SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates शुद्धभाव अधिकार १०४ विपरीताभिनिवेशविवर्जितश्रद्धानमेव सम्यक्त्वम्। संशयविमोहविभ्रमविवर्जितं भवति संज्ञानम्।। ५१ ।। चलमलिनमगाढत्वविवर्जितश्रद्धानमेव सम्यक्त्वम्। अधिगमभावो ज्ञानं हेयोपादेयतत्त्वानाम्।। ५२ ।। सम्यक्त्वस्य निमित्तं जिनसूत्रं तस्य ज्ञायकाः पुरुषाः। अन्तर्हेतवो भणिताः दर्शनमोहस्य क्षयप्रभृतेः।। ५३ ।। सम्यक्त्वं संज्ञानं विद्यते मोक्षस्य भवति शृणु चरणम्। व्यवहारनिश्चयेन तु तस्माचरणं प्रवक्ष्यामि।। ५४ ।। व्यवहारनयचरित्रे व्यवहारनयस्य भवति तपश्चरणम्। निश्चयनयचारित्रे तपश्चरणं भवति निश्चयतः।। ५५ ।। अन्वयार्थ:-[ विपरीताभिनिवेशविवर्जितश्रद्धानम् एव ] विपरीत *अभिनिवेश रहित श्रद्धान ही [ सम्यक्त्वम् ] सम्यक्त्व है; [संशयविमोहविभ्रमविवर्जितम् ] संशय, विमोह और विभ्रम रहित (ज्ञान) वह [ संज्ञानम् भवति] सम्यग्ज्ञान है। [चलमलिनमगाढत्वविवर्जितश्रद्धानम् एव ] चलता, मलिनता और अगाढ़ता रहित श्रद्धान ही [ सम्यक्त्वम् ] सम्यक्त्व है; [ हेयोपादेयतत्त्वानाम् ] हेय और उपादेय तत्त्वोंको [ अधिगमभावः ] जाननेरूप भाव वह [ ज्ञानम् ] [ सम्यक् ] ज्ञान है। [सम्यक्त्वस्य निमित्तं ] सम्यक्त्वका निमित्त [ जिनसूत्रं ] जिनसूत्र है; [ तस्य ज्ञायकाः पुरुषाः ] जिनसूत्रके जाननेवाले पुरुषोंको [अन्तर्हेतवः ] [ सम्यक्त्वना] अंतरंग हेतु [ भणिताः] कहे हैं, [ दर्शनमोहस्य क्षयप्रभृतेः ] क्योंकि उनको दर्शनमोहके क्षयादिक हैं। [शृणु] सुन, [ मोक्षस्य ] मोक्षके लिये [ सम्यक्त्वं] सम्यक्त्व होता है, [ संज्ञानं] सम्यग्ज्ञान [विद्यते ] होता है, [ चरणम् ] चारित्र (भी) [ भवति ] होता है; [तस्मात् ] इसलिये [व्यवहारनिश्चयेन तु ] मैं व्यवहार और निश्चयसे [ चरणं प्रवक्ष्यामि ] चारित्र कहूँगा। __ [व्यवहारनयचरित्रे] व्यवहारनयके चारित्रमें [व्यवहारनयस्य] व्यवहारनयका [तपश्चरणम् ] तपश्चरण [भवति] होता है; [निश्चयनयचारित्रे] निश्चयनयके चारित्रमें [ निश्चयतः ] निश्चयसे [ तपश्चरणम् ] तपश्चरण [ भवति ] होता है। * अभिनिवेश = अभिप्राय; आग्रह। Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008273
Book TitleNiyamsara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages400
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy