Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute
Catalog link: https://jainqq.org/explore/020510/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BHANDARKAR CRIENTAL RESEARCH INSTITUTE Post-graduate and Research Department Series No. 1. NITIKALPATARU ascribed to VYASADASA KSEMENDRA Critically edited for the list time By ". P. Mahajan, M.A., Ph.D. Bhandarkar Oriental Research Institute POONA 1956 For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BHANDARKAR ORIENTAL RESEARCH INSTITUTE Post-graduate and Research Department Series No. 1. NITIKALPATARU ascribed to VYASADASA KSEMENDRA Critically edited for the first time By V. P. Mahajan, M.A., Ph.D. Bhandarkar Oriental Research Institute POONA 1956 For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Price Rs. 5 Printed and published by Dr. R. N. Dandekar, M.A., Ph.D., at the Bhandarkar Institute Press, Bhandarkar Oriental Research lostiture, Poona 4. For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org FOREWORD Acharya Shri Kailassagarsuri Gyanmandir The Post-graduate and Research Department of the Bhandarkar Oriental Research Institute was started in 1927 with a view to preparing candidates for post-graduate degrees in Sanskrit and Ancient Indian Culture of the Bombay University and training young scholars in scientific methods of research. When, in 1948, the University of Poona came into existence, this Department of the Institute was completely reorganised and a full-time Director and some additional staff was appointed. Soon the University recognised the Department as one of its Constituent Post-graduate Institutions. Since then the members of the staff of the Department have been actively participating in the work of post-graduate instruction and guidance in Sanskrit and Ancient Indian Culture organised by the University. Apart from this normal work, the Department has undertaken various other academic projects in the field of Sanskrit research, such as, collection of manuscripts, critical editions of unpublished Sanskrit and Prakrit texts, new editions of texts which have become unavailable, and preparation of original monographs on Indological subjects. As this work began to show some progress, the authorities of the Institute thought it fit to start a new series of publications called the Bhandarkar Oriental Research Institute Post-graduate and Research Department Series', in which mainly the works written and edited by teachers and students in the Department were to be published. Accordingly, this edition of the Nitikalpataru prepared by Dr. V. P. Mahajan is now being issued as the first Volume in that Series. From 1952 to 1954, Dr. Mahajan worked in the Post-graduate and Research Department for his Doctorate on "Ksemendra: Author-Study". In the course of his work, he came For Private and Personal Use Only across Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Poreword certain works which were traditionally ascribed to Ksemendra but which were not published. One such work of particular interest was the Nitikalpataru, a treatise on polity, governmental administration, and worldly wisdom. Fortunately, the only known manuscript of this work was available in the Government Manuscripts Collection deposited at the Bhandarkar Oriental Research Institute. So Dr. Mahajan's teacher and guide, Prof. R. D. Karmarkar, advised him to undertake to edit that work critically. In view of the fact that he had to rely on a single manuscript, Dr. Mahajan's task was by no means an easy one. It was also his first excursion in the field of critical editing of Sanskrit texts. Inspite of all this Dr. Mahajan worked on his job industriously and may be said to have accomplished it fairly satisfactorily. Several other works, big and small, are at present under active preparation in the Post-graduate and Research Department of the Institute and it is hoped that the next Volume in this Series will be issued before long. Bhandarkar Oriental Research Institute, Poona 4 15th August, 1956 R. N. Dandekar For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PREFACE The present editicn of the Nitikalpataru ascribed to Vyasadasa Ksemendra has been prepared from a single manuscript, which was available in the Bhandarkar O. R. Institute. This being so, in many places, the readings given by me had to be conjectural. However, I have tried to keep myself as faithful to the original as possible. I am grateful to the authorities of the B. O. R. I. for having agreed to publish this edition of the Nitikalpataru as the first Volume in their newly started Post-graduate and Research Department Series. A pleasant task of thanks-giving has to be done. At the outset I must express my sincerest thanks to my Revered Guru, Prin. R. D. Karmarkar, Director, Post-graduate and Research Department, B.O. R. I., but for whose encouragement and help I would not have been able to undertake and finish this work. I have also to thank Dr. R. N. Dandekar, Hon. Secretary, and Dr. P. K. Gode, Curator, of the B. O. R. I., for the help they rendered to me. I am also conscious of the help given by my friends in the Institute and I thank them all. I also thank the authorities of the University of Poona for the grant which they have sanctioned for the publication of this work. I now offer this work to scholars with the following words : gacchataH skhalanaM kvApi bhavatyeva pramAdataH / mamaiSA praNatistasmAt kSantavyo'yaM jano budhaiH / / B.O. R. I. Poona 4 10th August, 1956 V. P. Mabajan For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| i-xix (i) Foreward (ii) Preface (iii) Introduction (1) nItimAhAtmyavarNanaM kusamam (2) adRSTabalavatvakathanam (3) daivabale'pi nItyaparityAgAbhidhAnam (4) nItisvarUpakathanam (5) nItigopanAbhidham (6) sametyakAraNAbhitram (7) makarAzanama (8) saMbhramavicAraphalAbhidham (1) ghyAvahArikapaNDitasAkSAllakSaNAnidhana (9A) saMkIrNarANakathane ArthikapaNDitalakSaNana (10) sarvArthaparijJAne bhayanirUpaNAbhidhama (1) balaprayoH prazaiva balIyasIti kathanan (13) prajJAparAkramapoH prajJAvalAbhidham (13) duSTasaMgatityAgakathanam (14) kSudraparivArarAjaparivarjanAbhidham (15) alpazaktinA paropadezo na heya iti kathanam (16) khopadezo'narthakaditi varNanam (17) dRSTaSuddhisabuddhiphalakathanam (18) svayamazaktAvanyAzrayakathanam (19) buddhivilAsAbhidham (20) rAjacaritre buddhivarNanam (21) rAjabuddhisUkSmatAkathanam (20) rAjabubilakathanam (23) rAjadhairyakathanam (24) bIrakSAprakArakathanam (25) zrIduzcaritrakathanam (26) grahadAsInuzcaritrakathanam (27) sadAcArapAlanAsyam For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 101 (28) dhUrtacaritraM nAma (29) mitravizeSanAma (30) buddhiparIkSAbhidhama (31) svAmibhRtyAnukalyaprAjJadhIkathanam (32) nyAyadhIparIkSAbhidhAnam (33) sUkSmadhIvarNanAbhidham (34) satyapratijJAphalakathanam (35) mantrinaipuNyakathanAbhidhAnam (35A) prajAsargarAjasargakathanAbhidhama (36) asthAnopadezakathanAbhidham (37) dharmavicArAbhidham (38) vidhivakratAyAM guNArjanavaiphalpakathanam (39) sUkSmadharmavicAraNAkhyam (40) sAkSApUrkhasamam (41) ArthikamUrkhalakSaNAbhidham (42) bhagurudAhakAkhyasUrkhakathanAbhidhama (43) tilakArSikAkhyamUrkhasamam (44) mAsAropakAkhyamUrkhakuchamam (45) sUlikAyamUrkhAbhidham (46) mantrimUrkhAbhidhAnam (47) laSaNAzimUrakhAbhidham (48) godohimUrkhAbhidham (49) grAmyamUryAbhidham (50) dhanamukhAbhidham (51) arthamUrvAbhidham (52) dAyabhAginAmamUrkhAbhidham (53) vyAghAtimUrkhAbhidham (54) dhanalobhamUrkhAbhidham (65) sAhasimUrkhAmiyama (56) rAjasUrkhAbhidham (57) dhanamurkhAmidhama (58) mUrkhajanmasAphalyAbhidhana (59) mUDhaprabhukathanAbhidham IS 123 124 126 126 137 127 128 128 129 129 130 130 132 132 133 133 134 135 135 136 For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 136 137 138 139 139 140 140 142 144 144 I45 146 146 147 147 148 (60) saMkhyAvibhramarAjamUrvAbhidham (61) svadhazcakamUrkhAbhidham (62) ucchiSTakSanmUrvAbhidham (63) vilAsimUrvAbhidham (64) hRdayaraphoTimUrkhAbhidham (65) mUrkhazekharAbhidham (66) kadaryamabhidham (67) jalarodhaka mUrkhAbhidham (68) sAmikArimUrvAbhidham (69) asaMtoSimUrkhAbhidham (70) apUpamUrkhAbhidham (71) patiyantrarakSakamUrkhAbhidham (72) cakrAhamUrkhAbhidham (73) paNapUrvakanmUrkhAbhidham (74) kInAzamUrkhAbhidham (75) anyonyadveSimUrvAbhidham (76) avizeSajJamUrkhAbhidham (77) taNDulabhakSaka mUrkhAbhidham (78) kevalodyamimUrkhAbhidham (79) kevalatarkimUrvAbhidham (80) sAhasikamukhAbhidhama (81) svasvIyAtakakArimUrkhAbhidhama (82) sujanatAnirUpaNAbhidham (83) sacchAstrodezAbhidham (84) dhartavarjanAbhidham (85) sacchAstrArthavarNanAbhidho jIvabrahmakya varNanAbhidhazca gucchakaH (86) prAsaGgikakathanAbhidham (87) ekAdidazaparyantajJAnaM nAma kusumama (88) ekAdisaptakAntajJAnAbhidham (89) dhImAhAtmyakathanAbhidham (10) rAjalakSaNAbhigham (91) mantrilakSaNam (92) purohita lakSaNAbhidham 149 150 150 IST 152 153 154 156 158 * 161 166 168 173 174 174 . 177 178 For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 183 198 205 208 (93) daivajJalakSaNam (94) rAjJIlakSaNam (95) nArIrAgavirAgakathanama (96) mahArAjalakSaNAbhidham (97) rAjJIlakSaNAbhidham 183 (97A) hastilakSaNazAkhA (98) azvalakSaNazAkhA 188 (99) chatralakSaNam 197 (100) cAmaralakSaNam (101) AsanalakSaNAbhidham 199 (102) vastrAsanalakSaNam 200 (103) zaralakSaNam 200 (104) dhanurlakSaNam 201 (105) hIramaNinirUpaNAkhyam 202 (106) mauktikalakSaNazAkhA (107) marakatalakSaNAbhidham (108) padmarAgAkhyazoNamaNilakSaNamUlyakathanAbhidham 218 (109) khaDgalakSaNam (110) senAnIlakSaNam (III) puMstrIlakSaNazAkhAyAM devapauruSakAlAnusyUtatAbhidhAsta bakaH (112) sAmudrikazAkhAyAM puruSalakSaNazAkhA 215 (1) sAmarthya ( 2 ) roma ( 3 ) lalATa ( 4 ) ziro (5) 5 (6) netra (7) oSTha (8) karNa (9) nAsA ( 10 ) grIvA (II) Asya (12) mukha (13) danA (14) svara ( 15 ) skandha (16) aMsa (17) kapola ( 18 ) jihvA ( 19 ) tAlu ( 20 ) stana ( 21 ) vakSas ( 22 ) kukSi ( 23 ) pRSTa ( 24 ) nAbhi ( 25 ) kaTi ( 26 ) hastAdhikAra ( 27 ) liGga ( 28 ) zukra (29) jaGghA (30) gati and (31) pAda (2) strIlakSaNazAkhA (1) pAda (2) jaGghA (3) jAnu ( 4 ) Uru (5) kaTi (6) nitamba (7) sphira (8) bhaga (9) jaghana ( 10 ) basti (1) gandha (12) pArzva (13) hRdaya ( 14 ) stana (15) janU ( 16 ) skandha ( 17 ) kakSyA ( 18 ) karapRSThanakha (19) grIvA (20) cibuka (21) kapola ( 22 ) Asya ( 23 ) adhara ( 24 ) danta ( 25 ) jihvA (26) tAlu ( 27 ) smita (28) nAsA (29) locana (30) 5 (31) lalATa ( 32 ) keza ( 33 ) svara and ( 34 ) lAJchanAvarta 0 sasa For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 247 248 251 252 252 352 253 253 254 254 354 255 (3) sulakSaNaSoDazakama (4) kulakSaNaSoDazakama (5) nArIrabanavidhAH (6) atha bAlyAdilakSaNam (7) pagrinyAdi varNanam (112B) saubhAgya kusamama (13) sahAyasaMpattinirUpaNAbhidham (14) yAmikalakSaNam (115) dvA:sthalakSaNama (116) dUtasandhikArakalakSaNama (17) carakathanAbhidham (118) purarakSakakathanAbhidham (19) karipAlakathanAbhidhama (120) azvapAlakathanAkhyam (121) sArathikusamam (122) dharmAdhikArikusamam (123) vyayAdhikArikhamam (124) durgAdhikArikusamam (125) dhanAdhikAri, (126) sUdakriyApaurogavalakSaNAbhidham (127) astrAcAryakusamam (128) sthapatilakSaNam (129) lekhakalakSaNam (130) sabhyakasamam (131) vedyakhadgacArilakSaNAkhyaM kuchamam (132) suzAntAdhikArikhamam (133) prasAdalakSaNAmi kuchamam (134) vyAdhakuzamam (135) zvaravalakSaNAbhidham (136) kamocitapuruSakathanAkhyam (137) paramparAgatabhRtyanirUpaNAkhyam (138) janasaMgrahaNam Notes. Important words. Abbreviations. Suggested Readings. Errita 255 255 255 256 257 257 257 258 259 259 263 263 266 266 267 268 284 284 285 269 For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| OM svasti shriignneshaaynmH| natvomAtanayaM gaurI vyAsamukhyamunIzvarAn / zrIvyAsadAsaH kSemendro 'nItikalpatarUM' vyadhAt // nIti ma narasya cakSuruditaM divyaM yadAzleSato devatvaM nitarAM paraM tu balinI mAnyA parehA budhaiH / tatrApyatra padaM vidAM vidadhatAM kiM nAma nApyaM yayA smAyaM samupaiti siddhimamalA prajJA ca soktAntataH // 1 // nibandhakAro'vighnena cikIrSitasaMpatti kAmayAna 'AzIrnamaskriyAvastunirdezo vApi tanmukhamiti ' ziSToktarItyA nItirUpavastunirdezAdeva maGgalaM manyamAna upakramate / nItiriti :- asti mAnAmapi pazubhiH sAdhAraNaM cakSurdvayamiti kiMlakSaNaM tadvailakSaNyApAdakamamISAM martyatvamiti tattvApAdakamamaSiAM vailakSaNyamutthApayati / divyaM cakSuriti :- vyavahitadezakAlaviprakRSTasUkSmAdigrAhakatvaM divyatvamiti / tathA ca vyavahitaviprakRSTasUkSmAdinA parAzayagrahaNaM grahaNAzaktatvAcarmamayacakSurdvayasatvena pazusAdhAraNye'pi mAnAmanena nItimayadivyacakSuSA tadvailakSaNyaM sidhytiiti| tathA ca prAmANikA 'buddhijIvI naraH proktastadvihInaH pazuH smRta' iti / buddhivizeSa eva nItiriti samanantaramevAne bhaviSyatIti / na kevalaM pazuvailakSaNyamevAmISAmanayA yAvadamaya'tvamapItyavatArayati / yadAzleSata itiH- yasyA nIterAzleSataH samAzrayaNAdamISAM martyAMnA devatvamamartyatvamiti / vyavahitAdigrahaNena tatsamAnayogakSematvAditi / tadvaditiHdevakRcca vibhUtyAdivirAjamAnatvamityarthaH / atha ca yadAzleSato devatvameva sAkSAdutpadyate eSA cArthAntarapratItirnitarAmityanena dyotyate / arthAcca yadanAzleSAtpazvAdisthAvarAntaratvaM sulabhameva / tathA cokaM suzIlazailyAm :-- .. 1 Corrupt. For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 'nItereva phalaM sarva citrA yA bhuvanAvalI / tathA ca darzyate samyagyathAsau vihitAspadA' // 2 // asAviti nItiH / Azritya nItimiha so'pi mahotpalasthaH samyagvidhAya ca parAM vidhirAdyasRSTim / tattatpadeSu ca nidhAya nijAMstanUjAnAste sukhena paramezvarayoganiSThaH // 3 // ' kiM vo (2a ) mahimAsya sAdhujanatAnandapradAnocato vedoktAkhiladharmapAlanamatistatpIDano yoginaH / saMha danujAdhipAnhatamatInyaH sAmprataM cApyaho bhUbimbaM caraNAbjareNubhiralaM saMbhUSayatyadbhutam // 4 // IzAnaH sa ca sarvadevamahito gaurIpatiH zaMkaro bhUtIzaH sa carAcarasya jagataH kartAtha saMhArakaH / ciddhAntA' niyatiM nayajJakuzalaH saMsthApya baddhAjino jUTottaDa (?)ttanurniraMtarasukhAsakto' bhavatsaMyamI // 5 // nayajJakuzalaH kRtI sa khalu devavRndAdhipo vibhajya vividhAH kRtIradhikRtAMzca rAtriMdinam / guruM gurutaraM dhiyA sucaturaM purodhAya' taM vivekanirato'styalaM prazamayansthito dAnavAn // 6 // itthaM yasya yathAvidho'sti vibhavo nIteH phalaM tadvidu stasmAdyasya naye ratiH sacaturA yAdRcchubhA jAyate / Corrupt. 