhi parama hotI hai use / / 122 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #270 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 243 paramArthataH prazastAprazastasamastavAgviSayavyApAro na krtvyH| ata eva vacanaracanAM parityajya sakalakarmakalaMkapaMkavinirmuktapradhvastabhAvakarmAtmakaparamavItarAgabhAvena trikAlanirAvaraNanityazuddhakAraNaparamAtmAnaM svAtmAzrayanizcayadharmadhyAnena TaMkotkIrNajJAyakaika-svarUpanirataparamazukladhyAnena ca yaH paramavItarAgatapazcaraNanirataH niruparAgasaMyataH dhyAyati , tasya khalu dravyabhAvakarmavarUthinIluMTAkasya prmsmaadhirbhvtiiti| ( vaMzastha) samAdhinA kenaciduttamAtmanAM hRdi sphurantIM smtaanuyaayiniim| yAvanna vidmaH sahajAtmasaMpadaM na mAdRzAM yA viSayA vidaamhi|| 200 / / paramArthase prazasta-aprazasta samasta vacanasaMbaMdhI vyApAra karaneyogya nahIM hai| aisA honese hI, vacanaracanA parityAgakara jo samasta karmakalaMkarUpa kIcar3ase vimukta hai aura jisameMse bhAvakarma naSTa hue haiM aise bhAvase-parama vItarAga bhAvase-trikAla-nirAvaraNa nitya-zuddha kAraNaparamAtmAko svAtmAzrita nizcayadharmadhyAnase tathA TaMkotkIrNa jJAyaka eka svarUpameM lIna paramuzakladhyAnase jo paramavItarAga tapazcaraNameM lIna, niruparAga (nirvikAra) saMyamI dhyAtA hai, usa dravyakarma-bhAvakarmakI senAko lUTanevAle saMyamIko vAstavameM parama samAdhi hai| [aba isa 122 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM: ] [ zlokArtha:-] kisI aisI ( -avarNanIya, parama) samAdhi dvArA uttama AtmAoMke hRdayameM sphurita, samatAkI anuyAyinI sahaja AtmasaMpadAkA jabataka anubhava nahIM karate, tabataka hamAre jaisoMkA jo viSaya hai usakA hama anubhavana nahIM krte| 200 / 1 / anuyAyinI = anugAminI; sAtha sAtha rahanevAlI; pIche pIche aanevaalii| ( sahaja Atma saMpadA samAdhikI anuyAyinI hai|) 2 / sahaja AtmasaMpadA muniyoMkA viSaya hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #271 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-samAdhi adhikAra 244 saMjamaNiyamataveNa du dhammajjhANeNa sukkjhaannenn| jo jhAyai appANaM paramasamAhI have tss|| 123 / / saMyamaniyamatapasA tu dharmadhyAnena shukldhyaanen| yo dhyAyatyAtmAnaM prmsmaadhirbhvettsy|| 123 / / iha hi smaadhilkssnnmuktm| saMyama: sklendriyvyaapaarprityaagH| niyamena svaatmaaraadhnaattprtaa| AtmAnamAtmanyAtmanA saMdhatta ityadhyAtma tpnm| sakalabAhyakriyAkAMDADambaraparityAgalakSaNAntaHkriyAdhikaraNamAtmAnaM niravadhitrikAlanirupAdhisvarUpaM yo jAnAti, ttprinntivishess:svaatmaashrynishcydhrmdhyaanm| dhyAnadhyeyadhyAtRtatphalAdivividhavikalpanirmuktAntarmukhAkAra-nikhilakaraNagrAmAgocaraniraMjananijaparamatattvAvicalasthitirUpaM gAthA 123 anvayArtha:-[ saMyamaniyamatapasA tu] saMyama, niyama aura tapase tathA [dharma-dhyAnena zukladhyAnena ] dharmadhyAna aura zukladhyAnase [ yaH] jo [ AtmAnaM ] AtmAko [dhyAyati ] dhyAtA hai, [ tasya ] use [ paramasamAdhiH ] parama samAdhi [ bhavet ] hai| TIkA:-yahA~ ( isa gAthAmeM ) samAdhikA lakSaNa (arthAt svarUpa ) kahA hai| samasta iMdriyoM ke vyApArakA parityAga so saMyama hai| nija AtmAkI ArAdhanAmeM tatparatA so niyama hai| jo AtmAko AtmAmeM AtmAse dhAraNa kara rakhatA hai-TikA rakhatA hai-jor3a rakhatA hai vaha adhyAtma hai aura vaha adhyAtma so tapa hai| samasta bAhyakriyAkAMDake ADaMbarakA parityAga jisakA lakSaNa hai aisI aMtaHkriyAke adhikaraNabhUta AtmAko -ki jisakA svarUpa avadhi rahita tInoM kAla (anAdi kAkase anaMta kAla taka) nirupAdhika hai use-jo jIva jAnatA hai, usa jIvakI pariNativizeSa vaha svAtmAzrita nizcayadharmadhyAna hai| dhyAna-dhyeya-dhyAtA, dhyAnakA phala Adike vividha vikalpoMse vimukta (arthAt aise vikalpoMse rahita), aMtarmukhAkAra (arthAt aMtarmukha jisakA svarUpa hai aisA), samasta iMdriyasamUhase agocara niraMjana-nija-paramatattvameM avicala sthitirUpa ( -aisA jo dhyAna) * adhikaraNa = aadhaar| (aMtaraMga kriyAkA AdhAra AtmA hai|) saMyama, niyama tapase tathA re dharma-zukla sudhyAna se / dhyAve nijAtmA jo parama hotI samAdhi hai use / / 123 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #272 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 245 nishcyshukldhyaanm| ebhiHsAmagrIvizeSaiH sArdhamakhaMDAdvaitaparamacinmayamAtmAnaM yaH paramasaMyamI nityaM dhyAyati, tasya khalu prmsmaadhirbhvtiiti| (anuSTubh ) nirvikalpe samAdhau yo nityaM tiSThati cinmye| dvaitAdvaitavinirmuktamAtmAnaM taM nmaamyhm|| 201 / / kiM kAhadi vaNavAso kAyakileso vicittuvvaaso| ajjhayaNamoNapahudI samadArahiyassa smnnss||124 / / kiM kariSyati vanavAsaH kAyaklezo vicitropvaasH| adhyayanamaunaprabhRtayaH samatArahitasya shrmnnsy||124 / / atra samatAmantareNa dravyaliGgadhAriNaH zramaNAbhAsinaH kimapi paralokakAraNaM naastiityuktm| vaha nizcayazukladhyAna hai| ina sAmagrIvizeSoM sahita (-isa uparyukta viSeza AMtarika sAdhanasAmagrI sahita) akhaMDa advaita parama caitanyamaya AtmA jo parama saMyamI nitya dhyAtA hai, use vAstavameM parama samAdhi hai| [aba isa 123 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] jo sadA caitanyamaya nirvikalpa samAdhimeM rahatA hai, usa dvaitAdvaitavimukta (dvaita-advaitake vikalpoMse mukta ) AtmAko maiM namana karatA huuN| 201 / gAthA 124 anvayArtha:-[ vanavAsaH] vanavAsa , [ kAyaklezaH vicitropavAsaH] kAyaklezarUpa aneka prakArake upavAsa, [ adhyayanamaunaprabhRtayaH] adhyayana, mauna Adi (kArya) [ samatArahitasya zramaNasya ] samatArahita zramaNako [ kiM kariSyati ] kyA karate haiM ( -kyA lAbha karate haiM) ? TIkA:-yahA~ (isa gAthAmeM ), samatAke binA dravyaliMgadhArI zramaNAbhAsako kiMcit paralokakA kAraNa nahIM hai ( arthAt kiMcit mokSakA sAdhana nahIM hai) aisA kahA hai| vanavAsa, kAyAklezarUpa aneka vidha upavAsa se / vA adhyayana maunAdise kyA! sAmya virahita sAdhuke / / 124 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #273 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-samAdhi adhikAra 246 sakalakarmakalaMkapaMkavinirmuktamahAnaMdahetubhUtaparamasamatAbhAvena vinA kAntAravAsAvAsena prAvRSi vRkSamUle sthityA ca grISme'titIvrakarakarasaMtaptaparvatAgragrAvaniSaNNatayA vA hemante ca rAtrimadhye hyAzAMbaradazAphalena ca, tvagasthibhUtasarvAGgaklezadAyinA mahopavAsena vA, sadAdhyayanapaTutayA ca, vAgviSayavyApAranivRttilakSaNena saMtatamaunavratena vA kimapyupAdeyaM phalamasti kevaladravyaliMgadhAriNaH shrmnnaabhaassyeti| tathA coktam amRtAzItau ( mAlinI) "girighnguhaadyaarnnyshuunyprdeshsthitikrnnnirodhdhyaantiirthopsevaa| prapaThanajapahomairbrahmaNo nAsti siddhiH mRgaya tadaparaM tvaM bhoH prakAraM gurubhyH||'' tathA hi kevala dravyaliMgadhArI zramaNAbhAsako samasta karmakalaMkarUpa kIcar3a vimukta aura mahA AnaMdake hetubhUta paramasamatAbhAva binA, (1) vanavAsameM vasakara varSARtumeM vRkSake nIce sthiti karanese , grISmaRtumeM pracaMDa sUryakI kiraNoMse saMtapta parvatake zikharakI zilApara baiThanese aura hemaMtaRtumeM rAtrimeM digaMbaradazAmeM rahanese , (2) tvacA aura asthirUpa ( mAtra hAr3a-cAmarUpa) hogaye sAre zarIrako klezadAyaka mahA upavAsase , (3) sadA adhyayanapaTutAse ( arthAt sadA zAstrapaThana karanese), athavA (4) vacanasaMbaMdhI vyApArakI nivRttisvarUpa satata maunavratase kya kiMcit upAdeya phala hai ? (arthAt mokSake sAdhanarUpa phala kiMcit bhI nahIM hai|) isIprakAra ( zrI yogIMdradevakRta) amRtAzItimeM (59 veM zloka dvArA ) kahA hai ki: "[ zlokArtha:-] parvatakI gahana guphA AdimeM athavA vanake zUnya pradezameM rahanese , iMdriyanirodhase, dhyAnase, tIrthasevAse (tIrthasthAnameM vAsa karanese), paThanase, japase tathA homase brahmakI (AtmAkI) siddhi nahIM hai; isaliye, he bhAI! tU guruoM dvArA usase anya prakArako ddhuuNddh|" aura (isa 124 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM) :--- * upAdeya = cAhane yogya; prazaMsA yogy| Please inform us of any errors on rajesh@AtmaDharma.com Page #274 -------------------------------------------------------------------------- ________________ 247 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra ( drutavilaMbita) anazanAditapazcaraNaiH phalaM samatayA rahitasya yaterna hi / tata idaM nijatattvamanAkulaM bhaja mune samatAkulamaMdiram / / 202 / / virado savvasAvajje tigutto pihidiMdio / tassa sAmAigaM ThAi idi kevalisAsaNe / / 125 / / virata: sarvasAvadye triguptaH pihitendriyaH / tasya sAmAyikaM sthAyi iti kevalizAsane / / 125 / / iha hi sakalasAvadyavyApArarahitasya triguptiguptasya sakalendriyavyApAravimukhasya tasya ca muneH sAmAyikaM vrataM sthAyItyuktam / athAtraikendriyAdiprANinikuraMbaklezahetubhUtasamastasAvadya [ zlokArtha :- ] vAstavameM samatA rahita yatiko anazanAdi tapazcaraNoMse phala nahIM hai; isaliye, he muni! samatAkA kulamaMdira aisA jo yaha anAkula nija tattva use bhj| 202 / gAthA 125 anvayArthaH-[ sarvasAvadye virata: ] jo sarva sAvadyameM virata hai, [ triguptaH ] jo tIna guptavAlA hai aura [ pihitendriyaH ] jisane iMdriyoMko baMdha (niruddha ) kiyA hai, [ tasya ] use [ sAmAyikaM ] sAmAyika [ sthAyi ] sthAyI hai [ iti kevalizAsane ] aisA kevalIke zAsanameM kahA hai| TIkA:-yahA~ (isa gAthAmeM ), jo sarva sAvadya vyApArase rahita hai, jo trigupti dvArA gupta hai aura jo samasta iMdriyoMke vyApArase vimukha hai, usa muniko sAmAyikavrata sthAyI hai aisA kahA hai| 1 yahA~ (isa lokameM) jo ekeMdriyAdi prANIsamUhako klezake hetubhUta samasta sAvadyake * kulamaMdira = (1) uttama ghara; (2) vaMzaparaMparAkA ghr| sAvadya - virata, trigupta aru pihitaindriyasamUha jo rahe / sthAyI samAyika hai use, yoM kevalI zAsana kahe / / 125 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #275 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-samAdhi adhikAra 248 vyAsaMgavinirmukta:,prazastA-japrazastasamastakAyavAGmanasAM vyApArAbhAvAt triguptaH, sparzanarasanaghrANacakSuHzrotrA -bhidhAnapaMcendriyANAM mukhaistattadyogyaviSayagrahaNAbhAvAt pihitendriyaH, tasya khalu mahAmumukSoH paramavItarAgasaMyamina: sAmAyikaM vrataM zazvat sthAyi bhvtiiti| ( maMdAkrAMtA) itthaM muktvA bhavabhayakaraM sarvasAvadyarAziM nItvA nAzaM vikRtimanizaM kaayvaangmaansaanaam| antaHzuddhayA paramakalayA sAkamAtmAnamekaM buddhvA jantuH sthirazamamayaM zuddhazIlaM pryaati|| 203 / / jo samo savvabhUdesu thAvaresu tasesu vaa| tassa sAmAigaM ThAi idi kevlisaasnne||126 / / yaH samaH sarvabhUteSu sthAvareSu traseSu vaa| tasya sAmAyikaM sthAyi iti kevlishaasne|| 126 / / "vyAsaMgase vimukta hai, prazasta-aprazasta samasta kAya-vacana-manake vyApArake abhAvake kAraNa trigupta (tIna guptivAlA) hai aura sparzana, rasana, ghrANa , cakSu tathA zrotra nAmaka pA~ca iMdriyoM dvArA usa-usa iMdriyake yogya viSayake grahaNakA abhAva honese baMda kI huI iMdriyoMvAlA hai, usa mahAmumukSu paramavItarAga-saMyamIko vAstavameM sAmAyikavrata zAzvata-sthAyI hai| [aba isa 125 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [zlokArtha:-] isaprakAra bhavabhayake karanevAle samasta sAvadyasamUhako chor3akara, kAya-vacana-manakI vikRtiko niraMtara nAza prApta karAke, aMtaraMga zuddhise parama kalA sahita ( parama jJAnakalA sahita) eka AtmAko jAnakara jIva sthirazamamaya zuddha zIlako prApta karatA hai (arthAt zAzvata samatAmaya zuddha cAritrako prApta karatA hai)| 203 / gAthA 126 anvayArtha:-[ yaH ] jo [ sthAvareSu ] sthAvara [ vA ] athavA [ traseSu ] trasa * vyAsaMga = gADha saMga; saMga; aaskti| sthAvara tathA trasa sarva jIvasamUha prati samatA lahe / sthAyi samAyika hai use,yoM kevalIzAsana kahe / / 126 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #276 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 249 paramamAdhyasthyabhAvAdyArUDhasthitasya paramamumukSoH svruupmtroktm| ya: sahajavairAgyaprAsAdazikharazikhAmaNi: vikArakAraNanikhilamoharAgadveSAbhAvAda bhedakalpanApoDhaparamasamarasIbhAvasanAthatvAtrasasthAvarajIvanikAyeSu samaH, tasya ca paramajinayogIzvarasya sAmAyikAbhidhAnavrataM sanAtanamiti vItarAgasarvajJamArge siddhmiti| (mAlinI) trasahatiparimuktaM sthAvarANAM vadhairvA paramajinamunInAM cittmuccairjsrm| api caramagataM yannirmalaM karmamuktyai tadahamabhinamAmi staumi sNbhaavyaami|| 204 / / (anuSTubh ) kecidadvaitamArgasthAH kecidadvaitapathe sthitaaH| dvaitAdvaitavinirmuktamArge vartAmahe vym|| 205 / / [ sarvabhUteSu ] sarva jIvoMke prati [samaH] samabhAvavAlA hai, [tasya] use [sAmAyikaM] sAmAyika [ sthAyi ] sthAyI hai [iti kevalizAsane ] aisA kevalIke zAsanameM kahA hai| TIkA:-yahA~, parama mAdhyasthabhAva AdimeM ArUr3ha hokara sthita parama-mumukSukA svarUpa kahA hai| jo sahaja vairAgyarUpI mahalake zikharakA zikhAmaNi (arthAt parama sahaja-vairAgyavaMta muni) vikArake kAraNabhUta samasta moharAgadveSake abhAvake kAraNa bhedakalpanAvimukta parama samarasIbhAva sahita honese trasa-sthAvara ( samasta) jIvanikAyoM ke prati samabhAvavAlA hai, usa parama jinayogIzvarako sAmAyika nAmakA vrata sanAtana (sthAyI) hai aisA vItarAga sarvajJake mArgameM siddha hai| [aba isa 126 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja ATha zloka kahate haiM:] [ zlokArtha:-] parama jinamunioMkA jo citta (caitanyapariNamana) niraMtara trasa jIvoMke ghAtase tathA sthAvara jIvoMke vadhase atyaMta vimukta hai, aura jo (citta) aMtima avasthAko prApta tathA nirmala hai, use maiM karmase mukta honeke hetu namana karatA hU~, stavana karatA hU~, samyak prakArase bhAtA huuN| 204 / / [zlokArtha:-] koI jIva advaitamArgameM sthita haiM aura koI jIva dvaitamArgameM sthita hai; dvaita aura advaitase vimukta mArgameM ( arthAt jisameM dvaita yA advaitake vikalpa nahIM haiM aise Please inform us of any errors on rajesh@AtmaDharma.com Page #277 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-samAdhi adhikAra 250 ( anuSTubh ) kAMkSaMtyadvaitamanyepi dvaitaM kAMkSanti caapre| dvaitaadvaitvinirmuktmaatmaanmbhinaumyhm|| 206 / / (anuSTubh ) ahamAtmA sukhAkAMkSI svaatmaanmjmcyutm| AtmanaivAtmani sthitvA bhAvayAmi muhurmuhuH / / 207 / / (zikhariNI) vikalpopanyAsairalamalamamIbhirbhavakaraiH akhaMDAnandAtmA nikhilnyraashervissyH| ayaM dvaitAdvaito na bhavati tataH kazcidacirAt tamekaM vande'haM bhavabhayavinAzAya sttm|| 208 / / (zikhariNI) sukhaM duHkhaM yonau sukRtaduritavAtajanitaM zubhAbhAvo bhUyo'zubhapariNatirvA na ca na c| yadekasyApyuccairbhavaparicayo bADhamiha no ya evaM saMnyasto bhavaguNagaNaiH staumi tmhm|| 209 / / mArgameM) hama vartate haiN| 205 / [ zlokArtha:-] koI jIva advaitakI icchA karate haiM aura anya koI jIva dvaitakI icchA karate haiM; maiM dvaita aura advaitase vimukta AtmAko namana karatA huuN| 206 / [ zlokArtha:-] maiM-sukhakI icchA rakhanevAlA AtmA-ajanma aura avinAzI aise nija AtamAko AtmA dvArA hI AtmAmeM sthita rahakara bAraMbAra bhAtA huuN| 207 / [ zlokArtha:-] bhavake karanevAle aise ina vikalpa-kathanoMse basa hoo, basa hoo| jo akhaMDAnaMdasvarUpa hai vaha ( yaha AtmA) samasta nayarAzikA aviSaya hai; isaliye yaha koI (avarNanIya ) AtmA dvaita yA advaitarUpa nahIM hai ( arthAt dvaita-advaitake vikalpoMse para hai)| use ekako maiM alpa kAlameM bhavabhayakA nAza karaneke liye satata vaMdana karatA huuN| 208 / [ zlokArtha:-] yonimeM sukha aura duHkha sukRta aura duSkRtake samUhase hotA hai (arthAt cAra gatike janmoMmeM sukhaduHkha zubhAzubha kRtyoMse hotA hai)| aura dUsare prakArase (-nizcayanase), Atmako zubhakA bhI abhAva hai tathA azubha pariNati bhI nahIM hai-nahIM hai, Please inform us of any errors on rajesh@AtmaDharma.com Page #278 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 251 ( mAlinI) idamidamaghasenAvaijayantI harettAM sphuttitshjtejHpuNjduuriikRtaaNhH| prabalataratamastomaM sadA zuddhazuddhaM jayati jagati nityaM cicmtkaarmaatrm|| 210 / / (pRthvI) jayatyanaghamAtmatattvamidamastasaMsArakaM mhaamunignnaadhinaathhRdyaarvindsthitm| vimuktabhavakAraNaM sphuTitazuddhamekAntataH sadA nijamahimni lInamapi sadRzAM gocrm|| 211 / / kyoMki isa lokameM eka AtmAko (arthAt AtmA sadA ekarUpa honese use ) nizcita bhavakA paricaya bilakula nahIM hai| isaprakAra jo bhavaguNoMke samUhase saMnyasta hai (arthAt jo zubhaazubha , rAga-dveSa Adi bhavake guNoMse-vibhAvoMse-rahita hai) usakA (-nityazuddha AtmAkA) maiM stavana karatA huuN| 209 / [ zlokArtha:-] sadA zuddha-zuddha aisA yaha (pratyakSa ) caitanyacamatkAramAtra tattva jagatameM nitya jayavaMta hai ki jisane pragaTa hue sahaja tejaHpuMja dvArA svadharma-tyAgarUpa ( moharUpa) atiprabala timirasamUhako dUra kiyA hai aura jo usa aghasenAkI dhvajAko hara letA hai| 210 / [zlokArtha:-] yaha anagha (nirdoSa ) Atmatattva jayavaMta hai-ki jisane saMsArako asta kiyA hai, jo mahAmunigaNake adhinAthake ( -gaNadharoMke ) hRdayAraviMdameM sthita hai, jisane bhavakA kAraNa chor3a diyA hai, jo ekAMtase zuddha pragaTa huA hai (arthAt jo sarvathA-zuddharUpase spaSTa jJAta hotA hai) tathA jo sadA (TaMkotkIrNa caitanyasAmAnyarUpa) nija mahimAmeM lIna hone para bhI samyagdRSTiyoMko gocara hai| 211 / * agha = doSa; paap| Please inform us of any errors on rajesh@AtmaDharma.com Page #279 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-samAdhi adhikAra 252 jassa saNNihido appA saMjame Niyame tve| tassa sAmAigaM ThAi idi kevlisaasnne|| 127 / / yasya sannihitaH AtmA saMyame niyame tpsi| tasya sAmAyikaM sthAyi iti kevlishaasne|| 127 / / atrApyAtmaivopAdeya ityuktH| yasya khalu bAhyaprapaMcaparAGmukhasya nirjitAkhilendriyavyApArasya bhAvijinasya pApakriyAnivRttirUpe bAhyasaMyame kAyavAGmanoguptirUpasakalendriyavyApAravarjite'bhyantarAtmani parimitakAlAcaraNamAtre niyame paramabrahmacinmayaniyatanizcayAntargatAcAre svarUpe'vicalasthitirUpe vyavahAraprapaMcitapaMcAcAre paMcamagatihetubhUte kiMcanabhAvaprapaMcaparihINe sakaladurAcAranivRttikAraNe paramatapazcaraNe ca paramaguruprasAdAsAditaniraMjana nijakAraNaparamAtmA sadA sannihita iti gAthA 127 anvayArtha:-[ yasya] jise [ saMyame] saMyamameM, [ niyame] niyamameM aura [ tapasi] tapameM [AtmA ] AtmA [ sannihitaH] samIpa hai, [tasya ] use [ sAmAyikaM] sAmAyika [ sthAyi] sthAyI hai [ iti kevalizAsane ] aisA kevalIke zAsanameM kahA hai| TIkA:-yahA~ (isa gAthAmeM ) bhI AtmA hI upAdeya hai aisA kahA hai| bAhya prapaMcase parAGmukha aura samasta iMdriyavyApArako jIte hue aise jisa bhAvI jinako pApakriyAkI nivRttirUpa bAhyasaMyamameM, kAya-vacana-manoguptirUpa, samasta iMdriyavyApAra rahita abhyaMtarasaMyamameM, mAtra parimita (maryAdita) kAlake AcaraNa-svarUpa niyamameM, nijasvarUpameM avicala sthitirUpa, cinmaya-paramabrahmameM niyata (nizcala rahe hue) aise nizcayaaMtargata-AcArameM (arthAt nizcaya-abhyaMtara-niyamameM), vyavahArase prapaMcita (jJAnadarzana-cAritra-tapa-vIryAcArarUpa) paMcAcArameM (arthAt vyavahAra-cAritrameM), tathA paMcamagatike hetubhUta, kiMcita bhI parigrahaprapaMcase sarvathA rahita, sakala durAcArakI nivRttike kAraNabhUta aise parama tapazcaraNameM (-ina sabameM) parama guruke prasAdase prApta kiyA huA niraMjana nija kAraNa paramAtmA sadA samIpa hai ( arthAt jisa muniko saMyamameM , niyamameM aura tapameM *prapaMcita = darzAye gaye; vistArako praapt| saMyama, niyama tapameM aho! AtmA samIpa jise rhe| sthAyI samAyika hai use , yoM kevalI zAsana kahe / / 127 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #280 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 253 kevalinAM zAsane tasya paradravyaparAGmukhasya paramavItarAgasamyagdRSTervItarAgacAritrabhAja: sAmAyikavrataM sthAyi bhvtiiti| ( maMdAkrAMtA) AtmA nityaM tapasi niyame saMyame saccaritre tiSThatyuccaiH paramayaminaH shuddhdRssttermnshcet| tasmin bADhaM bhavabhayahare bhAvitIrthAdhinAthe sAkSAdeSA sahajasamatA praastraagaabhiraame|| 212 / / jassa rAgo du doso du vigaDiM Na jaNei du| tassa sAmAigaM ThAi idi kevlisaasnne|| 128 / / yasya rAgastu dveSastu vikRtiM na janayati tu| tasya sAmAyikaM sthAyi iti kevlishaasne||128 / / nija kAraNaparamAtmA sadA nikaTa hai), usa paradravyaparAGmukha paramavItarAga-samyagdRSTi vItarAga-cAritravaMtako sAmAyikavrata sthAyI hai aisA kevalIyoMne zAsanameM kahA hai| [aba isa 127 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:- ] yadi zuddhadRSTivaMta (-samyagdRSTi) jIva aisA samajhatA hai ki parama muniko tapameM, niyamameM, saMyamameM aura satcAritrameM sadA AtmA Urdhva rahatA hai ( arthAt pratyeka kAryameM niraMtara zuddhAtmadravya hI mukhya rahatA hai) to ( aisA siddha huA ki) rAgake nAzake kAraNa abhirAma aise usa bhavabhayahara bhAvi tIrthAdhinAthako yaha sAkSAt sahaja-samatA nizcita hai| 212 / gAthA 128 anvayArtha:-[ yasya ] jise [ rAgaH tu] rAga yA [ dveSaH tu] dveSa ( utpanna na hotA huA) [ vikRti ] vikRti [ na tu janayati] utpanna nahIM karatA, [ tasya ] use [ sAmAyikaM] sAmAyika [ sthAyi ] sthAyI hai [iti kevalizAsane ] aisA kevalIke zAsanameM kahA hai| *abhirAma = manohara; suMdara, (bhavabhayake haranevAle aise isa bhAvi tIrthaMkarane rAgakA nAza kiyA honese vaha manohara hai|) nahiM rAga athavA dveSase jo saMyamI vikRta lahe / sthAyI samAyika hai use , yoM kevalI zAsana kahe / / 128 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #281 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-samAdhi adhikAra 254 iha hi rAgadveSAbhAvAdaparispaMdarUpatvaM bhvtiityuktm| yasya paramavItarAgasaMyaminaH pApATavIpAvakasya rAgo vA dveSo vA vikRtiM nAvatarati, tasya mahAnandAbhilASiNaH jIvasya paMcendriyaprasaravarjitagAtramAtraparigrahasya sAmAyikanAmavrataM zAzvataM bhavatIti kevalinAM zAsane prasiddhaM bhvtiiti| (maMdAkrAMtA) rAgadveSau vikRtimiha tau naiva kartuM samarthoM jnyaanjyotiHprhtduritaaniikghoraandhkaare| ArAtIye sahajaparamAnandapIyUSapUre tasminnitye samarasamaye ko vidhiH ko nissedhH|| 213 / / TIkA:-yahA~, rAgadveSake abhAvase 'aparispaMdarUpatA hotI hai aisA kahA hai| pAparUpI aTavIko jalAne meM agni samAna aise jisa paramavItarAga saMyamIko rAga yA dveSa vikRti utpanna nahIM karatA, usa mahA AnaMdake abhilASI jIvako-ki jise pA~ca iMdriyoMke vistAra rahita dehamAtra parigraha hai use-sAmAyika nAmakA vrata zAzvata hai aisA kevaliyoMke zAsanameM prasiddha hai| [aba isa 128 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [zlokArtha:-] jisane jJAnajyoti dvArA pApasamUharUpI ghora aMdhakArakA nAza kiyA hai aisA sahaja paramAnaMdarUpI amRtakA pUra ( arthAt jJAnAnaMdasvabhAvI Atmatattva) jahA~ nikaTa hai, vahA~ ve rAgadveSa vikRti karanemeM samartha nahIM hI haiN| usa nitya (zAzvata) samarasamaya AtmatattvameM vidhi kyA aura niSedha kyA ? ( samarasasvabhAvI AtmatattvameM) 'yaha karane yogya hai aura yaha chor3ane yogya hai' aise vidhiniSedhake vikalparUpa svabhAva na honese usa AtmatattvakA dRr3hatAse AlaMbana karanevAle muniko svabhAvapariNamana honeke kAraNa samarasarUpa pariNAma hote haiM, vidhiniSedhake vikalparUpa-rAgadveSarUpa pariNAma nahIM hote| 213 / 1 aparispaMdarUpatA = akaMpatA; akSubdhatA; smtaa| 2 vikRti = vikAra; svAbhAvika pariNatise viruddha prinnti| (paramavItarAgasaMyamIko samatA-svabhAvI zuddhAtmadravyakA dRr3ha Azraya honese vikRtibhUta (vibhAvabhUta) viSamatA ( rAgadveSa-pariNati) nahIM hotI, paraMtu prakRtibhUta ( svabhAvabhUta) samatApariNAma hote haiN|) Please inform us of any errors on rajesh@AtmaDharma.com Page #282 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 255 jo du aTTaM ca rudaM ca jhANaM vajjedi nniccso| tassa sAmAigaM ThAi idi kevlisaasnne|| 129 / / yastvArtaM ca raudraM ca dhyAnaM varjayati nityshH| tasya sAmAyikaM sthAyi iti kevlishaasne|| 129 / / ArtaraudradhyAnaparityAgAt snaatnsaamaayikvrtsvruupaakhyaanmett| yastu nityaniraMjananijakAraNasamayasArasvarUpaniyatazuddhanizcayaparamavItarAgasukhAmRtapAnaparAyaNo jIva: tiryagyonipretAvAsanArakAdigatiprAyogyatAnimittam ArtaraudradhyAnadvayaM nityazaH saMtyajati , tasya khalu kevaladarzanasiddhaM zAzvataM sAmAyikavrataM bhvtiiti| (AryA) iti jinazAsanasiddhaM sAmAyikavratamaNuvrataM bhvti| yastyajati munirnityaM dhyaandvymaartraudraakhym|| 214 / / gAthA 129 anvayArtha:-[ yaH tu] jo [ArtaM ] Arta [ca] aura [ raudraM ca] raudra [dhyAnaM ] dhyAnako [ nityazaH] nitya [varjayati] varjatA hai, [tasya] use [ sAmAyikaM] sAmAyika [ sthAyi ] sthAyI hai [ iti kevalizAsane ] aisA kevalIke zAsanameM kahA hai| TIkA:-yaha, Arta aura raudra dhyAnake parityAga dvArA sanAtana (zAzvata ) sAmAyikavratake svarUpakA kathana hai| nitya-niraMjana nija kAraNasamayasArake svarUpameM niyata (-niyamase sthita) zuddhanizcaya-parama-vItarAga-sukhAmRtake pAnameM parAyaNa aisA jo jIva tiryaMcayoni, pretavAsa aura nArakAdigatikI yogyatAke hetubhUta Arta aura raudra do dhyAnoMko nitya chor3atA hai, use vAstanameM kevaladarzanasiddha (-kevaladarzanase nizcita huA) zAzvata sAmAyika vrata hai| [aba isa 129 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] isaprakAra, jo muni Arta aura raudra nAmake do dhyAnoMko nitya chor3ate haiM use jinazAsanasiddha (-jinazAsanase nizcita huA) aNuvratarUpa sAmAyika-vrata hai| 214 / re! Arta-raudra dudhyAnakA nita hI jise varjana rahe / sthAyI samAyika hai use, yoM kevalI zAsana khe| 129 / Please inform us of any errors on rajesh@AtmaDharma.com Page #283 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-samAdhi adhikAra 256 jo du puNNaM ca pAvaM ca bhAvaM vajjedi nniccso| tassa sAmAigaM ThAi idi kevlisaasnne|| 130 / / yastu puNyaM ca pApaM ca bhAvaM varjayati nityshH| tasya sAmAyikaM sthAyi iti kevlishaasne|| 130 / / shubhaashubhprinnaamsmupjnitsukRtduritkrmsNnyaasvidhaanaakhyaanmett| bAhyAbhyantaraparityAgalakSaNalakSitAnAM paramajinayogIzvarANAM caraNanalinakSAlanasaMvAhanAdivaiyAvRtyakaraNajanitazubhapariNativizeSasamupArjitaM puNyakarma, hiMsAnRtasteyAbrahmaparigrahapariNAmasaMjAtamazubhakarma, yaH sahajavairAgyaprAsAdazikharazikhAmaNiH saMsRtipuraMdhikAvilAsavibhramajanmabhUmisthAnaM tatkarmadvayamiti tyajati, tasya nityaM kevalimatasiddhaM sAmAyikavrataM bhvtiiti| gAthA 130 anvayArtha:-[ yaH tu] jo [ puNyaM ca ] puNya tathA [ pApaM bhAvaM ca ] pAparUpa bhAvako [ nityazaH ] nitya [ varjayati ] varjatA hai, [tasya ] use [ sAmAyikaM] sAmAyika [ sthAyi] sthAyI hai [iti kevalizAsane] aisA kevalIke zAsanameM kahA hai| TIkA:-yaha, zubhAzubha pariNAmase utpanna sukRtaduSkRtarUpa karmake saMnyAsakI vidhikA (-zubhAzubha karmake tyAgakI rItikA) kathana hai| bAhya-abhyaMtara parityAgarUpa lakSaNase lakSita paramajinayogIzvaroMkA caraNakamalaprakSAlana, 'caraNakamalasaMvAhana Adi vaiyAvRtya karanese utpanna honevAlI zubhapariNati-vizeSase (viziSTa zubha pariNatise) upArjita puNyakarmako tathA hiMsA, asatya, caurya, abrahma aura parigrahake pariNAmase utpanna honevAle azubhakarmako, ve donoM karma saMsArarUpI strIke vilAsavibhramakA janmabhUmisthAna honese , jo sahaja vairAgyarUpI mahalake zikharakA zikhAmaNi (-jo parama sahaja vairAgyavaMta muni) chor3atA hai, use nitya kevalImatasiddha (kevaliyoMke matameM nizcita huA) sAmAyikavrata hai| 1 caraNakamalasaMvAhana = pA~va dabAnA; pagacaMpI krnaa| 2 vilAsavibhrama = vilAsayukta hAvabhAva; kriidd'aa| jo puNya-pApa vibhAvabhAvoMkA sadA varjana kare / sthAyI samAyika hai use, yoM kevalI zAsana khe| 130 / Please inform us of any errors on rajesh@AtmaDharma.com Page #284 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 257 (mandAkrAMtA) tyaktvA sarvaM sukRtaduritaM saMsRtermUlabhUtaM nityAnaMdaM vrajati sahajaM shuddhcaitnyruupm| tasmin sadRga viharati sadA zuddhajIvAstikAye pazcAduccaiH tribhuvanajanairarcitaH san jinaH syaat|| 215 / / (zikhariNI) svataHsiddhaM jJAnaM duraghasukRtAraNyadahanaM mhaamohdhvaantprbltrtejomymidm| vinirmuktermUlaM nirupadhimahAnaMdasukhadaM yajAmyetannityaM bhvpribhvdhvNsnipunnm|| 216 / / (zikhariNI) ayaM jIvo jIvatyaghakulavazAt saMsRtivadhUdhavatvaM saMprApya smrjnitsaukhyaakulmtiH| kvacid bhavyatvena vrajati tarasA nirvRtisukhaM tadekaM saMtyaktvA punarapi sa siddho na clti|| 217 / / [aba isa 130 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja tIna zloka kahate haiM:] [ zlokArtha:-] samyagdRSTi jIva saMsArake mUlabhUta sarva puNyapApako chor3akara, nityAnaMdamaya, sahaja, zuddhacaitanyarUpa jIvAstikAyako prApta karatA hai; vaha zuddha jIvAstikAyameM sadA viharatA hai aura phira tribhuvanajanoMse (tIna lokake jIvoMse ) atyaMta pUjita aisA jina hotA hai| 215 / [zlokArtha:-] yaha svataHsiddha jJAna pApapuNyarUpI vanako jalAnevAlI agni hai, mahAmohAMdhakAranAzaka atiprabala tejamaya hai, vimuktikA mUla hai aura nirupadhi mahA AnaMdasukhakA dAyaka hai| bhavabhayakA dhvaMsa karanemeM nipuNa aise isa jJAnako maiM nitya pUjatA huuN| 216 / [ zlokArtha:-] yaha jIva aghasamUhake vaze saMsRtivadhUkA patipanA prApta karake ( arthAt zubhAzubha karmoMke vaza saMsArarUpI strIkA pati banakara ) kAmajanita sukhake liye Akula mativAlA hokara jI rahA hai| kabhI bhavyatva dvArA zIghra muktisukhako prApta karatA hai, * nirupadhi = chala rahita; sacce; vaastvik| Please inform us of any errors on rajesh@AtmaDharma.com Page #285 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-samAdhi adhikAra 258 jo du hassaM raI sogaM aratiM vajjedi nniccso| tassa sAmAigaM ThAi idi kevlisaasnne|| 131 / / jo dugaMchA bhayaM vedaM savvaM vajjedi nniccso| tassa sAmAigaM ThAi idi kevlisaasnne|| 132 / / yastu hAsyaM ratiM zokaM aratiM varjayati nityshH| tasya sAmAyikaM sthAyi iti kevlishaasne|| 131 / / yaH jugupsAM bhayaM vedaM sarvaM varjayati nityshH| tasya sAmAyikaM sthAyi iti kevlishaasne|| 132 / / navanokaSAyavijayena smaasaaditsaamaayikcaaritrsvruupaakhyaanmett| usake pazcAt phira usa ekako chor3akara vaha siddha calita nahIM hotA (arthAt eka muktisukha hI aisA ananya, anupama tathA paripUrNa hai ki use prApta karake usameM AtmA sadAkAla tRpta tRpta rahatA hai, usameMse kabhI cyuta hokara anya sukha prApta karane ke liye Akula nahIM hotaa)| 217 / jo-nitya varje hAsya, aru rati, arati zokavirahita / sthAyI samAyika hai use , yoM kevalI zAsana kahe / / 131 / / jo nitya varje bhaya jugupsA sarva veda samUha re / sthAyI samAyika hai use , yoM kevalI zAsana kahe / / 132 / / anvayArtha:-[ yaH tu] jo [hAsyaM ] hAsya , [ ratiM] rati, [zokaM] zoka aura [ aratiM] aratiko [ nityazaH ] nitya [ varjayati] varjatA hai, [tasya ] use [ sAmAyikaM] sAmAyika [ sthAyi ] sthAyI hai [iti kevalizAsane] aisA kevalIke zAsanameM kahA hai| [yaH] jo [ jugupsAM] jugupsA, [ bhayaM] bhaya aura [ sarvaM vedaM] sarva vedako [ nityazaH] nitya [varjayati] varjatA hai, [ tasya ] use [ sAmAyikaM] sAmAyika [ sthAyi] sthAyI hai [iti kevalizAsane ] aisA kevalIke zAsanameM kahA hai| TIkA:-yaha, nau nokaSAyakI vijaya dvArA prApta honevAle sAmAyikacAritrake svarUpakA kathana hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #286 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 259 mohanIyakarmasamupajanitastrIpuMnapuMsakavedahAsyaratyaratizokabhayajugupsAbhidhAnanavanokaSAyakalitakalaMkapaMkAtmakasamastavikArajAlakaM paramasamAdhibalena yastu nizcayaratnatrayAtmakaparamatapodhanaH saMtyajati, tasya khalu kevalibhaTTArakazAsanasiddhaparamasAmAyikAbhidhAnavrataM zAzvatarUpamanena sUtradvayena kathitaM bhvtiiti| (zikhariNI) tyajAmyetatsarvaM nanu navakaSAyAtmakamahaM mudA sNsaarstriijnitsukhduHkhaavlikrm| mahAmohAndhAnAM satatasulabhaM durlabhataraM samAdhau nisstthaanaamnvrtmaanndmnsaam|| 218 / / jo du dhammaM ca sukkaM ca jhANaM jhAedi nnicso| tassa sAmAigaM ThAi idi kevlisaasnne|| 133 / / mohanIyakarmajanita strIveda, puruSaveda, napuMsakaveda, hAsya, rati, arati, zoka, bhaya aura jugupsA nAmake nau nokaSAyase honevAle kalaMkapaMkasvarUpa ( mala-kIcar3asvarUpa) samasta vikArasamUhako parama samAdhike balase jo nizcayaratnatrayAtmaka parama tapodhana chor3atA hai, usare vAstavameM kevalIbhaTTArakake zAsanase siddha huA parama sAmAyika nAmakA vrata zAzvatarUpa hai aisA ina do sUtroMse kahA hai| [aba ina 131-132 vI gAthAoMkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] saMsArastrIjanita *sukhaduHkhAvalikA karanevAlA nau kaSAyAtmaka yaha saba ( -nau nokaSAyasvarUpa sarva vikAra) hai vAstavameM pramodase chor3atA hU~-ki jo nau nokaSAyAtmaka vikAra mahAmohAndha jIvoMko niraMtara sulabha hai tathA niraMtara AnaMdita manavAle samAdhiniSTha ( samAdhimeM lIna) jIvoMko ati durlabha hai| 218 / * sukhaduHkhAvali = sukhaduHkhakI Avali; sukhaduHkhakI pNkti-shrennii|| (nau nokaSAyAtmaka vikAra saMsArarUpI strIse utpanna sukhaduHkhakI zreNIkA karanevAlA hai|) jo nitya uttama dharma-zukla sudhyAnameM hI rata rahe / sthAyI samAyika hai use,yoM kevalI zAsana kahe / / 133 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #287 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-samAdhi adhikAra 260 yastu dharma ca zuklaM ca dhyAnaM dhyAyati nityshH| tasya sAmAyikaM sthAyi iti kevlishaasne|| 133 / / prmsmaadhydhikaaropsNhaaropnyaaso'ym| yastu sakalavimalakevalajJAnadarzanalolupaH paramajinayogIzvaraH svAtmAzrayanizcayadharmadhyAnena nikhilavikalpajAlanirmuktanizcayazukladhyAnena ca anavaratamakhaMDAdvaitasahajacidvilAsalakSaNamakSayAnandAmbhodhimajjaMtaM sakalabAhyakriyAparAGmukhaM zazvadaMtaHkriyAdhi-karaNaM svAtmaniSThanirvikalpaparamasamAdhisaMpattikAraNAbhyAM tAbhyAM dharmazukladhyAnAbhyAM sadAzivAtmakamAtmAnaM dhyAyati hi tasya khalu jinezvarazAsananiSpannaM nityaM zuddhaM triguptiguptaparamasamAdhilakSaNaM zAzvataM sAmAyikavrataM bhvtiiti| anvayArtha:-[ yaH tu] jo [dharmaM ca ] dharmadhyAna [ zuklaM ca dhyAnaM ] aura zukladhyAnako [ nityazaH ] nitya [dhyAyati ] dhyAtA hai, [ tasya ] use [ sAmAyikaM] sAmAyika [ sthAyi] sthAyI hai [ iti kevalizAsane ] aisA kevalIke zAsanameM kahA hai| TIkA:-yaha, parama-samAdhi adhikArake upasaMhArakA kathana hai| jo sakala-vimala kevalajJAnadarzanakA lolupa (sarvathA nirmala kevalajJAna aura kevaladarzanakI tIvra abhilASAvAlA-bhAvanAvAlA) parama jinayogIzvara svAtmAzrita nizcayadharmadhyAna dvArA aura samasta vikalpajAla rahita nizcaya-zukladhyAna dvArA-svAtmaniSTha (nija AtmAmeM lIna aisI) nirvikalpa parama samAdhirUpa saMpattike kAraNabhUta aise una dharma-zukla dhyAnoM dvArA, akhaMDa-advaita-sahaja-cidvilAsalakSaNa (arthAt akhaMDa advaita svAbhAvika caitanyavilAsa jisakA lakSaNa hai aise), akSaya AnaMdasAgarameM magna honevAle (DUbanevAle), sakala bAhyakriyAse parAGmukha, zAzvatarUpase (sadA) aMtaHkriyAke adhikaraNabhUta, sadAzivasvarUpa AtmAko niraMtara dhyAtA hai, use vAstavameM jinezvarake zAsanase niSpanna huA, nityazuddha , trigupti dvArA gupta aisI parama samAdhi jisakA lakSaNa hai aisA, zAzvata sAmAyikavrata hai| [aba isa parama-samAdhi adhikArakI antima gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate hai:] Please inform us of any errors on rajesh@AtmaDharma.com Page #288 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 261 ( maMdAkrAMtA) zukladhyAne pariNatamatiH zuddharatnatrayAtmA dhrmdhyaanepynghprmaanndtttvaashrite'smin| prApnotyuccairapagatamahaduHkhajAlaM vizAlaM bhedAbhAvAt kimapi bhavinAM vaangmnomaargduurm|| 219 / / iti sukavijanapayojamitrapaMcendriyaprasaravarjitagAtramAtraparigrahazrIpadmaprabhamaladhArideva-viracitAyAM niyamasAravyAkhyAyAM tAtparyavRttau paramasamAdhyadhikAro navamaH shrutskndhH|| [zlokArtha:-] isa anagha (nirdoSa) paramAnaMdamaya tattvake Azrita dharma-dhyAnameM aura zukladhyAnameM jisakI buddhi pariNamita huI hai aisA zuddharatnatrayAtmaka jIva aise kisI vizAla tattvako atyaMta prApta karatA hai ki jisameMse (-jisa tattvameMse) mahA duHkhasamUha naSTa huA hai aura jo (tattva) bhedoM ke abhAva ke kAraNa jIvoM ko vacana tathA manake mArga se dUra hai| 219 / isaprakAra, sukavijanarUpI kamaloke liye jo sUrya samAna hai aura pA~ca iMdriyoMke vistAra rahita dehamAtra jinheM parigraha thA aise zrI padmaprabhamaladhArideva dvArA racita niyamasArakI tAtparyavRtti nAmaka TIkAmeM ( arthAt zrImadbhagavat-kuMdakuMdAcAryadevapraNIta zrI niyamasAra paramAgamakI nigraMtha munirAja zrI padmaprabha-maladhAridevaviracita tAtparyavRtti nAmakI TIkAmeM) parama-samAdhi adhikAra nAmakA navavA~ zrutaskaMdha samApta huaa| Please inform us of any errors on rajesh@AtmaDharma.com Page #289 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates -10parama-bhakti adhikAra 555555555555555555555555 atha saMprati hi bhaktyadhikAra ucyte| sammattaNANacaraNe jo bhattiM kuNai sAvago smnno| tassa duNivvudibhattI hodi tti jiNehi paNNattaM / / 134 / / samyaktvajJAnacaraNeSu yo bhaktiM karoti zrAvaka: shrmnnH| tasya tu nirvRttibhaktirbhavatIti jinaiH prjnyptm|| 134 / / rtntrysvruupaakhyaanmett| caturgatisaMsAraparibhramaNakAraNatIvramithyAtvakarmaprakRtipratipakSanijaparamAtmatattva samyak-zraddhAnAvabodhAcaraNAtmakeSu zuddharatnatrayapariNAmeSu bhajanaM bhaktirArAdhanetyarthaH / aba bhakti adhikAra kahA jAtA hai| gAthA 134 anvayArtha:-[ yaH zrAvakaH zramaNaH ] jo zrAvaka athavA zramaNa [ samyaktva-jJAnacaraNeSu ] samyagdarzana, samyagjJAna aura samyakcAritrakI [ bhaktiM] bhakti [ karoti] karatA hai, [ tasya tu] use [ nirvRtibhaktiH bhavati] nirvRtibhakti (nirvANakI bhakti) hai [iti ] aisA [ jinaiH prajJaptam ] jinoMne kahA hai| TIkA:-yaha, ratnatrayakA svarUpakA kathana hai| caturgati saMsArameM paribhramaNake kAraNabhUta tIvra mithyAtvakarmakI prakRtise pratipakSa (viruddha) nija paramAtvatattvake samyak zraddhAna-avabodha-AcaraNasvarUpa zuddharatnatrayapariNAmoMkA jo bhajana vaha bhakti hai; ArAdhanA aisA usakA artha hai| samyaktva, jJAna caritrakI zrAvaka zramaNa bhakti kare / usako kaheM nirvANa-bhakti parama jinavara deva re / / 134 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #290 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 263 ekAdazapadeSu zrAvakeSu jaghanyAH SaT, madhyamAstrayaH, uttamau dvau ca, ete sarve zuddharatnatrayabhakti krvnti| atha bhavabhayabhIravaH paramanaiSkarmyavattayaH paramatapodhanAzca ratnatrayabhaktiM krvnti| teSAM paramazrAvakANAM paramatapodhanAnAM ca jinottamaiH prajJaptA nirvRtibhaktirapunarbhavapuraMdhrikAsevA bhvtiiti| (maMdAkrAMtA) samyaktve'smin bhavabhayahare zuddhabodhe caritre bhaktiM kuryAdanizamatulAM yo bhvccheddkssaam| kAmakrodhAdyakhiladuraghavAtanirmuktacetAH bhakto bhakto bhavati satataM zrAvakaH saMyamI vaa|| 220 / / "ekAdazapadI zrAvakoMmeM jaghanya chaha haiM, madhyama tIna haiM tathA uttama do hai| yaha saba zuddharatnatrayakI bhakti karate haiN| tathA bhavabhayabhIru, paramanaiSkarmyavRttivAle (parama niSkarma pariNativAle) parama tapodhana bhI (zuddha) ratnatrayakI bhakti karate haiN| una parama zrAvakoM tathA parama tapodhanoMko jinavaroMkI kahI huI nirvANabhakti-apunarbhavarUpI strIkI sevA-vartatI hai| [aba isa 134 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM:] [ zlokArtha:-] jo jIva bhavabhayake haranevAle isa samyaktvakI , zuddha jJAnakI aura cAritrakI bhavachedaka atula bhakti niraMtara karatA hai, vaha kAmakrodhAdi samasta duSTa pApasamUhase mukta cittavAlA jIva-zrAvaka ho athavA saMyamI ho-niraMtara bhakta hai, bhakta hai| 220 / *ekAdazapadI = jinake gyAraha pada (guNAnusAra bhUmikAe~) hai aise| [zrAvakoMkeM nimnAnusAra gyAraha pada haiM: (1) darzana, (2) vrata, (3) sAmAyika, (4) proSadhopavAsa, (5) sacittatyAga, (6) rAtribhojanatyAga, (7) brahmacarya, (8) AraMbhatyAga, (9) parigrahatyAga, (10) anumatityAga aura (11) udissttaahaartyaag| unameM chaThaveM pada taka (chaThavIM pratimA taka) jadhanya zrAvaka haiM, nauveM pada taka madhyama zrAvaka hai aura dasaveM tathA gyArahaveM pada para hoM ve uttama zrAvaka haiN| yaha saba pada samyaktva pUrvaka , haTha rahita sahaja dazAke haiM yaha dhyAnameM rakhane yogya hai|] Please inform us of any errors on rajesh@AtmaDharma.com Page #291 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-bhakti adhikAra 264 mokkhaMgayapurisANaM guNabhedaM jANiUNa tesiM pi| jo kuNadi paramabhattiM vavahAraNayeNa parikahiyaM / / 135 / / mokSagatapuruSANAM guNabhedaM jJAtvA tessaampi| yaH karoti paramabhaktiM vyavahAranayena prikthitm|| 135 / / vyvhaarnyprdhaansiddhbhktisvruupaakhyaanmett| ye purANapuruSAH samastakarmakSayopAyahetubhUtaM kAraNaparamAtmAnamabhedAnupacAraratnatrayapariNatyA samyagArAdhya siddhA jAtAsteSAM kevalajJAnAdizuddhaguNabhedaM jJAtvA nirvANaparaMparAhetubhUtAM paramabhaktimAsannabhavyaH karoti, tasya mumukSorvyavahAranayena nirvRtibhktirbhvtiiti| (anuSTubh ) udbhUtakarmasaMdohAn siddhAn siddhivdhuudhvaan| saMprAptASTaguNaizvaryAn nityaM vande shivaalyaan|| 221 / / gAthA 135 anvayArtha:-[ yaH] jo jIva [ mokSagatapuruSANAm ] mokSagata puruSoMkA [ guNabhedaM] guNabheda [ jJAtvA] jAnakara [ teSAm api] unakI bhI [ paramabhaktiM] parama bhakti [karoti] karatA hai, [vyavahAranayena ] usa jIvako vyavahAranase [ parikathitam ] nirvANabhakti kahI hai| TIkA:-yaha, vyavahAranayapradhAna siddhabhaktike svarUpakA kathana hai| jo purANa puruSa samastakarmakSayake upAyake hetubhUta kAraNaparamAtmAkI abhedaanupacAra-ratnatrayapariNatise samyakrUpase ArAdhanA karake siddha hue unake kevalajJAnAdi zuddha guNoMke bhedako jAnakara nirvANakI paraMparAhetubhUta aisI parama bhakti jo Asannabhavya jIva karatA hai, usa mumukSuko vyavahAranayase nirvANabhakti hai| [aba isa 135 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja chaha zloka kahate haiM:] [ zlokArtha:-] jinhoMne karmasamUhako khirA diyA hai, jo siddhivadhUke ( muktirUpI jo muktigata haiM una puruSakI bhakti jo guNabheda sekaratA, vahI vyavahAra se nirvAkhabhakti veda re / / 135 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #292 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 265 ( AryA) vyavahAranayasyetthaM nirvRtibhaktirjinottamaiH proktaa| nizcayanirvRtibhaktI rtntrybhktirityuktaa|| 222 / / (AryA) niHzeSadoSadUraM kevlbodhaadishuddhgunnnilyN| zuddhopayogaphalamiti siddhatvaM prAhurAcAryAH / / 223 / / ___ ( zArdUlavikrIDita) ye lokAgranivAsino bhavabhavaklezArNavAntaM gatA ye nirvaannvdhuuttikaastnbhraashlessotthsaukhyaakraaH| ye zuddhAtmavibhAvanodbhabamahAkaivalyasaMpadguNAH tAn siddhAnabhinaumyahaM pratidinaM paapaattviipaavkaan|| 224 / / __ (zArdUlavikrIDita) trailokyAgraniketanAn guNagurUn jJeyAbdhipAraMgatAn muktizrIvanitAmukhAmbujaravIn svaadhiinsaukhyaarnnvaan| siddhAn siddhaguNASTakAn bhavaharAn naSTASTakarmotkarAn nityAn tAn zaraNaM vrajAmi satataM paapaattviipaavkaan|| 225 / / strIke) pati haiM, jinhoMne aSTa guNarUpa aizvaryako saMprApta kiyA hai tathA jo kalyANake dhAma hai, una siddhoMko maiM nitya vaMdana karatA huuN| 221 / [ zlokArtha:-] isaprakAra (siddhabhagavaMtoMkI bhaktiko) vyavahAranayase nirvANabhakti jinavaroMne kahA hai; nizcaya-nirvANabhakti ratnatrayabhaktiko kahA hai| 222 / [zlokArtha:-] AcAryone siddhatvako niHzeSa (samasta) doSase dUra, kevalajJAnAdi zuddha guNoMkA dhAma aura zuddhopayogakA phala kahA hai| 223 / [ zlokArtha:-] jo lokAgrameM vAsa karate haiM, jo bhavabhavake klezarUpI samudrake pArako prApta hue haiM, jo nirvANavadhUke puSTa stanake AliMganase utpanna saukhyakI khAna hai aura jo zuddhAtmAkI bhAvanAse utpanna kaivalyasaMpadAke (-mokSasaMpadAke) mahA guNoMvAle haiM, una pApATavIpAvaka (-pAparUpI vanako jalAnemeM agni samAna) siddhoMko meM pratidina namana karatA huuN| 224 / [ zlokArtha:-] jo tIna lokake agrabhAga meM nivAsa karate haiM, jo guNameM bhArI haiM, Please inform us of any errors on rajesh@AtmaDharma.com Page #293 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-bhakti adhikAra 266 ( vasaMtatilakA) ye martyadaivanikurambaparokSabhaktiyogyAH sadA zivamayAH pravarAH prsiddhaaH| siddhAH susiddhiramaNIramaNIyavaktra paMkeruhorumakaraMdamadhuvratAH syuH|| 226 / / mokkhapahe appANaM ThaviUNa ya kuNadi NivvudI bhttii| teNa du jIvo pAvai asahAyaguNaM NiyappANaM / / 136 / / mokSapathe AtmAnaM saMsthApya ca karoti nivRterbhktim| tena tu jIvaH prApnotyasahAyaguNaM nijaatmaanm|| 136 / / jo jJeyarUpI mahAsAgarake pArako prApta hue haiM, jo muktilakSmIrUpI strIke mukhakamalake sUrya haiM, jo svAdhIna sukhake sAgara haiM, jinhoMne aSTa guNoMko siddha (prApta) kiyA hai, jo bhavakA nAza karanevAle haiM tathA jinhoMne ATha karmoMke samUhako naSTa kiyA hai, una pApATavIpAvaka (-pAparUpI aTavIko jalAnemeM agni samAna) nitya (avinAzI) siddhabhagavaMtoMkI maiM niraMtara zaraNa letA huuN| 225 / [zlokArtha:-] jo manuSyoMke tathA devoMke samUhakI parokSa bhaktike yogya hai, jo sadA zivamaya hai, jo zreSTha haiM tathA jo prasiddha haiM, ve siddhabhagavaMta susiddhirUpI ramaNIke ramaNIya mukhakamalake mahA 'makaraMdake bhramara haiM (arthAt anupama muktisukhakA niraMtara anubhava karate haiM ) / 226 / gAthA 136 anvayArtha:-[ mokSapathe] mokSamArgameM [AtmAnaM] (apane ) AtmAko [ saMsthApya ca ] samyak prakArase sthApita karake [ nirvRteH ] nirvRtikI (nirvANanI) [ bhaktim ] bhakti [ karoti] karatA hai, [ tena tu] usase [jIvaH] jIva [ asahAyaguNaM] asahAya-guNavAle [ nijAtmAnam ] nija AtmAko [ prApnoti] prApta karatA hai|| 1 / makaraMda = phUlakA parAga; phUlakA rasa, phUlakA kesr| 2 / asahAyaguNavAlA = jise kisIkI sahAyatA nahIM hai aise gunnvaalaa| ( AtmA svataHsiddha sahaja svataMtra guNavAlA honese asahAyaguNavAlA hai|) re! jor3a nijako mukti pathameM nivRttikI kare / ataeva vaha asahAya-guNa-sampanna nija AtmA vare / / 136 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #294 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 267 nijprmaatmbhktisvruupaakhyaanmett| bhedakalpanAnirapekSanirupacAraratnatrayAtmake niruparAgamokSamArge niraMjananijaparamAtmAnaMdapIyUSapAnAbhimukho jIvaH svAtmAnaM saMsthApyApi ca karoti nirvRtermuktyaGganAyA: caraNanaline paramAM bhaktiM, tena kAraNena sa bhavyo bhaktiguNena nirAvaraNasahajajJAnaguNatvAdasahAyaguNAtmakaM nijAtmAnaM praapnoti| (sragdharA) AtmA hyAtmAnamAtmanyavicalitamahAzuddharatnatraye'smin nitye nirmuktihetau nirupmshjjnyaandRkshiilruupe| saMsthApyAnaMdabhAsvanniratizayagRhaM ciccamatkArabhaktyA prApnotyuccairayaM yaM vigalitavipadaM siddhisiimntiniishH|| 227 / / TIkA:-yaha, nija paramAtmAkI bhaktise svarUpakA kathana hai| niraMjana nija paramAtmAkA AnaMdAmRta pAna karane meM abhimukha jIva bhedakalpanA-nirapekSa nirupacAra-ratnatrayAtmaka 'niruparAga mokSamArgameM apane AtmAko samyak prakArase sthApita karake nirvRtike-muktirUpI strIke-caraNakamalakI parama bhakti karatA hai, usa kAraNase vaha bhavya jIva bhaktiguNa dvArA nija AtmAko-ki jo nirAvaraNa sahaja jJAnaguNavAlA honese asahAyaguNAtmaka hai use-prApta karatA hai| [aba isa 136 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] isa avicalita-mahAzuddha-ratnatrayavAle , muktike hetubhUta nirupamasahaja-jJAnadarzanacAritrarUpa, nitya AtmAmeM AtmAko vAstavameM samyak prakArase sthApita karake, yaha AtmA caitanyacamatkArakI bhakti dvArA niratizaya gharako-ki jisameMse vipadAe~ dUra huI haiM aura jo AnaMdase bhavya (zobhAyamAna) hai use atyaMta prApta karatA hai arthAt siddhirUpI strIkA svAmI hotA hai| 227 / 1 / niruparAga = uparAga rahita; nirvikAra; nirmala; shuddh| 2 / niratizaya = jisase koI bar3hakara nahIM hai; anuttama; zreSTha; advitiiy| Please inform us of any errors on rajesh@AtmaDharma.com Page #295 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-bhakti adhikAra 268 rAyAdIparihAre appANaM jo du juMjade saahuu| so jogabhattijutto idarassa ya kiha have jogo||137 / / rAgAdiparihAre AtmAnaM yastu yunakti saadhuH| sa yogabhaktiyuktaH itarasya ca kathaM bhvedyogH|| 137 / / nishcyyogbhktisvruupaakhyaanmett| niravazeSeNAntarmukhAkAraparamasamAdhinA nikhilamoharAgadveSAdiparabhAvAnAM parihAre sati yastu sAdhurAsannabhavyajIva: nijenAkhaMDAdvaitaparamAnaMdasvarUpeNa nijakAraNaparamAtmAnaM yunakti, sa paramatapodhana eva shuddhnishcyopyogbhktiyuktH| itarasya bAhyaprapaMcasukhasya kathaM yogbhktirbhvti| tathA coktam gAthA 137 anvayArtha:-[ yaH sAdhuH tu] jo sAdhu [ rAgAdiparihAre AtmAnaM yunakti ] rAgAdike parihArameM AtmAko lagAtA hai (arthAt AtmAmeM AtmAko lagAkara rAgAdikA tyAga karatA hai), [ saH ] vaha [ yogabhaktiyuktaH ] yogabhaktiyukta (yogakI bhaktivAlA) hai; [ itarasya ca] dUsareko [yogaH ] yoga [ katham ] kisaprakAra [ bhavet ] ho sakatA hai ? TIkA:-yaha, nizcayayogabhaktike svarUpakA kathana hai| niravazeSarUpase aMtarmukhAkAra (-sarvathA aMtarmukha jisakA svarUpa hai aisI) parama samAdhi dvArA samasta moharAgadveSAdi parabhAvoMkA parihAra hone para, jo sAdhu- Asannabhavya jIva-nija akhaMDa advaita paramAnaMdasvarUpake sAtha nija kAraNaparamAtmAko yukta karatA hai, vaha parama tapodhana hI zuddhanizcaya-upayogabhaktivAlA hai; dUsareko-bAhya prapaMcameM sukhI ho useyogabhakti kisa prakAra ho sakatI hai ? isIprakAra (anyatra zloka dvArA ) kahA hai ki: rAgAdike parihArameM jo sAdha jor3e AtamA / hai yogakI bhakti use; nahiM anyako saMbhAvanA / / 137 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #296 -------------------------------------------------------------------------- ________________ 269 Version 001: remember to check http://www.AtmaDharma.com for updates haiM ): tathA hi .. niyamasAra ( anuSTubh ) AtmaprayatnasApekSA viziSTA yA manogatiH / tasya brahmaNi saMyogo yoga itybhidhiiyte||" (anuSTubh ) AtmAnamAtmanAtmAyaM yunaktyeva nirantaram / sa yogabhaktiyuktaH syAnnizcayena munIzvaraH / / 228 / / savvaviyappAbhAve appANaM jo du juMjade sAhU / so jogabhattijutto idarassa ya kiha have jogo / / 138 / / sarvavikalpAbhAve AtmAnaM yastu yunakti sAdhuH / sa yogabhaktiyuktaH itarasya ca kathaM bhavedyogaH / / 138 / / atrApi puurvsuutrvnnishcyyogbhktisvruupmuktm| "[ zlokArtha:-] AtmaprayatnasApekSa viziSTa jo manogati usakA brahmameM saMyoga honA ( - AtmaprayatnakI apekSAvAlI vizeSa prakArakI cittapariNatikA AtmAmeM laganA ) use yoga kahA jAtA hai| 99 aura (isa 137 vIM gAthAkI TIkA pUrNa karate TIkAkAra munirAja zloka kahate [ zlokArtha :- ] jo yaha AtmA AtmAko AtmAke sAtha niraMtara jor3atA hai, vaha munIzvara nizcayase yogabhaktivAlA hai| 228 / gAthA 138 anvayArthaH-[ yaH sAdhuH tu] jo sAdhu [ sarvavikalpAbhAve AtmAnaM yunakti ] sarva vikalpoMke abhAvameM AtmAko lagAtA hai ( arthAt AtmAmeM AtmAko jor3akara sarva vikalpoMkA abhAva karatA hai), [ saH ] vaha [ yogabhaktiyuktaH ] yogabhaktivAlA hai; [ itarasya ca ] dUsareko [ yoga: ] yoga [ katham ] kisaprakAra [ bhavet ] ho sakatA hai ? TIkA :- yahA~ bhI pUrva sUtrakI bhA~ti nizcaya - yogabhaktikA svarUpa kahA hai| saba hI vikalpa abhAvameM jo sAdhu jor3e AtamA / hai yogakI bhakti use, nahiM anyako sambhAvanA / / 138 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #297 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-bhakti adhikAra 270 atyapUrvaniruparAgaratnatrayAtmakanijacidvilAsalakSaNanirvikalpaparamasamAdhinA nikhilamoharAgadveSAdivividhavikalpAbhAve paramasamarasIbhAvena niHzeSato'ntarmukhanijakAraNasamayasArasvarUpamatyAsannabhavyajIva: sadA yunaktyeva , tasya khalu nizcayayogabhaktirnAnyeSAm iti| (anuSTubh ) bhedAbhAve satIyaM syaadyogbhktirnuttmaa| tayAtmalabdhirUpA sA muktirbhavati yoginaam|| 229 / / vivarIyAbhiNivesaM paricattA jonnhkhiytccesu| jo juMjadi appANaM NiyabhAvo so have jogo|| 139 / / ati-apUrva 'niruparAga ratnatrayAtmaka, nijacidvilAsalakSaNa nirvikalpa parama samAdhi dvArA samasta moharAgadveSAdi vividha vikalpoMkA abhAva honepara, parama samarasIbhAvake sAtha 'niravazeSarUpase aMtarmukha nija kAraNasamayasArasvarUpako jo ati-Asannabhavya jIva sadA jor3atA hI hai, use vAstavameM nizcayayogabhakti hai; dUsaroMko nhiiN| [aba isa 138 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [zlokArtha:-] bhedakA abhAva hone para yaha anuttama yogabhakti hotI hai; usake dvArA yogiyoMko AtmalabdhirUpa aisI vaha (-prasiddha ) mukti hotI hai| 229 / 1 / niruparAga = nirvikAra; shuddh| [ parama samAdhi ati-apUrva zuddha ratnatrayasvarUpa hai|] 2 / parama samAdhikA lakSaNa nija caitanyakA vilAsa hai| 3 / niravazeSa = pripuurnn| [ kAraNasamayasArasvarUpa paripUrNa aMtarmukha hai|] 4 / anuttama = jisase dUsarA kucha uttama nahIM hai aisI; sarvazreSTha / viparIta Agraha chor3akara zrI jina kathita jo tattva hai| jor3e vahA~ nija AtmA, nijabhAva usakA yoga hai / / 139 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #298 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 271 viparItAbhinivezaM parityajya jainkthittttvessu| yo yunakti AtmAnaM nijabhAvaH sa bhvedyogH|| 139 / / iha hi nikhilaguNadharagaNadharadevaprabhRtijinamuninAthakathitatattveSu viparItAbhinivezavivarjitAtmabhAva eva nizcayaparamayoga ityuktH| aparasamayatIrthanAthAbhihite viparIte padArthe hyabhinivezo durAgraha eva vipriitaabhiniveshH| amuM parityajya jainakathitatattvAni nizcayavyavahAranayAbhyAM boddhvyaani| sakalajinasya bhagavatastIrthAdhinAthasya pAdapadmopajIvino jainAH, paramArthato gaNadharadevAdaya ityrthH| tairabhihitAni nikhilajIvAditattvAni teSu yaH paramajinayogIzvaraH svAtmAnaM yunakti, tasya ca nijabhAva eva paramayoga iti|| gAthA 139 anvayArtha:-[ viparItAbhinivezaM parityajya ] viparIta abhinivezakA parityAga karake [ yaH] jo [ jainakathitatattveSu] jainakathita tattvomeM [ AtmAnaM ] AtmAko [ yunakti ] lagAtA hai. [ nijabhAva:] usakA nija bhAva [ saH yogaH bhaveta ] vaha yoga hai| TIkA:-yahA~, samasta guNoMke dhAraNa karanevAle gaNadharadeva Adi jinamuninAthoM dvArA kahe hue tattvoMmeM viparIta abhiniveza rahita AtmabhAva hI nizcaya-paramayoga hai aisA kahA hai| anya samayake tIrthanAtha dvArA kahe hue (-jaina darzanake atirikta anya darzanake tIrthapravartaka dvArA kahe hue) viparIta padArthameM abhiniveza-durAgraha hI viparIta abhiniveza hai| usakA parityAga karake jainoM dvArA kahe hue tattva nizcayavyavahAranayase jAnane yogya hai, 'sakalajina aise bhagavAna tIrthAdhinAthake caraNakamalake upajIvaka ve jaina haiM; paramArthase gaNadharadeva Adi aisA usakA artha hai| unhoMne (-gaNadharadeva Adi jainoMne) kahe hue jo samasta jIvAdi tattva unameM jo parama jinayogIzvara nija AtmAko lagAtA hai, usakA nijabhAva hI parama yoga hai| [aba isa 139 vI gAthAkI TIkA pUrNa karate TIkAkAra munirAja zloka kahate haiM:] 1 deha sahita hone para bhI tIrthaMkaradevane rAgadveSa aura ajJAnako saMpUrNarUpase jItA hai isaliye ve sakalajina haiN| 2 upajIvaka = sevA karanevAle; sevaka; Azrita; daas| Please inform us of any errors on rajesh@AtmaDharma.com Page #299 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-bhakti adhikAra 272 ( vasaMtatilakA) tattveSu jainamuninAthamukhAraviMdavyakteSu bhvyjntaabhvghaatkessu| tyaktvA durAgrahamamuM jinayoginAtha: sAkSAdhunakti nijabhAvamayaM sa yogH|| 230 / / usahAdijiNavariMdA evaM kAUNa jogvrbhttiN| NivbudisuhamAvaNNA tamhA dharu jogavarabhattiM / / 140 / / vRSabhAdijinavarendrA evaM kRtvA yogvrbhktim| nirvRtisukhamApannAstasmAddhAraya yogvrbhktim||140 / / bhktydhikaaropsNhaaropnyaasoym| asmin bhArate varSe purA kila zrInAbheyAdizrIvarddhamAnacaramAH caturviMzatitIrthakaraparamadevAH sarvajJavItarAgAH tribhuvanavartikIrtayo mahAdevAdhidevAH paramezvarAH sarve [ zlokArtha:-] isa durAgrahako (-uparokta viparIta abhinivezako) chor3akara, jainamuninAthoMke ( -gaNadharadevAdika jaina muninAthoMke) mukhAraviMdase pragaTa hue, bhavya janoMke bhavoMkA nAza karanevAle tattvoMmeM jo jinayogInAtha (jaina munivara) nija bhAvako sAkSAt lagAtA hai, usakA vaha nijabhAva so yoga hai| 230 / gAthA 140 anvayArtha:-[vRSabhAdijinavarendrAH] vRSabhAdi jinavareMdra [evam ] isaprakAra [ yogavarabhaktim ] yogakI uttama bhakti [kRtvA] karake [ nirvRtisukham ] nirvRtisukhako [ ApannAH ] prApta hue; [ tasmAt ] isaliye [ yogavarabhaktim ] yogakI uttama bhaktiko [dhAraya ] tU dhAraNa kr| TIkA:-yaha, bhakti adhikArake upasaMhArakA kathana hai| isa bhAratavarSameM pahale zrI nAbhiputrase lekara zrI vardhamAna takake caubIsa tIrthaMkaraparamadeva-sarvajJavItarAga, trilokavartI kIrtivAle mahAdevAdhideva paramezvara-saba, yathokta vRSabhAdi jinavara bhakti uttama isa taraha kara yogkii| nivRtti sukha pAyA ataH kara bhakti uttama yogakI / / 140 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #300 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 273 evamuktaprakArasvAtmasaMbandhinI zuddhanizcayayogavarabhaktiM kRtvA paramanirvANavadhUTikApIvarastanabharagADhopagUDhanirbharAnaMdaparamasudhArasapUraparitRptasarvAtmapradezA jAtAH, tato yUyaM mahAjanAH sphuTitabhavyatvaguNAstAM svAtmArthaparamavItarAgasukhapradAM yogabhaktiM kuruteti| (zArdUlavikrIDita) nAbheyAdijinezvarAna guNagurUn trailokyapuNyotkarAna shriidevendrkiriittkottivilsnmaannikymaalaarcitaan| paulomIprabhRtiprasiddhadivijAdhIzAMganAsaMhate: zakreNodbhavabhogahAsavimalAn zrIkIrtinAthAn stuve|| 231 / / (AryA) vRssbhaadiviirpshcimjinptyopyevmuktmaargenn| kRtvA tu yogabhaktiM nirvANavadhUTikAsukhaM yaanti|| 232 / / prakArase nija AtmAke sAtha saMbaMdha rakhanevAlI zuddhanizcayayogakI uttama bhakti karake, paramanirvANavadhUke ati puSTa stanake gAr3ha AliMganase sarva AtmapradezameM atyaMta-AnaMdarUpI paramasudhArasake pUrase paritRpta hue; isaliye 'sphUTita-bhavyatvaguNavAle he mahAjano! tuma nija AtmAko parama vItarAga sukhakI denevAlI aisI vaha yogabhakti kro| [aba isa parama-bhakti adhikArakI antima gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva sAta zloka kahate hai: ] [ zlokArtha:-] guNameM jo bar3e haiM, jo trilokake puNyakI rAzi haiM ( arthAt jinameM mAnoM ki tIna lokake puNya ekatrita hue haiM), deveMdroMke mukuTakI kinArI para prakAzamAna mANikapaMktise jo pUjita hai (arthAt jinake caraNAraviMdameM deveMdroMke mukuTa jhukate haiM), (jinake Age) zacI Adi prasiddha iMdrANiyoMke sAthameM zakraMdra dvArA kiye jAnevAle nRtya, gAna tathA AnaMdase jo suzobhita hai, aura zrI tathA kIrtike jo svAmI haiM, una zrI nAbhiputrAdi jinezvaroMkA maiM stavana karatA huuN| 231 / / [zlokArtha:-] zrI vRSabhase lekara zrI vIra takake jinapati bhI yathokta mArgase (pUrvokta prakAro) yogabhakti karake nirvANavadhUke sukhako prApta hue haiN| 232 / * sphuTita = prakaTita; pragaTa hue; prgtt| * zrI = zobhA; sauMdarya; bhvytaa| Please inform us of any errors on rajesh@AtmaDharma.com Page #301 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates parama-bhakti adhikAra 274 (AryA) apunarbhavasukhasiddhayai kurvehaM shuddhyogvrbhktim| saMsAraghorabhItyA sarve kurvantu jantavo nitym|| 233 / / ( zArdUlavikrIDita) rAgadveSaparaMparApariNataM ceto vihAyAdhunA zuddhadhyAnasamAhitena mnsaanNdaatmtttvsthitH| dharmaM nirmalazarmakAriNamahaM labdhvA guroH sannidhau jJAnApAstasamastamohamahimA lIye prbrhmnni|| 234 / / (anuSTubh ) nirvRtendriyalaulyAnAM tttvlolupcetsaam| sundarAnandaniSyandaM jAyate tttvmuttmm|| 235 / / (anuSTubh ) atypuurvnijaatmotthbhaavnaajaatshrmnne| yatante yatayo ye te jIvanmuktA hi naapre|| 236 / / [zlokArtha:-] apunarbhavasukhakI (muktisukhakI) siddhike hetu maiM zuddha yogakI uttama bhakti karatA hU~; saMsArakI ghora bhItise jIva nitya vaha uttama bhakti kro| 233 / [ zlokArtha:-] guruke sAnnidhyameM nirmalasukhakArI dharmako prApta karake, jJAna dvArA jisane samasta mohakI mahimA naSTa kI hai aisA maiM, aba rAgadveSakI paraMparArUpase pariNata cittako chor3akara, zuddha dhyAna dvArA samAhita (-ekAgra, zAMta) kiye hue manase AnaMdAtmaka tattvameM sthita rahatA huA , parabrahmameM (paramAtmAmeM ) lIna hotA huuN| 234 / [ zlokArtha:-] iMdriyalolupatA jinako nivRtta huI hai aura tattvalolupa ( tattvaprAptike liye ati utsuka ) jinakA citta hai, unheM suMdara-AnaMdajharatA uttama tattva pragaTa hotA hai| 235 / [zlokArtha:-] ati apUrva nijAtmajanita bhAvanAse utpanna honevAle sukha ke liye jo yati yatna karate haiM, ve vAstavameM jIvanmukta hote haiM, dUsare nhiiN| 236 / Please inform us of any errors on rajesh@AtmaDharma.com Page #302 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 275 (vasaMtatilakA) advandvaniSThamanaghaM paramAtmatattvaM saMbhAvayAmi tadahaM punrekmekm| kiM taizca me phalamihAnyapadArthasAthai: muktispRhasya bhavazarmaNi niHspRhsy|| 237 / / iti sukavijanapayojamitrapaMcendriyaprasaravarjitagAtramAtraparigrahazrIpadmaprabhamaladhArideva-viracitAyAM niyamasAravyAkhyAyAM tAtparyavRtau paramabhaktyadhikAro dazamaH shrutskndhH|| [ zlokArtha:-] jo paramAtmatattva ( rAgadveSAdi) dvaMdvameM sthita nahIM hai aura anagha (nirdoSa , mala rahita) hai, usa kevala ekakI maiM punaH punaH saMbhAvanA ( samyak bhAvanA) karatA huuN| muktikI spRhAvAle tathA bhavasukhake prati niHspRha aise mujhe isa lokameM una anyapadArthasamUhoMse kyA phala hai ? 237 / isaprakAra, sukavijanarUpI kamaloMke liye jo sUrya samAna hai aura pA~ca iMdriyoMke vistAra rahita dehamAtra jinheM parigraha thA aise zrI padmaprabhamaladhArideva dvArA racita niyamasArakI tAtparyavRtti nAmakI TIkAmeM (arthAt zrImadbhagavatkuMdakuMdAcAryadevapraNIta zrI niyamasAra paramAgamakI nigraMtha munirAja zrI padmaprabha-maladhAridevaviracita tAtparyavRtti nAmakI TIkAmeM) parama-bhakti adhikAra nAmakA dazavA~ zrutaskaMdha samApta huaa| Please inform us of any errors on rajesh@AtmaDharma.com Page #303 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates Wan -11 Wan Wan nizcaya-paramAvazyaka adhikAra Wan Wan 5 555555555555555555555 atha sAMprataM vyavahAraSaDAvazyakapratipakSazuddhanizcayAdhikAra ucyte| jo Na havadi aNNavaso tassa du kammaM bhaNati AvAsaM / kammaviNAsaNajogo Nivvudimaggo tti pijjutto / / 141 / / kahA hai| / yo na bhavatyanyavazaH tasya tu karma bhaNantyAvazyakam / karmavinAzanayogo nirvRtimArga iti prarUpitaH / / 141 / / atrAnavaratasvavazasya nizcayAvazyakakarma bhvtiityuktm| yaH khalu yathAvidhi paramajinamArgAcaraNakuzalaH sarvadaivAntarmukhatvAdananyavazo bhavati kintu sAkSAtsvavaza aba vyavahAra chaha AvazyakoMse pratipakSa zuddhanizcayakA ( zuddhanizcaya - AvazyakakA) adhikAra kahA jAtA hai| gAthA 149 anvayArthaH-[ yaH anyavazaH na bhavati ] jo anyavaza nahIM hai ( arthAt jo jIva anyake vaza nahIM hai) [ tasya tu Avazyakam karma bhaNanti ] use Avazyaka karma kahate haiM (arthAt usa jIvako Avazyaka karma hai aisA parama yogIzvaro kahate haiN)| [karmavinAzanayogaH] karmakA vinAza karanevAlA yoga ( - aisA jo yaha Avazyaka karma ) [nirvRtimArgaH] vaha nirvANakA mArga hai [ iti prarUpitaH ] aisA kahA hai| TIkA:- yahA~ (isa gAthAmeM ), niraMtara svavazako nizcaya - Avazyaka - karma hai aisA vidhi anusAra paramajinamArgake AcaraNameM kuzala aisA jo jIva sadaiva aMtarmukhatAke kAraNa anyavaza nahIM hai paraMtu sAkSAt svavaza hai nahiM anyavaza jo jIva, Avazyaka karama hotA use / yaha karma-nAzaka yoga hI nirvANamArga prasiddha / / 141 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #304 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 277 ityrthH| tasya kila vyAvahArikakriyAprapaMcaparAGmukhasya svAtmAzrayanizcayadharmadhyAnapradhAna paramAvazyakakarmAstItyanavarataM paramatapazcaraNanirataparamajina-yogIzvarA vdnti| kiM ca yastriguptiguptaparamasamAdhilakSaNaparamayoga: sakalakarmavinAzahetuH sa eva sAkSAnmokSakAraNatvAnnirvRtimArga iti niruktiryutpttiriti| tathA coktaM zrImadamRtacandrasUribhiH ( maMdAkrAMtA) "AtmA dharmaH svayamiti bhavan prApya zuddhopayogaM nityAnandaprasarasarase jJAnatattve niliiy| prApsyatyuccairavicalatayA niHprakampaprakAzAM sphUrjajjyotiH sahajavilasadranadIpasya lkssmiim||'' aisA artha hai, usa vyAvahArika kriyAprapaMcase parAGmukha jIvako svAtmAzritanizcayadharmadhyAnapradhAna parama Avazyaka karma hai aisA niraMtara paramatapazcaraNameM lIna paramajinayogIzvara kahate haiN| aura, sakala karmake vinAzakA hetu aisA jo triguptiguptaparamasamAdhilakSaNa parama yoga vahI sAkSAt mokSakA kAraNa honese nirvANakA mArga hai| aisI nirukti arthAt vyutpatti hai| isIprakAra ( AcAryadeva ) zrImad amRtacaMdrasUrine ( zrI pravacanasArakI tattvadIpikA nAmaka TIkAmeM pA~caveM zloka dvArA) kahA hai ki: "[ zlokArtha:-] isaprakAra zuddhopayogako prApta karake AtmA svayaM dharma hotA huA arthAt svayaM dharmarUpase pariNamita hotA huA nitya AnaMdake vistArase sarasa ( arthAt jo zAzvata AnaMdake vistArase rasayukta haiM) aise jJAnatattvameM lIna hokara, atyaMta avicalapane ke kAraNa , daidIpyamAna jyotivAle aura sahajarUpase vilasita (-svabhAvase hI prakAzita) ratnadIpakakI niSkaMpa-prakAzavAlI zobhAko prApta hotA hai (arthAt ratna-dIpakakI bhA~ti svabhAvase hI niSkaparUpase atyaMta prakAzita-jAnatA rahatA hai)|" " 1 / 'anyavaza nahIM hai' isa kathanakA 'sAkSAt svavaza hai' aisA artha hai| 2 / nija AtmA jisakA Azraya hai aisA nizcayadharmadhyAna parama Avazyaka karmameM pradhAna hai| 3 / parama yogakA lakSaNa tIna gupti dvArA gupta ( -aMtarmukha) aisA parama samAdhi hai| [ parama Avazyaka karma hI parama yoga hai aura parama yoga vaha nirvANakA mArga hai|] Please inform us of any errors on rajesh@AtmaDharma.com Page #305 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra 278 tathA hi (maMdAkrAMtA) Atmanyuccairbhavati niyataM saccidAnandamUrtI dharmaH sAkSAt svvshjnitaavshykrmaatmko'ym| so'yaM karmakSayakarapaTurnivRterekamArga: tenaivAhaM kimapi tarasA yAmi zaM nirviklpm|| 238 / / Na vaso avaso avasassa kamma vAvassayaM ti boddhavvaM / jutti tti uvAaMti ya Niravayavo hodi nnijjuttii||142 / / na vazo avazaH avazasya karma vA'vazyakamiti boddhvym| yuktiriti upAya iti ca niravayavo bhavati niruktiH|| 142 / / aura (isa 141 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate haiM ): [ zlokArtha:-] svavazatAse utpanna Avazyaka-karmasvarUpa yaha sAkSAt dharma niyamase (nizcita) saccidAnaMdamUrti AtmAmeM ( sat-cid-AnaMdasvarUpa AtmAmeM) atizayarUpase hotA hai| aisA yaha (Atmasthita dharma), karmakSaya karanemeM kuzala aisA nirvANakA eka mArga hai| usIse maiM zIghra kisI ( -adbhuta) nirvikalpa sukhako prApta karatA huuN| 238 / gAthA 142 anvayArtha:-[ na vazaH avazaH ] jo ( anyake ) vaza nahIM hai vaha 'avaza' hai [ vA] aura [avazasya karma ] avazakA karma vaha [Avazyakam ] 'Avazyaka' hai [iti boddhavyam ] aisA jAnanA; [ yuktiH iti] vaha (azarIrI honekI) yukti hai, [ upAyaH iti ca] vaha ( azarIra honekA) upAya hai, [ niravayavaH bhavati] usase jIva niravayava ( arthAt azarIra) hotA hai| [ niruktiH ] aisI nirukti hai| jo vaza nahIM vaha 'avaza', Avazyaka avazakA karma hai| vaha yukti hai vaha yatna hai, niravayava kartA dharma hai / / 142 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #306 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 279 avazasya paramajinayogIzvarasya paramAvazyakakarmAvazyaM bhvtiitytroktm| yo hi yogI svAtmaparigrahAdanyeSAM padArthAnAM vazaM na gataH, ata eva avaza ityuktaH, avazasya tasya paramajinayogIzvarasya nizcayadharmadhyAnAtmakaparamAvazyakakarmAvazyaM bhavatIti boddhvym| niravayavasyopAyo yuktiH| avayava: kAya:, asyAbhAvAt avyvaabhaavH| avaza: paradravyANAM niravayavo bhavatIti nirukti: vyutpttishceti| ___(maMdAkrAMtA) yogI kazcitsvahitanirataH zuddhajIvAstikAyAd anyeSAM yo na vaza iti yA saMsthitiH sA niruktiH| tasmAdasya prahataduritadhvAntapuMjasya nityaM sphUrjajjyotiHsphuTitasahajAvasthayA'mUrtatA syaat|| 239 / / TIkA:-yahA~, *avaza paramajinayogIzvarako parama Avazyaka karma avazya hai aisA kahA jo yogI nija AtmAke parigrahake atirikta anya padArthoke vaza nahIM hotA aura isIliye jise 'avaza' kahA jAtA hai, usa avaza paramajinayogIzvarako nizcayadharmadhyAnasvarUpa parama-Avazyaka-karma avazya hai aisA jaannaa| ( vaha parama-Avazyakakarma) niravayavapanekA upAya hai, yukti hai| avayava arthAt kAya; usakA (kAyakA) abhAva vaha avayavakA abhAva ( arthAt nirvyvpnaa)| paradravyoMko avaza jIva niravayava hotA hai (arthAt jo jIva paradravyoMko vaza nahIM hotA vaha akAya hotA hai)| isaprakAra niruktivyutpatti hai| [aba isa 142 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] koI yogI svahitameM lIna rahatA huA zuddhajIvAstikAyake atirikta anya padArthoke vaza nahIM hotaa| isaprakAra jo susthita rahanA so nirukti ( arthAt avazapanekA vyutpatti-artha) hai| aisA karanese ( -apanemeM lIna rahakara parako vaza na honese) "duritarUpI timirapuMjakA jisane nAza kiyA hai aise usa yogIko sadA prakAzamAna jyoti dvArA sahaja avasthA pragaTa hone se amUrtapanA hotA hai| 239 / * avaza = parake vaza na hoM aise; svavaza; svAdhIna; svtNtr| * durita = duSkRta; dusskrm| ( pApa tathA puNya donoM vAstavameM durita haiN|) Please inform us of any errors on rajesh@AtmaDharma.com Page #307 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra 280 vaTTadi jo so samaNo aNNavaso hodi asuhbhaavenn| tamhA tassa du kamma AvassayalakkhaNaM Na hve||143 / / vartate yaH sa zramaNo'nyavazo bhvtyshubhbhaaven| tasmAttasya tu karmAvazyakalakSaNaM na bhvet||143 / / iha hi bhedopacAraratnatrayapariNaterjIvasyAvazatvaM na smstiityuktm| aprazastarAgAdyazubhabhAvena yaH zramaNAbhAso dravyaliGgI vartate svasvarUpAdanyeSAM paradravyANAM vazo bhUtvA, tatastasya jaghanyaratnatrayapariNaterjIvasya svAtmAzrayanizcayadharmadhyAnalakSaNaparamAvazyakakarma na bhavediti azanArthaM dravyaliGgaM gRhItvA svAtmakAryavimukha: san paramatapazcaraNAdikamapyudAsya jinendramandiraM vA tatkSetravAstudhanadhAnyAdikaM vA sarvamasmadIyamiti mnshckaareti| gAthA 143 anvayArtha:-[ yaH ] jo [ azubhabhAvena ] azubha bhAva sahita [ vartate ] vartatA hai, [ saH zramaNaH ] vaha zramaNa [ anyavazaH bhavati ] anyavaza hai; [ tasmAt ] isaliye [ tasya tu] use [ AvazyakalakSaNaM karma] AvazyakasvarUpa karma [ na bhavet ] nahIM hai| TIkA:-yahA~, bhedopacAra-ratnatrayapariNativAle jIvako avazapanA nahIM hai aisA kahA jo zramaNAbhAsa-dravyaliMgI aprazasta rAgAdirUpa azubhabhAva sahita vartatA hai, vaha nija svarUpase anya ( -bhinna ) aise paradravyoMke vaza hai; isaliye usa jaghanya ratnatrayapariNativAle jIvako svAtmAzrita nizcaya-dharmadhyAnasvarUpa parama-Avazyaka-karma nahIM hai| (vaha zramaNAbhAsa) bhojana hetu dravyaliMga grahaNa karake svAtmakAryase vimukha rahatA huA parama tapazcaraNAdike prati bhI udAsIna (lAparavAha) rahakara jinendramaMdira athavA usakA kSetra, makAna, dhana, dhAnyAdika saba hamArA hai aisI buddhi karatA hai| [aba isa 143 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja pA~ca zloka kahate haiM:] varte azubha pariNAmameM, vaha zramaNa hai vaza anyake / ataeva Avazyaka-svarUpa na karma hotA hai use / / 143 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #308 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 281 ( mAlinI) abhinavamidamuccairmohanIyaM munInAM tribhuvnbhuvnaantaaNtpuNjaaymaanm| tRNagRhamapi muktvA tIvravairAgyabhAvAd vasatimanupamAM tAmasmadIyAM smrnti|| 240 / / __ (zArdUlavikrIDita) kopi kvApi munirbabhUva sukRtI kAle kalAvapyalaM mithyAtvAdikalaMkapaMkarahitaH sddhrmrkssaamnniH| so'yaM saMprati bhUtale divi punardevaizca saMpUjyate muktAnekaparigrahavyatikara: paapaattviipaavkH|| 241 / / (zikhariNI) tapasyA lokesminnikhilasudhiyAM prANadayitA namasyA sA yogyA zatamakhazatasyApi sttm| pariprApyaitAM yaH smaratimirasaMsArajanitaM sukhaM reme kazcidbata kalihato'sau jddmtiH|| 242 / / [ zlokArtha:-] trilokarUpI makAnameM rahe hue ( mahA) timirapuMja jaisA muniyoMkA yaha (koI ) navIna tIvra mohanIya hai ki (pahale) ve tIvra vairAgya-bhAvase ghAsase gharako bhI chor3akara ( phira ) 'hamArA vaha anupama ghara!' aisA smaraNa karate haiM ! 240 / [ zlokArtha:-] kalikAlameM bhI kahIM koI bhAgyazAlI jIva mithyAtvAdirUpa malakIcar3ase rahita aura saddharmarakSAmaNi aisA samartha muni hotA hai| jisane aneka parigrahoM ke vistArako chor3A hai aura jo pAparUpI aTavIko jalAnevAlI agni hai aisA yaha muni isa kAla bhUtalameM tathA devalokameM devoMse bhI bhalIbhA~ti pujatA hai| 241 / [zlokArtha:-] isa lokameM tapazcaryA samasta subuddhiyoMko prANapyArI hai; vaha yogya tapazcaryA so iMdroMko bhI satata vaMdanIya hai| use prApta karake jo koI jIva kAmAndhakArayukta saMsArase janita sukhameM ramatA hai, vaha jar3amati arere! kalise hanA huA hai (-kalikAlase ghAyala huA hai)| 242 / * saddharmarakSAmaNi = saddharmakI rakSA karanevAlA mnni| ( rakSAmaNi = ApattiyoMse athavA pizAca Adise apaneko bacAne ke liye pahinA jAnevAlA maNi) Please inform us of any errors on rajesh@AtmaDharma.com Page #309 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra 282 (AryA) anyavazaH saMsArI muniveSadharopi du:khbhaangnitym| svavazo jIvanmuktaH kiMcinnyUno jineshvraadessH|| 243 / / __(AryA) ata eva bhAti nityaM svavazo jinnaathmaargmunivrge| anyavazo bhAtyevaM bhRtyaprakareSu raajvllbhvt|| 244 / / jo caradi saMjado khalu suhabhAve so havei annnnvso| tamhA tassa du kammaM AvAsayalakkhaNaM Na hve||144 / / yazcarati saMyataH khalu zubhabhAve sa bhvednyvshH| tasmAttasya tu karmAvazyakalakSaNaM na bhvet|| 144 / / [zlokArtha:-] jo jIva anyavaza hai vaha bhale munivezadhArI ho tathApi saMsArI hai nitya duHkhakA bhoganevAlA hai; jo jIva svavaza hai vaha jIvanmukta hai, jinezvarase kiMcit nyUna hai ( arthAt usameM jinezvaradevakI apekSA thor3I-sI kamI hai)| 243 / [ zlokArtha:-] aisA honese hI jinanAthake mArgameM munivargameM svavaza muni sadA zobhA detA hai; aura anyavaza muni naukarake samUhoMmeM rAjavallabha naukara samAna zobhA detA hai ( arthAt jisaprakAra yogyatA rahita, khuzAmadI naukara zobhA nahIM detA usIprakAra anyavaza muni zobhA nahIM detaa)| 244 / gAthA 144 anvayArtha:-[ yaH] jo (jIva) [ saMyataH] saMyata rahatA huA [ khalu ] vAstavameM [ zubhabhAve ] zubha bhAvameM [ carati ] caratA-pravartatA hai, [ saH ] vaha [ anyavazaH bhavet ] anyavaza hai; [tasmAt ] isaliye [ tasya tu] use [ AvazyakalakSaNaM karma ] AvazyakasvarUpa karma [ na bhavet ] nahIM hai| * rAjavallabha = ( khuzAmadase ) rAjAkA mAnItA ( mAnA huA) bana gayA ho / saMyata care zubhabhAvameM vaha zramaNa hai vaza anyake / ataeva Avazyaka-svarUpa na karma hotA hai use / / 144 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #310 -------------------------------------------------------------------------- ________________ 283 Version 001: remember to check http://www.AtmaDharma.com for updates kahA hai niyamasAra atrApyanyavazasyAzuddhAntarAtmajIvasya lkssnnmbhihitm| ca yaH khalu jinendravadanAravindavinirgataparamAcArazAstrakrameNa sadA saMyataH san zubhopayoge carati, vyAvahArikadharmadhyAnapariNataH ata eva caraNakaraNapradhAnaH, svAdhyAyakAlamavalokayan svAdhyAyakriyAM karoti, dainaM dainaM bhuktvA bhuktvA caturvidhAhArapratyAkhyAnaM karoti, tisRSu saMdhyA bhagavadarhatparamezvarastutizatasahasramukharamukhAravindo bhavati, trikAleSu ca niyamaparAyaNaH ityahorAtre'pyekAdazakriyA- tatparaH, pAkSikamAsikacAturmAsikasAMvatsarika pratikramaNAkarNanasamupajanitaparitoSaromAMcakaMcuktidharmazarIraH, anazanAvamaudaryarasaparityAgavRttiparisaMkhyAnaviviktazayanAsanakAyaklezAbhidhAneSu SaTsu bAhyatapassu ca saMtatotsAhaparAyaNaH, svAdhyAyadhyAnazubhAcaraNapracyutapratyavasthApanAtmakaprAyazcittavinayavaiyAvRttyavyutsarganAmadheyeSu cAbhyantarataponuSThAneSu ca TIkA :- yahA~ bhI ( isa gAthAmeM bhI ), anyavaza aise azuddha - aMtarAtmajIvakA lakSaNa 1 jo (zramaNa ) vAstavameM jineMdrake mukhAraviMdase nikale hue parama - AcArazAstrake kramase (rItase) sadA saMyata rahatA huA zubhopayogameM caratA - pravartatA hai; vyAvahArika dharmadhyAnameM pariNata rahatA hai isIliye * caraNakaraNapradhAna hai; svAdhyAyakAlakA avalokana karatA huA ( - svAdhyAyayogya kAlakA dhyAna rakhakara ) svAdhyAyakriyA karate haiM, pratidina bhojana karake caturvidha AhArakA pratyAkhyAna karatA hai, tIna saMdhyAoMke samaya ( - prAtaH, mAdhyAhna tathA sAyaMkAla) bhagavAna arhat paramezvarakI lAkhoM stuti mukhakamalase bolatA hai, tInoM kAla niyamaparAyaNa rahatA hai ( arthAt tInoM samaya ke niyamomeM tatpara rahatA hai), - isaprakAra aharniza (dina-rAta milakara) gyAraha kriyAoMmeM tatpara rahatA hai; pAkSika, mAsika, cAturmAsika tathA sAMvatsarika pratikramaNa sunanese utpanna hue saMtoSase jisakA dharmazarIra romAMcase chA jAtA hai, anazana, avamaudarya, rasaparityAga, vRttiparisaMkhyAna, vivikta zayyAsana aura kAyakleza nAmake chaha bAhya tapameM jo satata utsAhaparAyaNa rahatA hai; svAdhyAya, dhyAna, zubha AcaraNase cyuta honepara punaH usameM sthApanasvarUpa prAyazcitta, vinaya, vaiyAvRttya aura vyutsarga nAmaka abhyaMtara tapoMke anuSThAnameM ( AcaraNameM) * caraNakaraNapradhAna = zubha AcaraNake pariNAma jise mukhya haiM aisA / Please inform us of any errors on rajesh@Atma Dharma.com Page #311 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra 284 kuzalabuddhiH, kintu sa nirapekSatapodhana: sAkSAnmokSakAraNaM svAtmAzrayAvazyakakarma nizcayata: paramAtmatattvavizrAntirUpaM nizcayadharmadhyAnaM zukladhyAnaM ca na jAnIte, ata: paradravyagatatvAdanyavaza ityuktH| asya hi tapazcaraNaniratacittasyAnyavazasya nAkalokAdiklezaparaMparayA zubhopayogaphalAtmabhiH prazastarAgAMgAraiH pacyamAna: sannAsannabhavyatAguNodaye sati paramaguruprasAdAsAditaparamatattvazraddhAnaparijJAnAnuSThAnAtmakazuddhanizcayaratnatrayapariNatyA nirvaannmupyaatiiti| (hariNI) tyajatu suralokAdikleze ratiM munipuMgavo bhajatu paramAnandaM nirvaannkaarnnkaarnnm| sakalavimalajJAnAvAsaM nirAvaraNAtmakaM sahajaparamAtmAnaM dUraM nyaanysNhteH|| 245 / / jo kuzalabuddhivAlA hai; paraMtu vaha nirapekSa tapodhana sAkSAt mokSake kAraNabhUta svAtmAzrita Avazyaka-karmako-nizcayase paramAtmatattvameM vizrAMtirUpa nizcayadharmadhyAnako tathA zukladhyAnako-nahIM jAnatA; isaliye paradravyameM pariNata honese use anyavaza kahA gayA hai| jisakA citta tapazcaraNameM lIna hai aisA yaha anyavaza zramaNa devalokAdike klezakI paraMparA prApta honese zubhopayogake phalasvarUpa prazasta rAgarUpI aMgAroMse sikatA huA, AsannabhavyatArUpI guNakA udaya hone para paramaguruke prasAdase prApta paramatattvake zraddhAnajJAna-anuSThAnasvarUpa zuddha-nizcaya-ratnatrayapariNati dvArA nirvANako prApta hotA hai (arthAt kabhI zuddha-nizcaya-ratnatrayapariNatiko prApta kara le to hI aura tabhI nirvANako prApta karatA [aba isa 144 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] munivara devalokAdika klezake prati rati chor3o aura *nirvANake kAraNakA kAraNa aise sahajaparamAtmAko bhajo-ki jo sahajaparamAtmA paramAnaMdamaya hai, sarvathA nirmala jJAnakA AvAsa hai, nirAvaraNasvarUpa hai tathA naya-anayake samUhase ( sunayoM tathA kunayoMke samUhase) dUra hai| 245 / * nirvANakA kAraNa paramazuddhopayoga hai aura paramazuddhopayogakA kAraNa sahajaparamAtmA hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #312 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 285 davvaguNapajjayANaM cittaM jo kuNai so vi annnnvso| mohaMdhayAravavagayasamaNA kahayaMti erisayaM / / 145 / / dravyaguNaparyAyANAM cittaM yaH karoti sopynyvshH| mohAndhakAravyapagatazramaNAH kthyntiidRshm||145 / / atrApyanyavazasya svruupmuktm| yaH kazcid dravyaliGgadhArI bhagavadarhanmukhAravindavinirgatamUlottarapadArthasArthapratipAdanasamarthaH kvacit SaNNAM dravyANAM madhye cittaM dhatte, kvacitteSAM mUrtAmUrtacetanAcetanaguNAnAM madhye manazcakAra, punasteSAmarthavyaMjanaparyAyANAM madhye buddhiM karoti, api tu trikAlanirAvaraNanityAnaMdalakSaNa nijakAraNasamayasArasvarUpaniratasahaja jJAnAdizuddhaguNaparyAyA- NAmAdhArabhUtanijAtmatattve cittaM kadAcidapi na yojayati, ata eva sa tapodhano'pyanyavaza ityuktH| gAthA 145 anvayArtha:-[ yaH] jo [ dravyaguNaparyAyANAM] dravya-guNa-paryAyoMmeM ( arthAt unake vikalpoMmeM ) [ cittaM karoti ] mana lagAtA hai, [ saH api] vaha bhI [anyavazaH ] anyavaza hai; [ mohAndhakAravyapagatazramaNAH ] mohAndhakAra rahita zramaNa [ IdRzam ] aisA [ kathayanti ] kahate TIkA:-yahA~ bhI anyavazakA svarUpa kahA hai| bhagavAna arhatke mukhAraviMdase nikale hue (-kahe gaye) mUla aura uttara padArthoMkA sArtha (-artha sahita) pratipAdana karanemeM samartha aisA jo koI dravyaliMgadhArI (muni) kabhI chaha dravyoMmeM citta lagAtA hai, kabhI unake mUrta-amUrta cetana-acetana guNomeM mana lagAtA hai aura phira kabhI unakI arthaparyAyoM tathA vyaMjanaparyAyoMmeM buddhi lagAtA hai paraMtu trikAlanirAvaraNa, nityAnaMda jisakA lakSaNa hai aise nijakAraNasamayasArake svarUpameM lIna sahajajJAnAdi zuddhaguNaparyAyoMke AdhAra-bhUta nija AtmatattvameM citta kabhI bhI nahIM lagAtA, usa tapodhanako bhI usa kAraNase hI (arthAt para vikalpoMke vaza honeke kAraNase hI) anyavaza kahA gayA hai| jo jor3atA citta dravya-guNa-paryAya ciMtanameM are / re moha-virahita-zramaNa kahate anyake vaza hI use / / 145 / Please inform us of any errors on rajesh@AtmaDharma.com Page #313 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya - paramAvazyaka adhikAra tathA hi pradhvastadarzanacAritramohanIyakarmadhvAMtasaMghAtAH paramAtmatattvabhAvanotpannavItarAga sukhAmRtapAnonmukhAH zravaNA hi mahAzravaNAH paramazrutakevalinaH, te khalu kathayantIdRzam anyavazasya svarUpamiti / tathA coktam (anuSTubh ) 'AtmakAryaM parityajya dRSTAdRSTaviruddhayA / yatInAM brahmaniSThAnAM kiM tayA paricintayA / / " .. (anuSTubh ) yAvaccintAsti jantUnAM tAvadbhavati saMsRtiH / yatheMdhanasanAthasya svAhAnAthasya vardhanam / / 246 / / 286 jinhoMne darzanamohanIya aura cAritramohanIya karmarUpI timirasamUhakA nAza kiyA hai aura paramAtmatattvakI bhAvanAse utpanna vItarAgasukhAmRtake pAnameM jo unmukha (tatpara) haiM aise zramaNa vAstavameM mahAzramaNa hai, parama zrutakevalI haiM; ve vAstavameM anyavazakA aisA (uparoktAnusAra) svarUpa kahate haiN| isIprakAra ( anyatra zloka dvArA ) kahA hai ki: "[ zlokArtha:-] AtmakAryako chor3akara dRSTa tathA adRSTase viruddha aisI usa ciMtAse (-pratyakSa tathA parokSase viruddha aise vikalpoMse ) brahmaniSTha yatiyoMko kyA prayojana hai ?" aura (isa 145 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ): [ zlokArtha :- ] jisaprakAra iMdhanayukta agni vRddhiko prApta hotI hai (arthAt jaba taka iMdhana hai taba taka agnikI vRddhi hotI hai), usIprakAra jabataka jIvoMko ciMtA ( vikalpa ) hai tabataka saMsAra hai / 246 / Please inform us of any errors on rajesh@AtmaDharma.com Page #314 -------------------------------------------------------------------------- ________________ 287 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra paricattA parabhAvaM appANaM jhAdi NimmalasahAvaM / appavaso so hodi hu tassa du kammaM bhaNaMti AvAsaM / / 146 / / parityajya parabhAvaM AtmAnaM dhyAyati nirmalasvabhAvam / AtmavazaH sa bhavati khalu tasya tu karma bhnnntyaavshym|| 146 / / atra hi sAkSAt svavazasya paramajinayogIzvarasya svruupmuktm| yastu niruparAganiraMjanasvabhAvatvAdaudayikAdiparabhAvAnAM samudayaM parityajya kAyakaraNavAcAmagocaraM sadA nirAvaraNatvAnnirmalasvabhAvaM nikhiladuraghavIravairivAhinIpatAkAluMTAkaM nijakAraNaparamAtmAnaM dhyAyati sa evAtmavaza ityuktaH / tasyAbhedAnupacAraratnatrayAtmakasya nikhilabAhyakriyAkAMDADaMbaravividhavikalpamahAkolAhalapratipakSamahAnaMdAnaMdapradanizcayadharmazukladhyAnAtmakaparamAvazyakakarma bhvtiiti| gAthA 146 anvayArthaH-[ parabhAvaM parityajya ] jo parabhAvako parityAgakara [ nirmala-svabhAvam ] nirmala svabhAvavAle [AtmAnaM ] Atmako [dhyAyati ] dhyAtA hai, [ saH khalu] vaha vAstavameM [Atmavaza: bhavati ] Atmavaza hai [ tasya tu ] aura use [ Avazyam karma] Avazyaka karma [ bhaNanti ] ( jina ) kahate haiN| TIkA:- yahA~ vAstavameM sAkSAt svavaza paramajinayogIzvarakA svarUpa kahA hai I jo (zramaNa ) niruparAga niraMjana svabhAvavAlA honeke kAraNa audayikAdi parabhAvoMke samudAyako parityAga kara, nija kAraNaparamAtmAko - ki jo ( kAraNaparamAtmA) kAyA, iMdriya aura vANIko agocara hai, sadA nirAvaraNa honese nirmala svabhAvavAlA hai aura samasta * duragharUpI vIra zatruoMkI senAke dhvajako lUTanevAlA hai use dhyAtA hai, usIko ( - usa zramaNako hI ) Atmavaza kahA gayA hai| usa abheda - anupacAra - ratnatrayAtmaka zramaNako samasta bAhyakriyAkAMDa-ADaMbarake vividha vikalpoMke mahA kolAhalase pratipakSa mahA-AnaMdAnaMdaprada nizcayadharmadhyAna tathA nizcayazukladhyAna - svarUpa paramAvazyaka - karma hai| = Dai * duragha duSTa agha; duSTa pApa / ( zubha tathA azubha karma donoM duragha haiM / ) * parama Avazyaka karma nizcayadharmadhyAna tathA nizcayazukladhyAnasvarUpa hai-ki jo dhyAna mahA AnaMda-AnaMdake denevAle / yaha mahA AnaMda-AnaMda vikalpoMke mahA kolAhalase viruddha hai| jo chor3akara parabhAva dhyAve zuddha nirmala Atma re / vaha Atmavaza hai zramaNa, Avazyaka karama hotA use / / 146 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #315 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra 288 ( pRthvI) jayatyayamudAradhIH svavazayogivRndAraka: pranaSTabhavakAraNaH prhtpuurvkrmaavliH| sphuTotkaTavivekataH sphuTitazuddhabodhAtmikAM sadAzivamayAM mudA vrajati sarvathA nirvRtim|| 247 / / (anuSTubh ) pradhvastapaMcabANasya pNcaacaaraaNcitaakRteH| avaMcakagurorvAkyaM kAraNaM muktisNpdH|| 248 / / (anuSTubh ) itthaM buddhA jinendrasya mArga nirvaannkaarnnm| nirvANasaMpadaM yAti yastaM vaMde punaH punH|| 249 / / (drutavilaMbita) svavazayoginikAyavizeSaka prhtcaaruvdhuuknkspRh| tvamasi nazzaraNaM bhavakAnane smrkiraatshrksstcetsaam|| 250 / / / [aba isa 146 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja ATha shlok| kahate haiM:--] [zlokArtha:-] udAra jisakI buddhi hai, bhavakA kAraNa jisane naSTa kiyA hai, pUrva karmAvalikA jisane hanana kara diyA hai aura spaSTa utkaTa viveka dvArA pragaTa-zuddhabodhasvarUpa sadAzivamaya saMpUrNa muktiko jo pramodase prApta karatA hai, aisA vaha svavaza munizreSTha jayavaMta haiN| 247 / [zlokArtha:-] kAmadevakA jinhoMne nAza kiyA hai aura (jJAna-darzana-cAritratapa-vIryAtmaka) paMcAcArase suzobhita jinakI AkRti hai-aise avaMcaka (mAyAcAra rahita) gurukA vAkya muktisaMpadAkA kAraNa hai| 248 / [ zlokArtha:-] nirvANakA kAraNa aisA jo jineMdrakA mArga use isaprakAra jAnakara jo nirvANasaMpadAko prApta karatA hai, use maiM punaH punaH vaMdana karatA huuN| 249 / [ zlokArtha:-] jisane suMdara strI aura suvarNakI spRhAko naSTa kiyA hai aise he yogI samUhameM zreSTha svavaza yogI! tU hamArA-kAmadevarUpI bhIlake tIrase ghAyala cittavAlekA Please inform us of any errors on rajesh@AtmaDharma.com Page #316 -------------------------------------------------------------------------- ________________ 289 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra ( drutavilaMbita) anazanAditapazcaraNaiH phalaM tanuvizoSaNameva na cAparam / tava padAMburuhadvayaciMtayA svavaza janma sadA saphalaM mama / / 251 / / ( mAlinI ) jayati sahajatejorAzinirmagnaloka: svarasavisarapUrakSAlitAMhaH smNtaat| sahajasamarasenApUrNapuNyaH purANaH svavazamanasi nityaM saMsthitaH zuddhasiddhaH / / 252 / / ( anuSTubh ) sarvajJavItarAgasya svavazasyAsya yoginH| na kAmapi bhidAM kvApi tAM vidmo hA jaDA vym|| 253 / / ( anuSTubh ) eka eva sadA dhanyo jnmnysminmhaamuniH| svavazaH sarvakarmabhyo bahistiSThatyananyadhIH / / 254 / / bhavarUpI araNyameM zaraNa hai / 250 / [ zlokArtha:- ] anazanAdi tapazcaraNoMkA phala zarIrakA zoSaNa ( - sUkhanA) hI hai, dUsarA nahIM / ( paraMtu ) he svavaza ! ( he Atmavaza muni!) tere caraNakamala-yugalake ciMtanase merA janma sadA saphala hai / 251 / [ zlokArtha :- ] jisane nija rasake vistArarUpI pUra dvArA pApoMko sarva orase dho DAlA hai, jo sahaja samatArasase pUrNa bharA honese pavitra hai, jo purANa ( sanAtana ) hai, jo svavaza manameM sadA susthita hai ( arthAt jo sadA manako bhAvako svavaza karake virAjamAna hai) aura jo zuddha siddha hai ( arthAt jo zuddha siddhabhagavAna samAna hai ) - aisA sahaja tejarAzimeM magna jIva jayavaMta hai / 252 / [ zlokArtha :- ] sarvajJa - vItarAgameM aura isa svavaza yogImeM kabhI kucha bhI bheda nahIM hai; tathApi arere! hama jar3a haiM ki usameM bheda mAnate haiM / 253 / [ zlokArtha :- ] isa janmameM svavaza mahAmuni eka hI sadA dhanya hai ki jo Please inform us of any errors on rajesh@Atma Dharma.com Page #317 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya - paramAvazyaka adhikAra AvAsaM jaha icchasi appasahAvesu kuNadi thirabhAvaM / teNa du sAmaNNaguNaM saMpuNNaM hodi jIvassa / / 147 / / AvazyakaM yadIcchasi AtmasvabhAveSu karoSi sthirabhAvam / tena tu sAmAyikaguNaM sampUrNaM bhavati jIvasya / / 147 / / zuddhanizcayAvazyakaprAptyupAyasvarUpAkhyAnametat / saMsAravratatimUlalavitraM iha hi bAhyaSaDAvazyakaprapaMcakallolinIkalakaladhvAnazravaNaparAGmukha he ziSya zuddhanizcayadharmazukladhyAnAtmakasvAtmAzrayAvazyakaM yadIcchasi samastavikalpajAlavinirmuktaniraMjananijaparamAtmabhAveSu sahajajJAnasahajadarzanasahajacAritra sahajasukhapramukheSu satatanizcalasthirabhAvaM karoSi tena hetunA nizcayasAmAyikaguNe jAte mumukSorjIvasya bAhyaSaDAvazyakakriyAbhiH kiM jAtam, apyanupAdeyaM phalamityarthaH / ataH paramAvazyakena 290 ananyabuddhivAlA rahatA huA ( - nijAtmAke atirikta anyake prati lIna na hotA huA ) sarva karmoMse bAhara rahatA hai / 254 / gAthA 147 anvayArthaH-[ yadi ] yadi tU [ Avazyakam icchasi ] Avazyakako cAhatA hai to tU [AtmasvabhAveSu] AtmasvabhAvoMmeM [ sthirabhAvam ] sthirabhAva [ karoSi ] karatA hai; [ tena tu ] usase [ jIvasya ] jIvako [ sAmAyikaguNaM ] sAmAyikaguNa [ sampUrNaM bhavati ] saMpUrNa hotA hai| TIkA:-yaha, zuddhanizcaya- AvazyakakI prAptikA jo upAya usake svarUpakA kathana hai| chaha bAhya SaT-AvazyakaprapaMcarUpI nadIke kolAhalake zravaNase ( - vyavahAra Avazyakake vistArarUpI nadIkI kalakalAhaTake zravaNase ) parAGmukha he ziSya ! zuddhanizcayadharmadhyAna tathA zuddhanizcaya - zukladhyAnasvarUpa svAtmAzrita Avazyakako - ki jo saMsArarUpI latAke mUlako chedanekA kuThAra hai use- yadi tU cAhatA hai, to tU samasta vikalpajAla rahita niraMjana nija paramAtmAke bhAvoMmeM sahaja jJAna, sahaja darzana, sahaja cAritra aura sahaja sukha AdimeM- satata - nizcala sthirabhAva karatA hai, usa hetuse ( arthAt usa kAraNa dvArA) nizcayasAmAyikaguNa utpanna honepara, mumukSu jIvako bAhya chaha AvazyakakriyAoMse kyA utpanna huA ? AvazyakA kAMkSI huA tU sthairya svAtmAmeM kare / hotA isIse jIva sAmAyika suguNa sampUrNa re / / 147 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #318 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 291 niSkriyeNa apunarbhavapurandhrikAsaMbhogahAsapravINena jIvasya sAmAyikacAritraM sampUrNaM bhvtiiti| tathA coktaM zrIyogIndradevai: (mAlinI) "yadi calati kathaJcinmAnasaM svasvarUpAd bhramati bahirataste srvdossprsnggH| tadanavaratamaMtarmagnasaMvignacitto bhava bhavasi bhvaantsthaayidhaamaadhipstvm||" tathA hi ( zArdUlavikrIDita) yadyevaM caraNaM nijAtmaniyataM saMsAraduHkhApahaM muktizrIlalanAsamudbhavasukhasyoccairidaM kaarnnm| buddhetthaM samayasya sAramanaghaM jAnAti yaH sarvadA soyaM tyaktabahiHkriyo munipatiH paapaattviipaavkH|| 255 / / 'anupAdeya phala utpanna huA aisA artha hai| isaliye apunarbhavarUpI ( muktirUpI) strIke saMbhoga aura hAsya prApta karanemeM pravINa aise niSkriya parama-Avazyakase jIvako sAmAyikacAritra saMpUrNa hotA hai| isIprakAra (AcAryavara) zrI yogIMdradevane (amRtAzItimeM 64 veM zloka dvArA) kahA hai ki: "[ zlokArtha:-] yadi kisI prakAra mana nija svarUpase calita ho aura usase bAhara bhaTake to tujhe sarva doSakA prasaMga AtA hai, isaliye tU satata aMtarmagna aura saMvigna cittavAlA ho ki jisase tU mokSarUpI sthAyI dhAmakA adhipati bnegaa|" ___aura (isa 147 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM): [ zlokArtha:-] yadi isaprakAra ( jIvako ) saMsAraduHkhanAzaka nijAtmaniyata cAritra ho, to vaha cAritra muktizrIrUpI ( muktilakSmIrUpI) suMdarIseutpanna honevAle sukhakA 1 anupAdeya = heya; pasaMda na karane yogya; prazaMsA na karane yogy| 2 saMvigna = saMvegI; vairAgI; virkt| 3 nijAtmaniyata = nija AtmAmeM lagA huA; nija AtmAkA avalaMbana letA huA; nijAtmAzrita; nija AtmAmeM ekaagr| Please inform us of any errors on rajesh@AtmaDharma.com Page #319 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra 292 AvAsaeNa hINo pabbhaTTho hodi caraNado smnno| puvvuttakameNa puNo tamhA AvAsayaM kujjaa||148 / / Avazyakena hInaH prabhraSTo bhavati caraNataH shrmnnH| pUrvoktakrameNa punaH tasmAdAvazyakaM kuryaat||148 / / atra zuddhopayogAbhimukhasya shikssnnmuktm| atra vyavahAranayenApi samatAstutivaMdanApratyAkhyAnAdiSaDAvazyakaparihINa: zramaNazcAritraparibhraSTa iti yAvat, zuddhanizcayena paramAdhyAtmabhASayoktanirvikalpasamAdhisvarUpaparamAvazyakakriyAparihINazramaNo nizcayacAritrabhraSTa ityrthH| pUrvoktasvavazasya paramajinayogIzvarasya nizcayAvazyakakrameNa svAtmAzrayanizcayadharmazukladhyAna svarUpeNa sadAvazyakaM karotu prmmuniriti| atizayarUpase kAraNa hotA hai;-aisA jAnakara jo ( munivara) nirdoSa samayake sArako sarvadA jAnatA hai, aisA vaha munipati-ki jisane bAhya kriyA chor3a dI hai vaha-pAparUpI aTavIko jalAnevAlI agni hai| 255 / gAthA 148 anvayArtha:-[ Avazyakena hInaH] Avazyaka rahita [zramaNaH ] zramaNa [caraNa:ta] caraNase [ prabhraSTaH bhavati ] prabhraSTa ( ati bhraSTa ) hai; [ tasmAt punaH ] aura isaliye [ pUrvoktakrameNa ] pUrvokta kramase ( pahale kahI huI vidhise ) [ AvazyakaM kuryAt ] Avazyaka karanA caahiye| TIkA:-yahA~ ( isa gAthAmeM) zuddhopayogasaMmukha jIvako zikSA kahI hai| yahA~ (isa lokameM ) vyavahAranayase bhI, samatA, stuti, vaMdanA, pratyAkhyAna Adi chaha Avazyakase rahita zramaNa cAritraparibhraSTa (cAritrase sarvathA bhraSTa ) hai; zuddhanizcayase, paramaadhyAtmabhASAse jise nirvikalpa-samAdhisvarUpa kahA jAtA hai aisI parama Avazyaka kriyAse rahita zramaNa nizcayacAritrabhraSTa hai;-aisA artha hai| (isaliye) svavaza paramajinayogIzvarake nizcaya-AvazyakakA jo krama pahale kahA gayA hai usa kramase (-usa vidhise), svAtmAzrita aise nizcaya-dharmadhyAna tathA nizcaya-zukaladhyAnasvarUpase, parama muni sadA Avazyaka kro| re zramaNa Avazyaka-rahita cAritrase prabhraSTa hai / ataeva Avazyaka karama pUrvokta vidhise iSTa hai / / 148 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #320 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 293 ( maMdAkrAMtA) AtmAvazyaM sahajaparamAvazyakaM caikamekaM kuryAduccairaghakulaharaM nirvRtermuulbhuutm| so'yaM nityaM svarasavisarApUrNapuNyaH purANa: vAcAM dUraM kimapi sahajaM zAzvataM zaM pryaati|| 256 / / (anuSTubh ) svavazasya munIndrasya svaatmcintnmuttmm| idaM cAvazyakaM karma syAnmUlaM muktishrmnnH|| 257 / / AvAsaeNa jutto samaNo so hodi aNtrNgppaa| AvAsayaparihINo samaNo so hodi bhirppaa||149 / / [aba isa 148 vIM gAthAkI TIkA pUrNa karate TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] AtmAko avazya mAtra sahaja-parama-Avazyaka ekako hI-ki jo "aghasamUhakA nAzaka hai aura muktikA mUla (-kAraNa) hai usI ko-atizayarUpase karanA caahiye| ( aisA karanese ,) sadA nija rasake vistArase pUrNa bharA honeke kAraNa pavitra aura purANa ( sanAtana) aisA vaha AtmA vANIse dUra (vacana-agocara) aise kisI sahaja zAzvata sukhako prApta karatA hai| 256 / [ zlokArtha:-] svavaza munIMdrako uttama svAtmaciMtana (nijatmAnubhavana) hotA hai; aura yaha (nijAtmAnubhavanarUpa) Avazyaka karma ( use ) muktisaukhyakA kAraNa hotA hai| 257 / * agha = doSa; paap| (azubha tathA zubha donoM agha haiN|) re sAdhu Avazyaka-sahita vaha antarAtmA jAniye / isase rahita ho sAdhu jo bahirAtmA pahacAniye / / 149 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #321 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra 294 Avazyakena yuktaH zramaNa: sa bhvtyNtrNgaatmaa| AvazyakaparihINa: zramaNaH sa bhavati bhiraatmaa|| 149 / / atrAvazyakakarmAbhAve tapodhano bahirAtmA bhvtiityuktH| abhedAnupacAraratnatrayAtmakasvAtmAnuSThAnaniyataparamAvazyakakarmaNAnavaratasaMyukta: svavazAbhidhAnaparamazramaNaH sarvotkRSTo'ntarAtmA, SoDazakaSAyANAmabhAvAdayaM kSINamohapadavIM pariprApya sthito mhaatmaa| asNytsmygdRssttirjghnyaaNtraatmaa| anayormadhyamA: sarve mdhymaantraatmaanH| nizcayavyavahAranayadvayapraNItaparamAvazyakakriyAvihIno bhiraatmeti| uktaM ca mArgaprakAze ( anuSTubh ) "bahirAtmAntarAtmeti syAdanyasamayo dvidhaa| bhiraatmaanyordehkrnnaadhuditaatmdhiiH||'' gAthA 149 anvayArtha:-[ Avazyakena yuktaH ] Avazyaka sahita [ zramaNaH ] zramaNa [ saH] vaha [aMtaraMgAtmA ] aMtarAtmA [ bhavati ] hai; [AvazyakaparihINa:] Avazyaka rahita [ zramaNa: ] zramaNa [ saH ] vaha [ bahirAtmA ] bahirAtmA [ bhavati ] hai| TIkA:-yahA~, Avazyaka karmake abhAvameM tapodhana bahirAtmA hotA hai aisA kahA hai| abheda-anupacAra-ratnatrayAtmaka *svAtmAnuSThAnameM niyata paramAvazyaka-karmase niraMtara saMyukta aisA jo 'svavaza' nAmakA parama zramaNa vaha sarvotkRSTa aMtarAtmA hai; yaha mahAtmA solaha kaSAyoMke abhAva dvArA kSINamohapadavIko prApta karake sthita hai| asaMyata samyagdRSTi jaghanya aMtarAtmA hai| ina doke madhyameM sthita sarva madhyama aMtarAtmA haiN| nizcaya aura vyavahAra ina do nayoMse praNIta jo parama Avazyaka kriyA usase jo rahita ho vaha bahirAtmA hai| zrI mArgaprakAzameM bhI (do zlokoM dvArA) kahA hai ki: "[ zlokArtha:-] anyasamaya ( arthAt paramAtmAke atirikta jIva ) bahirAtmA aura aMtarAtmA aise do prakArake haiM; unameM bahirAtmA deha-iMdriya AdimeM Atmabuddhi-vAlA hotA * svAtmAnuSThAna = nija AtmAkA aacrnn| (parama Avazyaka karma abheda-anupacAra ratnatrayasvarUpa svAtmAcaraNameM niyamase vidyamAna hai arthAt vaha svAtmAcaraNa hI parama Avazyaka karma hai|) Please inform us of any errors on rajesh@AtmaDharma.com Page #322 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 295 (anuSTubh ) 'jaghanyamadhyamotkRSTabhedAdavirataH sudRk / prathamaH kSINamohontyo madhyamo mdhymstyoH||'' tathA hi ( maMdAkrAMtA) yogI nityaM sahajaparamAvazyakarmaprayuktaH sNsaarotthprblsukhduHkhaattviiduurvrtii| tasmAtso'yaM bhavati nitarAmantarAtmAtmaniSTha: svAtmabhraSTo bhavati bahirAtmA bhistttvnisstthH|| 258 / / aMtarabAhirajappe jo vaTTai so havei bhirppaa| jappesu jo Na vaTTai so uccai aNtrNgppaa|| 150 / / antarabAhyajalpe yo vartate sa bhavati bhiraatmaa| jalpeSu yo na vartate sa ucyte'ntrNgaatmaa|| 150 / / " [ zlokArtha:-] aMtarAtmAke jaghanya, madhyama aura utkRSTa aise (tIna) bheda haiM; avirata samyagdRSTi vaha prathama (jaghanya) aMtarAtmA hai, kSINamoha vaha antima ( utkRSTa ) aMtarAtmA hai aura una doke madhyameM sthita vaha madhyama aMtarAtmA hai|" aura ( isa 149 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ): [ zlokArtha:-] yogI sadA sahaja parama Avazyaka karmase yukta rahatA huA saMsArajanita prabala sukhaduHkharUpI aTavIse dUravartI hotA hai isaliye vaha yogI atyaMta AtmaniSTha aMtarAtmA hai; jo svAtmAse bhraSTa ho vaha bahiHtattvaniSTha (bAhyatattvameM lIna) bahirAtmA hai| 258 / gAthA 150 anvayArtha:-[ yaH] jo [antarabAhyajalpe] aMtarbAhya jalpameM [vartate] vartatA hai, [ saH ] vaha [ bahirAtmA ] bahirAtmA [ bhavati ] hai; [ yaH ] jo [ jalpeSu ] jalpoMmeM [na vartate ] nahIM vartatA , [ saH ] vaha [antaraMgAtmA ] aMtarAtmA [ ucyate ] kahalAtA hai| jo bAhya-aMtara jalpameM varte vahI bahirAtamA hai / jo jalpameM varte nahiM, vaha jIva aMtaraAtamA / / 150 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #323 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra 296 baahyaabhyntrjlpniraaso'ym| yastu jinaliMgadhArI tapodhanAbhAsa: puNyakarmakAMkSayA svAdhyAyapratyAkhyAnastavanAdibahirjalpaM karoti, azanazayanayAnasthAnAdiSu satkArAdilAbhalobhassannantarjalpe manazcakAreti sa bahirAtmA jIva iti| svAtmadhyAnaparAyaNassan niravazeSeNAntarmukha: prazastAprazastasamastavikalpajAlakeSu kadAcidapi na vartate ata eva paramatapodhana: saakssaadNtraatmeti| tathA coktaM zrImadamRtacaMdrasUribhiH (vasaMtatilakA) 'svecchAsamucchaladanalpavikalpajAlAmevaM vyatItya mahatIM nypksskkssaam| antarbahiH samarasaikarasasvabhAvaM svaM bhaavmekmupyaatynubhuutimaatrm||'' TIkA:-yaha, bAhya tathA aMtara jalpakA nirAsa (nirAkaraNa, khaMDana) hai| jo jinaliMgadhArI tapodhanAbhAsa puNyakarmakI kAMkSAse svAdhyAya, pratyAkhyAna, stavana Adi bahirjalpa karatA haiM aura azana, zayana, gamana, sthiti AdimeM (-khAnA, sonA, gamana karanA, sthira rahanA ityAdi kAryomeM) satkArAdikI prAptikA lobhI vartatA huA aMtarjalpameM manako lagAtA hai, vaha bahirAtmA jIva hai| nija AtmAkA dhyAnameM parAyaNa vartatA huA niravazeSarUpase (saMpUrNarUpase) aMtarmukha rahakara (parama tapodhana) prazasta-aprazasta samasta vikalpajAloMmeM kabhI bhI nahIM vartatA isIliye parama tapodhana sAkSAt aMtarAtmA hai| - isIprakAra (AcAryadeva ) zrImad amRtacaMdrasUrine (zrI samayasArakI AtmakhyAti nAmaka TIkAmeM 90 veM zloka dvArA ) kahA hai ki: "[ zlokArtha:-] isaprakAra jisase bahu vikalpoMke jAla apaneApa uThate haiM aisI vizAla nayapakSakakSAko ( nayapakSakI bhUmiko) lAMghakara (tattvavedI) bhItara aura bAhara samatArasarUpI eka rasa hI jisakA svabhAva hai aise anubhUtimAtra eka apane bhAvako ( -svarUpako) prApta hotA hai|" Please inform us of any errors on rajesh@AtmaDharma.com Page #324 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 297 tathA hi (maMdAkrAMtA) muktvA jalpaM bhavabhayakaraM bAhyamAbhyantaraM ca smRtvA nityaM samarasamayaM ciccmtkaarmekm| jJAnajyotiHprakaTitanijAbhyantarAMgAntarAtmA kSINe mohe kimapi paramaM tttvmntrddrsh|| 259 / / jo dhammasukkajhANamhi pariNado so vi aNtrNgppaa| jhANavihINo samaNo bahirappA idi vijaanniihi|| 151 / / yo dharmazukladhyAnayoH pariNataH sopyntrNgaatmaa| dhyAnavihInaH zramaNo bahirAtmeti vijaaniihi|| 151 / / atra svaatmaashrynishcydhrmshukldhyaandvitymevopaadeymityuktm| aura ( isa 150 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate [ zlokArtha:-] bhavabhayake karanevAle, bAhya tathA abhyaMtara jalpako chor3akara, samarasamaya (samatArasamaya) eka caitanyacamatkArakA sadA smaraNa karake, jJAnajyoti dvArA jisane nija abhyaMtara aMga pragaTa kiyA hai aisA aMtarAtmA, moha kSINa hone para, kisI ( adbhuta) parama tattvako aMtarameM dekhatA hai| 259 / gAthA 151 anvayArtha:-[ yaH] jo [dharmazukladhyAnayoH ] dharmadhyAna aura zukladhyAnameM [ pariNataH ] pariNata hai [ saH api] vaha bhI [ antaraMgAtmA ] aMtarAtmA hai; [dhyAna-vihInaH ] dhyAnavihIna [ zramaNaH ] zramaNa [ bahirAtmA ] bahirAtmA hai [ iti vijAnIhi ] aisA jaan| TIkA:-yahA~ (isa gAthAmeM), svAtmAzrita nizcaya-dharmadhyAna aura nizcaya-zukladhyAna yaha do dhyAna hI upAdeya haiM aisA kahA hai| re dharma zukla sudhyAna pariNata antarAtmA jAniye / aru dhyAna virahita zramaNako bahirAtamA pahicAniye / / 151 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #325 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra 298 iha hi sAkSAdantarAtmA bhagavAn kssiinnkssaayH| tasya khalu bhagavataH kSINakaSAyasya SoDazakaSAyANAmabhAvAt darzanacAritramohanIyakarmarAjanye vilayaM gate ata eva sahajacidvilAsalakSaNamatyapUrvamAtmAnaM zuddhanizcayadharmazukladhyAnadvayena nityaM dhyaayti| AbhyAM dhyAnAbhyAM vihIno dravyaliMgadhArI dravyazramaNo bahirAtmeti he ziSya tvaM jaaniihi| (vasaMtatilakA) kazcinmuniH satatanirmaladharmazukladhyAnAmRte samarase khalu vrtte'sau| tAbhyAM vihInamuniko bahirAtmako'yaM pUrvoktayoginamahaM zaraNaM prpdye|| 260 / / kiM ca kevalaM zuddhanizcayanayasvarUpamucyate ( anuSTubh ) bahirAtmAntarAtmeti vikalpaH kudhiyaamym| sudhiyAM na samastyeSa sNsaarrmnniipriyH|| 261 / / yahA~ (isa lokameM) vAstavameM sAkSAt aMtarAtmA bhagavAna kSINakaSAya hai| vAstavameM una bhagavAna kSINakaSAyako solaha kaSAyoMkA abhAva honeke kAraNa darzana-mohanIya aura cAritramohanIya karmarUpI yoddhAoMke dala naSTa hue haiM isaliye ve (bhagavAna kSINakaSAya) sahajacivilAsalakSaNa ati-apUrva AtmAke zuddhanizcaya-dharmadhyAna aura zuddhanizcayazukladhyAna ina do dhyAnoM dvArA nitya dhyAte haiN| isa do dhyAnoM rahita dravyaliMgadhArI dravyazramaNa bahirAtmA hai aisA he ziSya! tU jaan| [aba yahA~ TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] koI muni satata-nirmala dharmazukla-dhyAnAmRtarUpI samarasameM sacamuca vartatA hai; (vaha aMtarAtmA hai;) ina do dhyAnoMse rahita tuccha muni bahirAtmA hai| maiM pUrvokta ( samarasI) yogIkI zaraNa letA huuN| 260 / aura (isa 151 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja dvArA zloka dvArA) kevala zuddhanizcayanayakA svarUpa kahA jAtA hai: [ zlokArtha:-] (zuddha AtmatattvameM ) bahirAtmA aura aMtarAtmA aisA yaha vikalpa * sahajacivilAsalakSaNa = jisakA lakSaNa (-cihna athavA svarUpa) sahaja caitanyakA vilAsa hai aise| Please inform us of any errors on rajesh@AtmaDharma.com Page #326 -------------------------------------------------------------------------- ________________ 299 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra paDikamaNapahudikiriyaM kuvvaMto Nicchayassa cAritaM / te du virAgacarie samaNo abbhuTThido hodi / / 152 / / pratikramaNaprabhRtikriyAM kurvan nizcayasya cAritram / tena tu virAgacarite zramaNobhyutthito bhavati / / 152 / / paramavItarAgacAritrasthitasya paramatapodhanasya svruupmtroktm| yo hi vimuktaihikavyApAraH sAkSAdapunarbhavakAMkSI mahAmumukSuH parityaktasakalendriyavyApAratvAnnizcayapratikramaNAdisatkriyAM kurvannAste, tena kAraNena svasvarUpavizrAntilakSaNe paramavItarAgacAritre sa paramatapodhanastiSThati iti / kubuddhiyoMko hotA hai; saMsArarUpI ramaNIko priya aisA yaha vikalpa subuddhiyoMko nahIM hotA / 261 / gAthA 152 anvayArthaH[ pratikramaNaprabhRtikriyAM ] pratikramaNAdi kriyAko - [ nizcayasya cAritram ] nizcayake cAritrako-[ kurvan ] (niraMtara) karatA rahatA hai [ tena tu ] isaliye [zramaNaH] vaha zramaNa [ virAgacarite ] vItarAga cAritrameM [ abhyutthitaH bhavati ] ArUr3ha hai| TIkA:- yahA~ parama vItarAga cAritrameM sthita parama tapodhanakA svarUpa kahA hai| jisane aihika vyApAra ( sAMsArika kArya ) chor3a diyA hai jo sAkSAt apunarbhavakA (mokSakA) abhilASI mahAmumukSu sakala iMdriyavyApArako chor3A honese nizcaya-pratikramaNAdi satkriyAko karatA huA sthita hai ( arthAt niraMtara karatA hai), vaha parama tapodhana usa kAraNase nijasvarUpavizrAMtilakSaNa paramavItarAga cAritrameM sthita hai ( arthAt vaha parama zramaNa, nizcayapratikramaNAdi nizcayacAritrameM sthita honeke kAraNa, jisakA lakSaNa nija svarUpameM vizrAMti hai aise paramavItarAga cAritrameM sthita hai ) / [aba isa 152 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] pratikramaNa AdikriyA tathA cAritranizcaya Acare / ataeva muni vaha vItarAga caritrameM sthiratA kare / / 152 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #327 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra 300 (maMdAkrAMtA) AtmA tiSThatyatulamahimA naSTadRkzIlamoho yaH saMsArodbhavasukhakaraM karma muktvA vimukteH| mUle zIle malavirahite so'yamAcArarAzi: taM vaMde'haM smrssudhaasindhuraakaashshaaNkm|| 262 / / vayaNamayaM paDikamaNaM vayaNamayaM paccakhANa NiyamaM c| AloyaNa vayaNamayaM taM savvaM jANa sajjhAyaM / / 153 / / vacanamayaM pratikramaNaM vacanamayaM pratyAkhyAnaM niyamazca / AlocanaM vacanamayaM tatsarvaM jAnIhi svaadhyaaym|| 153 / / sklvaagvissyvyaapaarniraaso'ym| pAkSikAdipratikramaNakriyAkAraNaM niryApakAcAryamukhodgataM samastapApakSayahetubhutaM dravyazrutamakhilaM vAgvargaNAyogyapudgaladravyAtmakatvAnna grAhyaM bhavati, pratyAkhyAna [ zlokArtha:-] darzanamoha aura cAritramoha jisake naSTa hue haiM aisA jo atula mahimAvAlA AtmA saMsArajanita sukhake kAraNabhUta karmako chor3akara muktikA mUla aise malarahita cAritrameM sthita haiM, vaha AtmA cAritrakA puMja hai| samarasarUpI sudhAke sAgarako uchAlanemeM pUrNa caMdra samAna vaha AtmAko maiM vaMdana karatA huuN| 262 / gAthA 153 anvayArtha:-[ vacanamayaM pratikramaNaM] vacanamaya pratikramaNa, [vacanamayaM pratyAkhyAnaM ] vacanamaya pratyAkhyAna, [ niyamaH] ( vacanamaya) niyama [ca] aura [ vacanamayam AlocanaM] vacanamaya AlocanA-[ tat sarvaM ] yaha saba [ svAdhyAyam ] ( prazasta adhyavasAyarUpa) svAdhyAya [jAnIhi ] jaan| TIkA:-yaha, samasta vacanasaMbaMdhI vyApArakA nirAsa (nirAkaraNa , khaMDana) hai| pAkSika Adi pratikramaNakriyAkA kAraNa aisA jo niryApaka AcAryake mukhase nikalA huA, samasta pApakSayake hetubhUta, sampUrNa dravyazruta vaha vacanavargaNAyogya pudgala-dravyAtmaka honese grAhya nahIM hai| pratyAkhyAna, re vacanamaya pratikramaNa , vAcika-niyama, pratyAkhyAna ye| AlocanA vAcika sabhIko jAna tU svAdhyAya re / / 153 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #328 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 301 niyamAlocanAzca / paudgalikavacanamayatvAttatsarvaM svAdhyAyamiti re ziSya tvaM jAnIhi iti| (maMdAkrAMtA) muktvA bhavyo vacanaracanAM sarvadAtaH samastAM nirvANastrIstanabharayugAzleSasaukhyaspRhADhayaH / nityAnaMdAdyatulamahimAdhArake svasvarUpe sthitvA sarvaM tRNamiva jagajjAlameko dadarza / / 263 / / tathA coktam ''pariyaTTaNaM ca vAyaNa pucchaNa aNupekkhaNA ya dhmmkhaa| thudimaMgalasaMjutto paMcaviho hodi sjjhaau||'' niyama aura AlocanA bhI (pudgala-dravyAtmaka honese ) grahaNa karaneyogya nahIM hai| vaha saba paudgalika vacanamaya honese svAdhyAya hai aisA he ziSya! tU jaan| [aba yahA~ TIkAkAra munirAja zloka kahate haiM:] [zlokArtha:-] aisA honese , muktirUpI strIke puSTa stanayugalake AliMganasaukhyakI spRhAvAlA bhavya jIva samasta vacanaracanAko sarvadA chor3akara, nityAnaMda Adi atula mahimAke dhAraka nijasvarUpameM sthita rahakara, akelA (nirAlaMbarUpase) sarva jagatajAlako (samasta lokasamUhako) tRNa samAna (tuccha ) dekhatA hai| 263 / isIprakAra ( zrI mUlAcArameM paMcAcAra adhikArameM 219 vIM gAthA dvArA ) kahA hai ki: "[gAthArtha:-] parivartana (par3he hue ko duharA lenA vaha), vAcanA (zAstravyAkhyAna), pRcchanA ( zAstrazravaNa), anuprekSA (anityatvAdi bAraha anuprekSA) aura dharmakathA (63 zalAkApuruSoMke caritra)-aise pA~ca prakArakA, stuti tathA maMgala sahita, svAdhyAya * stuti = deva aura muniko vNdn| (dharmakathA, stuti aura maMgala milakara svAdhyAyakA pA~cavA~ prakAra mAnA jAtA hai|) Please inform us of any errors on rajesh@AtmaDharma.com Page #329 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra 302 jadi sakkadi kAdaM je paDikamaNAdiM karejja jhANamayaM / sattivihINo jA jai saddahaNaM ceva kAyavvaM / / 154 / / yadi zakyate kartum aho pratikramaNAdikaM karoSi dhyaanmym| zaktivihIno yAvadyadi zraddhAnaM caiva krtvym|| 154 / / atra zuddhanizcayadharmadhyAnAtmakapratikramaNAdikameva krtvymityuktm| muktisuMdarIprathamadarzanaprAbhRtAtmakanizcayapratikramaNaprAyazcittapratyAkhyAnapramukhazuddhanizcayakriyAzcaiva kartavyAH saMhananazaktiprAdurbhAve sati haMho munizArdUla paramAgamamakaraMdaniSyandimukhapadmaprabha sahajavairAgyaprAsAdazikharazikhAmaNe paradravyaparAGmukhasvadravyaniSNAtabuddhe pnycendriyprsrvrjitgaatrmaatrprigrh| zaktihIno yadi dagdhakAle'kAle kevalaM tvayA nijaparamAtmatattvazraddhAnameva krtvymiti| gAthA 154 anvayArtha:-[ yadi] yadi [ kartum zakyate] kiyA jA sake to [aho] aho! [dhyAnamayam ] dhyAnamaya [ pratikramaNAdikaM] pratikramaNAdi [ karoSi] kara; [yadi] yadi [ zaktivihInaH ] tU zaktivihIna ho to [ yAvat ] tabataka [ zraddhAnaM ca eva ] zraddhAna hI [ kartavyam ] kartavya hai| TIkA:-yahA~, zuddhanizcayadharmadhyAnasvarUpa pratikramaNAdi hI karane yogya haiM aisA kahA sahaja vairAgyarUpI mahalake zikharake zikhAmaNi, paradravyase parAGmukha aura svadravyameM niSNAta buddhivAle, pA~ca iMdriyoMke vistAra rahita dehamAtra parigrahake dhArI, paramAgamarUpI "makaraMda jharate mukhakamalase zobhAyamAna he munizArdUla! ( athavA paramAgamarUpI makaraMda jharate mukhavAle he padmaprabha munizArdUla! ) saMhanana aura zaktikA prAdurbhAva ho to muktisuMdarIke prathama darzanakI bheMTasvarUpa nizcayapratikramaNa, nizcayaprAyazcitta, nizcayapratyAkhyAna Adi zuddhanizcayakriyAe~ hI kartavya hai| * makaraMda = puSpa-rasa; pussp-praag| * prAdurbhAva = utpanna honA vaha; prAkaTaya; utptti| jo kara sako to dhyAnamaya pratikramaNa Adika kiijiye| yadi zakti ho nahiM to are zraddhAna nizcaya kIjiye / / 154 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #330 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 303 (zikhariNI) asAre saMsAre kalivilasite pApabahule na muktirmArge'sminnanaghajinanAthasya bhvti| ato'dhyAtmaM dhyAnaM kathamiha bhavennirmaladhiyAM nijAtmazraddhAnaM bhavabhayaharaM sviikRtmidm|| 264 / / jiNakahiyaparamasutte paDikamaNAdiya parIkkhaUNa phuddN| moNavvaeNa joI NiyakajjaM sAhae NiccaM / / 155 / / jinakathitaparamasUtre pratikramaNAdikaM parIkSayitvA sphuttm| maunavratena yogI nijakAryaM saadhyennitym|| 155 / / iha hi sAkSAdantarmukhasya paramajinayoginaH shikssnnmidmuktm| yadi isa dagdhakAlarUpa (hInakAlarUpa) akAlameM tU zaktihIna ho to tujhe kevala nija paramAtmatattvakA zraddhAna hI kartavya hai| [aba isa 154 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] asAra saMsArameM , pApase bharapUra kalikAlakA vilAsa honepara, isa nirdoSa jinanAthake mArgameM mukti nahIM hai| isaliye isa kAlameM adhyAtmadhyAna kaise ho sakatA hai ? isaliye nirmalabuddhivAle bhavabhayakA nAza karanevAlI aisI isa nijatmazraddhAko aMgIkRta karate haiN| 264 / gAthA 155 anvayArtha:-[ jinakathitaparamasUtre] jinakathita parama sUtrameM [prati-kramaNAdikaM sphuTam parIkSayitvA] pratikramaNAdikakI spaSTa parIkSA karake [ maunavratena] maunavrata sahita [ yogI ] yogIko [ nijakAryam ] nija kArya [ nityam ] nitya [ sAdhayet ] sAdhanA caahiye| TIkA:-yahA~ sAkSAt aMtarmukha paramajinayogIko yaha zikSA dI gaI hai| pUrA parakha pratikramaNa Adikako parama jina sUtrameM / re sAdhiya nija kArya avirala sAdhu ! rata vrata maunameM / 155 / Please inform us of any errors on rajesh@AtmaDharma.com Page #331 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra zuddha zrImadarhanmukhAravindavinirgatasamastapadArthagarbhIkRtacaturasandarbhe dravyazrute buddhA kevalaM svakAryaparaH nizcayanayAtmakaparamAtmadhyAnAtmakapratikramaNaprabhRtisatkriyAM paramajinayogIzvaraH prazastAprazastasamastavacanaracanAM parityajya nikhilasaMgavyAsaMgaM muktvA caikAkIbhUya maunavratena sArdhaM samastapazujanaiH niMdyamAno'pyabhinnaH san nijakAryaM nirvANavAmalocanAsaMbhogasaukhyamUlamanavarataM saadhyediti| ( maMdAkrAMtA ) hitvA bhItiM pazujanakRtAM laukikImAtmavedI zastAzastAM vacanaracanAM ghorasaMsArakartrIm / muktvA mohaM kanakaramaNIgocaraM cAtmanAtmA svAtmanyeva sthitimavicalAM yAti muktvai mumukSuH / / 265 / / (vasaMtatilakA) bhItiM vihAya pazubhirmanujaiH kRtAM taM muktvA muniH skllaukikjlpjaalm| AtmapravAdakuzalaH paramAtmavedI prApnoti nityasukhadaM nijatattvamekam / / 266 / / 304 zrImad arhatke mukhAraviMdase nikale hue samasta padArtha jisake bhItara samAye hue aisI caturazabdaracanArUpa dravyazrutameM zuddhanizcayanayAtmaka paramAtmadhyAnasvarUpa pratikramaNAdi satkriyAko jAnakara, kevala svakAryameM parAyaNa paramajinayogIzvarako prazasta - aprazasta samasta vacanaracanAko parityAgakara, sarva saMgakI Asaktiko chor3akara akelA hokara, maunavrata sahita, samasta pazujanoM (pazu samAna ajJAnI mUrkha manuSyoM) dvArA niMdA kiye jAne para bhI *abhinna rahakara, nijakAryako--ki jo nijakArya nirvANarUpI sulocanAke saMbhogasaukhyakA mUla hai use niraMtara sAdhanA cAhiye / = [ aba isa 155 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja do zloka kahate haiM: ] [ zlokArtha :- ] AtmajJAnI mumukSu jIva pazujanakRta laukika bhayako tathA ghora saMsArakI karananevAlI prazasta - aprazasta vacanaracanAko chor3akara aura kanaka - kAminI saMbaMdhI mohako tajakara, muktike liye svayaM apane apanemeM ja avicala sthitiko prApta hote haiN| 265 / [ zlokArtha :- ] AtmapravAdameM (AtmapravAda nAmaka zrutameM) kuzala aisA paramAtmajJAnI muni pazujanoM dvArA kiye jAnevAle bhayako chor3akara aura usa ( prasiddha ) sakala * abhinna chinnabhinna hue binA; akhaMDita; acyut| Please inform us of any errors on rajesh@AtmaDharma.com Page #332 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 305 NANAjIvA NANAkammaM NANAvihaM have lddhii| tamhA vayaNavivAdaM sagaparasamaehiM vjjijjo||156 / / nAnAjIvA nAnAkarma nAnAvidhA bhvellbdhiH| tasmAdvacanavivAdaH svprsmyairvrjniiyH|| 156 / / vaagvissyvyaapaarnivRttihetuupnyaaso'ym| jIvA hi nAnAvidhAH muktA amuktAH bhavyA abhavyAzca , saMsAriNa: trasA: sthaavraaH| dvIndriyatrIndriyacaturindriyasaMjhyasaMjJibhedAt paMca trasAH, pRthivyaptejovAyuvanaspatayaH sthaavraaH| bhAvikAle svabhAvAnantacatuSTayAtmasahajajJAnAdiguNaiH bhavanayogyA bhavyAH eteSAM viparItA laukika jalpajAlako ( vacanasamUhako) tajakara, zAzvatasukhadAyaka eka nija tattvako prApta hotA hai| 266 / gAthA 156 anvayArtha:-[ nAnAjIvAH ] nAnA prakArake jIva haiM, [ nAnAkarma ] nAnA prakArakA karma haiM, [ nAnAvidhA labdhiH bhavet ] nAnA prakArakI labdhi hai; [ tasmAt ] isaliye [ svaparasamayaiH] svasamayoM tathA parasamayoMke sAtha (svadharmiyoM aura paradharmiyoM ke sAtha) [ vacanavivAda:] vacanavivAda [ varjanIyaH ] varjaneyogya hai| TIkA:-yaha, vacanasaMbaMdhI vyApArakI nivRttike hetukA kathana hai ( arthAt vacanavivAda kisaliye chor3aneyogya hai usakA kAraNa yahA~ kahA hai)| jIva nAnA prakArake haiM: mukta aura amukta, bhavya aura abhavya, saMsArI-trasa aura sthaavr| dvIMdriya, trIMdriya, caturiMdriya tathA (paMceMdriya) saMjJI tathA (paMceMdriya) asaMjJI aise bhedoMke kAraNa trasa jIva pA~ca prakArake haiN| pRthvI, jala, teja, vAyu aura vanaspati yaha ( pA~ca prakArake) sthAvara jIva haiN| bhaviSya kAlameM svabhAva-anaMta-catuSTayAtmaka sahajajJAnAdi guNoMrUpase bhavanake bhavane yogya (jIva) ve bhavya haiM; unase viparIta (jIva) ve vAstavameM * bhavana = pariNamana; honA so| hai jIva nAnA, karma nAnA labdhi nAnA vidha khiiN| ataeva hI nija-para samayake sAtha varjita vAda bhI / / 156 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #333 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra 306 hybhvyaaH| karma nAnAvidhaM dravyabhAvanokarmabhedAt, athavA mUlottaraprakRtibhedAcca, atha tiivrtrtiivrmNdmNdtrodybhedaadvaa| jIvAnAM sukhAdiprAptelabdhi: kAlakaraNopadezopazamaprAyogyatAbhedAt pnycdhaa| tataH paramArthavedibhiH svaparasamayeSu vAdo na kartavya iti| (zikhariNI) vikalpo jIvAnAM bhavati bahudhA saMsRtikara: tathA karmAnekavidhamapi sadA jnmjnkm| asau labdhi nA vimalajinamArge hi viditA tataH kartavyaM no svprsmyairvaadvcnm|| 267 / / lakSNaM Nihi ekko tassa phalaM aNuhavei sujnntte| taha NANI NANaNihiM bhuMjei caittu prtttiN|| 157 / / abhavya haiN| dravyakarma, bhAvakarma aura nokarma aise bhedoMke kAraNa, athavA (ATha) mUla prakRti aura (eka sau ar3atAlIsa) uttara prakRtirUpa bhedoMke kAraNa, athavA tIvratara, tIvra, maMda aura maMdatara udayabhedoMke kAraNa, karma nAnA prakArakA hai| jIvoMko sukhAdikI prAptirUpa labdhi kAla, karaNa, upadeza, upazama aura prAyogyatArUpa bhedoMke kAraNa pA~ca prakArakI hai| isaliye paramArthake jAnanevAloMko svasamayoM tathA parasamayoMke sAtha vAda karane yogya nahIM hai| [bhAvArtha:- jagatameM jIva, unake karma, unakI labdhiyA~ Adi aneka prakArake haiM; isaliye sarva jIva samAna vicAroMke hoM aisA asaMbhava hai| isaliye para jIvoMko samajhA denekI AkulatA karanA yogya nahIM hai| svAtmAvalaMbanarUpa nija hitameM pramAda na ho isaprakAra rahanA hI kartavya hai|] [aba isa 156 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate [ zlokArtha:-] jIvoMke, saMsArake kAraNabhUta aise (trasa, sthAvara Adi) bahuta prakArake bheda haiM; isIprakAra sadA janmakA utpanna karanevAlA karma bhI aneka prakArakA hai; yaha labdhi bhI vimala jinamArgameM aneka prakArakI prasiddha hai; isaliye svasamayoM aura parasamayoMke sAtha vacanavivAda kartavya nahIM hai| 267 / nidhi pA... manuja tatphala vatana meM gupta raha jyoM bhogtaa| tyoM chor3a parajana-saMga jJAnI jJAna nidhiko bhogatA / / 157 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #334 -------------------------------------------------------------------------- ________________ 307 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra atra dRSTAntamukhena shjtttvaaraadhnaavidhiruktH| kazcideko daridraH kvacit kadAcit sukRtodayena nidhiM labdhvA tasya nidheH phalaM hi saujanyaM janmabhUmiriti rahasye sthAne sthitvA atigUDhavRttyAnubhavati iti dRssttaantpkssH| dAntapakSe'pi sahajaparamatattvajJAnI jIva: kvacidAsannabhavyasya guNodaye sati sahajavairAgyasampattau satyAM paramagurucaraNanalinayugalaniratizayabhaktyA muktisundarImukhamakarandAyamAnaM sahajajJAnanidhiM pariprApya pareSAM janAnAM svarUpavikalAnAM tatiM samUhaM dhyAnapratyUhakAraNamiti tyjti| labdhvA nidhimekastasya phalamanubhavati sujntven| tathA jJAnI jJAnanidhiM bhuMkte tyaktvA paratatim / / 157 / / gAthA 157 anvayArthaH-[ ekaH] jaise koI eka ( daridra manuSya ) [ nidhim ] nidhiko [ labdhvA ] pAkara [ sujanatvena] apane vatanameM (guptarUpase) rahakara [ tasya phalam ] usake phalako [ anubhavati ] bhogatA hai, [ tathA ] usIprakAra [jJAnI ] jJAnI [ paratatim ] para janoMke samUhako [ tyaktvA ] chor3akara [ jJAnanidhim ] jJAnanidhiko [ bhuMkte ] bhogatA hai| TIkA:- yahA~ dRSTAMta dvArA sahaja tattvakI ArAdhanAkI vidhi kahI hai| haiM: ] 1 / hAta 2 / makaraMda 3 / svarUpavikala koI eka daridra manuSya kvacit kadAcit puNyodayase nidhiko pAkara, usa nidhike phalako saujanya arthAt janmabhUmi aisA jo gupta sthAna usameM rahakara ati guptarUpase bhogatA hai; aisA dRSTAMtapakSa hai / 'dAtapakSase bhI ( aisA hai ki ) - sahajaparamatattvajJAnI jIva kvacit Asannabhavyake (AsannabhavyatArUpa ) guNakA udaya honese sahajavairAgyasaMpatti honepara, parama guruke caraNakamalayugalakI niratizaya (uttama) bhakti dvArA muktisuMdarIke mukhake makaraMda samAna sahajajJAnanidhiko pAkara, svarUpavikala aise para janoMke samUhako dhyAnameM vighnakA kAraNa samajhakara chor3atA hai| [aba isa 157 vIM gAthAkI TIkA pUrNa karate TIkAkAra munirAja do zloka kahate = = vaha bAta jo dRSTAMta dvArA samajhAnA ho; upameya / puSpa - rasa; puSpa parAga / svarUpaprApti rahita; ajJAnI / Please inform us of any errors on rajesh@Atma Dharma.com Page #335 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra 308 (zAlinI) asmin loke laukikaH kazcideka: labdhvA puNyAtkAMcanAnAM smuuhm| gUDho bhUtvA vartate tyaktasaMgo jJAnI tadvat jJAnarakSAM kroti|| 268 / / (maMdAkrAMtA) tyaktvA saMgaM jananamaraNAtaMkahetuM samastaM kRtvA buddhayA hRdayakamale puurnnvairaagybhaavm| sthitvA zaktyA sahajaparamAnaMdanirvyagrarUpe kSINe mohe tRNamiva sadA lokamAlokayAmaH / / 269 / / savve purANapurisA evaM AvAsayaM ca kaauunn| apamattapahudiThANaM paDivajja ya kevalI jaadaa|| 158 / / sarve purANapuruSA evamAvazyakaM ca kRtvaa| apramattaprabhRtisthAnaM