2 Here the ms. adds the following in the margin. pUrvajanmasAdhitanItiruraphalameva brahmaNo brahmatvamiti / evamagre'pi . purodhAya purohitaM kRtvA / For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / tAdRnItiphalaM budhairnigaditaM brahmAdikITAntakaM sarva nItiphalaM vicArya matimAMstasmAcchubhAM tAM zrayet // 7 // zubheti:- azubhAyA apyupalakSaNaM tu tacca brahmAdikITAntakamiti sustham / asAvapi nItereva yatphalaM brahmAdizubhapadavIlAbhaH / asAvapi ca nItereva yasyAH kITAdininindyayonyAptiriti tAtparyam / etadeva nibadhnAti / Acharya Shri Kailassagarsuri Gyanmandir AsItsa ko'pi janturyenAho svIyabuddhivaikalyAt saMprApya kITayoniM caNDAlasRtau sukhenAstAm // 8 // aho svabuddhivaikalyAnmanujAH pazutAM gatAH / tADyamAnAH puro yAnti nAsAsaprotarajjavaH // 9 // buddhivaikalyamAhAtmyAda ho malina karmataH / kecidvicetanA loke sthAvaratvamupAgatAH // 10 // (2ba) vicetanA viruddhabuddhayaH zAstraviruddhakAriNa ityarthaH / kecidvimohitadhiyaH krUrakarmasvabhAvataH saMbhUtA bhImanarakodaragaddarapUrakA / itthaM sUcikaTAhAkhyanyAyamArgeNa paNDitaiH nItizaktiH paraM jJeyA tattacchaktisvarUpiNI svayaM svAtantryazaktiM tAM svIkRtya paramezvaraH aMzAMzikAto'pyanyatra' yattAM sthApitavAnabhUt / yetAM samanvavekSante te'tra samyagvyavasthitAH / manAk pracyavate tasyAH kSaNAt syuH padacyutAH // 11 // tathA ca nidarzayati / 1 Corrupt. astIndrapadavIramyAsthAnaM tasya mahIzituH / tacchaktipAlanAdbhuktA kairna dhIrairgatajvaram // 12 // tathA hi bhuvane vAsminsiddharAjJAM dvayI gatiH / sUryAsomavibhedena nayo'sau tatra kAraNam // 13 // sagarabhagIrathajanakA ikSvAkorye' dharaNibhatRtAM yAtAH / saMsthApya kIrtimamalAmiha te yatsaMsthitAzca sA nItiH // 14 // For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / atrArthaH / ihaloke samudratripathagAdidarzanAnnirmalAM kIrti saMsthApya yatsvarloke'mRta bhojinaH sthitAH sA nItinatiphalametadityarthaH / sanyAyadhiyaM dhIrAH pazyata nItiM ca tasya raghusUnoH / munibhiH sArdhaM bhagavAnyayAvatIrNo bhuvaM pupuSe // 15 // nahuSa iti purA'bhUnmedinImaNDalezaH sucaritanayazAlI kIrti saMkrAntalokaH / tridivakalanadakSaM yaM vicintyAmarendrA Acharya Shri Kailassagarsuri Gyanmandir kathaM vaya bhUmAviralamatimi... za... abhisiSicuravandhyaprArthanAH svargaloke // 16 // gRhe syodbhUterakalitatapovIryamahasaH / svayaM sa zrInAtho nikhilabhuvanAdyo'maraguru rvatIryorvIbhAraM sakalamanayacchUnyakalanAm // 17 // yasminkuntirabhUtsa kIrtivimalo narthendhanodyAnalaH 1 Corrupt. sacchreyo nidhiraGkavartikamalo nirdhUtazatrutrajaH / yenAsau bhuvi ropitA suvimalA satkalpavallIsutA yasyAH paJcasutAH babhUvuramalA loke phalAni dhruvam // 18 // yasminso'pi babhUva raMjitaprajaH zrIkArtavIryo nRpo yenAsau svazirobjatarpitabhavo baddhovivadrAvaNaH / satkIrtidhvajabhUSitAM ca dharaNiM kRtvA mRtiM labdhavA nAcakA ... rAmavat' kRtamatirvIrArNyapatpaGkajaH // 19 // avivat meSavat / ( 3a) arcIkAcIkaputrAdbhArgavAt / kRtamatiryoga prabhAvAt / yatrAbhUcchazabindurityamaladhI rAjA prajAraJjanAyasyAsansadane caturdazamahAratnAni samrATpadaM / For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| gAmbhIryaNa saritpatI raviratho kAntyAdhiyAgIpati nItyA daityagururbalena pavano yo'sAvabhUtale // 20 // 'cakraM ratho maNiH khaDgazcarma ratnaM ca paJcamam / keturnidhizca saptaivaM prANahInA nicakSate // 21 // bhAryA purohitazcaiva senAnI rathakRJca yaH / pattyazvau kalabhazceti prANinaH saptakIrtitAH' // 22 // iti caturdazamahAratnAni samrAciham / bhISmaH so'pi babhUva yatra bhagavAngAmbhIryabhUtodadhi balyAyobatacArya' yo guruvazaH kRSNAdhUiligatiH / yo bhaktiM purato vidhAya kRtavAnsatyaktasandhaM hAra kAlaM cApi kRtavyalokamiva yaH kRtvecchayau....' tanum // 23 // dharmanyAyatapaHsamAdhisamatAsatyAdisImAbhuvaH zrImatkRSNapadAbjareNuzaraNA daityATavIvahnayaH / te pazcApi babhUvurantaravidaH kuntItapomUrtayo yatrAho surapAdapA iva phalaM nItervidustadbudhAH // 24 // kuruta kuruta nItiM buddhidhArAM vidhAya ka kulamidamazeSAnarthagADhaM murAreH / ka ca sa ca kularatnaM raJjitAzeSanAthaH svaparajanakamAtrAnandako'bhUtkumAraH // 25 // pIDAM gADhAmasahata viSApyAdibhirdAhyamAno 'pyAnandAbdhau gata iva paraM jJAtasAro manISI / tAtajJAtIkulamapi tathA yo'punAdbhaktizAlI tasyai tAvatphalamavikalaM nItitattvasya bodhyam // 26 // 1 Corrupt. For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataru. 1 loke saiva paraM budhA vijayate nIti: samAsphAlanA yasyAH so'piM gururvyahandatisutAnAsthAya mUrti parAm / taddhAneH kavirapyasau gatadhRtiH svArthAhRtaH ziSyakA nItiM samAzritya bibhISaNo'pi sa zAsti rAjyaM kSaNadAcarANAm / ( 3 ) santyaktanItau khalarAvaNo'pi vyAjane kupitaH kuto dhRtisukhe bhraSTasya nIterataH // 27 // candraM vihAyAsakalaGkalekhA // 28 // AsAbApIndrapadavImindrA utpathagAminaH / bhraSTAstasmAtpadAttUrNaM tasmAttAmanupAlayet // 29 // nahuSa iti sa rAjA prApya nAkAdhipatyaM / itamatiravaruddho bodhahInaH khilAtmA / abhavadavanipRSThe kSattArto'hijAti 1 nikhilahasita pAtraM yadvinIteH phalaM tat // 30 // itthaM ye bhuvi pArthivAbhRtaprajAH khyAtA dvayepyAdRtA ste'rthAnnItibharAnsamayaM vividhAnbhuktvAtha kAmAnsukham / satkIrtidhvajazAlinIM zubhatatiM svastIrthamAsphAlya ya tprApumuktimalaM phalaM suvimalaM tannItivallyA dhruvam // 31 // aho vitatagaharaM durabodhabhAvombhitaM mahArghamaNigarbhita viralatattvabhItipradam / gabhIramatizikSitairvihitatIrthatIrthamanA 1 Corrupt. Acharya Shri Kailassagarsuri Gyanmandir tIrtha vivaraNaM, tadeva tIrthamupAyaH / vizanti nayazAsanaM jagati kespi dhIzAlinaH // 32 // AstAM tAvadiyaM purANadharaNIzAnAM kathAmaJjarI santIvAlamathAdhunApi bhuvanAdhAne gRhItavratAH / For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| bhUmIzA ravisomavaMzamaNayo yadbAhulagnA mahI __ khasthA vismRtadikkulAdrikalanAsau hRSTapuSTAjanaiH // 33 // iti siddhaM yadAzleSato devatvamiti / iti nItikalpalatAyAM nItisvarUpanirUpaNAkhyaprathamamaJjayAM nItimAhAtmyavarNanaM nAma prathamaM kusumam / [2] (4 a ) itthaM buddhijIvinAM nItyAkhyayA sadbundayeha devasamAnatvamamutra tu sAkSAddevatvameveti sthite'pyadRSTasya balIyastvAtkacidvyabhicAro na doSAyeti samarthayannAha / paraMtvitiH-- budhaiH sAkSAtkRtaparAvaraiH parehA parasyAdRSTasya deyelakSaNasye. zvarecchA yA vehA ceSTA balinI balavatI mAnyA bodhyA balavattvAdeva pUjyA ca tabale samApatite nItibalamakiMcitkaratAM yAtIti / tathA ca saMjayaM prati yudhiSThiravAkyam / 'uta santamasantaM vA bAlaM dhIraM ca saMjaya / utAbalaM balIyAMsaM dhAtA prakurute vaze' // 1 // iti atha vA tadicchayA jaDApi nItiphalabhAjo bhavanti paNDitA api vyarthaprayAsA bhavantIti / tathA ca sa eva 'uta bAlAya pANDityaM paNDitAyota bAlatAm / dadAti sarvamIzAnaH purastAcchukramuccaran ' // 2 // iti atha vA tathA prerayati yathA saMpattAvanayaM kurvanto dRzyante kecit , ApattAvapi nayaM kurvantaH keciditi / tathA ca dhRtarASTra prati saMjayaH 1 Corrupt. For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 'paraprayukto puruSo viceSTate sUtraprotA dArUmayIva yoSA / imaM tu dRSTvA niyamaM parasya manye paraM karma daivaM manuSyAt // 3 // imaM ca dRSTvA tava kalmaSaM vibho pApodakaM dhoramavarNarUpam // 4 // iti / manuSyAt etajanmapuruSakArAt / yadasAvApadyapi dharmameva zaraNamAzrayate bhavAstu svAsthye'pi na tatheti prAcInameva karma balavaditi bhAvaH / dhRtarASTravAkyaM vidUraM prati / :'nadiSTamapyatikrAntaM zakyamanyena kenacit / diSTameva dhruvaM manye pauruSaM hi nirarthakam ' // 5 // tathA 'kuSTArtAghriyugaH zikhI bahupadaM gRhNAti dhAvannahim bhAnuH pAdasahasrabhAkpratipadaM saMcAryate nUruNA / vaJcantye balino'pi yallaghubalaiH sAmarthyahInaizca yazAmyante paripUrNavRttaya idaM daivasya lIlAyatam ' // 6 // ityadRSTabalavattvakathanaM nAma dvitIyaM kusumam / [3] bhavatu parehA balinI tathApi nItyaiva sadA vartitavyaM na tu jA( 4 ba ). tvasau tyAjyetIdameva buddhimatAM buddhimtvmityvtaaryti| tatrApItiH-- tatrApi uktanayena parehA yA balavattve satyapItyarthaH / atraitasminnaye vidAM viduSAM jJAtapa. rAvarANAM padaM sthAnaM sthitimApadyapyetadacyutilakSaNAmetatpAlanenaivAvazyaM vidheyapAraM yAsyAmIti vyavasAyaM vA vidadhatAM kurvantAM vizeSeNa vA dhArayatAM yatkiM. nAma durghaTaM yannApyaM na yadApyate tajjagati na kiJcanApyastIti durghaTamapi sarvametadAzrayaNApyate ityarthaH / etacca sarva prAgeva gataprAyamiti na punastanyate / tathApi kiMcinmAtreNa pradarzyate / For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| zalyarAje pANDavAnsamAgatAnnizamya ummelanArthamAgate duryodhanena cArdhamArgAdeva svIkRta iti daivaM baliSThaM matvA yudhiSThiro nayAnnAcaladiti / tathA ca udyogaparvaNi zalya uvAca / : 'yudhiSThirasya puruSAH kiM nu cakruH sabhAmimAm / AnIyantAM sabhAkArAH pradeyAre hi me matAH // 1 // gUDho duryodhanastatra darzayAmAsa mAtulam // 2 // taM dRSTvA madrarAjastu jJAtvA yatnaM ca tasya tam / pariSvajyAbravItprIta iSTArtho gRhyatAmiti ' // 3 // duryodhanaH 'RtavAnbhava kalyANavaro vai mama dIyatAm / sarvasenApraNetA me bhavAnbhavitumarhati' // 4 // vaizampAyanaH 'kRtamityabravIcchalyaH kimanyaskriyatAmiti / kRtamityeva gAndhAriH pratyuvAca punaH punaH // 5 // zalyo jagAma kaunteyAnAkhyAtuM karma tasya tat // 6 // tato'syAkathayadrAjA duryodhanasamAgamam / tacca zuzrUSitaM sarva varadAnaM ca bhArata ' // 7 // iti daivAvaniSTe jAte buddhimadbhistathA nItau samAdheyaM yathA parasya pratijJAto'rtho'pi pUrNobhavenna ca svArthacyutirityatra nidarzanaM yudhiSThiraH / yudhiSThira uvAca 'sukRtaM te kRtaM rAjanprahRSTenAntarAtmanA / duryodhanasya yadvIra tvayA vAcA pratizrutam / ekaM tvicchAmi bhadraM te kriyamANaM mahAmate // 8 // .. bhavAniha mahAtejA vAsudevasamo yudhi / .... karNArjunAbhyAM saM [ 5 a ] prApte dvairathye rAjasattama / karNasya bhavatA kArya sArathyaM nAtra saMzayaH // 9 // For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| tatra pAlyo'rjuno rAjanyadi me priymicchsi| tejovadhazca te kAryaH sauterasmajayAvahaH / akartavyamapi hyetatkartumarhasi mAtula ' // 10 // iti iti daivabale'pi nItyaparityAgAbhidhAnaM tRtIyaM kusumam / / [4] iyattADambareNa yatra bhAro'yaM vihitaH kAsau nItiriti tatsvarUpamAha / amaletyAdiH-- asau nItiyadyapi caturapravRhaspatyAdibhiH svasvarUcyA bahulakSaNA proktA tathApi antataHparyavasAne'malA prajJAsAvityarthaH / svaparahitatvaM cAmalatvaM / yayA prajJayA svaparahitaM nizcayena bhavedasau prajJA nItirityarthaH / tathA ca suzIlazailyAm // 'nayo'yaM nizcitA loke yAsAvadyA nisrgdhiiH| tayAtra caratA loke kAsau siddhirna hastagA' // 1 // iti AdyA nisargadhIriti vikalpakallolA kaluSitAya yAsAvIzvara aizvarya samAsphAlayasvaparahitaM kuruta iti / kathamatra bharo na vidhIyata iti bhAvaH / itthaM ca amaleti vizeSaNAtsarvataH zodhitApi kauTilyamalabharitAdhIranarthakAraNamiti nItyAbhAsa eva asAviti mantavyam / tathA ca yudhiSThiraM saMjayanItivAkyajAtaM sarvataH zodhitamapi prajJAbhAsa eva / yathAH'na cedbhAgaM kuravo'nyatra yuddhA. prayacchantIme tubhyamajAtazatro / bhaikSacaryAmandhakavRSNirAjye zreyo manye na tu rAjyaM kadApi // 2 // alpakAlaM jIvitaM yanmanuSye mahAnAvaM nityaduHkhaM calaM ca / bhUyazcatadvayaso nAnurUpaM tasmAtpApaM pANDava mA prakArSIH // 3 // For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / nibandhinI tRSNe pArtha tAmicchatAM bAdhyate dharma eva / dharmaM tu yaH pravRNute sa buddha: kAmI vRddhe hIyate'nurodhI // 4 // dharma kRtvA karmaNAM tAta mukhyaM mahApratApaH saviteva bhAti / hAnena dharmasya mahImapamAM labdhvA naraH sIdati pApabuddhiH || 5 || ] caritaM brahmacarya yajJairiSTaM brAhmaNebhyazca dattam / vedosafar [ 5 paraM sthAnaM manyamAnena bhUya AtmA datto varSapUgaM sukhebhyaH // 6 // sukhaM priyaM sevamAno'tivelaM yogAbhyAse yo na karoti karma / vittakSaye hInasukhe'tivelaM duHkhaM yAyAtkAmavegena nunnaH // 7 // evaM punararthakAmaprasakto hitvA dharmaM yaH prakarotyadharmam / azraddhayatparalokAya mUDho hitvA sukhaM tapyate pretya mandaH // 8 // na karmavipraNAzo'styamutra puNyAtmanAM yadi vA pApakAnAM / pUrva karturgacchati puNyapApaM pazcAdanuyAhi kartA // 9 // nyAyopetaM brAhmaNebhyo yadannaM zraddhopetaM gandharasopapannam For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 11 Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 12 www.kobatirth.org nItikalpataruH / anvAhAryeSUttamadakSiNeSu tathA rUpaM karma vikhyAyate te // 10 // FE kSetre kriyate pArtha kArya na vai kiJcidvidyate pretyakAryam / tvayA kRtaM pAralokyaM ca kArya puNyaM mahAtmabhiranuSThitaM ca // 11 // jahAti mRtyuM na jarAM bhayaM ca na kSutpipAse manasazvApriyANi / na kartavyaM vidyate tatra kizci danyatra vAcendriyaprINanArthAt // 12 // evaMrUpaM karmaphalaM narendra mAtrAvatA hRdayasya priyeNa / sa krodhajaM pANDava harSajaM ca lokAvubhau mA prahAsIcirAya // 13 // krodhajena harSajena mAtrAvatAlpakAlabhojyena kAmaphalenetyarthaH / nAdharme te dIyate pArtha buddhi saMrambhAtkarma ca pApam / addhA tatkiM kAraNaM yasya hetoH prajJAviruddhaM karma cikIrSasIdam // 14 // avyAdhijaM kaTukaM zIrSarogaM yazomuSaM pApaphalodayaM ca / Acharya Shri Kailassagarsuri Gyanmandir yatra bhISmaH zAntanavo hataH syA yatra droNaH sahaputro hataH syAt // 15 // kRpaH zalyaH saumadattiH vikarNo viviMzatiH karNaduryodhanau ca / For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / etAnhatvA kIdRzaM te sukhaM sthAdvandeAstadanuhi pArtha // 16 // labdhvApImAM pRthivIM sAgarAntAM jarAmRtyU naiva jAtu prajahyAH / priyApriye sukhaduHkhe ca rAja nevaM vidvAnnaiva yuddhaM kurutvam // 17 // amAtyAnAM yadi kAmasya heto revayuktaH [ 6a ] karma cikIrSasi tvam / apakrAmeH saMpradAya svamebhyo maivApagA devayAnAtpatheo vai ' 'asaMzayaM saMjaya satyameta iti sarvataH zodhitatvAdvAkyajAtamidaM sarvacintAvarjakamapi samalatvAnnItyAbhAsa eveti / atra yudhiSThirasya samarthanavAkyam / amalatvAtparamArthanItirUpatvAccAlpam / yathAH- ddharmo varaH karmaNAM yattvamAttha / jJAtvA tu mAM saMjaya gaIyestvaM // 18 // iti dharma yadi dharmaM carAmi // 19 // yatrAdharmo dharmarUpANi dhatte kRtsnosdharmaH dRzyate dharmarUpaH / tathA dharmo vidadhadadharmarUpaM Acharya Shri Kailassagarsuri