pratipadya ca kevalino jaataaH|| 158 / / [ zlokArtha:-] isa lokameM koI eka laukika jana puNyake kAraNa dhanake samUhako pAkara, saMgako chor3akara gupta hokara rahatA hai; usIkI bhA~ti jJAnI ( parake saMgako chor3akara guptarUpase rahakara ) jJAnakI rakSA karatA haiN| 268 / [zlokArtha:-] janmamaraNarUpa rogake hetubhUta samasta saMgako chor3akara, hRdayakamalameM 'buddhipUrvaka pUrNavairAgyabhAva karake, sahaja paramAnaMda dvArA jo avyagra (anAkula) haiM aise nija rUpameM (apanI) zaktise sthita rahakara, moha kSINa hone para, hama lokako sadA tRNavat dekhate haiN| 269 / gAthA 158 anvayArtha:-[ sarve ] sarva [ purANapuruSAH ] purANa puruSa [ evam ] isaprakAra [ Avazyaka ca] Avazyaka [ kRtvA ] karake , [ apramattaprabhRtisthAnaM ] apramattAdi sthAnako 1 / buddhipUrvaka = samajhapUrvaka; vivekapUrvaka; vicaarpuurvk| 2 / zakti = sAmarthya; bala; vIrya; purussaarth| yoM sarva paurANika puruSa AvazyakoMkI vidhi dharI / pAkara are apramatta sthAna hue niyata prabhu kevalI / / 158 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #336 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 309 prmaavshykaadhikaaropsNhaaropnyaaso'ym| svAtmAzrayanizcayadharmazukladhyAnasvarUpaM bAhyAvazyakAdikriyApratipakSazuddhanizcayaparamAvazyakaM sAkSAdapunarbhavavArAMganAnaGgasukhakAraNaM kRtvA sarve purANapuruSAstIrthakaraparamadevAdaya: svayaMbuddhAH kecid bodhitabuddhAzcApramattAdisayogibhaTTArakaguNasthAnapaMktimadhyArUDhAH santaH kevalina: sakalapratyakSajJAnadharA: paramAvazyakAtmArAdhanAprasAdAta jaataashceti| ( zArdUlavikrIDita) svAtmArAdhanayA purANapuruSAH sarve purA yogina: pradhvastAkhilakarmarAkSasagaNA ye viSNavo jissnnvH| tAnnityaM praNamatyananyamanasA muktispRho nispRhaH sa syAt sarvajanArcitAMghrikamalaH paapaattviipaavkH|| 270 / / [pratipadya ca ] prApta karake [ kevalinaH jAtAH ] kevalI hue| TIkA:-yaha, paramAvazyaka adhikArake upasaMhArakA kathana hai| svAtmAzrita nizcayadharmadhyAna aura nizcayazukladhyAnasvarUpa aisA jo bAhya-AvazyakAdi kriyAse pratipakSa zuddhanizcaya-paramAvazyaka-sAkSAt apunarbhavarUpI (muktirUpI) strIke anaMga (azarIrI) sukhakA kAraNa-use karake, sarva purANa puruSa-ki jinameMse tIrthaMkara-paramadeva Adi svayaMbuddha hue aura kucha bodhitabuddha hue ve-apramattase lekara sayogIbhaTTAraka takake guNasthAnoMkI paMktimeM ArUr3ha hote hue, paramAvazyakarUpa AtmArAdhanAke prasAdase kevliisklprtykssjnyaandhaarii-hue| [aba isa nizcaya-paramAvazyaka adhikArakI antima gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva do zloka kahate haiM:] [ zlokArtha:-] pahale jo sarva purANa puruSa-yogI-nija AtmAkI ArAdhanAse samasta karmarUpI rAkSasoMke samUhakA nAza karake viSNu aura jayavaMta hue ( arthAt sarvavyApI jJAnavAle jina hue), unheM jo muktikI spRhAvAlA niHspRha jIva ananya manase nitya namana karatA hai, vaha jIva pAparUpI aTavIko jalAnemeM agni samAna hai aura aura usake caraNakamalako sarva jana pUjate haiN| 270 / * viSNu = vyaapk| ( kevalI bhagavAnakA jJAna sarvako jAnatA hai isaliye usa apekSAse unheM sarva-vyApaka kahA jAtA hai|) Please inform us of any errors on rajesh@AtmaDharma.com Page #337 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates nizcaya-paramAvazyaka adhikAra 310 (maMdAkrAMtA) muktvA mohaM kanakaramaNIgocaraM heyarUpaM nityAnandaM nirupamaguNAlaMkRtaM divybodhm| cetaH zIghraM praviza paramAtmAnamavyagrarUpaM labdhvA dharmaM paramagurutaH zarmaNe nirmlaay|| 271 / / iti sukavijanapayojamitrapaMcendriyaprasaravarjitagAtramAtraparigrahazrIpadmaprabhamaladhArideva-viracitAyAM niyamasAravyAkhyAyAM tAtparyavRttau nizcayaparamAvazyakAdhikAra ekAdazamaH shrutskndhH|| [ zlokArtha:-] heyarUpa aisA jo kanaka aura kAminI saMbaMdhI moha use chor3akara, he citta ! nirmala sukhake hetu parama guru dvArA dharmako prApta karake tU avyagrarUpa (zAMtasvarUpI) paramAtmAmeM-ki jo ( paramAtmA) nitya AnaMdavAlA hai, nirupama guNoMse alaMkRta hai tathA divya jJAnavAlA hai usameM-zIghra praveza kr| 271 / isaprakAra, sukavijanarUpI kamaloMke liye jo sUrya samAna hai aura pA~ca iMdriyoM ke vistAra rahita dehamAtra jinheM parigraha thA aise zrI padmaprabhamaladhArideva dvArA racita niyamasArakI tAtparyavRtti nAmaka TIkAmeM (arthAt zrImadbhagavatkuMdakuMdAcAryadevapraNIta zrI niyamasAra paramAgamakI nigraMtha munirAja zrI padmaprabha-maladhAridevaviracita tAtparyavRtti nAmakI TIkAmeM ) nizcaya-paramAvazyaka adhikAra nAmakA gyArahavA~ zrutaskaMdha samApta huaa| Please inform us of any errors on rajesh@AtmaDharma.com Page #338 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates 555555555555555555555555 -12zuddhopayoga adhikAra ke ma Wan 555555555555555555555 atha sakalakarmapralayahetubhUtazuddhopayogAdhikAra ucyte| jANadi passadi savvaM vavahAraNaeNa kevalI bhgvN| kevalaNANI jANadi passadi NiyameNa appaannN|| 159 / / jAnAti pazyati sarvaM vyavahAranayena kevalI bhgvaan| kevalajJAnI jAnAti pazyati niyamena aatmaanm||159 / / atra jJAninaH svaparasvarUpaprakAzakatvaM kthNciduktm| aba samasta karmake pralayake hetubhUta zuddhopayogakA adhikAra kahA jAtA hai| gAthA 159 anvayArtha:-[ vyavahAranayena] vyavahAranayase [ kevalI bhagavAn ] kevalI bhagavAna [ sarvaM] saba [ jAnAti pazyati] jAnate hai aura dekhate haiM; [ niyamena] nizcayase [ kevalajJAnI] kevalajJAnI [ AtmAnam ] AtmAko ( svayaMko) [ jAnAti pazyati ] jAnatA hai aura dekhatA hai| TIkA:-yahA~, jJAnIko sva-para svarUpakA prakAzakapanA kathaMcit kahA hai| vyavahArase prabhu kevalI saba jAnate aru dekhte| nizcaya nayAtmaka dvArase nija Atmako prabhu pekhate / / 159 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #339 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 312 AtmaguNaghAtakaghAtikarmapradhvaMsanenAsAditasakalavimalakevalajJAnakevaladarzanAbhyAM vyavahAranayena jagattrayakAlatrayavartisacarAcaradravyaguNaparyAyAn ekasmin samaye jAnAti pazyati ca sa bhagavAn paramezvaraH paramabhaTTAraka: parAzrito vyavahAraH iti vcnaat| zuddhanizcayataH paramezvarasya mahAdevAdhidevasya sarvajJavItarAgasya paradravyagrAhakatva darzakatvajJAyakatvAdivividhavikalpa-vAhinIsamudbhUtamUladhyAnASAda: ( ?) sa bhagavAn trikAlanirupAdhiniravadhinityazuddha-sahajajJAnasahajadarzanAbhyAM nijakAraNaparamAtmAnaM svayaM kAryaparamAtmApi jAnAti pazyati c| kiM kRtvA ? jJAnasya dharmo'yaM tAvat svaparaprakAzakatvaM prdiipvt| ghaTAdipramite: prakAzo dIpastAvadbhinno'pi svayaM prakAzasvarUpatvAt svaM paraM ca prakAzayati; AtmApi vyavahAreNa jagattrayaM kAlatrayaM ca paraM jyotiHsvarUpatvAt svayaMprakAzAtmakamAtmAnaM ca prkaashyti| uktaM ca SaNNavatipASaMDivijayopArjitavizAlakIrtibhirmahAsenapaNDitadevai: "parAzrito vyavahAraH ( vyavahAra parAzrita hai)" aisA (zAstrakA) vacana honese, vyavahAranayase ve bhagavAna paramezvara paramabhaTTAraka AtmaguNoMkA ghAta karanevAle ghAtikarmoM ke nAza dvArA prApta sakala-vimala kevalajJAna aura kevaladarzana dvArA trilokavartI tathA trikAlavartI sacarAcara dravyaguNaparyAyoMko eka samayameM jAnate haiM aura dekhate haiN| zuddhanizcayase paramezvara mahAdevAdhideva sarvajJavItarAgako, paradravyake grAhakatva, darzakatva, jJAyakatva Adike vividha vikalpoMkI senAkI utpatti mUladhyAnameM abhAvarUpa honese (?), ve bhagavAna trikAlanirupAdhi, niravadhi ( amaryAdita), nityazuddha aise sahajajJAna aura sahajadarzana dvArA nija kAraNaparamAtmAko, svayaM kAryaparamAtmA honepara bhI, jAnate haiM aura dekhate haiN| kisaprakAra ? isa jJAnakA dharma to, dIpakakI bhA~ti, svapara-prakAzakapanA hai| ghaTAdikI pramitise prakAzadIpaka ( kathaMcit ) bhinna hone para bhI svayaM prakAzasvarUpa honese sva aura parako prakAzita karatA hai; AtmA bhI jyotisvarUpa honese vyavahArase triloka aura trikAlarUpa parako tathA svayaM prakAza-svarUpa AtmAko ( svayaMko) prakAzita karatA hai| 96 pAkhaNDiyoM para vijaya prApata karanese jinhoMne vizAla kIrti prApta kI hai aise mahAsenapaMDitadenave bhI ( zloka dvArA ) kahA hai ki : * yahA~ saMskRta TIkAmeM azuddhi mAlUma hotI hai, isaliye saMskRta TIkAmeM tathA usake anavAdameM zaMkAko sacita karane ke liye praznacAvaka cihna diyA hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #340 -------------------------------------------------------------------------- ________________ 313 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra ( anuSTubh ) 'yathAvadvastunirNItiH samyagjJAnaM prdiipvt| tatsvArthavyavasAyAtma kathaMcit pramiteH pRthak / / "" atha nizcayapakSe'pi svaparaprakAzakatvamastyeveti satataniruparAganiraMjanasvabhAvaniratatvAt, svAzrito nizcayaH iti vacanAt / sahajajJAnaM tAvat AtmanaH sakAzAt saMjJAlakSaNaprayojanena bhinnAbhidhAnalakSaNalakSitamapi bhinnaM bhavati na vastuvRttyA ceti, ataHkAraNAt etadAtmagatadarzanasukhacAritrAdikaM jAnAti svAtmAnaM kAraNaparamAtmasvarUpamapi jAnAtIti / tathA coktaM zrImadamRtacaMdrasUribhiH "[ zlokArtha :- ] vastukA yathArtha nirNaya so samyagjJAna hai| vaha samyagjJAna, dIpakakI bhA~ti, svake aura ( para) padArthoMke nirNayAtmaka hai tathA pramitise (jJaptise) kathaMcit bhinna hai| " aba " svAzrito nizcayaH ( nizcaya svAzrita hai ) " aisA ( zAstrakA ) vacana honese, ( jJAnako) satata niruparAga niraMjana svabhAvameM lInatAke kAraNa nizcayapakSase bhI svaparaprakAzakapanA hai hI / ( vaha isa prakAra :) sahajajJAna AtmAse saMjJA, lakSaNa aura prayojanakI apekSAse bhinna nAma tathA bhinna lakSaNase ( tathA bhinna prayojanase ) jAnA jAtA hai tathApi vastuvRttise ( akhaMDa vastukI apekSAse) bhinna nahIM hai; isa kAraNase yaha (sahajajJAna) Atmagata ( AtmAmeM sthita ) darzana, sukha, cAritra Adiko jAnatA hai aura svAtmAko kAraNaparamAtmAke svarUpako bhI jAnatA hai / (sahajajJAna svAtmAko to svAzrita nizcayanayase jAnatA hI hai aura isaprakAra svAtmAko jAnanepara usake samasta guNa bhI jJAta ho hI jAte haiN| aba sahajajJAnane jo yaha jAnA usameM bheda - apekSAse dekheM to sahajajJAnake liye jJAna hI sva hai aura usake atirikta anya saba-darzana, sukha Adi para hai; isaliye isa apekSAse aisA siddha huA ki nizcayapakSase bhI jJAna svako tathA parako jAnatA hai / ) isIprakAra ( AcAryadeva ) zrImad amRtacaMdrasUrine ( zrI samayasArako AtmakhyAti nAmaka TIkA 192 veM zloka dvArA ) kahA hai ki :--- * niruparAga = uparAga rahita; nirvikAra / Please inform us of any errors on rajesh@Atma Dharma.com Page #341 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 314 ( maMdAkrAMtA) 'bandhacchedAtkalayadatulaM mokssmkssyymetnnityodyotsphuttitshjaavsthmekaantshuddhm| ekAkArasvarasabharatotyantagaMbhIradhIraM pUrNa jJAnaM jvalitamacale svasya lInaM mhimni||'' tathA hi ___(sragdharA) AtmA jAnAti vizvaM hyanavaratamayaM kevalajJAnamUrti: muktizrIkAminIkomalamukhakamale kAmapIDAM tnoti| zobhAM saubhAgyacihnAM vyavaharaNanayAddevadevo jinezaH tenoccairnizcayena prahatamalakaliH svasvarUpaM sa vetti|| 272 / / jugavaM vaTTai NANaM kevalaNANissa daMsaNaM ca thaa| diNayarapayAsatAvaM jaha vaTTai taha muNeyavvaM / / 160 / / "[ zlokArtha:-] karmabaMdhake chedanase atula akSaya (avinAzI) mokSakA anubhava karatA haA. nitya udyotavAlI (jisakA prakAza nitya hai aisI) sahaja avasthA jisakI vikasita ho gaI hai aisA, ekAMtazuddha (-karmakA maila na rahanese jo atyaMta zuddha huA hai aisA), tathA ekAkAra (eka jJAnamAtra AkArase pariNamita) nijarasakI atizayatAse jo atyaMta gaMbhIra aura dhIra hai aisA yaha pUrNa jJAna jagamagA uThA ( -sarvathA zuddha Atmadravya jAjvalyamAna pragaTa huA), apanI acala mahimAmeM lIna huaa|" aura (isa 159 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva zloka kahate hai ): [ zlokArtha:-] vyavahAranayase yaha kevalajJAnamUrti AtmA niraMtara vizvako vAstavameM jAnatA hai aura muktilakSmIrUpI kAminIke komala mukhakamala para kAmapIr3ako tathA saubhAgyacihnavAlI zobhAko phailAtA hai| nizcayase to, jinhoMne mala aura kalezako naSTa kiyA hai aise ve devAdhideva jineza nija svarUpako atyaMta jAnate haiN| 272 / jyoM tApa aura prakAza ravike eka sa~ga hI vartate / tyoM kevalI ko jJAna-darzana eka sAtha pravartate / / 160 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #342 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 315 yugapad vartate jJAnaM kevalajJAnino darzanaM ca tthaa| dinakaraprakAzatApau yathA vartete tathA jnyaatvym||160 / / iha hi kevalajJAnakevaladarzanayoryugapadvartanaM dRssttaantmukhenoktm| atra dRSTAntapakSe kvacitkAle balAhakaprakSobhAbhAve vidyamAne nabhassthalasya madhyagatasya sahasrakiraNasya prakAzatApau yathA yugapad vartete, tathaiva ca bhagavataH paramezvarasya tIrthAdhinAthasya jagattrayakAlatrayavartiSu sthAvarajaMgamadravyaguNaparyAyAtmakeSu jJeyeSu sakalavimala-kevalajJAnakevaladarzane ca yugapad vrtete| kiM ca saMsAriNAM darzanapUrvameva jJAnaM bhavati iti| tathA coktaM pravacanasAre 'NANaM atyaMtagayaM loyAloesu vitthaDA ditttthii| NaTThamaNiTuM savvaM i8 puNa jaM tu taM laddhaM / / '' gAthA 160 anvayArtha:-[ kevalajJAnina: ] kevalajJAnIko [ jJAnaM ] jJAna [ tathA ca ] tathA [ darzanaM ] darzana [ yugapad ] yugapat [ vartete] vartate haiN| [ dinakaraprakAzatApau] sUryake prakAza aura tApa [ yathA ] jisaprakAra [ vartete ] ( yugapat ) vartate haiM [ tathA jJAtavyam ] usIprakAra jaannaa| ___TIkA:-yahA~ vAstavameM kevalajJAna aura kevaladarzanakA yugapat vartanA dRSTAMta dvArA kahA hai| yahA~ dRSTAMtapakSase kisI samaya bAdaloMkI bAdhA na ho taba AkAzake madhyameM sthita sUryake prakAza aura tApa jisaprakAra yugapat vartate haiM, usIprakAra bhagavAna paramezvara tIrthAdhinAthako trilokavartI aura trikAlavartI, sthAvara-jaMgama dravya-guNaparyAyAtmaka jJeyoMmeM sakala-vimala ( sarvathA nirmala) kevalajJAna aura kevaladarzana yugapat vartate haiN| aura ( vizeSa itanA samajhanA ki), saMsAriyoMko darzanapUrvaka hI jJAna hotA hai (arthAt prathama darzana aura phira jJAna hotA hai, yugapat nahIM hote ) / isIprakAra ( zrImadbhagavatkuMdakuMdAcAryadevapraNIta) zrI pravacanasArameM (61 vI gAthA dvArA) kahA hai ki: "[gAthArtha:-] jJAna padArthoM ke pArako prApta hai aura darzana lokAlokameM vistRta Please inform us of any errors on rajesh@AtmaDharma.com Page #343 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 316 anyacca "dasaNapuvvaM NANaM chadamatthANaM Na doNNi uvoggaa| jugavaM jamA kevaliNAhe jugavaM tu te dovi||'' tathA hi (sragdharA) vartete jJAnadRSTI bhagavati satataM dharmatIrthAdhinAthe sarvajJe'smin samaMtAt yugapadasadRze vishvlokaiknaathe| etAvuSNaprakAzau punarapi jagatAM locanaM jAyate'smin tejorAzau dineze hatanikhilatamastomake te tthaivm|| 273 / / hai; sarva aniSTa naSTa huA hai aura jo iSTa hai vaha saba prApta huA hai|' aura dUsarA bhI (zrI nemicaMdrasiddhAMtidevaviracita bRhadravyasaMgrahameM 44 vIM gAthA dvArA) kahA hai ki : "[gAthArtha:-] chadmasthoMko darzanapUrvaka jJAna hotA hai ( arthAt pahale darzana aura phira jJAna hotA hai), kyoMki unako donoM upayoga yugapat nahIM hote; kevalInAthako ve dono yugapat hote haiN|" aura (isa 160 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja cAra zloka kahate haiM): [ zlokArtha:- ] jo dharmatIrthake adhinAtha (nAyaka ) haiM, jo asadRza haiM ( arthAt jinake samAna anya koI nahIM hai) aura jo sakala lokake eka nAtha haiM aise ina sarvajJa bhagavAnameM niraMtara sarvataH jJAna aura darzana yugapat vartate haiN| jisane samasta timirasamUhakA nAza kiyA hai aise isa tejarAzirUpa sUryameM jisaprakAra yaha uSNatA aura prakAza (yugapat ) vartate haiM aura jagatake jIvoMko netra prApta hote haiM ( arthAt sUryake nimittase jIvoMke netra dekhane lagate haiM), usIprakAra jJAna aura darzana (yugapat ) hote hai (arthAt usIprakAra sarvajJa bhagavAnako jJAna aura darzana ekasAtha hote haiM aura sarvajJa bhagavAnake nimittase jagatake jIvoMko jJAna-darzana pragaTa hotA hai)| 273 / Please inform us of any errors on rajesh@AtmaDharma.com Page #344 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 317 (vasaMtatilakA) sadbodhapotamadhiruhya bhavAmburAzimulaMdhya zAzvatapurI sahasA tvyaaptaa| tAmeva tena jinanAthapathAdhunAhaM yAmyanyadasti zaraNaM kimihottmaanaam|| 274 / / __(maMdAkrAMtA) eko devaH sa jayati jinaH kevalajJAnabhAnuH kAmaM kAntiM vadanakamale saMtanotyeva kaaNcit| muktestasyAH samarasamayAnaMgasaukhyapradAyA: ko nAlaM zaM dizatumanizaM premabhUmeH priyaayaaH|| 275 / / (anuSTubh ) jinendro muktikAminyAH mukhapadme jagAma sH| alilIlAM punaH kaammnnggsukhmdvym|| 276 / / [zlokArtha:-] (he jinanAtha!) sadjJAnarUpI naukAmeM ArohaNa karake bhavasAgarako lA~ghakara, tU zIghratA se zAzvatapurImeM pahu~ca gyaa| aba maiM jinanAthanAke usa mArgase (-jisa mArgase jinanAtha gaye usI mArgase) usI zAzvatapurImeM jAtA hU~; (kyoMki) isa lokameM uttama puruSoMko ( usa mArga ke atirikta) anya kyA zaraNa hai ? 274 / [ zlokArtha:-] kevalajJAnabhAnu (-kevalajJAnarUpI prakAzako dhAraNa karanevAle sUrya) aise ve eka jinadeva hI jayavaMta haiN| ve jinadeva samarasamaya anaMga (-azarIrI, atIMdriya) saukhyakI denevAlI aisI usa muktike mukhakamala para vAstavameM kisI avarNanIya kAntiko phailAte haiM; (kyoMki) kauna (apanI) snehamayI priyAko niraMtara sukhotpattikA kAraNa nahIM hotA? 275 / / [ zlokArtha:-] una jineMdradevane muktikAminIke mukhakamalake prati bhramaralIlAko dhAraNa kiyA ( arthAt ve usameM bhramarakI bhA~ti lIna hue) aura vAstavameM advitIya anaMga (Atmika ) sukhako prApta kiyaa| 276 / Please inform us of any errors on rajesh@AtmaDharma.com Page #345 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra NANaM parappayAsaM diTThI appappayAsayA ceva / appA saparapayAso hodi tti hi maNNase jadi hi / / 161 / / jJAnaM paraprakAzaM dRSTirAtmaprakAzikA caiva / AtmA svaparaprakAzo bhavatIti hi manyase yadi khlu|| 161 / / AtmanaH svprprkaashktvvirodhopnyaaso'ym| " iha hi tAvadAtmanaH svaparaprakAzakatvaM kathamiti cet / jJAnadarzanAdivizeSaguNasamRddho hyAtmA, tasya jJAnaM zuddhAtmaprakAzakAsamarthatvAt paraprakAzakameva yadyevaM dRSTirniraMkuzA kevalamabhyantare hyAtmAnaM prakAzayati cet anena vidhinA svaparaprakAzako hyAtmeti haMho jaDamate prAthamikaziSya, darzanazuddherabhAvAt evaM manyase na khalu jaDastvattassakAzAdaparaH kshcijjnH| atha hyaviruddhA syAdvAdavidyAdevatA samabhyarcanIyA sdbhirnvrtm| tatraikAntato jJAnasya paraprakAzakatvaM na samasti; na kevalaM syAnmate 3 66 318 gAthA 169 anvayArthaH-[ jJAnaM paraprakAzaM ] jJAna paraprakAzaka hI hai [ca] aura [ dRSTi: AtmaprakAzikA eva] darzana svaprakAzaka hI hai [ AtmA svaparaprakAzaH bhavati ] tathA AtmA svaparaprakAzaka hai [iti hi yadi khalu manyase ] aisA yadi vAstavameM tU mAnatA ho to usameM virodha AtA hai| TIkA:-yaha, AtmAke svaparaprakAzakapane saMbaMdhI virodhakathana hai| prathama to, AtmAko svaparaprakAzakapanA kisa prakAra hai ? ( usa para vicAra kiyA jAtA hai|) AtmA jJAnadarzanAdi vizeSa guNoMse samRddha hai; usakA jJAna zuddha AtmAko prakAzita karane meM asamartha honese paraprakAzaka hI hai; isaprakAra niraMkuza darzana bhI kevala abhyaMtarameM AtmAko prakAzita karatA hai ( arthAt svaprakAzaka hI hai ) / isa vidhise AtmA svaparaprakAzaka hai|"-isprkaar he jar3amati prAthamika ziSya ! yadi tU darzanazuddhike abhAvake kAraNa mAnatA ho, to vAstavameM tujhase anya koI puruSa jar3a ( mUrkha ) nahIM hai / darzana prakAzaka AtmakA parakA prakAzaka jJAna hai / nija para prakAzaka AtmA, re yaha viruddha vidhAna hai / / 161 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #346 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 319 darzanamapi zuddhAtmAnaM pshyti| darzanajJAnaprabhRtyanekadharmANAmAdhAro hyaatmaa| vyavahArapakSe'pi kevalaM paraprakAzakasya jJAnasya na cAtmasambandhaH sadA bahiravasthitatvAt, AtmapratipatterabhAvAt na sarvagatatvam; ataHkAraNAdidaM jJAnaM na bhavati, mRgatRSNAjalavat prtibhaasmaatrmev| darzanapakSe'pi tathA na kevalamabhyantarapratipattikAraNaM darzanaM bhvti| sadaiva sarvaM pazyati hi cakSuH svasyAbhyantarasthitAM kanInikAM na pshytyev| ataH svaparaprakAzakatvaM jnyaandrshnyorviruddhmev| tataH svaparaprakAzako hyAtmA jJAnadarzanalakSaNa iti| tathA coktaM zrImadamRtacandrasUribhiH isaliye aviruddha aisI syAdvAdavidyArUpI devI sajjanoM dvArA samyak prakArase niraMtara ArAdhanA karane yogya hai| vahA~ (syAdvAdamatameM), ekAntase jJAnako paraprakAzakapanA hI nahIM hai; syAdvAdamatameM darzana bhI kevala zuddhAtmAko hI nahIM dekhatA (arthAt mAtra svaprakAzaka hI nahIM hai)| AtmA darzana, jJAna Adi aneka dharmoMkA AdhAra hai| ( vahA~) vyavahArapakSase bhI jJAna kevala paraprakAzaka ho to, sadA bAhyasthitapane kAraNa, (jJAnako) AtmAke sAtha saMbaMdha nahIM rahegA aura (isaliye) Atmapratipattike abhAvake kAraNa sarvagatapanA (bhI) nahIM bnegaa| isa kAraNase, yaha jJAna hogA hI nahIM (arthAt jJAnakA astitva hI nahIM hogA), mRgatRSNAke jalakI bhA~ti AbhAsamAtra hI hogaa| isIprakAra darzanapakSase bhI, darzana kevala "abhyaMtarapratipattikA hI kAraNa nahIM hai, (sarvaprakAzanakA kAraNa hai); (kyoMki) cakSu sadaiva sarvako dekhatA hai, apane abhyaMtarameM sthita kanInikAko nahIM dekhatA (isaliye cakSukI bAtase aisA samajhameM AtA hai ki darzana abhyaMtarako dekhe aura bAhyasthita padArthoM ko na dekhe aisA koI niyama ghaTita nahIM hotaa)| isase, jJAna aura darzanako (donoMko) svaparaprakAzakapanA aviruddha hI hai| isaliye (isaprakAra) jJAnadarzanalakSaNavAlA AtmA svaparaprakAzaka hai| isIprakAra (AcAryadeva ) zrImad amRtacaMdrasUrine (zrI pravacanasArakI TIkAmeM cauthe zloka dvArA) kahA hai ki: * Atmapratipatti = AtmAkA jJAna; svako jAnanA so| * abhyaMtarapratipatti = aMtaraMgakA prakAzana; svako prakAzanA so| Please inform us of any errors on rajesh@AtmaDharma.com Page #347 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra tathA hi ( sragdharA ) jAnannapyeSa vizvaM yugapadapi bhavadbhAvibhUtaM samastaM mohAbhAvAdyadAtmA pariNamati paraM naiva nirlUnakarmA / tenAste mukta eva prasabhavikasitajJaptivistArapItajJeyAkArAM trilokIM pRthagapRthagatha dyotayan jnyaanmuurtiH|| ( maMdAkrAMtA ) jJAnaM tAvat sahajaparamAtmAnamekaM viditvA lokAlokau prakaTayati vA tadvataM jJeyajAlam / dRSTi: sAkSAt svaparaviSayA kSAyikI nityazuddhA tAbhyAM devaH svaparaviSayaM bodhati jJeyarAzim / / 277 / / "" NANaM parappayAsaM taiyA NANeNa daMsaNaM bhiNNaM / Na havadi paradavvagayaM daMsaNamidi vaNNidaM tamhA / / 162 / / 320 "[ zlokArtha :- ] jisane karmoMko cheda DAlA hai aisA yaha AtmA bhUta, vartamAna aura bhAvI samasta vizvako ( arthAt tInoM kAlakI paryAyoM sahita samasta padArthoMko ) yugapat jAnatA hone para bhI mohake abhAvake kAraNa pararUpase pariNamita nahIM hotA, isaliye aba, jisake samasta jJeyAkAroMko atyaMta vikasita jJaptike vistAra dvArA svayaM pI gayA hai aise tInoM lokake padArthoMko pRthak aura apRthak prakAzita karatA huA vaha jJAnamUrti mukta hI rahatA hai| " aura (isa 161 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ): [ zlokArtha:-] jJAna eka sahajaparamAtmAko jAnakara lokAlokako arthAt lokAlokasaMbaMdhI ( samasta ) jJeyasamUhako pragaTa karatA hai ( - jAnatA hai)| nityazuddha aisA kSAyika darzana (bhI) sAkSAt svaparaviSayaka hai ( arthAt vaha bhI svaparako sAkSAt prakAzita karatA hai)| una donoM (jJAna tathA darzana ) dvArA Atmadeva svaparasaMbaMdhI jJeyarAziko jAnatA hai (arthAt Atmadeva svapara samasta prakAzya padAthako prakAzita karatA hai ) / 277 / para hI prakAze jJAna to ho jJAnase dRga bhinna re / paradravyagata nahiM darza ! - varNita pUrva taba maMtavya re / / 162 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #348 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 321 jJAnaM paraprakAzaM tadA jJAnena darzanaM bhinnm| na bhavati paradravyagataM darzanamiti varNitaM tsmaat|| 162 / / pUrvasUtropAttapurvapakSasya siddhaantoktiriym| kevalaM paraprakAzakaM yadi cet jJAnaM tadA paraprakAzakapradhAnenAnena jJAnena darzanaM bhinnmev| paraprakAzakasya jJAnasya cAtmaprakAzakasya darzanasya ca kathaM sambandha iti cet sahyaviMdhyayoriva athavA bhaagiirthiishriiprvtvt| AtmaniSThaM yat tad darzanamastyeva, nirAdhAratvAt tasya jJAnasya zUnyatApattireva, athavA yatra tatra gataM jJAnaM tattadravyaM sarvaM cetanatvamApadyate atastribhuvane na kazcidacetana: padArthaH iti mahato duussnnsyaavtaar:| tadeva jJAnaM kevalaM na paraprakAzakam ityucyate he ziSya tarhi darzanamapi na kevlmaatmgtmitybhihitm| tata: khalvidameva samAdhAnaM siddhAntahRdayaM jJAna- darzanayo: kathaMcit svprprkaashtvmstyeveti| gAthA 162 anvayArtha:-[ jJAnaM paraprakAzaM] yadi jJAna ( kevala ) paraprakAzaka ho [tadA] to [ jJAnena ] jJAnase [ darzanaM] darzana [ bhinnam ] bhinna siddha hogA, [ darzanam paradravyagataM na bhavati iti varNitaM tasmAt ] kyoMki darzana paradravyagata (paraprakAzaka) nahIM hai aisA ( pUrva sUtrameM ) varNana kiyA gayA hai| TIkA:-yaha, pUrva sUtrameM (161 vI gAthAmeM) kahe hue pUrvapakSake siddhAMta saMbaMdhI kathana yadi jJAna kevala paraprakAzaka ho to isa paraprakAzanapradhAna (paraprakAzaka) jJAnase darzana bhinna hI siddha hogA; (kyoMki) sahyAcala aura viMdhyAcalakI bhA~ti athavA gaMgA aura zrIparvatakI bhA~ti, paraprakAzaka jJAnako aura AtmaprakAzaka darzanako saMbaMdha kisa prakAra hogA ? jo AtmaniSTha (-AtmAmeM sthita) hai vaha to darzana hI hai| aura usa jJAnako to, nirAdhArapaneke kAraNa (arthAt AtmArUpI AdhAra na rahanese), zUnyatAkI Apatti hI AyegI: athavA to jahA~-jahA~ jJAna pahu~cegA ( arthAt jisa-jisa dravyako jJAna pahu~cegA) ve-ve sarva dravya cetanatAko prApta hoMge, isaliye tIna lokameM koI acetana padArtha siddha nahIM hogA vaha mahAna doSa prApta hogaa| isIliye ( uparokta doSake bhayase), he ziSya! jJAna kevala paraprakAzaka nahIM hai aisA yadi tU kahe, to darzana bhI kevala Atmagata (svaprakAzaka) nahIM hai aisA bhI (usameM sAtha hI) kahA jA cukA hai| isaliye vAstavameM siddhAMtake hArdarUpa aisA yahI samAdhAna hai ki jJAna aura darzanako kathaMcit svaparaprakAzakapanA hai hii| Please inform us of any errors on rajesh@AtmaDharma.com Page #349 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 322 tathA coktaM zrImahAsenapaMDitadevai: 'jJAnAdbhinno na nAbhinno bhinnAbhinnaH kthNcn| jJAnaM pUrvAparIbhUtaM so'yamAtmeti kiirtitH||" tathA hi ( maMdAkrAMtA) AtmA jJAnaM bhavati na hi vA darzanaM caiva tadvat tAbhyAM yuktaH svaparaviSayaM vetti pshytyvshym| saMjJAbhedAdaghakulahare cAtmani jJAnadRSTayo: bhedo jAto na khalu paramArthena vyussnnvtsH|| 278 / / isIprakAra zrI mahAsenapaMDitadevane ( zloka dvArA) kahA hai ki : " [ zlokArtha:-] AtmA jJAnase ( sarvathA) bhinna nahIM hai, (sarvathA) abhinna nahIM hai, kathaMcit bhinnAbhinna hai; "pUrvAparabhUta jo jJAna so vaha AtmA hai aisA kahA hai|" aura (isa 162 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM): [ zlokArtha:-] AtmA ( sarvathA) jJAna nahIM hai, usIprakAra (sarvathA) darzana bhI nahIM hai; vaha ubhayayukta (jJAnadarzanayukta) AtmA svapara viSayako avazya jAnatA hai aura dekhatA hai| aghasamUhake (pApasamUhake) nAzaka AtmAmeM aura jJAnadarzanameM saMjJAbhedase bheda utpanna hotA hai (arthAt saMjJA, saMkhyA, lakSaNa aura prayojanakI apekSAse unameM uparoktanusAra bheda hai), paramArthase agni aura uSNatAkI bhA~ti unameM (-AtmAmeM aura jJAnadarzanameM ) vAstavameM bheda nahIM hai (-abhedatA hai)| 278 / * pUrvApara = pUrva aura apara; pahalekA aura baadkaa| Please inform us of any errors on rajesh@AtmaDharma.com Page #350 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 323 appA parappayAso taiyA appeNa daMsaNaM bhinnnnN| Na havadi paradavvagayaM daMsaNamidi vaNNidaM tmhaa|| 163 / / AtmA paraprakAzastadAtmanA darzanaM bhinnm| na bhavati paradravyagataM darzanamiti varNitaM tsmaat|| 163 / / ekAntenAtmanaH prprkaashktvniraaso'ym| yathaikAntena jJAnasya paraprakAzakatvaM purA nirAkRtam, idAnImAtmA kevalaM paraprakAzazcet tattathaiva pratyAdiSTaM, bhaavbhaavvtorekaastitvnirvRtttvaat| purA kila jJAnasya paraprakAzakatve sati tadarzanasya bhinnatvaM jnyaatm| atrAtmanaH paraprakAzakatve sati tenaiva darzanaM bhinnmityvseym| api cAtmA na paradravyagata iti cet tdrshnmpybhinnmityvseym| tataH khalvAtmA svaparaprakAzaka iti yaavt| yathA gAthA 163 anvayArtha:-[ AtmA paraprakAzaH ] yadi AtmA ( kevala ) paraprakAzaka ho [tadA] to [ AtmanA] AtmAse [ darzanaM ] darzana [ bhinnam ] bhinna siddha hogA, [darzanaM paradravyagataM na bhavati iti varNitaM tasmAt ] kyoMki darzana paradravyagata (paraprakAzaka) nahIM hai aisA (pahale terA mantavya) varNana kiyA gayA hai| TIkA:-yaha, ekAMtase AtmAko paraprakAzakapanA honekI bAtakA khaMDana hai| jisaprakAra pahale (162 vI gAthAmeM) ekAMtase jJAnako paraprakAzakapanA khaMDita kiyA gayA hai, usIprakAra aba yadi, 'AtmA kevala paraprakAzaka hai' aisA mAnA jAye to vaha bAta bhI usIprakAra khaMDana prApta karatI hai, kyoMki bhAva aura bhAvavAna eka astitvase racita hote haiN| pahale (162 vIM gAthAmeM ) aisA batalAyA thA ki yadi jJAna ( kevala ) paraprakAzaka ho to jJAnase darzana bhinna siddha hogA! yahA~ (isa gAthAmeM) aisA samajhanA hai ki yadi AtmA ( kevala) paraprakAzaka ho to AtmAse hI darzana bhinna siddha hogA! aura yadi * jJAna bhAva hai aura AtmA bhAvavAna hai| para hI prakAze jIva to ho Atmase dRga bhinna re / paradravyagata nahiM darza, varNita pUrva taba maMtavya re / / 163 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #351 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 324 kathaMcitsvaparaprakAzakatvaM jJAnasya sAdhitam asyApi tathA, dharmadharmiNorekasvarUpatvAt paavkossnnvditi| ( maMdAkrAMtA) AtmA dharmI bhavati sutarAM jJAnadRgdharmayuktaH tasminnaiva sthitimavicalAM tAM pariprApya nitym| samyagdRSTirnikhilakaraNagrAmanIhArabhAsvAn muktiM yAti sphuTitasahajAvasthayA saMsthitAM taam|| 279 / / NANaM parappayAsaM vavAhAraNayeNa daMsaNaM tmhaa| appA parappayAso vavahAraNayeNa daMsaNaM tmhaa|| 164 / / jJAnaM paraprakAzaM vyavahAranayena darzanaM tsmaat| AtmA paraprakAzo vyavahAranayena darzanaM tsmaat|| 164 / / "AtmA paradravyagata nahIM hai ( arthAta AtmA kevala paraprakAzaka nahIM hai. svaprakAzaka bhI hai)" aisA (aba) mAnA jAye to AtmAse darzanakI (samyak prakArase) abhinnatA siddha hogI aisA smjhnaa| isaliye AtmA svaparaprakAzaka hai| jisaprakAra (162 vIM gAthAmeM) jJAnakA kathaMcit svaparaprakAzakapanA siddha huA, usIpakAra AtmAkA bhI samajhanA, kyoMki agni aura uSNatAkI bhA~ti dharmI aura dharmakA eka svarUpa hotA hai| [aba isa 163 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] jJAnadarzanadharmose yukta honeke kAraNa AtmA vAstavameM dharmI hai| sakala iMdriyasamUharUpI himako ( naSTa karane ke liye) sUrya samAna aisA samyagdRSTi jIva usImeM (jJAnadarzanadharmayukta AtmAmeM hI) sadA avicala sthiti prApta karake muktiko prApta hotA haiki jo mukti pragaTa huI sahaja dazArUpase susthita hai| 279 / gAthA 164 anvayArtha:-[ vyavahAranayena ] vyavahAranayase [ jJAnaM ] jJAna [ paraprakAzaM] paraprakAzaka hai; [ tasmAt ] isaliye [ darzanam ] darzana paraprakAzaka hai| [ vyavahAranayena ] vyavahAranayase [AtmA] AtmA [paraprakAzaH] paraprakAzaka hai; tasmAt ] isaliye [ darzanam ] darzana paraprakAzaka hai| vyavahArase hai jJAna para-gata darza bhI ataeva hai| vyavahArase hai jIva para-mata darza bhI ataeva hai / / 164 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #352 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 325 vyavahAranayasya sphltvprdyotnkthnmaah| iha sakalakarmakSayaprAdurbhAvAsAditasakalavimalakevalajJAnasya pudgalAdimUrtAmUrtacetanAcetanaparadravyaguNaparyAyaprakaraprakAzakatvaM kathamiti cet, parAzrito vyavahAra: iti vyvhaarnybleneti| tato darzanamapi taadRshmev| trailokyaprakSobhahetubhUtatIrthakaraparamadevasya zatamakhazatapratyakSavaMdanAyogyasya kAryaparamAtmanazca tadvadeva prprkaashktvm| tena vyavahAranayabalena ca tasya khalu bhagavataH kevaladarzanamapi taadRshmeveti| vacanAta tathA coktaM zrutabindau (mAlinI) "jayati vijitdosso'mrtymryendrmauliprvilsdurumaalaabhyrcitaaNdhirjinendrH| trijagadajagatI yasyedRzau vyazcavAte samamiva viSayeSvanyonvRttiM nisseddhm||'' TIkA:-yaha, vyavahAranayakI saphalatA darzAnevAlA kathana hai| samasta (jJAnAvaraNIya) karmakA kSaya honese prApta honevAlA sakala-vimala kevalajJAna pudgalAdi mUrta-amUrta cetana-acetana paradravyaguNaparyAyasamUhakA prakAzaka kisaprakAra hai-aisA yahA~ prazna ho, to usakA uttara yaha hai ki-'parAzrito vyavahAraH ( vyavahAra parAzrita hai)' aisA (zAstrakA) vacana honese vyavahAranayake balase aisA hai (arthAt paraprakAzaka hai); isaliye darzana bhI vaisA hI ( -vyavahAranayake balase paraprakAzaka) hai| aura tIna lokake "prakSobhake hetubhUta tIrthaMkara-paramadevako-ki jo sau iMdrokI pratyakSa vaMdanAke yogya haiM aura kAryaparamAtmA haiM unheM-jJAnakI bhA~ti hI ( vyavahAranayake balase) paraprakAzakapanA hai; isaliye vyavahAranayake balase una bhagavAnakA kevaladarzana bhI vaisA hI hai| isIprakAra zrutabindumeM (zloka dvArA) kahA hai ki: "[ zlokArtha:-] jinhoMne doSoMko jItA hai, jinake caraNa deveMdro tathA nareMdroMke mukuToMmeM prakAzamAna mUlyavAna mAlAoMse pUjate haiM ( arthAt jinake caraNoMmeM iMdra tathA cakravartiyoMke maNimAlAyukta mukuTavAle mastaka atyaMta jhUkate haiM), aura (lokAlokake samasta) padArtha eka-dUsaremeM pravezako prApta na hokara isaprakAra tIna loka aure aloka * prakSobhake arthake liye 82 veM pUSThakI TippaNI dekho| Please inform us of any errors on rajesh@AtmaDharma.com Page #353 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra haiM ): tathA hi ( mAlinI ) vyavaharaNanayena jJAnapuMjo'yamAtmA prakaTatarasudRSTi: srvlokprdrshii| viditasakalamUrtAmUrtatattvArthasArthaH sa bhavati paramazrIkAminIkAmarUpaH / / 280 / / NANaM appapayAsaM NicchayaNayaeNa daMsaNaM tmhaa| appA appapayAso NicchayaNayaeNa daMsaNaM tmhaa|| 165 / jJAnamAtmaprakAzaM nizcayanayena darzanaM tasmAt / AtmA AtmaprakAzo nizcayanayena darzanaM tasmAt / / 165 / / jinameM eka sAtha hI vyApta hai ( arthAt jo jineMdrako yugapat jJAta hote haiM), ve jineMdra jayavaMta haiN| " aura (isa 164 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate 326 [ zlokArtha :- ] jJAnapuMja aisA yaha AtmA atyaMta spaSTa darzana honepara (arthAt kevaladarzana pragaTa honepara ) vyavahAranayase sarva lokako dekhatA hai tathA ( sAthameM vartate hue kevalajJAnake kAraNa ) samasta mUrta-amUrta padArthasamUhako jAnatA hai| vaha ( kevaladarzanajJAnayukta ) AtmA paramazrIrUpI kAminIkA ( muktisuMdarIkA ) vallabha hotA hai / 280 / gAthA 165 anvayArthaH-[ nizcayanayena ] nizcayanayase [ jJAnam ] jJAna [ AtmaprakAzaM ] svaprakAzaka hai; [ tasmAt ] isaliye [ darzanam ] darzana svaprakAzaka hai| [ nizcayanayena ] nizcayanayase [AtmA] AtmA [AtmaprakAzaH ] svaprakAzaka hai; [ tasmAt ] isaliye [ darzanam ] darzana svaprakAzaka hai| 1 hai jJAna nizcayana nija-prakAzaka isaliye tyoM darza hai / hai jIva nizcayana nija-prakAzaka isaliye tyoM darza hai / / 165 / Please inform us of any errors on rajesh@AtmaDharma.com Page #354 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 327 nizcayanayena svruupaakhyaanmett| nizcayanayena svaprakAzakatvalakSaNaM zuddhajJAnamihAbhihitaM tathA sakalAvaraNapramuktazuddhadarzanamapi svprkaashkprmev| AtmA hi vimuktasakalendriyavyApAratvAt svaprakAzakatvalakSaNalakSita iti yaavt| darzanamapi vimuktabahirviSayatvAt svprkaashktvprdhaanmev| itthaM svarUpapratyakSalakSaNalakSitAkSuNNasahajazuddhajJAnadarzanamayatvAt nizcayena jagattrayakAlatrayavartisthAvarajaMgamAtmakasamastadravyaguNaparyAyaviSayeSu *AkAzAprakAzakAdivikalpavidUrassan svasvarUpe *saMjJAlakSaNaprakAzatayA niravazeSeNAntarmukhatvAda-navaratam akhaMDAdvaitaciccamatkAramUrtirAtmA tisstthtiiti| (maMdAkrAMtA) AtmA jJAnaM bhavati niyataM svaprakAzAtmakaM yA dRSTi: sAkSAt prahatabahirAlaMbanA sApi caissH| ekAkArasvarasavisarApUrNapuNyaH purANa: svasminnityaM niyatavasatinirvikalpe mhimni|| 281 / / TIkA:-yaha, nizcayanayase svarUpakA kathana hai| yahA~ nizcayanayase zuddha jJAnakA lakSaNa svaprakAzakapanA kahA hai; usIprakAra sarva AvaraNase mukta zuddha darzana bhI svaprakAzaka hI hai| AtmA vAstavameM, usane sarva iMdriyavyApArako chor3A honese, svaprakAzakasvarUpa lakSaNase lakSita hai; darzana bhI, usane bahirviSayapanA chor3A honese svaprakAzakatvapradhAna hI hai| isaprakAra svarUpapratyakSa-lakSaNase lakSita akhaMDa-sahaja-zuddhajJAnadarzanamaya honeke kAraNa, nizcayase, triloka-trikAlavartI sthAvara-jaMgamasvarUpa samasta dravyaguNaparyAyarUpa viSayoM saMbaMdhI prakAzya-prakAzakAdi vikalpoMse ati dUra vartatA huA, svasvarUpasaMcetana jisakA lakSaNa hai aise prakAza dvArA sarvathA aMtarmukha honeke kAraNa , AtmA niraMtara akhaMDa-advaita-caitanyacamatkAramUrti rahatA hai| [ aba isa 165 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [zlokArtha:-] nizcayase AtmA svaprakAzaka jJAna hai; jisane bAhya AlaMbana naSTa kiyA hai aisA ( svaprakAzaka) jo sAkSAt darzana usa-rUpa bhI AtmA hai| ekAkAra nijarasake vistArase pUrNa honeke kAraNa jo pavitra hai tathA jo purANa ( sanAtana) hai aisA yaha AtmA sadA apanI nirvikalpa mahimAmeM nizcitarUpase vAsa karatA hai| 281 / / * yahA~ kucha azuddhi ho aisA lagatA hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #355 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 328 appasarUvaM pecchadi loyAloyaM Na kevalI bhgvN| jai koi bhaNai evaM tassa ya kiM dUsaNaM hoi||166 / / AtmasvarUpaM pazyati lokAlokau na kevalI bhgvaan| yadi kopi bhaNatyevaM tasya ca kiM dUSaNaM bhvti|| 166 / / zuddhanizcayanayavivakSayA prdrshntvniraaso'ym| vyavahAreNa pudgalAditrikAlaviSayadravyaguNaparyAyaikasamayaparicchittisamarthasakalavimala kevalAvabodhamayatvAdivividhamahimAdhAro'pi sa bhagavAn kevaladarzanatRtIyalocano'pi paramanirapekSatayA niHzeSato'ntarmukhatvAt kevalasvarUpapratyakSamAtravyApAra-nirataniraMjana nijasahajadarzanena saccidAnaMdamayamAtmAnaM nizcayataH pazyatIti zuddha- nizcayanayavivakSayA yaH kopi zuddhAntastattvavedI paramajinayogIzvaro vakti tasya ca na khalu dUSaNaM bhvtiiti| gAthA 166 anvayArtha:-[ kevalI bhagavAn ] (nizcayase) kevalI bhagavAna [Atma-svarUpaM ] AtmasvarUpako [ pazyati] dekhate haiM, [na lokAlokau] lokAlokako nahIM-[ evaM ] aisA [ yadi ] yadi [ kaH api bhaNati ] koI kahe to [ tasya ca kiM dUSaNaM bhavati ] use kyA doSa hai ? ( arthAt koI doSa nhiiN|) TIkA:-yaha, zuddhanizcayanayakI vivakSAse paradarzanakA ( parako dekhanekA ) khaMDana hai| yadyapi vyavahArase eka samayameM tIna kAla saMbaMdhI pudgalAdi dravyaguNaparyAyoMko jAnane meM samartha sakala-vimala kevalajJAnamayatvAdi vividha mahimAoMkA dhAraNa karanevAlA hai, tathApi vaha bhagavAna, kevaladarzanarUpa tRtIya locanavAlA honepara bhI, parama nirapekSapaneke kAraNa niHzeSarUpase ( sarvathA) aMtarmukha honese kevala svarUpapratyakSamAtra vyApArameM lIna aise niraMjana nija sahajadarzana dvArA saccidAnaMdamaya AtmAko nizcayase dekhatA hai (paraMtu lokAlokako nahIM) -aisA jo koI bhI zuddha aMtaHtattvakA vedana karanevAlA (jAnanevAlA, anubhavakaranevAlA) parama jinayogIzvara zuddhanizcayanayakI vivakSAse kahatA hai, use vAstavameM dUSaNa nahIM hai| prabhu kevalI nijarUpa dekhe aura lokAloka naa| yadi koI yoM kahatA are usameM kaho hai doSa kyA ? / / 166 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #356 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 329 ( maMdAkrAMtA) pazyatyAtmA sahajaparamAtmAnamekaM vizuddhaM svaantHshuddhyaavsthmhimaadhaarmtyntdhiirm| svAtmanyuccairavicalatayA sarvadAntarnimagnaM tasminnaiva prakRtimahati vyaavhaarprpNcH|| 282 / / [aba isa 166 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate [zlokArtha:-] [*nizcayase] AtmA sahaja paramAtmAko dekhatA hai ki jo paramAtmA eka hai, vizuddha hai, nija aMtaHzuddhikA AvAsa honese ( kevalajJAna-darzanAdi ) mahimAkA dhAraNa karanevAlA hai, atyaMta dhIra hai aura nija AtmAmeM atyaMta avicala honese sarvadA aMtarmagna hai; svabhAvase mahAna aise usa AtmAmeM vyavahAraprapaMca ( vistAra ) hai hI nahIM (arthAt nizcayase AtmAmeM lokAlokako dekhanerUpa vyavahAravistAra hai hI nhiiN)| 282 / * yahA~ nizcaya-vyavahAra saMbaMdhI aisA samajhanA ki-jisameM svakI hI apekSA ho vaha nizcaya kathana hai aura jisameM parakI apekSA Aye vaha vyavahArakathana hai; isaliye kevalI bhagavAna lokAlokako-parako jAnate-dekhate haiM aisA kahanA vaha vyavahArakathana hai aura kevalI bhagavAna svAtmAko jAnate-dekhate haiM aisA kahanA vaha nizcayakathana hai| yahA~ vyavahArakathanakA vAcyArtha aisA nahIM samajhanA ki jisaprakAra chadmastha jIva lokAlokako jAnatA-dekhatA hI nahIM hai usIprakAra kevalI bhagavAna lokAlokako jAnate-dekhate hI nahIM haiN| chadmastha jIvake sAtha tulanAkI apekSAse to kevalI bhagavAna lokAlokako jAnate-dekhate haiM vaha barAbara satya hai-yathArtha hai, kyoMki ve trikAla saMbaMdhI sarva dravyaguNaparyAyoMko yathAsthita barAbara paripUrNarUpase vAstavameM jAnate-dekhate haiN| 'kevalI bhagavAna lokAlokako jAnate-dekhate haiM' aisA kahate hue parakI apekSA AtI hai itanA hI sUcita karane ke liye, tathA kevalI bhagavAna jisaprakAra svako tadrUpa hokara nijasukhake saMvedana sahita jAnate-dekhate haiM usIprakAra lokAlokako (parako) tadrUpa hokara parasukhaduHkhAdike saMvedana sahita nahIM jAnate-dekhate, paraMtu parase bilakula bhinna rahakara, parake sukhaduHkhAdikA saMvedana kiye binA jAnate-dekhate haiM itanA hI sUcita karane ke liye use vyavahAra kahA hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #357 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 330 muttamamuttaM davvaM ceyaNamiyaraM sagaM ca savvaM c| pecchaMtassa du NANaM paccakkhamaNiMdiyaM hoi|| 167 / / mUrtamamUrtaM dravyaM cetanamitarat svakaM ca sarvaM c| pazyatastu jJAnaM pratyakSamatIndriyaM bhvti||167 / / kevlbodhsvruupaakhyaanmett| SaNNAM dravyANAM madhye mUrtatvaM pudgalasya paMcAnAm amUrtatvam; cetanatvaM jIvasyaiva pNcaanaamcetntvm| mUtAmUrtacetanAcetanasvadravyAdikamazeSaM trikAlaviSayam anavarataM pazyato bhagavataH zrImadarhatparamezvarasya kramakaraNavyavadhAnApoDhaM cAtIndriyaM ca sakalavimalakevalajJAnaM sakalapratyakSaM bhvtiiti| tathA coktaM pravacanasAre gAthA 167 anvayArtha:-[ mUrtam amUrtam ] mUrta-amUrta [cetanam itarat ] cetana-acetana [ dravyaM ] dravyoMko-[ svakaM ca sarvaM ca] svako tathA samastako [pazyataH tu] dekhanevAlekA (jAnanevAlekA ) [ jJAnam ] jJAna [atIndriyaM ] atIMdriya hai, [pratyakSam bhavati ] pratyakSa hai| TIkA:-yaha, kevalajJAnake svarUpakA kathana hai| chaha dravyoMmeM pudgalako mUrtapanA hai, (zeSa) pA~cako amUrtapanA hai; jIvako hI cetanapanA hai, (zeSa) pA~cako acetanapanA hai| trikAla saMbaMdhI mUrta-amUrta cetana-acetana svadravyAdi azeSako ( sva tathA para samasta dravyoMko) niraMtara dekhanevAle bhagavAna zrImad arhatparamezvarakA jo krama, iMdriya aura vyavadhAna rahita, atIMdriya sakala-vimala ( sarvathA nirmala) kevalajJAna vaha sakalapratyakSa hai| isIprakAra ( zrImadbhagavatkuMdakuMdAcAryadevapraNIta) zrI pravacanasArameM (54 vI gAthA dvArA) kahate haiM ki: * vyavadhAnake arthake liye 26 veM pRSTha kI TippaNI dekho| jo mUrti aura amUrti jar3a cetana svapara saba dravya haiM / dekhe unheM usako atIMdriya jJAna hai, pratyakSa hai / / 167 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #358 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 331 "jaM pecchado amuttaM muttesu adidiyaM ca pcchnnnnN| sayalaM sagaM ca idaraM taM gANaM havadi paccakkhaM / / '' tathA hi (maMdAkrAMtA) samyagvartI tribhuvanaguru: zAzvatAnantadhAmA lokAlokau svaparamakhilaM cetanAcetanaM c| tArtIyaM yannayanamaparaM kevalajJAnasaMjJaM tenaivAyaM viditamahimA tIrthanAtho jinendraH / / 283 / / puvvuttasayaladavvaM NANAguNapajjaeNa sNjuttN| jo Na ya pecchai sammaM parokkhadiTThI have tss||168 / / pUrvoktasakaladravyaM nAnAguNaparyAyeNa sNyuktm| yo na ca pazyati samyak prokssdRssttirbhvettsy|| 168 / / "[gAthArtha:-] dekhanevAle kA jo jJAna amUrtako, mUrta padArthomeM bhI atIMdriyako, aura pracchannako ina sabako-svako tathA parako--dekhatA hai, vaha jJAna pratyakSa hai|" aura ( isa 167 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ): [ zlokArtha:-] kevalajJAna nAmakA jo tIsarA utkRSTa netra usIse jinako prasiddha mahimA hai, jo tIna lokake guru haiM aura zAzvata anaMta jinakA dhAma hai-aise yaha tIrthanAtha jineMdra lokAlokako arthAt sva-para aise samasta cetana-acetana padArthoko samyak prakArase ( barAbara ) jAnate haiN| 283 / / gAthA 168 anvayArtha:-[ nAnAguNaparyAyeNa saMyuktam ] vividha guNoM aura paryAyoMse saMyukta [ pUrvoktasakaladravyaM ] pUrvokta samasta dravyoMko [ ya:] jo [ samyak ] samyak prakArase (barAbara ) [ na ca pazyati ] nahIM dekhatA, [ tasya ] use [ parokSadRSTi: bhavet ] parokSa darzana hai| * dhAma = (1) bhavyatA; (2) teja; (3) bl| jo vividha guNa paryAyase saMyukta sArI sRSTi hai| dekhe na jo samyak prakAra parokSa re vaha dRSTi hai / / 168 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #359 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 332 atra kevaladRSTerabhAvAt sakalajJatvaM na smstiityuktm| pUrvasUtropAttamUrtAdidravyaM samastaguNaparyAyAtmakaM, mUrtasya mUrtaguNAH, acetanasyAcetanaguNAH, amUrtasyAmUrtaguNAH, cetanasya cetanaguNAH, SaDDhAnivRddhirUpAH sUkSmAH paramAgamaprAmANyAdabhyupagamyAH arthaparyAyAH SaNNAM dravyANAM sAdhAraNAH, naranArakAdivyaMjanaparyAyA jIvAnAM paMcasaMsAraprapaMcAnAM, pudgalAnAM sthUlasthUlAdiskandhaparyAyAH, caturNAM dharmAdInAM zuddhaparyAyAzceti, ebhiH saMyuktaM tadravyajAlaM yaH khalu na pazyati, tasya saMsAriNAmiva prokssdRssttiriti| (vasaMtatilakA) yo naiva pazyati jagattrayamekadaiva kAlatrayaM ca tarasA skljnymaanii| pratyakSadRSTiratulA na hi tasya nityaM sarvajJatA kathamihAsya jaDAtmanaH syaat|| 284 / / TIkA:-yahA~ kevaladarzanake abhAvameM (arthAt pratyakSa darzanake abhAvameM ) sarvajJapanA nahIM hotA aisA kahA hai| samasta guNoM aura paryAyoMse saMyukta pUrvasUtrokta (167 vI gAthAmeM kahe hue) mUrtAdi dravyoMko jo nahIM dekhatA; arthAt mUrta dravyake mUrta guNa hote haiM, acetanake acetana guNa hote haiM, amUrtake amUrta guNa hote haiM, cetanake cetana guNa hote haiM; SaT (chaha prakArakI) hAnivRddhirUpa, sUkSma, paramAgamake pramANase svIkAra karane yogya arthaparyAyeM chaha dravyoMko sAdhAraNa hai, naranArakAdi vyaMjanaparyAyeM pA~ca prakArakI saMsAraprapaMcavAle jIvoMko hotI hai, pudgaloMko sthUla-sthUla Adi skaMdhaparyAyeM hotI haiM aura dharmAdi cAra dravyoMko zuddha paryAyeM hotI haiM; ina guNaparyAyoMse saMyukta aise usa dravyasamUhako jo vAstavameM nahIM dekhatA;-use (bhale vaha sarvajJatAke abhimAnase dagdha ho tathApi) saMsAriyoMkI bhA~ti parokSadRSTi hai| [aba isa 168 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha:-] sarvajJatAke abhimAnavAlA jo jIva zIghra eka hI kAlemeM tIna jagatako tathA tIna kAlako nahIM dekhatA, use sadA (arthAt kadApi ) atula pratyakSa darzana nahIM hai; usa jar3a AtmAko sarvajJatA kisaprakAra hogI ? 284 / * saMsAraprapaMca = sNsaarvistaar| ( saMsAravistAra dravya, kSetra, kAla, bhava aura bhAva-aise pA~ca parAvartanarUpa hai|] Please inform us of any errors on rajesh@AtmaDharma.com Page #360 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 333 loyAloyaM jANai appANaM Neva kevalI bhgvN| jai koi bhaNai evaM tassa ya kiM dUsaNaM hoi||169 / / lokAlokau jAnAtyAtmAnaM naiva kevalI bhgvaan| yadi ko'pi bhaNati evaM tasya ca kiM dUSaNaM bhvti||169 / / vyvhaarnypraadurbhaavkthnmidm| sakalavimalakevalajJAnatritayalocano bhagavAn apunarbhavakamanIyakAminIjIvitezaH SaDdravyasaMkIrNalokatrayaM zuddhAkAzamAtrAlokaM ca jAnAti, parAzrito vyavahAra iti mAnAt vyavahAreNa vyavahArapradhAnatvAt, niruparAgazuddhAtmasvarUpaM naiva jAnAti, yadi vyavahAranayavivakSayA kopi jinanAthatattvavicAralabdhaH ( dakSaH) kadAcidevaM vakti cet, tasya na khalu duussnnmiti| gAthA 159 anvayArtha:-[ kevalI bhagavAn ] ( vyavahArase) kevalI bhagavAna [ lokA-lokau] lokAlokako [ jAnAti] jAnate haiM, [na eva AtmAnam ] AtmAko nahIM-[ evaM ] aisA [ yadi ] yadi [ kaH api bhaNati ] koI kahe to [ tasya ca kiM dUSaNaM bhavati ] use kyA doSa hai ? ( arthAt koI doSa nahIM hai|) TIkA:-yaha , vyavahAranayakI pragaTatAse kathana hai| " parAzrito vyavahAraH ( vyavahAranaya parAzrita hai)" aise (zAstrake) abhiprAyake kAraNa, vyavahArase vyavahAranayakI pradhAnatA dvArA (arthAt vyavahArase vyavahAranayako pradhAna karake), 'sakala-vimala kevalajJAna jinakA tIsarA locana hai aura apunarbhavarUpI suMdara kAminIke jo jIviteza haiM ( -muktisuMdarIke jo prANanAtha haiM) aise bhagavAna chaha dravyoMse vyApta tIna lokako aura zuddha-AkAzamAtra alokako jAnate haiM, niruparAga (nirvikAra ) zuddha AtmasvarUpako nahIM hI jAnate' ---aisA yadi vyavahAranayakI vivakSAse koI jinanAthake tattvavicArameM nipuNa jIva (-jinadeva dvArA kahe hue tattvake vicArameM pravINa jIva) kadAcit kahe, to use vAstavameM dUSaNa nahIM hai| bhagavAna kevali loka aura aloka jAne, aatm-naa| yadi koI yoM kahatA are usameM kaho doSa kyA / / 169 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #361 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 334 tathA coktaM zrIsamantabhadrasvAmibhiH (aparavaktra) "sthitijanananirodhalakSaNaM caramacaraM ca jgtprtikssnnm| iti jina sakalajJalAMchanaM vacanamidaM vadatAMvarasya te||'' tathA hi (vasaMtatilakA) jAnAti lokamakhilaM khalu tIrthanAtha: svAtmAnamekamanaghaM nijsaukhynisstthm| no vetti so'yamiti taM vyavahAramArgAd vaktIti ko'pi munipo na ca tasya dossH|| 285 / / isIprakAra (AcAryavara) zrI samaMtabhadrasvAmIne (bRhatsvayaMbhUstotrameM zrI munisuvrata bhagavAnakI stuti karate hue 114 veM zloka dvArA) kahA hai ki: " [ zlokArtha:-] he jineMdra! tU vaktAoMmeM zreSTha hai; 'carAcara (jaMgama tathA sthAvara ) jagata pratikSaNa (pratyeka samayameM) utpAdavyayaghrauvyalakSaNavAlA hai" aisA yaha terA vacana ( terI) sarvajJatAkA cihna hai|" aura ( isa 169 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate [ zlokArtha:-] tIrthanAtha vAstavameM samasta lokako jAnate haiM aura ve eka, anagha (nirdoSa), nijasaukhyaniSTha (nija sukhameM lIna) svAtmAko nahIM jAnate-aisA koI munivara vyavahAramArgase kahe to use doSa nahIM hai| 285 / Please inform us of any errors on rajesh@AtmaDharma.com Page #362 -------------------------------------------------------------------------- ________________ 335 Version 001: remember to check http://www.AtmaDharma.com for updates NANaM jIvasarUvaM tamhA jANei appagaM appA / appANaM Na vi jANadi appAdo hodi vidirittaM / / 170 / / niyamasAra atra jJAnasvarUpo jIva iti vitarkeNoktaH / iha hi jJAnaM tAvajjIvasvarUpaM bhavati, tato hetorakhaMDAdvaitasvabhAvanirataM niratizayaparamabhAvanAsanAthaM muktisuMdarInAthaM bahirvyAvRttakautUhalaM nijaparamAtmAnaM jAnAti kazcidAtmA bhavyajIva iti ayaM khalu svabhAvavAdaH / asya viparIto vitarkaH sa khalu vibhAvavAdaH prAthamikaziSyAbhiprAyaH / kathamiti cet, pUrvoktasvarUpamAtmAnaM khalu na jAnAtyAtmA, svarUpAvasthitaH saMtiSThati / yathoSNasvarUpasyAgneH svarUpamagniH kiM jAnAti, 1 / niratizaya 2 / kautUhala gAthA 160 anvayArthaH-[ jJAnaM ] jJAna [ jIvasvarUpaM ] jIvakA svarUpa hai, [ tasmAt ] isaliye [AtmA ] AtmA [AtmakaM ] AtmAko [ jAnAti ] jAnatA hai; [ AtmAnaM na api jAnAti ] yadi jJAna AtmAko na jAne to [ AtmanaH ] AtmAse [ vyatiriktam ] vyatirikta (pRthaka ) [ bhavati ] siddha ho ! TIkA:-yahA~ (isa gAthAmeM ) 'jIva jJAnasvarUpa hai' aisA vitarkase ( dalIlase) kahA jJAnaM jIvasvarUpaM tasmAjjAnAtyAtmakaM AtmA / AtmAnaM nApi jAnAtyAtmano bhavati vytiriktm|| 170 / / hai| prathama to, jJAna vAstavameM jIvakA svarUpa hai; usa hetuse, jo akhaMDa advaita svabhAvameM lIna hai, jo 'niratizaya parama bhAvanA sahita hai, jo muktisuMdarIkA nAtha hai aura bAhyameM jisane kautUhala vyAvRtta kiyA hai ( arthAt bAhya padArthoM saMbaMdhI kutUhalakA jisane abhAva kiyA hai) aise nija paramAtmAko koI AtmA - bhavya jIva- jAnatA hai / - aisA yaha vAstavameM svabhAvavAda hai| isase viparIta vitarka ( - vicAra ) vaha vAstavameM vibhAvavAda hai, prAthamika ziSyakA abhiprAya hai / = = koI dUsarA jisase bar3hakara nahIM hai aisI; anuttama; zreSTha; advitiiy| utsuktA; Azcarya; kautuka / hai jJAna jIva svarUpa, isase jIva jAne jIvako / nijako na jAne jJAna to vaha AtmAse bhinna ho / / 170 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #363 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 336 tathaiva jJAnajJeyavikalpAbhAvAt so'yamAtmAtmani tisstthti| haMho prAthamikaziSya agnivadayamAtmA kimcetnH| kiM bhunaa| tamAtmAnaM jJAnaM na jAnAti ced devadattarahitaparazuvat idaM hi nArthakriyAkAri, ata eva AtmanaH sakAzAd vyatiriktaM bhvti| tanna khalu sammataM svbhaavvaadinaamiti| tathA coktaM zrIguNabhadrasvAmibhi: (anuSTubh ) "jJAnasvabhAvaH syAdAtmA svbhaavaavaaptircyutiH| tasmAdacyutimAkAMkSan bhaavyejjnyaanbhaavnaam||'' vaha (viparIta vitarka-prAthamika ziSyakA abhiprAya) kisa prakAra hai ? (vaha isaprakAra hai:-) 'pUrvoktasvarUpa (jJAnasvarUpa) AtmAko AtmA vAstavameM jAnatA nahIM hai, svarUpameM avasthita rahatA hai ( -AtmAmeM mAtra sthita rahatA hai)| jisaprakAra uSNatAsvarUpa agnike svarUpako (arthAt agniko) kyA agni jAnatI hai ? (nahIM hI jaantii|) usIprakAra jJAnajJeya saMbaMdhI vikalpake abhAvase yaha AtmA AtmAmeM ( mAtra) sthita rahatA hai ( -AtmAko jAnatA nahIM hai)|' (uparokta vitarkakA uttara:-) "he prAthamika ziSya! agnikI bhA~ti kyA AtmA acetana hai (ki jisase vaha apaneko na jAne)? adhika kyA kahA jAye ? ( saMkSepameM,) yadi usa AtmAko jJAna na jAne to vaha jJAna, devadatta rahita kulhAr3IkI bhA~ti, arthakriyAkArI siddha nahIM hogA, aura isaliye vaha AtmAse bhinna siddha hogA! vaha to ( arthAt jJAna aura AtmAkI sarvathA bhinnatA to) vAstavameM svabhAvavAdiyoMko saMmata nahIM hai| (isaliye nirNaya kara ki jJAna AtmAko jAnatA hai|)" __ isIprakAra ( AcAryavara) zrI guNabhadrasvAmIne (AtmAnuzAsanameM 174 veM zloka dvArA) kahA hai ki: "[ zlokArtha:-] AtmA jJAnasvabhAva hai; svabhAvakI prApti vaha acyuti ( avinAzI * arthakriyAkArI = prayojanabhUta kriyA krnevaalaa| (jisaprakAra devadattake binA akelI kulhAr3I arthakriyA-kATanekI kriyA nahIM karatI, usIprakAra yadi jJAna AtmAko na jAnatA ho to jJAnane bhI arthakriyA-jAnanekI kriyA-nahIM kI, isaliye jisaprakAra arthakriyAzUnya kulhAr3I devadattase bhinna hai usIprakAra artha kriyAzUnya jJAna AtmAse bhinna honA cAhiye! paraMtu vaha to spaSTarUpase viruddha hai, isaliye jJAna AtmAko jAnatA hI hai|) Please inform us of any errors on rajesh@AtmaDharma.com Page #364 -------------------------------------------------------------------------- ________________ 337 Version 001: remember to check http://www.AtmaDharma.com for updates tathA hi tathA coktam niyamasAra ( maMdAkrAMtA ) jJAnaM tAvadbhavati sutarAM zuddhajIvasvarUpaM svAtmAtmAnaM niyatamadhunA tena jAnAti caikam / tacca jJAnaM sphuTitasahajAvasthayAtmAnamArAt no jAnAti sphuttmviclaadbhinnmaatmsvruupaat|| 286 / / CG NANaM avvidirittaM jIvAdo teNa appagaM muNai / di appagaM Na jANai bhiNNaM taM hodi jIvAdo / / appANaM viNu NANaM NANaM viNu appago Na saMdeho / tamhA saparapayAsaM gANaM taha daMsaNaM hodi|| 171 / / AtmAnaM viddhi jJAnaM jJAnaM vidvayAtmako na saMdehaH / tasmAtsvaparaprakAzaM jJAnaM tathA darzanaM bhavati / / 171 / / dazA) hai; isaliye acyutiko (avinAzIpanako, zAzvata dazAko ) cAhane vAle jIva ko jJAnakI bhAvanA bhAnA cAhiye / " aura (isa 170 vIM gAthAkI TIkAke kalazarUpase TIkAkAra munirAja zloka kahate haiM ): [ zlokArtha :- ] jJAna to barAbara zuddhajIvakA svarUpa hai, isaliye ( hamArA ) nija AtmA abhI ( sAdhaka dazAmeM ) eka ( apane ) AtmAko niyamase ( nizcayase ) jAnatA hai / aura, yadi vaha jJAna pragaTa huI sahaja dazA dvArA sIdhA ( pratyakSarUpase) AtmAko na jAne to vaha jJAna avicala AtmasvarUpase avazya bhinna siddha hogA! 286 / aura isIprakAra (anyatra gAthA dvArA ) kahA hai ki : "[ gAthArtha:-] jJAna jIvase abhinna hai isaliye vaha AtmAko jAnatA hai; yadi jJAna AtmAko na jAne to vaha jIvase bhinna siddha hogA ! " gAthA 179 anvayArthaH-[ AtmAnaM jJAnaM viddhi ] AtmAko jJAna jAna, aura [ jJAnam AtmakaH saMdeha nahiM, hai jJAna AtmA, AtmA hai jJAna re / ataeva nija parake prakAzaka jJAna-darzana mArga re / / 171 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #365 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 338 guNaguNinoH bhedaabhaavsvruupaakhyaanmett| sakalaparadravyaparAGmukhamAtmAnaM svasvarUpaparicchittisamarthasahajajJAnasvarUpamiti he ziSya tvaM viddhi jAnIhi tathA vijJAnamAtmeti jaaniihi| tattvaM svaparaprakAzaM jJAnadarzanadvitayamityatra saMdeho naasti| __(anuSTubh ) AtmAnaM jJAnadRgrUpaM viddhi dRgjnyaanmaatmkN| svaM para ceti yattattvamAtmA dyotayati sphuttm|| 287 / / jANaMto passaMto IhApuvvaM Na hoi kevlinno| kevaliNANI tamhA teNa du so'baMdhago bhnnido|| 172 / / jAnan pazyannIhApUrvaM na bhavati kevlinH| kevalajJAnI tasmAt tena tu so'bandhako bhnnitH|| 172 / / viddhi] jJAna AtmA hai aisA jAna;-[na saMdehaH ] isameM saMdeha nahIM hai| [ tasmAt ] isaliye [ jJAnaM ] jJAna [ tathA ] tathA [ darzanaM ] darzana [ svaparaprakAzaM ] svaparaprakAzaka [ bhavati ] hai| TIkA:-yaha, guNa-guNImeM bhedakA abhAva honerUpa svarUpakA kathana hai| he ziSya! sarva paradravyase parAGmukha AtmAko tU nija svarUpako jAnanemeM samartha sahajajJAnasvarUpa jAna, tathA jJAna AtmA hai aisA jaan| isaliye tattva ( -svarUpa) aisA hai ki jJAna tathA darzana donoM svaparaprakAzaka haiN| isameM saMdeha nahIM hai| [aba isa 171 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate [ zlokArtha:-] AtmAko jJAnadarzanarUpa jAna aura jJAnadarzanako AtmA jAna; sva aura para aise tattvoMko ( samasta padArthoko) AtmA spaSTarUpase prakAzita karatA hai| 287 / gAthA 172 anvayArtha:-[ jAnan pazyan ] jAnate aura dekhate hue bhI, [ kevalinaH] jAneM tathA dekheM tadapi icchA binA bhagavAna hai / ataeva 'kevalajJAnI ve ataeva hI nibardha hai / / 172 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #366 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 339 sarvajJavItarAgasya vaaNchaabhaavtvmtroktm| bhagavAnarhatparameSThI sAdyanidhanAmUrtAtIndriyasvabhAvazuddhasadbhUtavyavahAreNa kevalajJAnAdizuddhaguNAnAmAdhArabhUtatvAt vizvamazrAntaM jAnannapi pazyannapi vA manaHpravRtterabhAvAdIhApUrvakaM vartanaM na bhavati tasya kevalina: paramabhaTTArakasya, tasmAt sa bhagavAn kevalajJAnIti prasiddhaH, punastena kAraNena sa bhagavAn abandhaka iti| tathA coktaM zrIpravacanasAre "Na vi pariNamadi Na geNhadi uppajjadi Neva tesu addhesu| jANaNNavi te AdA abaMdhago teNa pnnnntto||'' tathA hi kevalIko [IhApUrvaM ] icchApUrvaka (vartana) [ na bhavati ] nahIM hotA; [ tasmAt ] isaliye unheM [ kevalajJAnI] 'kevalajJAnI' kahA hai; [ tena tu] aura isaliye [ saH abandhakaH bhaNitaH ] abaMdhaka kahA hai| TIkA:-yahA~ sarvajJa vItarAgako vAMchAkA abhAva hotA hai aisA kahA hai| bhagavAna ahaMta parameSThI sAdi-anaMta amUrta atIMdriyasvabhAvavAle zuddhasadbhUtavyavahArase kevalajJAnAdi zuddha guNoMke AdhArabhUta honeke kAraNa vizvako niraMtara jAnate hue bhI aura dekhate hue bhI, una parama bhaTTAraka kevalIko manapravRttikA (manakI pravRttikA , bhAvamanapariNatikA) abhAva honese icchApUrvaka vartana nahIM hotA; isaliye ve bhagavAna 'kevalajJAnI' rUpase prasiddha haiM; aura usa kAraNase ve bhagavAna abaMdhaka haiN| isIprakAra (zrImadbhagavatkuMdakuMdAcAryadevapraNIta) zrI pravacanasArameM (52 vIM gAthA dvArA) kahA hai ki: "[gAthArtha:-] ( kevalajJAnI) AtmA padArthoko jAnatA huA bhI una-rUpa pariNamita nahIM hotA, unheM grahaNa nahIM karatA aura una padArthorUpameM utpanna nahIM hotA isaliye use abaMdhaka kahA hai|" aura ( isa 172 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ): Please inform us of any errors on rajesh@AtmaDharma.com Page #367 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 340 (maMdAkrAMtA) jAnan sarvaM bhuvanabhavanAbhyantarasthaM padArthaM pazyan tadvat sahajamahimA devadevo jineshH| mohAbhAvAdaparamakhilaM naiva gRhNAti nityaM jJAnajyotirhatamalakaliH srvlokaiksaakssii|| 288 / / pariNAmapuvvavayaNaM jIvassa ya baMdhakAraNaM hoi| pariNAmarahiyavayaNaM tamhA NANissa Na hi bNdho|| 173 / / IhApuvvaM vayaNaM jIvassa ya baMdhakAraNaM hoi| IhArahiyaM vayaNaM tamhA NANissa Na hi bNdho||174 / / pariNAmapUrvavacanaM jIvasya ca baMdhakAraNaM bhvti| pariNAmarahitavacanaM tasmAjjJAnino na hi bNdhH|| 173 / / IhApUrvaM vacanaM jIvasya ca baMdhakAraNaM bhvti| IhArahitaM vacanaM tasmAjjJAnino na hi baMdhaH / / 174 / / [ zlokArtha:-] sahajamahimAvaMta devAdhideva jineza lokarUpI bhavanake bhItara sthita sarva padArthoM ko jAnate hue bhI, tathA dekhate hue bhI, mohake abhAvake kAraNa samasta parako (-kisI bhI para padArthako) nitya (-kadApi) grahaNa nahIM hI karate ; ( paraMtu) jinhoMne jJAnajyoti dvArA malarUpa klezakA nAza kiyA hai aise ve jineza sarva lokake eka sAkSI (kevala jJAtAdraSTA) hai| 288 / __gAthA 173-174 anvayArtha:-[pariNAmapurvavacanaM] pariNAmapUrvaka ( manapariNAmapUrvaka) vacana [ jIvasya ca] jIvako [ baMdhakAraNaM ] baMdhakA kAraNa [ bhavati ] hai; [ pariNAmarahitavacanaM ] ( jJAnIko) pariNAmarahita vacana hotA hai [tasmAt ] isaliye [ jJAninaH ] jJAnIko ( kevalajJAnIko) [hi] vAstavameM [ baMdhaH na ] baMdha nahIM hai| [IhApUrvaM ] icchApUrvaka [ vacanaM ] vacana [ jIvasya ca ] jIvako [ baMdhakAraNaM] baMdhakA kAraNa [ bhavati ] hai; [IhArahitaM vacanaM ] ( jJAnIko) icchArahita vacana hotA hai| re bandha kAraNa jIvako pariNAmapUrvaka vacana hai| hai bandha jJAnI ko nahIM pariNAma virahita vacana hai / / / 173 / / hai bandhakAraNa jIvako icchA sahita vANI are / icchA rahita vANI ataH hI bandha nahiM jJAnI kare / / 174 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #368 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 341 iha hi jJAnino bNdhaabhaavsvruupmuktm| samyagjJAnI jIvaH kvacit kadAcidapi svabuddhipUrvakaM vacanaM na vakti svamanaHpariNAmapUrvakamiti yaavt| kutaH ? amanaskAH kevalinaH iti vcnaat| ata: kAraNAjjIvasya manaHpariNatipUrvakaM vacanaM baMdhakAraNamityarthaH, manaHpariNAmapUrvakaM vacanaM kevalino na bhavati; IhApUrvaM vacanameva sAbhilASAtmakajIvasya baMdhakAraNaM bhavati, kevalimukhAravindavinirgato divyadhvaniranIhAtmaka: samastajanahRdayAhvAdakAraNam; tataH samyagjJAnino baMdhAbhAva iti| [tasmAt ] isaliye [ jJAninaH ] jJAnIko ( kevalajJAnIko) [ hi] vAstavameM [baMdhaH na ] baMdhakA abhAva hai| TIkA:-yahA~ vAstavameM jJAnIko ( kevalajJAnIko ) baMdhake abhAvakA svarUpa kahA hai| samyagjJAnI ( kevalajJAnI) jIva kahIM kabhI svabuddhipUrvaka arthAt svamana-pariNAmapUrvaka vacana nahIM boltaa| kyoM ? 