Gyanmandir 13 For Private and Personal Use Only vidvAMsastatsaMprapazyanti buddhayA ' // 20 // iti atrArthaH / adharme hiMsAdirUpo'sau ca caiauravarNyaH sattvAdigato yathA dharmaH tathA kSatradharmo'pyasau yathA vA madhuparke pazuhiMsAdharmo gRhasthAnAmagnihotrAdirUpo'sAvApi bIjapazvAdihiMsayA vAnaprasthasaMnyAsinAM yathA'dharma eva tathA tadukto vanapravrajyA - Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15 miitiklptruH| didharmaH prajApAlanAdyadhikRtasya kSatrasyAvihitatvAdadharmaH / tathA rAjasUyayAjirAjJAM dyUtaM dharmo naisargiko'sAvapi kapaTadambhAdiprayuktatvAdadharmarUpaM bibharti evaM buddhayA prakAzamAnaM pazyanti, na tvAdRzAstvatsvAmisamAnA vA ye ityarthaH / iti dharmavicAraNAyAtisUkSmatvAdamalaprajJaiva nItiriti bhAvaH / tathA yudhiSThiravAkyaMH 'luptAyAM tu prakRtau yena karma niSpAdayettatparIpsevihInaH / . prakRtisthazcApadi vartamAna ubhau gau~ bhavataH saMjayaitau ' // 21 // etAvubhau vihInaH prakRtisthadharma pAlayan prakRtisthazcApaddharma pAlayanniti / tathA ' manISiNAM sattvavicchedanAya vidhIyate'satsuvRttiH sadaiva / abrAhmaNAH santi tu ye na vaidyAH sarvocchedaM sAdhu manyeta tebhyaH // 22 // sattvavicchedanAya dehavinAzAya, vidhIyate zrutismRtiSu na tu niSidhyate, vRttiH pravRttiH, abrAhmaNA vedoktasImAnirgatAH, sarvocchedaM dehadravyAdisarvanAzam / tathA ' yatkiJcedaM vittama[ 6 ba ]syAM pRthivyAM yaddevAnAM tridazAnAM paraM yat / prAjApatyaM tridivaM brahmalokaM nAdharmataH saMjaya kAmaye tat ' // 23 / / iti siddhamamalA prajJA nItiriti / iti nItikalpalatAyAM nItiprabhAvadaivabalIyastvaMnItiparityAganAtisvarUpakathanAkhyA prathamA maJjarI samAptA / For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sapa niitiklptruH| [5] zrIgaNezAya namaH / evaM nItisvarUpamuktvA kathamasau vidhAtavyeti pIThikAmavatarayannAha / seyaM nizcitadhImirekazaraNaiH kAryeti kecijjaguH sAmastyaM kila kAryasAdhakamamutrApIti cAnye viduH| muktvA sAhasamAkalayya ghaTanAM tasmAdvidAme tathA lokesmizcaratAM na kApi kalanAsau yA na hastaM zrayet // 1 // seyamiti :- seyamamalaprajJAlakSaNA nItinizcitadhIbhirniraMtarazAstraparicayAvadAtadhiSaNairaikazaraNairekaH sva evAntaryAmI zaraNaM rakSitA yatretyevaM vidheyA kevalamasAvantaryAmI yadatrocitaM jAnAti tadeva mama hitamiti kRtvA svamanasaiva vimRzya kAryeti kecijjaguH / ____ ayamarthaH / yathA paramezvaro'sAvekaH svakartavye'nyAnapekSaH svavibhUtyaiva kAryAntaM gacchati tathAhamapi tadekazaraNastadvadatropakaraNazca tatprasAdAdeva kAryAntaM gacchAmIti kimanyena mama kartavyamiti / tathA ca yAjJavalkyavAkyam-- 'ekaH parostIha carAcarANAM kartA svayaM bhUtirazeSasAkSI / / na cAnyadastIti dRkpratItau gati vizuddhA paramA kimanyadU' // 2 // iti athavA ekazaraNairekaM svamanaevAtra zaraNaM nAnya etadantarajJo vidheya iti / zAstrAnuzAsite nizcitidhIbhiriyaM vidheyeti / tathA ca nItizAstram 'SaTkarNo bhidyate mantrazcatuSkarNo'pi[ 7 a]jAtucit / dvikarNasya tu mantrasya brahmApyantaM na gacchati ' // 3 // tathA 'girizRGgamupAruhya prAsAda vA raho gataH / araNye niHzalAke vA tatra mantrI vidhIyate' // 4 // iti iti nItigopanAbhidhaM kusumam // 5 // For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| [6] anye punaH kiletiH-- nizcitametadAdhunikaiH sAmastyaM parasAhAyyaM kAryasAdhakamiti viduH / tatazcApekSAnusAreNaikaM bahUnyAtAMzca jyeSThottamAnkaniSThaprAkRtAnvA sahAyIkRtya nItyA kArya sAdhayedityarthaH / tathA ca suzIlazailyAm 'anantakAryasamiAntaM gantumekaH kathaM prabhuH / unmUlyazatrUnsAhAyyAdetya kAryAntamadhyadhIH ' // 1 // iti vyatirekabodho'pi tatraivoktaH / ' asaMmanyakRtA tattatphalAsiddhAvanargalA / sarvopAlambharasanA kathaM nAma na dUSayet // 2 // iti tathA 'samaMntryakAriNAM jAtu phalAsiddhauca pUruSam / saMzlAghya nindyate daivaM ghigudyogArimuddhatam // 3 // bahunAlaM vinizcitya bahubhiryadvidhIyate / tadekanizcitaM dUrAdvijitya saphalaM bhavet // 4 // na buddhidharma eko'stItyevaM nizcityamAraraiH / nayaratnamidaM dhImanmudrayasvAnavekSayA' // 5 // atrArthaH / kadAcit kasyacit dhIratra pArameSyatyevetIdaM nayaratnamararaiH kukalpanArUpairargalairanavekSayA'nAzrayaNena mA mudaya mA''baddhamukhaM kuru / avazyaM kasyApyetannItiratnaM buddhidharmaunmudritaM kAryasiddhaye syAdeveti / AhuzcaH pUrve nipuNA dvAbhyAmeko vijIyate / bahubhizcApi to satyaM sadaiva saphalo nayaH // 6 // kAlAntaraphalAyAlaM tatkSaNaM na phaledyadi / kRtaM hi sukRtaM loke na jAtu viphalaM bhavet / / 7 // dezaukaH purakAryeSu vidhIyo dhIdhanaiH saha / AraveTo'sau bahvadhIno yUtho naikasya gocaraH // 8 // For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH | nAsmAdRte'nyadastIha sambhAvyApadamAyatau / asau vidheyaH sadvaidyairabhyastamatibhiH sadA // 9 // 3 AyavyayaparijJAna caturairdIrghadarzibhiH / ( 7 ba ) Arabdho'yaM vidAM satyaM satphalAya dRDhaM bhavet // 10 // uktaM ca prAktanaijyaiSThakaniSThottamapAmaraiH / pratItipAtraireSA dhIH kartavyA bhavyabuddhibhiH // 11 // kadApi saMbhavatyeSA dhIH kaniSThArvatAmapi yA jyeSThottama sAdhUnAM manorathapathAtigA // 12 // iti alaM vA bahunA yatra paralokamArge svajanabandhAdityAgenaika evaM gacchatIti loke prasiddhiH / tatrApi naikasyAsya nirvAha iti dRSTAntadvAreNAvatArayati / amutretiH- amutra paraloke sAmastyameva kAryasAdhakaM bhAvijanmAntarasAdhakaM tatra kiM vaktavyaM sarva saMbhArabharita iha loka iti / paralokamArga hyasau lokaprasiddhaika eva gacchan sahAya eva tatrApi gacchatIti / tathA ca sUtrakAraH ' tadanantarapratipattau raMhatisaMpariSvaktaH praznanirUpaNAbhyAmiti' / 17 anena hIndriyaprANamAtrAsahitasyaiva vyAvahArikajIvasya prayANaM brUte iti / atha ca uktaM paramezvara eko'sahAya eva svavidheyaM nirvahatIti kimityapUrvamanyadutthApitamiti na mantavyamityavatArayati / amutrApIti:- amutra paramezvarepyevaM sasahAya evAsAvapi karotIti svakartavye prathamaM svavibhUtiprasAraNAt / tathA ca nidarzitam / tathA ca svayamIzo'sau sthitvAntazcaturAtmanA / vivicya kurute yAtrAM tadabhAve kutaH sthitiH // 13 // iti atrArtha:- svayamantaryAmitayA sthitvA caturAtmanAntaHkaraNa catuSkatadadhiSThAtRsaMkarSANAM catuSkatayA vivicya citsaMkalpanizcayAhantAbhiH pRthakkRtya yAtrAM lokavyavahAraM kurute iti / atraivoktamarthaM vyatirekamukhena draDhayati / tadabhAve iti tathA coktam For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 'paJcakeyamato loke sabhA rUDhiM gatA tayA / na jAtveSA viparyeti paJcasvIza iti sthitiH' // 4 // iti atrArthaH-- svayaM svapade caturbhirvivecanAdikartRtvaM yAtreti paJcakApaJca (8 ba) saMjJA sabhA loke rUDhiM gatA yatra kutrApi vyavahAre sabhApazcaketi gIyate iti / asyA mhttvmaah| anayetiH- anayA paJcakalakSaNayA sabhayeyaM yAtrA na jAtu viparyeti phalakAle visaMvAdaM nAmoti / atrApi laukikamAbhASaNakamutthApayati / paJcasvitiH- paJcasu paramezvara iti laukikA api vadantIti ata eva pazcA* yatanapUjApi loke mukhyatayA rUDheti / ___iti sametyakAraNAbhidhaM kusumam // 6 // [7] asyAH kartavyazeSAyAha muktveti / tasmAditiH-yasmAnIterevamapekSAnusAreNaikAnekajyeSThakaniSThAdirUpeNa kartavyattvamasti tasmAd ghaTanA kAryasaMgatimAkalayya cittena vimRSyedaM kartavyamiti sAhasamavicArasvarAM sambhramaM tyaktvAnayArItyAcaratAM vyavaharatAM kAsau kalanA kAryacintA yA hastaM na zrayet svavidheyA na bhavet / tvarayAvazyaM kAryanAzadarzanAdvicArakSame kArye na tvarA kAryeti daityasargatvAdasyAH / tathA coktam : 'madoddhatamatIndaityAnunmUlayitumaJjasA / yAsau bhagavatA rItiH sthApitAsau tvarA matA // 1 // pUrvAparAnusandhAnavaikalyaM yA tvarAsti sA / nAstikyamatha vA bhrAntiravicAro kSamApi vA // 2 // iti 'titikSayA vicAreNa yA vidheyAdravartanA' / saiSAstikyaM vizuddho'sau saMkalpazcaizvarIgatiH / / 3 // . 