'amanaskAH kevalina: (kevalI manarahita hai)' aisA (zAstrakA) vacana honese| isa kAraNase (aisA samajhanA ki)-jIvako manapariNatipUrvaka vacana baMdhakA kAraNa hai aisA artha hai aura manapariNatipUrvaka vacana to kevalIko hotA nahIM hai; (tathA) icchApUrvaka vacana hI sAbhilASasvarUpa jIvako baMdhakA kAraNa hai aura kevalIke mukhAraviMdase nikalI huI, samasta janoMke hRdayako AhlAdake kAraNabhUta divyadhvani to anicchAtmaka ( icchA-rahita ) hotI hai; isaliye samyagjJAnIko ( kevalajJAnIko ) baMdhakA abhAva hai| [aba ina 173-174 vIM gAthAoMkI TIkA pUrNa karate hue TIkAkAra munirAja tIna zloka kahate haiM:] * sAbhilASasvarUpa = jisakA svarUpa sAbhilASa (icchAyukta) ho aise| Please inform us of any errors on rajesh@AtmaDharma.com Page #369 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra ( maMdAkrAMtA ) IhApUrvaM vacanaracanArUpamatrAsti naiva tasmAdeSaH prakaTamahimA vizvalokaikabhartA / asmin baMdhaH kathamiva bhaveddravyabhAvAtmako'yaM mohAbhAvAnna khalu nikhilaM rAgaroSAdijAlam / / 289 / / ( maMdAkrAMtA ) eko devastribhuvanagururnaSTakarmASTakArdhaH sadbodhasthaM bhuvanamakhilaM tadgataM vstujaalm| ArAtIye bhagavati jine naiva baMdho na mokSaH tasmin kAcinna bhavati punarmUrcchanA cetanA ca / / 290 / / ( maMdAkrAMtA ) na hyetasmin bhagavati jine dharmakarmaprapaMco rAgAbhAvAdatulamahimA rAjate vItarAgaH / eSaH zrImAn svasukhanirataH siddhisImantinIzo jJAnajyotizchuritabhuvanAbhogabhAgaH samantAt / / 299 / / [ zlokArtha :- ] inameM (kevalI bhagavAnameM ) icchApUrvaka vacanaracanAkA svarUpa nahIM hI hai; isaliye ve pragaTa - mahimAvaMta haiM aura samasta lokake eka ( ananya ) nAtha haiN| unheM dravyabhAvasvarUpa aisA yaha baMdha kisaprakAra hogA ? (kyoMki) mohake abhAvake kAraNa unheM vAstavameM samasta rAgadveSAdi samUha to hai nhiiN| 289 / 342 [ zlokArtha :- ] tIna lokake jo guru haiM, cAra karmoMkA jinhoMne nAza kiyA hai aura samasta loka tathA usameM sthita padArthasamUha jinake sadjJAnameM sthita haiM, ve (jina bhagavAna) eka hI deva haiN| una nikaTa ( sAkSAt ) jina bhagavAnameM na to baMdha hai na mokSa, tathA unameM na to koI 'mUrchA hai na koI cetanA ( kyoMki dravyasAmAnyakA pUrNa Azraya hai)| 290 / [ zlokArtha :- ] ina jina bhagavAnameM vAstavameM dharma aura karmakA prapaMca nahIM (arthAt sAdhakadazAmeM jo zuddhi aura azuddhike bhedaprabheda vartate haiM ve jina bhagavAnameM nahIM haiM ); rAgake abhAvake kAraNa atula - mahimAvaMta aise ve (bhagavAna) vItarAgarUpase virAjate haiN| ve zrImAna (zobhAvaMta bhagavAna) nijasukhameM lIna haiM, muktirUpI ramaNIke nAtha haiM aura jJAnajyoti dvArA 1 / mUrchA = abhAnapanA; bahozI; ajJAnadazA / 2 / cetanA = sabhAnapanA; hoza ; jJAnadazA / Please inform us of any errors on rajesh@AtmaDharma.com Page #370 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 343 ThANaNisejjavihArA IhApuvvaM Na hoi kevlinno| tamhA Na hoi baMdho sAkkhaTuM mohnniiyss||175 / / sthAnaniSaNNavihArA IhApUrvaM na bhavanti kevlinH| tasmAnna bhavati baMdha: sAkSArthaM mohniiysy|| 175 / / kevlibhttttaarksyaamnsktvprdyotnmett| bhagavataH paramArhantyalakSmIvirAjamAnasya kevalina: paramavItarAgasarvajJasya IhApUrvakaM na kimapi vartanam; ataH sa bhagavAn na cehate manaHpravRtterabhAvAt; amanaskAH kevalinaH iti vacanAdvA na tiSThati nopavizati na cehApUrvaM zrIvihArAdikaM kroti| tatastasya tIrthakaraparamadevasya dravyabhAvAtmakacaturvidhabaMdho na bhvti| sa ca baMdhaH punaH kimarthaM jAtaH kasya saMbaMdhazca ? unhoMne lokake vistArako sarvataH chA diyA hai| 291 / gAthA 175 anvayArtha:-[ kevalinaH ] kevalIko [ sthAnaniSaNNavihArAH ] khar3e rahanA, baiThanA aura vihAra [ IhApUrvaM ] icchApUrvaka [ na bhavanti ] nahIM hotA, [ tasmAt ] isaliye [ baMdhaH na bhavati] unheM baMdha nahIM hai; [ mohanIyasya ] mohanIyavaza jIvako [ sAkSArtham ] iMdriyaviSayasahitarUpase baMdha hotA hai| TIkA:-yaha, kevalIbhaTTArakako manarahitapanekA prakAzana hai (arthAt yahA~ kevalIbhagavAnakA manarahitapanA darzAyA hai)| aha~tayogya parama lakSmIse virAjamAna, paramavItarAga sarvajJa kevalIbhagavAnako icchApUrvaka koI bhI vartana nahIM hotA; isaliye ve bhagavAna (kucha ) cAhate nahIM haiM, kyoMki manapravRttikA abhAva hai; athavA, ve icchApUrvaka khar3e nahIM rahate, baiThate nahIM haiM athavA zrIvihArAdika nahIM karate, kyoMki 'amanaskAH kevalina: ( kevalI manarahita haiM)' aisA zAstrakA vacana hai| isaliye una tIrthaMkara-paramadevako dravyabhAvasvarUpa caturvidha baMdha (prakRtibaMdha, pradezabaMdha , sthitibaMdha aura anubhAgabaMdha ) nahIM hotaa| aura, yaha baMdha (1) kisa kAraNase hotA hai tathA (2) kise hotA hai ? abhilASayukta vihAra, Asana, sthAna jinavarako nahIM / nirbandha isase, baMdha karatA moha-vaza sAkSArtha hI / / 175 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #371 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 344 mohanIyakarmavilAsavijUMbhitaH, akSArthamindriyArthaM tena saha yaH vartata iti sAkSArthaM mohanIyasya vazagatAnAM sAkSArthaprayojanAnAM saMsAriNAmeva baMdha iti| tathA coktaM zrIpravacanasAre "ThANaNisejjavihArA dhammuvadeso ya Niyadayo tesi| arahaMtANaM kAle mAyAcAro vva itthiinnN||'' (zArdUlavikrIDita) devendrAsanakaMpakAraNamahatkaivalyabodhodaye muktizrIlalanAmukhAmbujaraveH sddhrmrkssaamnneH| sarvaM vartanamasti cenna ca manaH sarvaM purANasya tat so'yaM nanvapariprameyamahimA paapaattviipaavkH|| 292 / / (1) baMdha mohanIyakarmake vilAsase utpanna hotA hai| (2) 'akSArtha' arthAt iMdriyArtha ( iMdriya-viSaya); akSArtha sahita ho vaha 'sAkSArtha'; mohanIyake vaza hue, sAkSArtha-prayojana (-iMdriyaviSayarUpa prayojanavAle) saMsAriyoMko hI baMdha hotA hai| isIprakAra (zrImadbhagavatkuMdakuMdAcAryadevapraNIta) zrI pravacanasArameM (44 vIM gAthA dvArA) kahA hai ki: " [ gAthArtha:-] una aha~tabhagavaMtoMko usa kAla khar3e rahanA, baiThanA , vihAra aura dharmopadeza strIoMke mAyAcArakI bhA~ti, svAbhAvika hI-prayatna binA hI hotA hai|" [aba isa 175 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate [ zlokArtha:-] deveMdroMke Asana kaMpAyamAna honeke kAraNabhUta mahA kevalajJAnakA udaya honepara , jo muktilakSmIrUpI strIke mukhakamalake sUrya haiM aura saddharmake rakSAmaNi haiM aise purANa puruSako sarva vartana bhale ho tathApi mana sarvathA nahIM hotA; isaliye ve (kevalajJAnI purANapuruSa) vAstavameM agamya mahimAvaMta haiM aura pAparUpI vanako jalAnevAlI agni samAna haiN| 292 / ___* rakSAmaNi = ApattiyoMse athavA pizAca Adise apaneko bacAneke liye pahinA jAne vAlA mnni| ( kevalIbhagavAna saddharmakI rakSAke liye-asaddharmase bacane ke liye-rakSAmaNi hai|) Please inform us of any errors on rajesh@AtmaDharma.com Page #372 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 345 Aussa khayeNa puNo NiNNAso hoi sespyddiinnN| pacchA pAvai sigdhaM loyaggaM smymettenn|| 176 / / AyuSaH kSayeNa punaH nirnAzo bhavati shessprkRtiinaam| pazcAtprApnoti zIghraM lokAgraM samayamAtreNa / / 176 / / zuddhajIvasya svbhaavgtipraaptyupaayopnyaaso'ym| svabhAvagatikriyApariNatasya SaTkApakramavihInasya bhagavataH siddhakSetrAbhimukhasya dhyAnadhyeyadhyAtRtatphalaprAptiprayojanavikalpazUnyena svasvarUpAvicalasthitirUpeNa paramazukladhyAnena AyuHkarmakSaye jAte vedanIyanAmagotrAbhidhAnazeSaprakRtInAM nirnAzo bhvti| gAthA 176 anvayArtha:-[ punaH] phira (kevalIko) [AyuSaH kSayeNa] Ayuke kSayase [ zeSaprakRtInAm ] zeSa prakRtiyoMkA [ nirnAzaH ] saMpUrNa nAza [ bhavati ] hotA hai; [ pazcAt ] phira ve [ zIghraM ] zIghra [ samayamAtreNa ] samayamAtrameM [ lokAgraM ] lokAgrameM [ prApnoti ] pahu~cate haiN| TIkA:-yaha, zuddha jIvako svabhAvagatikI prApti honeke upAyakA kathana hai| svabhAvagatikriyArUpa pariNata, chaha apakramase rahita, siddhakSetrasaMmukha bhagavAnako parama zukaladhyAna dvArA-ki jo (zukladhyAna) dhyAna-dhyeya-dhyAtA saMbaMdhI, usakI phalaprApti saMbaMdhI tathA usake prayojana saMbaMdhI vikalpoMse rahita hai aura nija svarUpameM avicala sthitirUpa hai usake dvArA-AyukarmakA kSaya honepara, vedanIya, nAma aura gotra nAmakI zeSa prakRtiyoMkA saMpUrNa nAza hotA hai ( arthAt bhagavAnako zukladhyAna dvArA AyukarmakA kSaya hone para zeSa tIna karmokA bhI kSaya hotA hai aura siddhakSetra kI aura svabhAvagatikriyA hotI hai)| * saMsArI jIva anya bhavameM jAte samaya chaha dizAoMmeM gamanakaratA hai; use "chaha apakrama" kahA jAtA hai| ho Ayu kSayase zeSa saba hI karma-prakRti vinAza re / stavara samayameM pahu~cate aha~ta-prabhu lokAgra re / / 176 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #373 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 346 zuddhanizcayanayena svasvarUpe sahajamahimni lIno'pi vyavahAreNa sa bhagavAn kSaNArdhena lokAgraM praapnotiiti| ( anuSTubh ) SaTkApakramayuktAnAM bhavinAM lakSaNAt pRthk| siddhAnAM lakSaNaM yasmAdUrdhvagAste sadA shivaaH|| 293 / / (maMdAkrAMtA) bandhacchedAdatulamahimA devavidyAdharANAM pratyakSo'dya stavanaviSayo naiva siddhaH prsiddhH| lokasyAgre vyavaharaNataH saMsthito devadevaH svAtmanyuccairavicalatayA nishcyenaivmaaste|| 294 / / (anuSTubh ) paMcasaMsAranirmuktAna pNcsNsaarmuktye| paMcasiddhAnahaM vaMde pNcmokssphlprdaan|| 295 / / zuddhanizcayanayase sahajamahimAvAle nija svarUpameM lIna hone para vyavahArase ve bhagavAna ardha kSaNameM ( samayamAtrameM) lokAgrameM pahu~cate haiN| [aba isa 176 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja tIna zloka kahate haiN|] [ zlokArtha:-] jo chaha apakrama sahita hai aise bhavavAle jIvoMke (saMsAriyoMke) lakSaNase siddhoMkA lakSaNa bhinna hai, isaliye siddha UrdhvagAmI haiM aura sadA ziva (niraMtara sukhI) haiN| 293 / [ zlokArtha:-] baMdhakA chedana honese jinakI atula mahimA hai aise ( azarIrI aura lokAgrasthita) siddhabhagavAna aba devoM aura vidyAdharoMke pratyakSa stavanakA viSaya nahIM hI haiM aisA prasiddha hai| ve devAdhideva vyavahArase lokake aga; susthita hai aura nizcayase nija AtmAmeM jyoMke tyoM atyaMta avicalarUpase rahate haiN| 294 / [ zlokArtha:-] (dravya , kSetra, kAla, bhava aura bhAva-aise pA~ca parAvartanarUpa) pA~ca prakArake saMsArase mukta, pA~ca prakArake mokSarUpI phalako denevAle (arthAt dravya-parAvartana, kSetraparAvartana, kAlaparAvartana, bhavaparAvartana aura bhAvaparAvartanase mukta karanevAle), pA~caprakAra siddhoMko ( arthAt pA~ca prakArakI muktiko-siddhiko-prApta siddhabhagavaMtoMko) maiM Please inform us of any errors on rajesh@AtmaDharma.com Page #374 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 347 jAijaramaraNarahiyaM paramaM kammaTThavajjiyaM suddhaM / NANAicausahAvaM akkhayamaviNAsamaccheyaM / / 177 / / jAtijarAmaraNarahitaM paramaM karmASTavarjitaM shuddhm| jJAnAdicatuHsvabhAvaM akssymvinaashmcchedym|| 177 / / kaarnnprmtttvsvruupaakhyaanmett| nisargataH saMsRterabhAvAjjAtijarAmaraNarahitam, paramapAriNAmikabhAvena paramasvabhAvatvAtparamam, trikAlanirupAdhisvarUpatvAt karmASTakavarjitam, dravyabhAvakarmarahitatvAcchuddham, sahajajJAnasahajadarzanasahajacAritrasahajacicchaktimayatvAjjJAnAdicatu:svabhAvam, sAdisanidhana mUrtendriyAtmakavijAtIyavibhAvavyaMjanaparyAyavItatvAdakSayam, prazastAprazasta pA~ca prakArake saMsArase mukta honeke liye vaMdana karatA huuN| 295 / gAthA 177 anvayArtha:- (paramAtmatattva) [ jAtijarAmaraNarahitam ] janma-jarA-maraNa rahita, [ paramam ] parama, [karmASTavarjitam ] ATha karma rahita , [ zuddham ] zuddha , [jJAnAdicatuHsvabhAvam ] jJAnAdika cAra svabhAvavAlA, [akSayam ] akSaya, [avinAzam ] avinAzI aura [ acchedyam ] acchedya hai| TIkA:-( jisakA saMpUrNa Azraya karanese siddha huA jAtA hai aise ) kAraNaparamatattvake svarUpakA yaha kathana hai| (kAraNaparamatattva aisA hai:-) nisargase ( svabhAvase ) saMsArakA abhAva honeke kAraNa janma-jarA-maraNa rahita hai; parama-pAriNAmikabhAva dvArA paramasvabhAvavAlA honeke kAraNa parama hai; tInoM kAla nirupAdhi-svarUpavAlA honeke kAraNa ATha karma rahita hai; dravyakarma aura bhAvakarma rahita honeke kAraNa zuddha hai; sahajajJAna, sahajadarzana, sahajacAritra aura sahajacitzaktimaya honeke kAraNa jJAnAdika cAra svabhAvavAlA hai; sAdi-sAMta, mUrta iMdriyAtmaka vijAtIya-vibhAvavyaMjanaparyAya rahita honeke kAraNa akSaya hai; prazasta-aprazasta bina karma ,parama, vizuddha , janma, jarA, maraNase hIna hai| jJAnAdi cAra svabhAvamaya, akSaya, achedya, achIna hai / / 177 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #375 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra gatihetubhUtapuNyapApa-karmadvandvAbhAvAdavinAzam, vdhbNdhcchedyogymuurtimukttvaadcchedymiti| ( mAlinI ) avicalitamakhaMDajJAnamadvandvaniSThaM nikhilduritdurgvraatdaavaagniruupm| bhaja bhajasi nijotthaM divyazarmAmRtaM tvaM sakalavimalabodhaste bhavatyeva tsmaat|| 296 / / avvAbAhamaNiMdiyamaNovamaM puNNapAvaNimmukkaM / puNarAgamaNavirahiyaM NiccaM acalaM aNAlaMbaM / / 178 / / avyAbAdhamatIndriyamanupamaM punnypaapnirmuktm| punarAgamanavirahitaM nityamacalamanAlaMbam / / 178 / / 348 gatike hetubhUta puNya-pApakarmarUpa dvaMdvakA abhAva honeke kAraNa avinAzI hai; vadha, chedanake yogya mUrtise ( mUrtikatAse ) rahita honeke kAraNa acchedya hai| [aba isa 177 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM: ] [ zlokArtha:-] avicala, akhaMDajJAnarUpa, advaMdvaniSTha ( rAgadveSAdi dvaMdvameM jo sthita nahIM hai) aura samasta pApake dustara samUhako jalAnemeM dAvAnala samAna - aise svotpanna (apanese utpanna honevAle ) divyasukhAmRtako ( - divyasukhAmRtasvabhAvI Atmatattvako)-ki jise tU bhaja rahA hai use bhaja; usase tujhe sakala - vimala jJAna ( kevalajJAna ) hogA hii| 296 / nirbAdha, anupama aru atIndriya, puNyapApavihIna hai / nizcala, nirAlaMbana, amara punarAgamanase hIna hai / / 178 / / baMdha aura gAthA 178 anvayArtha:- ( paramAtmatattva ) [ avyAbAdham ] avyAbAdha, [ atIndriyam ] atIndriya, [ anupamam ] anupama, [ puNyapApanirmuktam ] puNyapApa rahita, [ punarAgamana-virahitam ] punarAgamana rahita, [ nityam ] nitya, [ acalam ] acala aura [ anAlaMbam ] nirAlaMba hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #376 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 349 atrApi nirupaadhisvruuplkssnnprmaatmtttvmuktm| akhiladuraghavIravairivarUthinIsaMbhramAgocarasahajajJAnadurganilayatvAdavyAbAdham , sarvAtma-pradezabharitacidAnandamayatvAdatIndriyam , triSu tattveSu viziSTatvAdanaupamyam, saMsRtipuraMdhikAsaMbhogasaMbhavasukhaduHkhAbhAvAtpuNyapApanirmuktam, punarAgamanahetubhUtaprazastAprazastamoharAgadveSAbhAvAtpunarAgamanavirahitam, nityamaraNatadbhavamaraNakAraNakalevarasaMbandhAbhAvAnnityam, nijaguNaparyAyapracyavanAbhAvAdacalam, prdrvyaavlmbnaabhaavaadnaalmbmiti| tathA coktaM zrImadamRtacaMdrasUribhiH TIkA:-yahA~ bhI, nirupAdhi svarUpa jisakA lakSaNa hai aisA paramAtmatattva kahA hai| (paramAtmatattva aisA hai:- ) samasta duSTa 'agharUpI vIra zatruoMkI senAke upadravako agocara aise sahajajJAnarUpI gar3hameM AvAsa honeke kAraNa avyAbAdha (nirvighna) hai; sarva AtmapradezameM bhare hue cidAnaMdamayapaneke kAraNa atIndriya hai; tIna tattvoMmeM viziSTa honeke kAraNa (bahirAtmatattva, aMtarAtmatattva aura paramAtmatattva ina tInoMmeM viziSTa--mukhya prakAra kA--uttama honeke kAraNa) anupama hai; saMsArarUpI strIke saMbhogase utpanna honevAle sukhaduHkhakA abhAva honeke kAraNa puNyapApa rahita hai; punarAgamanake hetubhUta prazasta-aprazasta moharAgadveSakA abhAva honeke kAraNa punarAgamana rahita hai; 'nityamaraNake tathA usa bhava saMbaMdhI maraNake kAraNabhUta kalevarake (zarIrake) saMbaMdhakA abhAva honeke kAraNa nitya hai; nija guNoM aura paryAyoMse cyuta na honeke kAraNa acala hai; paradravyake avalaMbanakA abhAva honeke kAraNa nirAlaMba hai| isIprakAra (AcAryadeva) zrImad amRtacaMdrasUrine ( zrI samayasArakI AtmakhyAti nAmakI TIkAmeM 138 veM zloka dvArA) kahA hai ki: 1 / adhyAtmazAstromeM aneka sthAnoM para pApa tathA puNya donoMko 'agha' athavA 'pApa' kahA jAtA hai| 2 / punarAgamana = ( cAra gatiyoMmeM kisI gatimeM) phirase AnA; janma dhAraNa karanA so| 3 / nitya maraNa = pratisamaya honevAle Ayukarmake niSekoMkA kssy| Please inform us of any errors on rajesh@AtmaDharma.com Page #377 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 350 ( maMdAkrAMtA) AsaMsArAtpratipadamamI rAgiNo nityamattAH suptA yasminnapadamapadaM tdvibudhydhvmNdhaaH| etaitetaH padamidamidaM yatra caitanyadhAtuH zuddhaH zuddhaH svarasabharataH sthaayibhaavtvmeti||'' tathA hi (zArdUlavikrIDita) bhAvAH paMca bhavanti yeSu satataM bhAvaH-para: paMcamaH sthAyI saMsRtinAzakAraNamayaM samyagdRzAM gocrH| taM muktvAkhilarAgaroSanikaraM buddhA punarbuddhimAn eko bhAti kalau yuge munipatiH paapaattviipaavkH|| 297 / / "[ zlokArtha:-] (zrIguru saMsArI bhavya jIvoMko saMbodhate haiM ki:) he aMdha prANiyoM! anAdi saMsArase lekara paryAya-paryAyameM yaha rAgI jIva sadaiva matta vartate hue jisa padameM so rahe haiM-nIMda le rahe haiM vaha pada arthAt sthAna apada hai-apada hai, ( tumhArA sthAna nahIM hai nahIM hai,) aisA tuma smjho| ( do bAra kahanese atyanta karuNAbhAva sUcita hotA hai|) isa ora Ao-isa ora Ao, ( yahA~ nivAsa karo,) tumhArA pada yaha hai-yaha hai jahA~ zuddha-zuddha caitanyadhAtu nija rasakI atizayatAke kAraNa sthAyI bhAvapaneko prApta hai arthAt sthira hai-avinAzI hai| ( yahA~ "zuddha" zabda do bAra kahA hai vaha dravya aura bhAva donoMkI zuddhatA sUcita karatA hai| sarva anya-dravyoMse pRthak honeke kAraNa AtmA dravyase zuddha hai aura parake nimittase honevAle apane bhAvoMse rahita honeke kAraNa bhAvase zuddha hai|) aura (isa 178 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ): [zlokArtha:-] bhAva pA~ca haiM, jinameM yaha parama paMcama bhAva ( parama pAriNAmika bhAva) niraMtara sthAyI hai, saMsArake nAzakA kAraNa hai aura samyagdRSTiyoMko gocara hai, buddhimAna puruSa samasta rAgadveSake samUhako chor3akara tathA usa parama paMcama bhAvako jAnakara, akelA, kaliyugameM pApavanakI agnirUpa munivarake rUpameM zobhA detA hai (arthAt jo buddhimAna puruSa parama pAriNAmika bhAvakA ugrarUpase Azraya karatA hai, vahI eka puruSa pApavanako jalAnemeM agni samAna munivara hai)| 297 / Please inform us of any errors on rajesh@AtmaDharma.com Page #378 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 351 Navi dukkhaM Navi sukkhaM Navi NIDA va vijjade baahaa| Navi maraNaM Navi jaNaNaM tattheva ya hoi NivvANaM / / 179 / / nApi duHkhaM nApi saukhyaM nApi pIDA naiva vidyate baadhaa| nApi maraNaM nApi jananaM tatraiva ca bhavati nirvaannm|| 179 / / iha hi sAMsArikavikAranikAyAbhAvAnnirvANaM bhvtiityuktm| niruparAgaratnatrayAtmakaparamAtmana: satatAntarmukhAkAraparamAdhyAtmasvarUpaniratasya tasya vA'zubhapariNaterabhAvAnna cAzubhakarma azubhakarmAbhAvAnna duHkham, zubhapariNaterabhAvAnna zubhakarma zubhakarmAbhAvAnna khalu saMsArasukham, gAthA 179 anvayArtha:-[ na api duHkhaM ] jahA~ duHkha nahIM hai, [ na api saukhyaM ] sukha nahIM hai, [ na api pIDA ] pIr3A nahIM hai, [na eva bAdhA vidyate ] bAdhA nahIM hai, [na api maraNaM ] maraNa nahIM hai, [na api jananaM] janma nahIM hai, [ tatra eva ca nirvANam bhavati] vahIM nirvANa hai ( arthAt duHkhAdirahita paramatattvameM hI nirvANa hai)| TIkA:-yahA~, (paramatattvako) vAstavameM sAMsArika vikArasamUhake abhAvake kAraNa 'nirvANa hai aisA kahA hai| satata aMtarmukhAkAra parama-adhyAtmasvarUpameM lIna aise usa niruparAga-ratnatrayAtmaka paramAtmAko azubha pariNatike abhAvake kAraNa azabha karma nahIM hai aura azabha karmake abhAvake kAraNa duHkha nahIM hai; zubha pariNatike abhAvake kAraNa zubha karma nahIM hai aura zubha karmake abhAvake kAraNa vAstavameM saMsArasukha nahIM hai; 1 / nirvANa = mokSa; mukti| [ paramatattva vikArarahita honese dravya-apekSAse sadA mukta hI hai| isaliye mumukSuoMko aisA samajhanA cAhiye ki vikArarahita paramatattvake saMpUrNa Azrayase hI arthAt usIke zraddhAna-jJAna-AcaraNase vaha paramatattva apanI svAbhAvika muktaparyAyameM pariNamita hotA hai|] 2 / satata aMtarmukhAkAra = niraMtara aMtarmukha jisakA AkAra arthAt rUpa hai aise| 3 / niruparAga = nirvikAra; nirml| duHkha sukha nahIM pIr3A jahA~ nahIM aura bAdhA hai nhiiN| nahiM janma hai, nahiM maraNa hai, nirvANa jAnoM re vahIM / / 179 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #379 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 352 pIDAyogyayAtanAzarIrAbhAvAnna pIDA, asAtA-vedanIyakarmAbhAvAnnaiva vidyate bAdhA, paMcavidhanokarmAbhAvAnna maraNam, paMcavidhanokarma-hetubhUtakarmapudgalasvIkArAbhAvAnna jnnm| evaMlakSaNalakSitAkSuNNavikSepavinirmuktaparamatattvasya sadA nirvANaM bhvtiiti| (mAlinI) bhavabhavasukhadu:khaM vidyate naiva bAdhA jananamaraNapIDA nAsti yasyeha nitym| tamahamabhinamAmi staumi saMbhAvayAmi smarasukhavimukhassana muktisaukhyAya nitym|| 298 / / ( anuSTubh ) AtmArAdhanayA hInaH sAparAdha iti smRtH| ahamAtmAnamAnandamaMdiraM naumi nityshH|| 299 / / pIr3Ayogya "yAtanAzarIrake abhAvake kAraNa pIr3A nahIM hai; asAtAvedanIya karmake abhAvake kAraNa bAdhA nahIM hai; pA~ca prakArake nokarmake (zarIra) abhAvake kAraNa maraNa nahIM hai; pA~ca prakArake nokarmake hetubhUta karmapudgalake svIkArake abhAvake kAraNa janma nahIM hai| aise lakSaNoMse lakSita , akhaMDa, vikSeparahita paramatattvako sadA nirvANa hai| [aba isa 179 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja do zloka kahate haiM:] [ zlokArtha:-] isa lokameM jise sadA bhavabhavake sukhaduHkha nahIM haiM, bAdhA nahIM hai, janma, maraNa aura pIr3A nahIM hai, use (-usa paramAtmAko) maiM, muktisukhakI prApti hetu, kAmadevake sukhase vimukha vartatA huA nitya namana karatA hU~, usakA stavana karatA hU~, samyak prakArase bhAtA huuN| 298 / [zlokArtha:-] AtmAkI ArAdhanA rahita jIvako sAparAdha (-aparAdhI) mAnA gayA hai| (isaliye) maiM AnaMdamaMdira AtmAko (AnaMdake gRharUpa nijAtmAko) nitya namana karatA huuN| 299 / * yAtanA = vedanA; piidd'aa| (zarIra vedanAkI mUrti hai|) Please inform us of any errors on rajesh@AtmaDharma.com Page #380 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 353 Navi iMdiya uvasaggA Navi moho vimhio Na NiddA y| Na ya tiNhA Neva chuhA tattheva ya hoi nnivvaannN|| 180 / / nApi indriyAH upasargAH nApi moho vismayo na nidrA c| na ca tRSNA naiva kSudhA tatraiva ca bhavati nirvaannm||180 / / prmnirvaannyogyprmtttvsvruupaakhyaanmett| akhaMDaikapradezajJAnasvarUpatvAt sparzanarasanaghrANacakSuHzrotrAbhidhAnapaMcendriyavyApAra: devamAnavatiryagacetanopasargAzca na bhavanti, kSAyikajJAnayathAkhyAtacAritramayatvAnna darzanacAritrabhedavibhinnamohanIyadvitayamapi, bAhyaprapaMcavimukhatvAnna vismayaH, nityonmIlitazuddhajJAnasvarUpatvAnna nidrA, asAtAvedanIyakarmanirmUlanAnna kSudhA tRSA c| tatra paramabrahmaNi nityaM brahma bhvtiiti| gAthA 180 anvayArtha:-[ na api indriyAH upasargAH ] jahA~ iMdriyA~ nahIM hai, upasarga nahIM hai, [ na api mohaH vismayaH ] moha nahIM hai, vismaya nahIM hai, [na nidrA ca ] nidrA nahIM hai, [na ca tRSNA] tRSA nahIM hai, [na eva kSudhA ] kSudhA nahIM hai, [tatra eva ca nirvANam bhavati ] vahI nirvANa hai ( arthAt iMdriyAdirahita paramatattvameM hI nirvANa hai)| TIkA:-yaha, parama nirvANake yogya paramatattvake svarUpakA kathana hai| ( paramatattva) *akhaMDa-ekapradezI-jJAnasvarUpa honeke kAraNa ( use ) sparzana, rasana, ghrANa, cakSu aura zrotra nAmakI pA~ca iMdriyoMke vyApAra nahIM haiM tathA deva, mAnava, tiryaMca aura acetanakRta upasarga nahIM haiM; kSAyikajJAnamaya aura yathAkhyAtacAritramaya honeke kAraNa ( use) darzanamohanIya aura cAritramohanIya aise bhedavAlA do prakArakA mohanIya nahIM hai; bAhya prapaMcase vimukha honeke kAraNa ( use) vismaya nahIM hai; nitya-prakaTita zuddhajJAnasvarUpa honeke kAraNa ( use) nidrA nahIM hai; asAtAvedanIya karmako nirmUla kara deneke kAraNa ( use) kSudhA aura tRSA nahIM hai| usa parama brahmameM (-paramAtmatattvameM) sadA brahma (-nivArNa) hai| * khaMDarahita abhinnapradezI jJAna paramatattvakA svarUpa hai isaliye paramatattvako iMdriyA~ aura upasarga nahIM hai| indriya jahA~ nahiM moha nahiM, upasarga, vismaya bhI nhiiN| nidrA , kSudhA, tRSNA nahIM, nirvANa jAno re vahIM / / 180 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #381 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 354 tathA coktamamRtAzItau (mAlinI) jvarajananajarANAM vedanA yatra nAsti paribhavati na mRtyu gatirno gtirvaa| tadativizadacittairlabhyate'Gge'pi tattvaM gunngurugurupaadaambhojsevaaprsaadaat||'' tathA hi (maMdAkrAMtA) yasmin brahmaNyanupamaguNAlaMkRte nirvikalpe'kSAnAmuccairvividhaviSamaM vartanaM naiva kiNcit| naivAnye vA bhaviguNagaNAH saMsRtermUlabhUtAH tasminnityaM nijasukhamayaM bhAti nirvaannmekm|| 300 / / isaprakAra ( zrI yogIMdradevakRta) amRtAzItimeM (58 veM zloka dvArA) kahA hai ki: " [ zlokArtha:-] jahA~ ( jisa tattvameM ) jvara, janma aura jarAkI vedanA nahIM hai, mRtyu nahIM hai, gati yA Agati nahIM hai, usa tattvako ati nirmala cittavAle puruSa , zarIrameM sthita hone para bhI, guNameM bar3e aise guruke caraNakamalakI sevAke prasAdase anubhava karate haiN|" __ aura ( isa 180 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM ): [ zlokArtha:-] anupama guNoMse alaMkRta aura nirvikalpa aise jisa brahmameM (AtmatattvameM) iMdriyoMkA ati vividha aura viSama vartana kiMcit bhI nahIM hI hai, tathA saMsArake mUlabhUta anya (moha-vismayAdi) saMsArIguNasamUha nahIM hI haiM, usa brahmameM sadA nijasukhamaya eka nirvANa prakAzamAna hai| 300 / * moha, vismaya Adi doSa saMsAriyoMke guNa haiM-ki jo saMsArake kAraNabhUta hai| Please inform us of any errors on rajesh@AtmaDharma.com Page #382 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 355 Navi kammaM NokammaM Navi ciMtA va attttruddaanni| Navi dhammasukkajhANe tattheva ya hoi nnivvaannN|| 181 / / nApi karma nokarma nApi cintA naivaartraudre| nApi dharmazukladhyAne tatraiva ca bhavati nirvaannm|| 181 / / sakalakarmavinirmuktazubhAzubhazuddhadhyAnadhyeyavikalpavinirmuktaparamatattvasvarUpAkhyAnameta t| sadA niraMjanatvAnna dravyakarmASTakaM, trikAlanirupAdhisvarUpatvAnna nokarmapaMcakaM ca, amanaskatvAnna ciMtA, audayikAdivibhAvabhAvAnAmabhAvAdAtaraudradhyAne na staH, dharmazukladhyAnayogyacaramazarIrAbhAvAttadvitayamapi na bhvti| tatraiva ca mahAnaMda iti| gAthA 181 anvayArtha:-[ na api karma nokarma ] jahA~ karma aura nokarma nahIM hai, [na api cintA] ciMtA nahIM hai, [na eva Artaraudre ] Arta aura raudra dhyAna nahIM hai, [na api dharmazukladhyAne ] dharma aura zukla dhyAna nahIM hai, [ tatra eva ca nirvANam bhavati] vahIM nirvANa hai ( arthAt karmAdirahita paramatattvameM hI nirvANa hai)| TIkA:-yaha, sarva karmoMse vimukta (-rahita) tathA zubha , azubha aura zuddha dhyAna tathA dhyeyake vikalpoMse vimukta paramatattvake svarUpakA kathana hai| (paramatattva) sadA niraMjana honeke kAraNa ( use ) ATha dravyakarma nahIM haiM; tInoM kAla nirupAdhisvarUpavAlA honeke kAraNa ( use) pA~ca nokarma (-zarIra) nahIM hai; mana rahita honeke kAraNa ciMtA nahIM hai; audayikAdi vibhAvabhAvoMkA abhAva honeke kAraNa Arta aura raudra dhyAna nahIM hai; dharmadhyAna aura zukladhyAnake yogya carama zarIrakA abhAva honeke kAraNa ve do dhyAna nahIM haiN| vahI mahA AnaMda hai| [aba isa 181 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] re karma nahiM nokarma , ciMtA, Arta-raudra jahA~ nhiiN| hai dharma-zukla sudhyAna nahiM , nirvANa jAno re vahI / / 181 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #383 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 356 ( maMdAkrAMtA) nirvANasthe prahataduritadhvAntasaMghe vizuddhe karmAzeSaM na ca na ca punAnakaM tcctusskm| tasminsiddhe bhagavati parabrahmaNi jJAnapuMje kAcinmuktirbhavati vacasAM mAnasAnAM ca duurm||301 / / vijjadi kevalaNANaM kevalasokkhaM ca kevalaM viriyN| kevaladiTThi amuttaM atthittaM sappadesattaM / / 182 / / vidyate kevalajJAnaM kevalasaukhyaM ca kevalaM viirym| kevaladRSTiramUrtatvamastitvaM sprdeshtvm|| 182 / / bhagavataH siddhasya svbhaavgunnsvruupaakhyaanmett| niravazeSeNAntarmukhAkArasvAtmAzrayanizcayaparamazukladhyAnabalena jJAnAvaraNAdyaSTavidhakarmavilaye jAte tato bhagavataH siddhaparameSThinaH kevalajJAnakevaladarzanakevalavIrya [ zlokArtha:-] jo nirvANameM sthita hai, jisane pAparUpI aMdhakArake samUhakA nAza kiyA hai aura jo vizuddha hai, usameM (-usa paramabrahmameM ) azeSa (samasta) karma nahIM hai tathA ve cAra dhyAna nahIM haiN| usa siddharUpa bhagavAna jJAnapuMja paramabrahmameM koI aisI mukti hai ke jo vacana aura manase dUra hai| 301 / gAthA 182 anvayArtha:-[ kevalajJAnaM ] ( siddhabhagavAnako) kevalajJAna, [ kevaladRSTi: ] kevaladarzana, [ kevalasaukhyaM ca] kevalasukha, [ kevalaM vIryam ] kevalavIrya, [amUrtatvam ] amUrtatva, [ astitvaM ] astitva aura [ sapradezatvam ] sapradezatva [ vidyate ] hote haiN| TIkA:-yaha, bhagavAna siddhake svabhAvaguNoMke svarUpakA kathana hai| niravazeSarUpase aMtarmukhAkAra (-sarvathA aMtarmukha jisakA svarUpa hai aise), svAtmAzrita nizcaya-paramazukladhyAnake balase jJAnAvaraNAdi ATha prakArake karmoMkA vilaya hone para, usa kAraNase bhagavAna siddhaparameSThIko kevalajJAna, kevaladarzana, kevalavIrya, dRga-jJAna kevala , saukhya kevala , aura kevala vIryatA / hote unheM sapradezatA, astitva, mUrti-vihInatA / / 182 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #384 -------------------------------------------------------------------------- ________________ 357 Version 001: remember to check http://www.AtmaDharma.com for updates kevalasaukhyAmUrtatvAstitvasapradezatvAdisvabhAvaguNA bhavaMti iti| ( maMdAkrAMtA ) bandhacchedAdbhagavati punarnityazuddhe prasiddhe tasminsiddhe bhavati nitarAM kevalajJAnametat / dRSTiH sAkSAdakhilaviSayA saukhyamAtyaMtikaM ca zaktyAdyanyadguNamaNigaNaMH zuddhazuddhazca nityam / / 302 / / niyamasAra NivvANameva siddhA siddhA NivvANamidi samuddiTThA / kammavimukko appA gacchai loyaggapajjaMtaM / / 183 / / siddhisiddhyorektvprtipaadnpraaynnmett| nirvANameva siddhAH siddhA nirvANamiti samuddiSTAH / karmavimukta AtmA gacchati lokAgraparyantam / / 183 / / kevalasukha, amUrtatva, astitva, sapradezatva Adi svabhAvaguNa hote haiN| [aba isa 182 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate * AtyaMtika haiM:] [ zlokArtha :- ] baMdhake chedanake kAraNa, bhagavAna tathA nitya - zuddha aise usa prasiddha siddhameM (-siddhaparameSThImeM) sadA atyaMtarUpase yaha kevalajJAna hotA hai, samagra jisakA viSaya hai aisA sAkSAt darzana hotA hai, AtyaMtika saukhya hotA hai tathA zuddhazuddha aisA vIryAdika anya guNarUpI maNiyoMkA samUha hotA hai / 302 / gAthA 183 anvayArthaH-[ nirvANam eva siddhAH ] nirvANa hI siddha hai aura [ siddhAH nirvANam ] siddha vaha nirvANa hai [ iti samuddiSTA: ] aisA ( zAstrameM ) kahA hai| [ karmavimuktaH AtmA ] karmase vimukta AtmA [ lokAgraparyantam ] lokAgra paryaMta [ gacchati ] jAtA hai| TIkA:-yaha, siddhi aura siddha ke ekatvake pratipAdana sambandhameM hai| = sarvazreSTha; anNt| nirvANa hI to siddha hai, hai siddha hI nirvANa re / ho karmase pravimukta AtmA pahu~catA lokAnta re / / 183 / / Please inform us of any errors on rajesh@Atma Dharma.com Page #385 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra nirvANazabdo'tra dviSTho bhavati / kathamiti cet, nirvANameva siddhA iti vcnaat| siddhA: siddhakSetre tiSThatIti vyavahAra:, nizcayato bhagavaMtaH svasvarUpe tisstthti| tato hetornirvANameva siddhAH siddhA nirvANam ityanena krameNa nirvANazabdasiddhazabdayorekatvaM saphalaM jaatm| api ca yaH kazcidAsannabhavyajIvaH paramaguruprasAdAsAditaparamabhAvabhAvanayA sakalakarmakalaMkapaMkavimuktaH sa paramAtmA bhUtvA lokAgraparyantaM gcchtiiti| ( mAlinI ) atha jinamatamuktermuktajIvasya bhedaM kvacidapi na ca vidmo yuktitshcaagmaacc| yadi punariha bhavyaH karma nirmUlya sarvaM sa bhavati prmshriikaaminiikaamruupH|| 303 / / 358 nirvANa zabdake yahA~ do artha haiN| kisaprakAra ? 'nirvANa hI siddha hai" aisA ( zAstrakA ) vacana honese / siddha siddhakSatrameM rahate haiM aisA vyavahAra hai, nizcayase to bhagavaMta nija svarUpameM rahate haiM; usa kAraNase 'nirvANa hI siddha hai aura siddha vaha nirvANa hai" aise isa prakAra nirvANazabdakA aura siddhazabdakA ekatva saphala huaa| tathA, jo koI Asannabhavya jIva paramaguruke prasAda dvArA prApta paramabhAvakI bhAvanA dvArA sakala karmakalaMkarUpI kIcar3ase vimukta hote haiM, ve paramAtmA hokara lokAgra paryaMta jAte haiN| [aba isa 183 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM:] [ zlokArtha :- ] jinasaMmata muktimeM aura mukta jIvameM hama kahIM bhI yuktise yA Agamase bheda nahIM jAnate / tathA, isa lokameM yadi koI bhavya jIva sarva kamako nirmUla karatA hai, to vaha paramazrIrUpI ( muktilakSmIrUpI ) kAminIkA vallabha hotA hai / 303 / Please inform us of any errors on rajesh@AtmaDharma.com Page #386 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 359 jIvANa puggalANaM gamaNaM jANehi jAva dhmmtthii| dhammatthikAyabhAve tatto parado Na gcchti||184 / / jIvAnAM pudgalAnAM gamanaM jAnIhi yaavddhrmaastikH| dharmAstikAyAbhAve tasmAtparato na gcchNti|| 184 / / atra siddhakSetrAdupari jIvapudgalAnAM gamanaM nissiddhm| jIvAnAM svabhAvakriyA siddhigamanaM, vibhAvakriyA SaTkApakramayuktatvama; pudgalAnAM svabhAvakriyA paramANugatiH, vibhAvakriyA vynnukaadiskndhgtiH| ato'mISAM trilokazikharAdupari gatikriyA nAsti, parato gatihetordharmAstikAyAbhAvAta; yathA jalAbhAve matsyAnAM gatikriyA naasti| ata eva yAvaddharmAstikAyastiSThati tatkSetraparyantaM svabhAvavibhAvagatikriyApariNatAnAM jIvapudgalAnAM gtiriti| gAthA 184 anvayArtha:-[ yAvat dharmAstika:] jahA~ taka dharmAstikAya hai vahA~ taka [ jIvAnAM pudgalAnAM ] jIvoMkA aura pudgaloMkA [ gamanaM ] gamana [ jAnIhi ] jAna; [dharmAstikAyAbhAve ] dharmAstikAyake abhAvameM [ tasmAt parataH ] usase Age [ na gacchaMti ] ve nahIM jaate| TIkA:-yahA~, siddhakSetrase Upara jIva-pudgaloMke gamanakA niSedha kiyA hai| jIvoMkI svabhAvakriyA siddhigamana (siddhakSetrameM gamana) hai aura vibhAvakriyA ( anya bhavameM jAte samaya) chaha dizAmeM gamana hai; pudgaloMkI svabhAvakriyA paramANukI gati hai aura vibhAvakriyA dvi-aNukAdi skaMdhoMkI gati hai| isaliye inakI (jIva-pudgaloMkI) gatikriyA trilokake zikharase Upara nahIM hai, kyoMki Age gatihetu (gatike nimittabhUta) dharmAstikAyakA abhAva hai; jisaprakAra jalake abhAvameM machaliyoMki gatikriyA nahIM hotI usiiprkaar| isIse, jahA~ taka dharmAstikAya hai usa kSetra taka svabhAvagatikriyA aura vibhAvagatikriyArUpase pariNata jIva-pudgaloMkI gati hotI hai| * dvi-aNukAdi skaMdha = do paramANuoMse lekara anaMta paramANuoMke bane hue skaMdha / jAno vahIM taka jIva pudgala-gati, jahA~ dharmAsti hai| dharmAstikAya-abhAvameM Age gamanakI nAsti hai / / 184 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #387 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 360 ( anuSTubh ) trilokazikharAdUrdhvaM jiivpudglyordvyoH| naivAsti gamanaM nityaM gtihetorbhaavtH|| 304 / / NiyamaM Niyamassa phalaM NiddiTuM pavayaNassa bhttiie| puvvAvaravirodho jadi avaNIya pUrayaMtu smynnhaa|| 185 / / niyamo niyamasya phalaM nirdiSTaM pravacanasya bhktyaa| pUrvAparavirodho yadyapanIya pUrayaMtu smyjnyaaH|| 185 / / zAstrAdau gRhItasya niyamazabdasya tatphalasya copsNhaaro'ym| niyamastAvacchuddharatnatrayavyAkhyAnasvarUpeNa prtipaaditH| tatphalaM paramanirvANamiti prtipaaditm| na kavitvadAt pravacanabhaktyA pratipAditametat sarvamiti yaavt| yadyapi / [aba isa 184 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate [ zlokArtha:-] gatihetuke abhAvake kAraNa, sadA (arthAt kadApi ) trilokake zikharase Upara jIva aura pudgala donoMkA gamana nahIM hI hotaa| 304 / gAthA 185 anvayArtha:-[ niyamaH] niyama aura [ niyamasya phalaM] niyamakA phala [pravacanasya bhaktyA] pravacanakI bhaktise [ nirdiSTam ] darzAye gye| [yadi] yadi ( usameM kucha ) [ pUrvAparavirodhaH] pUrvApara (AgepIche) virodha ho to [ samayajJAH ] samayajJa (Agamake jJAtA) [ apanIya ] use dUra karake [ pUrayaMtu] pUrti krnaa| TIkA:-yaha, zAstrake AdimeM liye gaye niyamazabdakA tathA usake phalakA upasaMhAra prathama to, niyama zuddharatnatrayake vyAkhyAnasvarUpameM pratipAdita kiyA gayA; usakA phala parama nirvANake rUpameM pratipAdita kiyA gyaa| yaha saba kavitvake abhimAnase nahIM kintu pravacanakI bhaktise pratipAdita kiyA gayA hai| yadi ( usameM kucha) jinadeva-pravacana-bhakti-balaseM niyama, tatphala meM kahe / yadi ho kahIM, samayajJa pUrvApara virodha sudhAriye / / 185 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #388 -------------------------------------------------------------------------- ________________ 361 Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra pUrvAparadoSo vidyate cettaddoSAtmakaM luptvA paramakavIzvarAssamayavidazcottamaM padaM kurvantviti / ( mAlinI ) jayati niyamasArastatphalaM cottamAnAM hRdayasarasijAte nirvRteH kaarnntvaat| pravacanakRtabhaktyA sUtrakRdbhiH kRto yaH sa khalu nikhilabhavyazreNinirvANamArgaH / / 305 / / IsAbhAveNa puNo keI NiMdaMti suMdaraM mggN| tesiM vayaNaM soccA'bhattiM mA kuNaha jiNamagge / / 186 / / IrSAbhAvena punaH kecinnindanti sundaraM maargm| teSAM vacanaM zrutvA abhaktiM mA kurudhvaM jinamArge / / 186 / / iha hi bhavyasya shikssnnmuktm| pUrvApara doSa ho to samayajJa paramakavIzvara doSAtmaka padakA lopa karake uttama pada karanA / [aba isa 185 vIM gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja zloka kahate haiM: ] [ zlokArtha :- ] muktikA kAraNa honese niyamasAra tathA usakA phala uttama puruSoMkeM hRdayakamalameM jayavaMta hai| pravacanakI bhaktise sUtrakArane jo kiyA hai ( arthAt zrImadbhagavatkuMdakuMdAcAryadevane jo yaha niyamasArakI racanA kI hai), vaha vAstavameM samasta bhavyasamUhako nirvANakA mArga hai / 305 / gAthA 186 anvayArthaH-[ punaH] paraMtu [ IrSAbhAvena ] IrSAbhAvase [ kecit ] koI loga [ sundaraM mArgam] suMdara mArgako [ nindanti ] niMdate haiM [ teSAM vacanaM ] unake vacana [ zrutvA ] sunakara [ jinamArge ] jinamArga prati [ abhaktiM ] abhakti [ mA kurudhvam ] nahIM karanA / TIkA:- yahA~ bhavyako zikSA dI hai| jo koI suMdara mArgakI niMdA kare mAtsaryameM / sunakara vacana usake abhakti na kIjiye jinamArga meM / / 186 / Please inform us of any errors on rajesh@Atma Dharma.com Page #389 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 362 kecana maMdabuddhayaH trikAlanirAvaraNanityAnaMdaikalakSaNanirvikalpakanijakAraNaparamAtmatattvasamyakzraddhAnaparijJAnAnuSThAnarUpazuddharatnatrayapratipakSamithyAtvakarmodayasAmarthyena mithyA-darzanajJAnacAritraparAyaNAH IrSyAbhAvena samatsarapariNAmena sundaraM mArga sarvajJavItarAgasya pApakriyAnivRttilakSaNaM bhedopacAraratnatrayAtmakamabhedopacAraratnatrayAtmakaM kecinnindanti, teSAM svarUpavikalAnAM kuhetudRSTAntasamanvitaM kutarkavacanaM zrutvA hyabhaktiM jinezvarapraNItazuddharatnatrayamArge he bhavya mA kuruSva , punarbhaktiH krtvyeti| mArga (zArdUlavikrIDita) dehavyUhamahIjarAjibhayade duHkhAvalIzvApade vizvAzAtikarAlakAladahane zuSyanmanIyAvane / nAnAdurNayamArgadurgamatame dRGmohinAM dehinAM jainaM darzanamekameva zaraNaM jnmaattviisNktte|| 306 / / koI maMdabuddhi trikAla-nirAvaraNa, nitya AnaMda jisakA eka lakSaNa hai aise nirvikalpa nija kAraNaparamAtmatattvake samyakzraddhAna-jJAna-anuSThAnarUpa zuddharatnatrayase pratipakSa mithyAtvakarmodayake sAmarthya dvArA mithyAdarzana-jJAna-cAritraparAyaNa vartate hue IrSAbhAvase arthAt matsarayukta pariNAmase suMdara mArgako-pApakriyAse nivRtti jisakA lakSaNa hai aise bhedopacAra-ratnatrayAtmaka aura abhedopacAra-ratnatrayAtmaka sarvajJa-vItarAgake mArgako-niMdate haiM, una svarUpavikala (svarUpaprApti rahita) jIvoMkeM kuhetu-kudRSTAMtayukta kutarkavacana sunakara jinezvarapraNIta zuddharatnatrayamArgake prati, he bhavya ! abhakti nahIM karanA, paraMtu bhakti kartavya hai| [aba isa 186 vI gAthAkI TIkA pUrNa karate hue TIkAkAra munirAja do zloka kahate haiM:] [ zlokArtha:-] dehasamUharUpI vRkSapaMktise jo bhayaMkara hai, jisameM duHkhaparaMparA-rUpI jaMgalI pazu (basate ) haiM, ati karAla kAlarUpI agni jahA~ sabakA bhakSaNa karatI hai, jisameM buddhirUpI jala ( ?) sUkhatA hai aura jo darzanamohayukta jIvoMko aneka kunayarUpI mArgoMke kAraNa atyaMta durgama hai, usa saMsAra-aTavIrUpI vikaTa sthalameM jaina darzana eka hI zaraNa hai| 306 / ? yahA~ kucha azuddhi ho aisA lagatA hai| * durgama = jise kaThinAIse lA~ghA jA sake aisA; dustr| ( saMsAra-aTavImeM aneka kunayarUpI mArgoMmeMse satya mArga DhU~r3ha lenA mithyAdRSTiyoMko atyaMta kaThina hai aura isaliye saMsAra-aTavI atyaMta dustara hai|) Please inform us of any errors on rajesh@AtmaDharma.com Page #390 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 363 tathA hi ( zArdUlavikrIDita) lokAlokaniketanaM vapurado jJAnaM ca yasya prabhostaM zaMkhadhvanikaMpitAkhilabhuvaM shriinemitiirtheshvrm| stotuM ke bhuvanatraye'pi manujAH zaktAH surA vA punaH jAne tatstavanaikakAraNamahaM bhktirjine'tyutsukaa|| 307 / / NiyabhAvaNANimittaM mae kadaM nniymsaarnnaamsudN| NaccA jiNovadesaM puvvAvaradosaNimmukkaM / / 187 / / jinabhAvanAnimittaM mayA kRtaM niymsaarnaamshrutm| jJAtvA jinopadezaM puurvaaprdossnirmuktm|| 187 / / zAstranAmadheyakathanadvAreNa shaastropsNhaaropnyaaso'ym| tathA--- [ zlokArtha:-] jina prabhukA jJAnazarIra sadA lokAlokakA niketana hai (arthAt jina neminAthaprabhuke jJAnameM lokAloka sadA samAte haiM-jJAta hote haiM), una zrI neminAtha tIrthezvarakA-ki jinhoMne zaMkhakI dhvanise sArI pRthvIko kampA diyA thA unakA-stavana karane ke liye tIna lokameM kauna manuSya yA deva samartha hai ? (tathApi) unakA stavana karanekA ekamAtra kAraNa jinake prati ati utsuka bhakti hai aisA maiM jAnatA huuN| 307 / gAthA 187 anvayArtha:-[ pUrvAparadoSanirmuktam ] pUrvApara doSa rahita [ jinopadezaM] jinopadezako [ jJAtvA] jAnakara [mayA] maiMne [nijabhAvanAnimittaM] nijabhAvanAnimittase [niyamasAranAmazrutam ] niyamasAra nAmakA zAstra [ kRtam ] kiyA hai| TIkA:-yaha, zAstrake nAmakathana dvArA zAstrake upasaMhAra saMbaMdhI kathana hai| saba doSa pUrvApara rahita upadeza zrI jinadevakA / maiM jAna , apanI bhAvanA hita niyamasAra suzruta racA / / 187 / / Please inform us of any errors on rajesh@AtmaDharma.com Page #391 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 364 atrAcAryAH prArabdhasyAntagamanatvAt nitarAM kRtArthatAM pariprApya nijabhAvanAnimittamazubhavaMcanArthaM niyamasArAbhidhAnaM zrutaM paramAdhyAtmazAstrazatakuzalena mayA kRtm| kiM kRtvA ? pUrvaM jJAtvA avaMcakaparamaguruprasAdena buddheti| kam ? jinopadezaM viitraagsrvjnymukhaarvindvinirgtprmopdeshm| taM puna: kiMviziSTam ? pUrvAparadoSanirmuktaM puurvaaprdosshetubhuutsklmohraagdvessaabhaavaadaaptmukhvinirgttvaannirdossmiti| kiJca asya khalu nikhilAgamArthasArthapratipAdanasamarthasya niyamazabdasaMsUcitavizuddhamokSamArgasya aMcitapaJcAstikAyaparisanAthasya saMcitapaMcAcAraprapaJcasya SaDdravyavicitrasya saptatattvanavapadArthagarbhIkRtasya paMcabhAvaprapaMcapratipAdanaparAyaNasya nizcayapratikramaNapratyAkhyAna-prAyazcittaparamAlocanA / yahA~ AcAryazrI (zrImadbhagavatkuMdakuMdAcAryadeva) prAraMbha kiye hue kAryake antako prApta karanese atyanta kRtArthatAko pAkara kahate haiM ki seMkar3oM parama-adhyAtmazAstroMmeM kuzala aise maiMne nijabhAvanAnimittase-azubhavaMcanArtha niyamasAra nAmaka zAstra kiyA hai| kyA karake ( yaha zAstra kiyA hai)? prathama avaMcaka parama guruke prasAdase jaankr| kyA jAnakara ? jinopadezako arthAt vItarAga-sarvajJake mukhAraviMdase nikale parama updeshko| kaisA hai vaha upadeza ? pUrvApara doSa rahita hai arthAt pUrvApara doSake hetubhUta sakala moharAgadveSake abhAvake kAraNa jo Apta hai unake mukhase nikalA honese nirdoSa hai| aura (isa zAstrake tAtparya saMbaMdhI aisA samajhanA ki), jo (niyamasAra-zAstra ) vAstavameM samasta Agamake arthasamUhakA pratipAdana karanemeM samartha hai, jisane niyama-zabdase vizuddha mokSamArga samyak prakArase darzAyA hai, jo zobhita paMcAstikAya sahita hai (arthAt jisameM pA~ca astikAyakA varNana kiyA gayA hai), jisameM paMcAcAra-prapaMcakA saMcaya kiyA gayA hai (arthAt jisameM jJAnAcAra, darzanAcAra, cAritrAcAra, tapAcAra aura vIryAcArarUpa pA~ca prakArake AcArakA kathana kiyA hai), jo chaha dravyoMse vicitra hai ( arthAt jo chaha dravyoMse nirUpaNase vividha prakArakA-suMdara hai), sAta tattva aura nava padArthoM jisameM samAye hue haiM , jo pA~ca bhAvarUpa vistArake pratipAdanameM parAyaNa hai, jo nizcaya-pratikramaNa, nizcayapratyAkhyAna, nizcaya-prAyazcitta, parama-AlocanA, * avaMcaka = Thage nahIM aise; niSkapaTa; sarala; Rju| Please inform us of any errors on rajesh@AtmaDharma.com Page #392 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 365 niyamavyutsargaprabhRtisakalaparamArthakriyAkAMDADaMbarasamRddhasya upayogatraya-vizAlasya paramezvarasya zAstrasya dvividhaM kila tAtparyaM, sUtratAtparya zAstratAtparyaM ceti| sUtratAtparyaM padyopanyAsena pratisUtrameva pratipAditam , zAstratAtparyaM tvidmupdrshnen| bhAgavataM zAstramidaM nirvANasuMdarIsamudbhavaparamavItarAgAtmakanirvyAbAdhanirantarAnaGgaparamAnandapradaM niratizayanityazuddhaniraMjananijakAraNaparamAtmabhAvanAkAraNaM samastanayanicayAMcitaM paMcamagatihetubhUtaM paMcendriyaprasaravarjitagAtramAtraparigraheNa nirmitamidaM ye khalu nizcayavyavahAranayayoravirodhena jAnanti te khalu mahAntaH samastAdhyAtmazAstrahRdayavedina: paramAnaMdavItarAgasukhAbhilASiNa: parityaktabAhyAbhyantaracaturviMzatiparigrahaprapaMcA: trikAlanirupAdhisvarUpaniratanijakAraNa niyama ,vyutsarga Adi sakala paramArtha kriyAkAMDake ADaMbarase samRddha hai ( arthAt jisaneM paramArtha kriyAoMkA puSkala nirUpaNa hai) aura jo tIna upayogoMse susaMpanna hai ( arthAt jisameM azubha , zubha aura zuddha upayogakA puSkala kathana hai)-aise isa paramezvara zAstrakA vAstavameM do prakArakA tAtparya hai: sUtratAtparya aura shaastrtaatpry| sUtratAtparya to padyakathanase pratyeka sUtrameM (-padya dvArA pratyeka gAthAke aMtameM) pratipAdita kiyA gayA hai| aura zAstratAtparya yaha nimnAnusAra TIkA dvArA pratipAdita kiyA jAtA hai: yaha (niyamasAra-zAstra) 'bhAgavata zAstra hai| jo (zAstra) nirvANasuMdarIse utpanna honevAle, paramavItarAgAtmaka, nirAbAdha, niraMtara aura anaMga paramAnaMdakA denevAlA hai, jo 'niratizaya, nityazuddha , niraMjana nija kAraNaparamAtmAkI bhAvanAkA kAraNa hai, jo samasta nayoM ke samUhase zobhita hai, jo paMcama gatike hetubhUta hai aura jo pA~ca iMdriyoMke vistAra rahita dehamAtra-parigrahadhArIse ( nigraMtha munivarase) racita hai-aise isa bhAgavata zAstrako jo nizcayanaya aura vyavahAranayake avirodhase jAnate haiM, ve mahApuruSasamasta adhyAtmazAstroMke hRdayako jAnanevAle aura paramAnaMdarUpa vItarAga sukhake abhilASIbAhya-abhyaMtara caubIsa parigrahoMke prapaMcako parityAgakara, trikAla-nirupAdhi svarUpameM lIna nija kAraNa 1 / bhAgavata = bhagavAnakA; daivI; pvitr| 2 / nirAbAdha = bAdhA rahita; nirvighn| 3 / anaMga = azarIrI; Atmika; atIMdriya 4 / niratizaya = jisase koI bar3hakara nahIM hai aise; anuttama; zreSTha; advitiiy| 5 / hRdaya = hArda; rahasya; mrm| (isa bhAgavata zAstrako jo samyak prakArase jAnate haiM, ve samasta adhyAtmazAstroMke hArdake jJAtA haiN|) Please inform us of any errors on rajesh@AtmaDharma.com Page #393 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates zuddhopayoga adhikAra 366 paramAtmasvarUpazraddhAnaparijJAnAcaraNAtmakabhedopacArakalpanAnirapekSasvastharatnatrayaparAyaNA: santaH zabdabrahmaphalasya zAzvatasukhasya bhoktAro bhvntiiti| (mAlinI) sukavijanapayojAnandimitreNa zastaM lalitapadanikAyairnirmitaM shaastrmett| nijamanasi vidhatte yo vizuddhAtmakAMkSI sa bhavati prmshriikaaminiikaamruupH|| 308 / / (anuSTubh ) pdmprbhaabhidhaanoddhsindhunaathsmudrvaa| upanyAsormimAleyaM stheyAccetasi sA staam|| 309 / / (anuSTubh ) asmin lakSaNazAstrasya viruddhaM padamasti cet| luptvA tatkavayo bhadrAH kurvantu pdmuttmm|| 310 / / paramAtmAke svarUpake zraddhAna-jJAna-AcaraNAtmaka bhedopacAra-kalpanAse nirapekSa aise 'svastha ratnatrayameM parAyaNa vartate hue, zabdabrahmake phalarUpa zAzvata sukhake bhoktA hote haiN| [aba isa niyamasAra-paramAgamakI tAtparyavRtti nAmaka TIkAkI pUrNAhuti karate hue TIkAkAra munirAja zrI padmaprabhamaladhArideva cAra zloka kahate haiM:] [ zlokArtha:-] sukavijanarUpI kamaloMko AnaMda denevAle (-vikasita karane vAle) sUryane lalita padasamUhoM dvArA race hue isa uttama zAstrako jo vizuddha AtmAkA AkAMkSI jIva nija manameM dhAraNa karatA hai, vaha paramazrIrUpI kAminIkA vallabha hotA hai| 308 / [ zlokArtha:-] padmaprabha nAmake uttama samudrase utpanna honevAlI jo yaha UrmimAlA-kathanI (TIkA), vaha satpuruSoMke cittameM sthita rho| 309 / [ zlokArtha:-] isameM yadi koI pada lakSaNazAstrase viruddha ho to bhadra kavi usakA lopa karake uttama pada krnaa| 310 / 1 / svastha = nijaatmsthit| (nijAtmasthita zuddharatnatraya bhedopacAra-kalpanAse nirapekSa hai|) Please inform us of any errors on rajesh@AtmaDharma.com Page #394 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates niyamasAra 367 ( vasaMtatilakA) yAvatsadAgatipathe rucire vireje tArAgaNaiH parivRtaM sklendubiNbm| tAtparyavRttirapahastitaheyavRttiH stheyAtsatAM vipulacetasi taavdev|| 311 / / itisukavijanapayojamitrapaMcendriyaprasaravarjitagAtramAtraparigrahazrIpadmaprabhamaladhAridevaviracitAyAM niyamasAravyAkhyAyAM tAtparyavRttau zuddhopayogAdhikAro dvAdazamaH shrutskndhH|| samAptA ceyaM taatpryvRttiH| [ zlokArtha:-] jabataka tArAgaNoMse ghirA huA pUrNacaMdrabiMba ( pUrNa caMdramA kA gola) gaganameM virAje (zobhe), ThIka tabataka tAtparyavRtti (nAmakI yaha TIkA)-ki jisane heya vRttiyoMko nirasta kiyA hai ( arthAt jisane chor3ane yogya samasta vibhAvavRttiyoMko dUra pheMka diyA hai vaha) -satpuruSoMke vizAla hRdayameM sthita rho| 311 / isaprakAra, sukavijanarUpI kamaloMke liye jo sUrya samAna haiM aura pA~ca iMdriyoMke vistAra rahita dehamAtra jinheM parigraha thA aise zrI padmaprabhamaladhArideva dvArA racita niyamasArakI tAtparyavRtti nAmakI TIkAmeM (arthAt zrImadbhagavatkuMdakuMdAcAryadevapraNIta zrI niyamasAra paramAgamakI nigraMtha munirAja zrI padmaprabha-maladhAridevaviracita tAtparyavRtti nAmakI TIkAmeM) zuddhopayoga adhikAra nAmakA bArahavA~ zrutaskaMdha samApta huaa| isaprakAra ( zrImadbhagavatkuMdakuMdAcAryadevapraNIta zrI niyamasAra paramAgamakI nigraMtha munirAja zrI padmaprabhamaladhAridevaviracita) tAtparyavRtti nAmaka saMskRta TIkAke zrI hiMmatalAla jeThAlAla zAha kRta gujarAtI anuvAdakA hindI rUpAntara samApta huaa| <(samApta)> Please inform us of any errors on rajesh@AtmaDharma.com Page #395 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates * zrI niyamasAranI varNAnukrama gAthAsUcI ke gAthA | pRSTha 86 159 140 272 20 e 102 101 190 68 26 34 a aithUlathUla thUlaM aNukhaMdhaviyappeNa du aNNaNirAvekkho jo attAgamataccANaM attAdi attamajjhaM appasarUvaM pecchadi appasarUvAlabaNa appANaM viNu NANaM appA parappayAso arasamarUvamagaMdhaM avvAbAhamaNiMdiya asarIrA aviNAsA aMtarabAhirajappe 27 / 82 | 152 76 | | 143 106 / | 200 46 48 18 | gAthA | pRSTha ummaggaM paricattA 49 | usahAdijiNavariMdA 47 e 57 | ego me sAsado appA 11 | ego ya maradi jIvo 54 | ede chaddavvANi ya / 328 | ede savve bhAvA 119 235 | eyarasarUvagaMdhaM 171 | 337 / erisabhedabbhAse 163 | 323 | erisaya bhAvaNAe 94 | evaM bhedabhAsaM 178 | 348 98 | kattA bhottA AdA 150 | 295 | kadakAridANumodaNa kammamahIruhamUla 176 345 | kammAdo appANaM 187 | kAyakiriyANiyattI 155 | kAyAIparadavve 108 | 207 | kAlussamohasaNNA 147 290 kiM kAhadi vaNavAso 149 | 293 | kiM bahuNA bhaNieNa du 148 292 | kulajoNijIvamaggaNa kevalaNANasahAvo kevalamiMdiyarahiyaM 174 | 340 kohaM khamayA mANaM | kohAdisagabbhAva116 | 229 | ga 92 170 gamaNaNimittaM dhamma / 63 120 212 A 110 111 100 84 Aussa khayeNa puNo AdA khu majjha NANe ArAhaNAi vaTTai AloyaNamAluMchaNa AvAsaM jai icchasi AvAsaeNa jutto AvAsaeNa hINo I IsAbhAveNa puNo IhApuvvaM vayaNaM 70 121 | 66 124 | 117 | 56 96 / 214 133 239 127 245 231 108 179 25 226 225 115 | 114 | ukkiTTho jo boho uttamaaTuM AdA 30 60 Please inform us of any errors on rajesh@AtmaDharma.com Page #396 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates gAme vA Nayare vA gha ghaNaghAikammarahiyA ca caugaibhavasaMbhamaNaM caudahabhedA bhaNidA cakkhu acakkhU ohI cattA agattibhAvaM calamaliNamagADhatta | gAthA| pRSTha 58 111 | jo caradi saMjado khala | jo Na havadi aNNavaso 71 134 | jo du aTTaM ca rudaM ca jo dugaMchA bhayaM vedaM 42 83 | jo du dhammaM ca sukkaM ca 17 | 39 | jo du puNNaM ca pAvaM ca | 33 | jo du hassaM raI sogaM 88 163 | jo dhammasukkajhANa52 103 | jo passadi appANaM | jo samo savvabhUdesu | gAthA | pRSTha | 144 282 141 | 276 / / 129 255 132 258 / 259 / 130 256 258 151 | 297 109 / 209 126 / / 248 133 14 131 / chAyAtavamAdIyA chuhataNhabhIruroso 48 12 jhANaNilINo sAhU | 173 175 | 343 72 | 127 jaM kiMci me ducarittaM jadi sakkadi kAdaM je jassa rAgo du doso du jassa saNNihido appA jAijaramaraNarahiyaM jANaMto passaMto jANadi passadi savvaM jA rAyAdiNiyattI jArisiyA siddhappA jiNakahiyaparamasutte jIvANa puggalANaM jIvAdibahittaccaM jIvAdI davvANaM | jIvAda paggalAdo jIvA poggalakAyA | jIvo uvaogamao jugavaM vaTTai NANaM 194 | ThANaNisejavihArA 302 Na 128 253 | NaTThaTThakammabaMdhA | 252 | NamiUNa jiNaM vIraM 177 347 | NaraNArayatiriyasurA 172 338 | Na vaso avaso avasa 311 Navi iMdiya uvasaggA 131 Navi kammaM Nokamma 96 | Navi dukkhaM Navi sukkhaM 303 | NaMtANaMtabhaveNa sa184 359 NANaM appapayAsaM 38 74 NANaM jIvasarUvaM 33 67 NANaM parappayAsaM 32 64 | NANaM parappayAsaM 21 NANaM parappayAsaM 10 23 | NANAjIvA NANA 47 185 15 142 | 180 181 179 118 165 / 170 161 162 | 164 156 / 36 278 353 355 351 233 326 335 318 320 324 305 Please inform us of any errors on rajesh@AtmaDharma.com Page #397 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates NAhaM koho mANo NAhaM NArayabhAvo NAhaM bAlo buDDho NAhaM maggaNaThANo NAhaM rAgo doso NikkasAyarasa daMtassa NiggaMtho NIrAgo NiddaMDo dvaMdvo NiyabhAvaNANimittaM NiyabhAvaM gavi mucai niyamaM niyamassa phalaM NiyamaM mokkhauvAyo NiyameNa ya jaM kajjaM NivvANameva siddhA Nissesadosarahio NokammakammarahiyaM No khaiyabhAvaThANA No khalu sahAvaThANA No ThidibaMdhadvANA ta tassa muhaggadavayaNaM taha daMsaNauvaogo tha thIrAjacorabhattaka da daTTUNa icchirUvaM davvaguNapajjayANaM davvattthieNa jIvA dha dhAucaukkassa puNo gAthA 89 77 79 78 80 105 44 43 187 97 185 4 3 183 7 107 41 39 40 8 13 67 59 145 19 25 pRSTha 147 pa 147 paDikamaNaNAmadheye 147 | paDikamaNapahudikiriya 147 payaDiTThidiaNubhAga 147 paricattA parabhAvaM 198 |pariNAmapuvvavayaNaM 92 | paMcAcArasamaggA 87 | pAsugabhUmipadese 363 | pAsugamaggeNa divA 189 | poggaladavvaM muttaM 361 | puvvuttasayaladavvaM 9 | puvvuttasayalabhAvA 7 pesuNNahAsakakkasa 357 poggaladavvaM uccai 16 potthaikamaMDalAI 205 79 baMdhaNachedaNamAraNa ba 76 77 | bhUpavvadamAdIyA bha ma 19 maggo maggaphalaM ti ya 31 madamANamAyalohavi mamattiM parivajjAmi 128 | mANussA duviyappA 52 micchattapahudibhAvA 112 micchAdaMsaNaNANa 285 | muttamamuttaM davvaM 44 mokkhahe appANaM mokkhaMgayapurisANaM gAthA 94 152 98 146 175 299 184 287 173 340 73 139 65 122 61 195 71 331 101 198 58 123 37 168 50 62 29 64 68 22 pRSTha Please inform us of any errors on rajesh@AtmaDharma.com 130 48 2 112 99 16 90 91 167 330 136 266 135 264 6 218 186 38 167 169 Page #398 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates mottUNa aTTarudaM mottUNa aNAyAraM mottUNa vayaNarayaNaM | mottUNa sayalajappamamottUNa sallabhAvaM | gAthA pRSTha 75 | 142 182 | 356 125 | 247 103 139 / 370 83 12 | 26 rayaNattayasaMjuttA rAgeNa va doseNa va rAyAdIparihAre 134 gAthA| pRSTha 89 | 164 | vAvAravippamukkA | 157 | vijudi kevalaNANaM 153 | virado savvasAvajje 177 | vivarIyAbhiNivesavi7 | 162 | vivarIyAbhiNivesaM sa 74 141 | saNNANaM caubheyaM 57 110 samayAvalibhedeNa d 137 | 268 | sammattaNANacaraNe sammattassa NimittaM 157 | 306 | sammattaM saNNANaM 71 | sammaM me savvabhUdesu 169 333 | savvaviappAbhAve | savve purANapurisA 280 savvesiM gaMthANaM 94 saMkhejAsaMkhejA113 | 224 | saMjamaNiyamataveNa da 153 | 300 | suhaasuhavayaNarayaNaM 122 | 242 | suhamA havaMti khaMdhA 55 104 262 103 103 196 labhrUNaM Nihi ekko loyAyAse tAva loyAloyaM jANai 104 269 138 158 60 308 45 123 vaTTadi jo so samaNo vaNNarasagadhaphAsA vadasamidisIlasaMjamavayaNamayaM paDikamaNaM vayaNoccAraNakiriyaM vavahAraNayacaritte 113 70 244 237 49 / 120 24 Please inform us of any errors on rajesh@AtmaDharma.com Page #399 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates uddhRta gAthA-zlokoMkI varNAnukrama sUcI | pRSTha pRSTha kusUlagarbha| kevalajJAnadRksaukhya 144 181 20 246 228 86 228 ja a anavaratamanantaianyUnamanatiriktaM abhimataphalasiddhealamalamatijalpaiasminnanAdini ahiMsA bhUtAnAM A AcArazca tadevaikaM AtmakAryaM parityajya AtmaprayatnasApekSA AtmA dharma: AtmA bhinnaAlocya sarvamenaH AsaMsArAtpratipada Da ityucchedAtparapariNate: ityevaM caraNaM 15 | girigahanaguhA155 51 | cakraM vihAya nija 109 | cicchaktivyApta cittasthamapyanava189 288 | jaghanyamadhyamotkRSTa269 | jayati vijitadoSo277 | jassa aNesaNamappA 95 | jaM pecchado amuttaM 207 | jAnannapyeSa vizvaM 350 | jvarajananajarANAM jJAnasvabhAvaH syAdAtmA 93 | jJAnAdinno na nAbhinno 161 ThANaNijjavihArA 295 325 122 331 320 354 336 322 344 134 utsRjya kAyakarmANi ubhayanayavirodha 315 337 46 | Na vi pariNamadi Na / | NANaM atyaMtagayaM 192 | NANaM avidirittaM 56 | NiddhattaNeNa duguNo 130 | NiddhA vA lukkhA vA NokammakammahAro 53 ekastvamAvizasi eyarasavaNNagaMdhaM evaM tyaktvA bahirvAcaM ka kAlAbhAve na bhAvAnAM kAMtyaiva snapayaMti 53 121 189 17 | tadekaM paramaM jJAnaM | tejo diTThI NANaM 17 Please inform us of any errors on rajesh@AtmaDharma.com Page #400 -------------------------------------------------------------------------- ________________ Version 001: remember to check http://www.AtmaDharma.com for updates pRSTha | | pRSTha | darzanaM nizcayaH puMsi daMsaNapuvvaM NANaM dravyAnusAri caraNaM 313 172 183 291 122 namasyaM ca tadevaikaM na hi vidadhati niSiddhe sarvasmin niSkriya karaNAtItaM pa 229 57 100 paDikamaNaM paDisaraNaM pariyaTTaNaM ca vAyaNa paMcAcAraparAnnakiMcana puDhavI jalaM ca chAyA | pratyAkhyAya bhaviSya / 108 | yathAvadvastunirNIti: 316 | yatra pratikramaNameva 196 | yadagrAhyaM na gRhNAti yadi calati kathaJci189 | yamaniyamanitAntaH 78 187 | loyAyAsapadese 166 va vanacarabhayAddhAvan 172 | vasudhAntyacatuHsparzaSu 301 / vyavaharaNanayaH syA140 sa 51 | sakalamapi vihAyA179 | samao Nimiso kaTThA samao du appadeso 314 | samadhigatasamastAH 294 | savve bhAve jamhA saMsiddhirAdhasiddhaM 168 | siddhAnto'yamadAtta153 | so dhammo jattha dayA 228 | sthitijanananirodhalakSaNaM sthUlasthUlAstataH 115 / | svayaM karma karotyAtmA 197 | svrnikrvisrg| 206 svecchAsamucchalada 64 bandhacchedAtkalayadatulaM bahirAtmAntarAtmeti 119 179 156 102 bha bhAvayAmi bhavAvarte bhedavijJAnataH siddhAH bheyaM mAyAmahAgartA 15 334 51 192 majjhaM pariggaho jai muktvAlasatva| mohavilAsavijUMbhita- Please inform us of any errors on rajesh@AtmaDharma.com