1 Corrupt. For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 Corrupt. nItikalpataruH / vimRSyakAritA nAma kAryazobhAvidhAyinI / avimRSyakriyA nUnaM kAryamAlinyakAraNam // 4 // zanaiH zanaiH kriyArabdhA baline sveSTa siddhaye / paryavasyazayaprAptA bhavediti vinizcayaH // 5 // kriyoSmaNA samArabdhA vidagdhA durbalA satI / aprApyAbhIpsitaM puMsAM balAddhastAtpalAyate || 6 || na paraM svArthanAzAya tvareyaM bhuvi jAyate / lokabhAraH svalajjA ca vizeSo'dhika IkSyate ' // 7 // atrApyudAharantIdaM makarAkhyanamuttamam / 'AsItsarasi kasmiMzcinmakaratritayaM purA / tatrAdyo yadbhava[ 8 ba]nAmA dvitIyo'tItadarzyapi / pratyutpannamatizcApi tRtIyastatkriyAM bruve / // 8 // kadAcijjAlikAstatra samAyAtA yadRcchayA / vilokya sarasastasya nimnaunatyaM dhRtiM dadhuH // 9 // atha nirgamamArgANAM staimityAcchaGkitAzayaH / dvitIyo'sau samAsphAlya sravanmArgeNa nirgataH // 10 // parito ruddhavAhAM tAM vidhAya sarasoM ca te / jAlAnyAca kRSustatra tRtIyo'sau samAgataH tadotpannamatitvAtso'bhinIya mRtakAkRtIm / tataH sudUrAdvikSipto vicAranirato'bhavat // 12 // yenAbhinayenAhaM vimukto maraNAdasau / 11 // kathaM hIyeta mayakA vicAro' muktikAraNam // 13 // astu kiM nAmayA kuryuretessadbadhajIvinaH' / vicAro'yaM na hAtavyo dRzyatAM kiM samApatet // 14 // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 19 Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 niitiklptruH| saMbhAvya tAngatAndUre parAnayanaviklavAn / jIvotyAyaM samAsphAlya jalasyantikamapsaraH // 15 // jAlAnyAkRSya te tatra prayatnaniratAstataH / AyataM procchaladgAtraM gRhItvA taTamAyayuH // 16 // kuThArAnsamupAdAya mAmeti kRtasaMvidaH / khaNDazastaM krudhA kRtvA''dAya jagmuryathAgatam // 17 // iti pAkaM samAlocya vicAratvarayorbudhaH / samAhitamatirbhUtvA vicAranirato bhavet // 18 // lobhAyAdhikyataH krodhAvirbhAvAccApyasaukriyA / na jAtu dhImatA kAryA dUSaNAsau garIyasAm // 19 // buddhivalagAM samutsRjya krodhadurvA jigo hi yaH / dhAvate patanaM tasya sulabha syAtpadepade // 20 // ziraH pAdau samAlocya dhImAnkAryazarIriNaH / vicArAmRtasekena puSTiM kuryAnniraMtaram // 21 // tanmAstu yAM kriyAM kRtvA brIDAsyAtkAryakAriNAm / pazcAtApo'pi vA hA ' kiM kAryametatkRtaM mayA // 22 // dharAdhipatyakAryeSu naiva dhoraNadhoraNaiH / padaM vidheyaM saMdhArya saMdhAryeSocitA kriyA // 23 // zatazaH puruSAnekakSamA mArayituM kSaNAt / zaktAnAM gaNyate zaktiryadi jIveta saMsthitaH // 24 // dRSTaM vimRSyakartRNAM sadAvadanamujvalam / [ 9 a nindApaGkAvRtaM cApi kArye sAhasakAriNAm // 25 // itthaM ca kopavelAyAM nRpeNAjJAkaSAM balAt / pratyAvartya samAdheyaM dRDhakAryAntadarzinA // 26 // iti makarAkhyAnaM nAma kusumam // 7 // 1 Corrupt. For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| [8] nAzaM sahAsakAryeti sampattAvapi mUDhadhIH / buddhiM samantryakAryeti vipattAvapi buddhadhIH // 1 // tathA hi dRzyatAM rAmarAvaNau tAdRzasthitI / nidarzanagihAmutra jagmaturyatsamAzrayAt // 2 // vimRSya kAlaM soDhvApi sauSThavaM yAti ghImatAm / paNitaM cApi yatkArya tvarAnarthAya kevalam // 3 // tathA ca zikharArUDhau kauciskila parasparam / uddizya vasanAdAnaM bhUprAptau peNatuH puraH // 4 // tatraiko buddhimAdAya sukhena bhuvamAgataH / aparastvarayA lokahAsyAya pralayaM gataH // 5 // jAyate siddhaye zIghraM vimRSya vihitA kriyA / kSepAyA siddhaye cApi tvarAnarthekakAraNam // 6 // zrUyate kaucanAraNyaM gatAviGgArasiddhaye / cirakArIdrutaM prAptaHkSiprakArI cirAgRham // 7 // prajvAlya vahiM nirvApya baddhA bhAraM sukhAdgRham / prApto'sau cirakRtsAdhu phalena yuyuje punaH // 8 // kSiprakArI drutaM bhAraM baddhA mArge'nalodayAt / taptvA gatvA nadI bhAraM nirvApyApAryabhAkciram ' // 9 // iti saMbhramavicAraphalAbhidhaM kusumam // 8 // 1 Corrupt. For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| [9] iti nItipIThikA vyavasthApya tAmeva nIti vivRNvannatArayati / samajyaM pANDityaM svaparahitakRtkIrtijanaka na maukhyaM dhIpArihaca paraloke ca bhayadam / sadAsaGgo dhAryaH sujanazubhazAsrArthanirata na dhUtaiH pASANDapravaNamatibhirvazcana paraiH // samajyaMmiti :- dhIpAtraiH paramezvarasamarpitabuddhayAkhyAnaya'maNirakSaNacaturaiH pANDityameva samajyaM sarvamanyAdvihAyaitadeva prayatnena paNDitagRhAnAgatya vinayena. prArthyamiti pratijJA / tatra vizeSaNadvAreNa hetvAdi nirUpaNArthamAha / svaparetiHtatra paNDA zuddhA matiH sA saMjAtAsyeti paNDitastasya bhAvastattvametadavazyaM samarjanIyametadvinA jIvanamAtrasyApyatidurghaTatvAt / tathA ca 'jIvatyarthadaridro'pi dhIdaridro na jIvati ' / iti anena hi caratAM vyavaharatAM (9 ba ) svahitaM parahitaM cAnubhUyAnte kIrtisthApanAllokAnantyamapi sidvyatItyuktaM kIrtijanakamiti / tathA ca bhagavAn vyAsaH 'divaM spRzati bhUmiM ca zabdaH puNyasya karmaNaH / yAvatsa zabdo bhavati tAvatpuruSa ucyate // 1 / / iti tathA 'yAvatkIrtimanuSyasya puNyalokeSu gIyate / / tAvatsa puruSavyAghra svargaloke mahIyate ' // 2 // iti prasiddhaM cendradyumnopAkhyAnAdAvidamihatu vistArabhayAnna pratanyate / pANDityaM samaya'mityukte'rthAnmaukhyaM na samaya'miti labdhe'pi vinaye saukaryArthametadapi sAkSAdevodizati / na maumitiH- tatra mUryo'vivekI kAryAkArya vivekahInastadbhAvo maukhyaM tanna samaya'miti puurvvtprtijnyaa| atra hetvAdi nirUpaNArtha vizeSeNopanyAsa ihetyAdi / etadubhayalakSaNAni ca dhRtarASTra prati viduro vakti sma yathA-- For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 'niSevate prazastAni ninditAni na sevate / anAstikaH zraddhadhAna etatpaNDita lakSaNam // 3 // krodho harSazca darpazca hIHstambho mAnyamAnitA / yamarthAnnApakarSanti sa vai paNDita ucyate // 4 // arthAt svabuddhinizcayAt yasya kRtiM na jAnanti mantraM vA mantritaM pare / kRtamevAsya jAnanti sa vai paNDita ucyate / / 5 // kRtaM phalitaM phale jAte jAnanti anenedaM kRtamAsIditi / yasya kRtiM na nighnanti zItamuSNaM bhayaM ratiH / samRddhirasamRddhirvA sa vai paNDita ucyate // 6 // yasya kRtiM na jAnanti mantraM vA nItisaMyutam / dharmamevAsya jAnanti sa vai paNDita ucyate // 7 // atra kRtamantrI kAmArthapradhAnau kAmArthoM guptameva racayatItyanena tatrobhayatrAsvArasya sUcitam / yasya saMsAriNI prajJA dharmArthAvanuvartate / kAmAdartha vRNIte yaH sa vai paNDita ucyate // 8 // saMsAriNI samyaksaraNazIlA / ayamarthaH kAmApekSayArtha vRNIte'rthApekSayA dharma vRNIta iti dharmArthameva kevalaM kAmArthau sevate iti / tathA[10 a]cAbhijJavAkyam:-- sthityai daNDayatau daNDayAn pariNetuH prasUyate / apyarthakAmau tasyAstAM dharma eva manISiNaH ' // 9 // iti yathAzakti cikIrSanti yathAzakti ca kurvate / na kaMcidavamanyante paNDitA bharatarSabha // 10 // kSipraM vijAnAti ciraM zRNoti vijJAya cArtha bhajate na kAmAt / For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| nAsaMspRSTa upayukte parArthe tatprajJAnaM prathamaM paNDitasya // 11 // ciraM zRNoti zaGkAnirasAvadhi, arthamalaM vijJAya bhajate anena mamAsAvarthaH siddhayatIti bhajate tatra saktiM kurute, na kAmAt icchAmAtrAt , asaMspRSTastadanaMtaramaprAptaH parArthaviSaye nopayuGkte upakramate, prajJAnaM cihnam / nAprApyamabhivAJchanti naSTaM necchanti zocitum / Apatsu ca na muhyanti narAH paNDitabuddhayaH // 12 // nizcitya yaH prakramate nAntarvasati karmaNaH / avandhyakAlo vandyAtmA sa vai paNDita ubhyate // 13 / / upAyaM nizcitya prakramate, zIghraM karoti, nAtavasati Arabhya cirayati, karmAsamApya vA na madhye tiSThati, avandhyakAlaH sadAprayojanavAn avasAnajJo vA, athavA prathame zAstrArthacintA dvitIye'rthAdicintA tRtIye dharmacintetyAdi / AryakarmaNi rajyante bhUminAzaM na kurvate / hitaM ca nAbhisUyanti paNDitA bharatarSabha // 14 // na dRSyatyAtmasaMmAne nAvamAnena tapyate / gaGgAhada ivAkSobhyo yaH sa paNDita ucyate // 15 // tatvajJaH sarvabhUtAnAM yogajJaH sarvakarmaNAm / upAyajJo manuSyANAM sa vai paNDita ucyate // 16 // bhUtA[10 ba]nAM pRthivyAdivikArANAM, tattvaM vinAzitvAdi, yoga aucityam , manuSyakartavyopAyajJazca / pravRttavAkcittakathaUhAvAnpratibhAnavAn / Azu granthaprayuktA ca sa vai paNDita ucyate // 17 // pratibhA tatkAlasphUrtiH / zrutaM prajJAnugaM yasya prajJA caiva shrutaanugaa| asaMbhinnAryamaryAdaH paNDitAkhyAM labheta saH // 18 // For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhautiklptruH| artha mahAntamAsAdya vidyAmaizvaryameva ca / vicaralyasamunaro yaH sa paNDita ucyate // 19 // iti vyAvahArikapaNDitasAkSAllakSaNakathanAbhidhaM kusumam / [9 a] athArthikaM tallakSaNam / yaH kAmamanyU prajahAti rAjA pAtre pratiSThApayate dhanaM ca / vizeSavicchtavAnkSiprakArI taM sarvalokaH kurute pramANam // 1 // jAnAti vizvAsayituM manuSyA nvijJAtadoSeSu dadAti daNDam / jAnAti mAtrAzca tathA kSamA ca taM tAdRzaM zrIrjayate samaprA // 8 // mAtrAviSayAnheyatvena jAnAti, kSamAmupAdeyatvena / athavA akSamAmiti cchedaH / sudurbalaM nAbhijAnAti kaMci. dyukto ripuM sevate buddhipUrvam / na nigrahaM rocayate balasthaiH kAle ca yo vikramate sa dhIraH // 3 // buddhireSA yatkaMcidapi nAtidurbalaM jAnAti tato balArjane'valepo na kAryaH, balaM sarvathA samaya'm , balinaM ripuM samIkSya samAhito bhUtvA ripuM seveta, etadAzrito'sAviti lokeSvapi pradarzayan ripuM seveteti buddhipUrvamiti kathanasyAzayaH / kAle svavikramakAle / prApyApadaM na vyathate kadAci dvidAsamanvicchati cApramattaH / For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhautiklptruH| duHkhaM ca kAle sahate jitAtmA dhuraMdharastasya jitAH sapatnAH // 4 // vidvAnpratIkArajJaH, apramattaH kAryasImAbhilASI / anarthakaM vipravAsaM gRhebhyaH pApaiH sandhi paradArAbhimarSam / dambhaM steyaM paizunaM madyapAnaM na sevate yaH sa sukhI sadaiva // 5 // na saMraMbheNArabhate'rthavarga cAkAritaH zaMsati satyameva / na praznArthe rocayate vivAdaM nApUjitaH kupyati cApyamUDhaH // 6 // ( 11 a ) saMraMbheNa parotkarSadarzanakrodhenArthavarga svadhanaM nArabhate, svadhanamahamapi yugapadvRddhiM nayAmi yugapaJca vRddho bhavAmIti na prayujyeta, athavArthavarga trivarga saMraMbheNa krodhamAtreNa krodhAvezena dharmArthakAmAnna vinAzayedityarthaH / AkAritaH sAkSyeNa, mitrArthe mitraprayojane / na yo'bhyasUyatyanukampate ca na durbalaH prAtibhASyaM karoti / atyAhite kiJcitkSamate vivAdaM sarvatra tAdRgllabhate prazaMsAm // 7 // nAbhyasUyati guNinam , anukampate dInam , na prAtibhASyaM karoti svaprathitasyAsya dAnaprasaGgAt , atyAhite mahAbhaye, tadAnI vivAde kriyamANe kAryanAzaprasaGgAt / yo noddhataM kurute jAtuveSaM __na pauruSeNApi vikatthate'nyAn / na mUchitaH kaTukAnyAha kaMci priyaM sadA taM kurute jano'yam // 8 // For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / mUrcchito vRddhiM prApto'thavA pIDitaH kenacit / na vairamuddIpayati prazAntaM na darpamArohati nAstameti / datvA na pazcAtkurute'nutApaM pratIto hRSTaH, na durgato'smIti karoti manyuM tamAryazIlaM paramAhurarthyam // 9 // nAstameti nAtmAnaM gopayati ko mAM pazyatIti pApaM na karoti, manyuH zokaH / nastre sukhe kurute'tiharSa nAnyasya duHkhe bhavati pratItaH / na karthate satpuruSArthazIlaH // 10 // dezAcArAnsamayAnjJAtidharmA nbubhUSate yastu parAvarajJaH / sa yatra tatrAdhikRtaH sadaiva Acharya Shri Kailassagarsuri Gyanmandir dambhaM mohaM matsaraM pApakRtyaM rAjadviSTaM paizunaM pUgavairam / matonmattairdurjanaizca pravAdaM mahAjanasyAdhipatyaM karoti // 11 // yasmindeze ya AcAraH kartavyastaM tathA karoti, samayAnpratijJArUpAnniyamAn / yaH prajJAvAnvarjayetsa pradhAnam // 12 // zamaM zaucaM daivataM maGgalAni prAyazcittaM vividhAMllokavAdAn / etAni yaH kurute naitya [ 11 ba] kAni 27 paravacanecchayA dharmAnuSThAnaM dambhaH, anAtmanyAtmadharmohaH, dveSaNaprakRtyA pApakriyAropaNaM matsaraH, bahubhirvairam pUgavairam / tasyotthAnaM devatA dhArayanti // 13 // For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 niitiklptruH| devatArtha karma devaH, lokavyavahArasiddhAdharmA lokavAdAH, utthAnamabhyudayam / samairvivAhaM kurute na hInaiH samaiH sakhyaM vyavahAraM kathAzca / guNairviziSTAMzca purodadAti vipazcitastasya nayAH sunItAH // 14 // mitaM bhukte saMvibhajyAzritebhyo mitaM svapityamitaM karma kRsvA / dadAti mitreSvapi yAcito ya stamAtmavantaM prajahatyanAH // 15 // cikIrSitaM viprakRtaM ca yasya ____nAnye janAH karma vindati kizcit / mantre gupte samyaganuSThite ca __ nAlpo'pyasya vyathate kazcidarthaH // 16 // viprakRtaM viruddhakRtaM, vyathate hastAzyati / yaH sarvabhUtaprathamo viziSTaH satyo mRdurdAnakRcchuddhabhAvaH / atIva sandhAyati jJAtimadhye mahAmatirjanya iva prasannaH // 17 // ya AtmanApatrapate bhRzaM naraH sa sarvalokezavaro bhvtyut| anantatejAH sumanAH samAhitaH ___ svatejasA sUrya ivAvabhAsate // 18 // mAtmanApatrapate'nyenAnukto'pi svakRtaM vyalIkaM svayaM jJAtvA ljjte| mithyopetAni karmANi sidhyeyuryAni bhArata / anupAyaprayuktAni mA sma teSu manaH kRthAH // 19 // For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miitiklptruH| mithyopetAni mithyAcaritAni, anupAyaprayuktattvAduHkhodarkANi / tathaiva yogavihitaM na sidhyetkarma yannRSu / upAyayuktaM medhAvI na tatra glapayenmanaH // 20 // upAyayuktamapi karmayogena yuktyApi vihitaM cena sidhyet na tatra mano glapayet daivapratibaddhatvAt tsyetyrthH| anubandhAnavekSeta sAnubandheSu karmasu / saMpradhArya ca kurvIta na vegena samAcaret // 21 // sAnubandheSu sadoSotpAdeSu sapratibandheSviti yAvat, anubandhAnyArambhapratibandhAt / anubandhaM ca saMprekSya vipAkAMzcaiva krmnnaam| utthAnamAtmanazcaiva dhIraH kurvAta vA na vA // 22 // anubandhaH sAdhanaM, vipAkaH phalaM, utthAnaM zaktiH, atra karmaNyetAni sAdhanAnyetatphala[12 a]metAvatI mama zaktiriti vicArya kuti na vA kuti / yaH pramANaM na jAnAti sthAne vRddhau tathA kssthe| koze janapade daNDe na sa rAjye'vatiSThate // 23 // yaH kozAdiSu triSu pratyekaM kSayasthAnavRddhInAM pramANamanubandhavipAkodayalakSaNaM na vedeti / yastvetAni pramANAni yathoktAnanupazyati / yukto dharmArthayorjJAne sa rAjyamadhigacchati // 24 // na rAjJA prAptamityeva vartitavyamasAmpratatam / zriyaM hyavinayo hanti jarArUpamivottamam // 25 // asAmprataM niitiviruddhmidm| bhakSyottamapraticchannaM matsyo baDizamAyasam / rUpAtipAtI asate nAnubandhamavekSate // 26 // rUpAtipAtI bhakSyarUpamAtre patan, anubandhaM pazcAdbandham / For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'niitiklptruH| yacchakyaM grasituM prAsaM prastaM pariNamecca yat / hitaM ca pariNAmAyattadA bhUmimicchatA // 27 // vanaspaterapakkAni phalAni pracinoti yH| sa nAtoti rasaM tebhyo bIjaM cAsya vinazyati // 28 // yastu pakamupAdatte kAle pariNataM phalaM / phalAdasaM sa bhajate bIjAcaiva phalaM punaH // 29 // yathA madhu samAdhatte rakSanpuSpANi SaTpadaH / tadvadarthAnmanuSyebhya AdayAdavihiMsayA // 30 // puSpaM puSpaM vicinvIta mUlacchedaM na kArayet / mAlAkAra ivArAme na yathAGgArakArakaH // 31 // kiM nu me syAdidaM kRtvA kiM nu me syAdakurvataH / iti karmANi saMcintya kuryAdA puruSo na vA // 32 // pramANaM naiva jAnAtItyasyavai nidarzanamidaM punarvimarzArtha doSANAM duruhatvAditi bhaavH| anArabhyA eva bhavantyarthAH kecittathAgatA / kRtaH puruSakAro hi bhavedheSu nirarthakaH // 33 // agatA aprAptAH kecitparvatapATanAdayaH anArabhyA evAzakyattvAt , hiraNyArthe bhinnakramaH kRto'pIti / kAzcidarthAnnaraH prAjJo laghumUlAnmahAphalAn / kSipramArabhate kartuM na vighnayati tAdRzAn // 34 // Rju pazyati ya sarva cakSuSAnupibanniva / AsInamApi tRSNIkamapi rajyanti taM prajAH // 35 // cakSasA manasA vAcA karmaNA ca caturvi 12ba dham / prasAdayati yo lokaM taM loko'nuprasIdati // 36 // yasmAttrasyanti bhUtAni mRgavyAdhAnmRgA iva / sAgarAntAmapi mahIM sa labdhvA parihIyate // 37 // For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / pitRpaitAmahaM rAjyaM prAptavAnsvena tejasA / vAyUrabhramivAsAdya bhraMzayatyanaye sthitaH // 38 // dharmamAcarato rAjJaH sadbhizcaritamAtmanaH / vasudA va saMpUrNa vardhayedbhUmivardhinI // 39 // atha santyajato dharmamadharma cAnutiSThataH / pratisaMveSTate bhUmiragnau carmAhitaM yathA // 40 // ya eva yatnaH kurute pararASTrAvamardane / sa eva yatnaH kartavyaH svarASTraparipAlane // 41 // dharmeNa rASTraM vindeta dharmeNa pratipAlayet / dharmamUlAM zriyaM prApya na jahAti na hIyate // 42 // apyunmattAtpralapato bAlAzca parisarpataH / sarvataH sAramAdadhyAdazmabhyaH iva kAJcanam // 43 // parisarpato'sthiratvAtsarvato dhAvateva / avyAkRtAni sudhiyAM sukRtAni tatastataH / saMcinvandhari AsIta zilAhArI zilaM yathA // 44 // kaNikAdharjanaM zila iti / gandhena gAvaH pazyanti zAstraiH pazyanti paNDitAH / cAraiH pazyanti rAjAnazcakSurmyAmitare janAH // 45 // bhUyAMsaM labhate klezaM yA gaurbhavati durdahA / athavA sududdAbhAvaM naivaM tAM viniyujyate // 46 // suzIlaH syAdityarthaH / yadataptaM praNamati na tatsaMtApamarhati / yadA svayaM nataM dArU na tatsaMnAmayantyapi // 47 // etayopamayA dhIraH sannameta balIyase / indrAya sa praNamate namate yo balIyase // 48 // For Private and Personal Use Only 31 Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mInikalpatako indrAya paramezvarAya / parjanyanAthAH pazavo rAjAno mitrabAndhavAH / patayo bAndhavAH strINAM brAhmaNAH vedabAndhavAH // 19 // mitraM maNDalasthaM bAndhavatvaM ca tairupakRtatvAt / satyena rakSyate dharmo vidyA yogena rakSyate / mRjayA rakSyate rUpaM kulaM zIlena rakSyate // 50 // yogo'bhyAsaH majA tadvartanam / mAnena rakSyate dhaanymshvaannksstynukrmH| abhIkSNadarzanaM gAzca niyo rakSatyacelatA // 51 // mAnena yattAnizcayena tasya cauraiyanAsambhavAt athavA mAnena mApanena / mAnahInaM hi sthApitaM dhAnyaM[13]rAkSasA nayantIti laukikAH / anukramaH pratyahaM cAlanam / abhIkSNadarzanaM gA rakSati / madhyedyAsAdya lAbhe nAzasambhavAt / acelatA kucailatA tadA hi bahirnirgamanAbhAvAt / acelateti vA proSitabhartRkA. viSayam / na kulaM vRttahInasya pramANamiti me mtiH| anyeSvapi hi jAtAnAM vRttameva viziSyate // 52 // mahAkulasya hi mahatkulaM nirIkSyAkAryakaraNe matiH sajjati sadvRttAnAM tu nIcakulajAtAnAmapi akAryakaraNe lajA bhavati / yaH IrSuH paravitteSu rUpe vIrya kuladvaye / sukhe saubhAgyasatkAre tasya vyAdhiranantakaH // 53 // paravittAdIrSA na kAryA iti bhAvaH / akAryakaraNAdrItaH kAryANAM ca vivarjanAt / akAle mantrabhedAca yena mAyena tAtpabet // 54 // akAryakaraNAdiha loke paraloke ca bhayaM, tathAvazyakartavyAnAM vivarjanAca / akAle phalaniSpatteH prAk, ebhitribhiH bhItaH saMbhrAnta iva bhavati / evamanyairapi madakArakairyadi mAghedAnto bhavati na tatpibet / 1 Corrupt. For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptrH| vidyAmado dhanamadastRtIyo jAtisamadaH / madA ete viliptAnAmetadeva satAM dmaaH||55|| jitA sabhA vastravatA sadhano gomatA jitaH / adhvA jito yAnavatA sarva zIlavatA jitam // 56 // zIlaM rakSaNIyamiti prakRtamanyadRSTAntatvena jJeyam / zIlaM pradhAnaM puruSe tayasyeha vinazyati / na tasya jIvitenArtho na dhanena na tu bandhunA // 57 / / ADhayAnAM mAMsaparamaM madhyAnAM gorasottaram / . toyottaraM daridrANAM bhojanaM bharatarSabha / / 58 // saMpannataramevAnnaM daridrAH bhuJjate sdaa|| kSutsvAdutAM janayati sA cADhyeSu sudurlabhA // 59 // saMpannataraM svAdutaraM miSTamityarthaH / prAyeNa zrImatAM loke bhoktuM zaktirna vidyate / * daridrANAM hi rAjendra tvapi kASTaM hi jIryate // 6 // avRttibhayamantyAnAM madhyAnAM maraNAdbhayam / uttamAnAM tu sattvAnAmavamAnAtparaM bhayam // 61 // [13ba ] aizvaryamadapApiSThAH sadA pAnamadAdayaH / aizvaryamadamatto hi nApatitvA vimAdyati // 62 // aizvaryamadapApiSTho ninditataro yebhyo madebhya aizvaryamada eva pApiSThaH patanakAraNaM yeSAM te / tathA indriyairindriyArtheSu vartamAnaranigrahaiH / tairayaM tApyate loko nakSatrANi grahairiva // 63 // prahAkramaNaM nakSatratApaH sa ca teSu jAtAnA pIDA / yo jitaH paJcavargeNa sahajenAtmahAriNA / Apadastasya vardhante zuklapakSa ivoDurAT // 64 // For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mautiklptH| paJcavargeNa bAhyendriyaiH, sahajena zarIreNa sahotpattena, AtmahAriNA manaHkSobhakArakeNa / avijitya ya AtmAnamamAtyAnvijigISate / amitrAnvAjitAmAtyaH so'vazaH parihIyate // 65 // AtmAnameva prathamaM dezarUpeNa yo jayet / tato'mAtyAnamitrAMzca na moghaM vijigISate // 66 // dezaM deharUpaM mnH| vazyendriyaM jitAmAtyaM dhRtadaNDaM vikAriNam / parIkSyakAriNaM dhIramatyantaM zrIniSevate // 67 // vikAriNaM zatrUNAm / rathaH zarIraM puruSasya sarvamAtmA niyantendriyANyasya cAzvAH / tairapramattaH kuzalI sadAzcairdAntaiH sukhaM yAti rathIva dhIraH // 68 // etAni pragRhItAni vyApAdayitumapyalam / ayAnAhI ivAdAntA hayAH pathiSu sArathIm // 69 // anarthamarthataH pazyannartha caivApyanarthataH / indriyaiH prasRto bAlaH suduHkhaM manyate sukham // 70 // anartha viSayAsaktiH, arthaH paramArthaH / dharmArthoM yaH parityajya syAdindriyavazAnugaH / zrIprANadhanadArebhyaH kSipraM sa parihIyate // 71 // arthAnAmIzvaro yaH syAdindriyANAmanIzvaraH / indriyANAmanaizvaryAdaizvaryAzyate hi saH // 72 // AtmAnamAtmanAnvicchenmanobuddhIndriyairyutaH / mAtmaiva hyAtmano bandhurAtmaiva ripurAtmanaH // 73 // kSudrAkSeNeva jAlena kaSAvapihitAvuru / [14] kAmazca rAjan krodhazca tI pramattaM vikRSyataH // 7 // For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / ( yathA matsyau jAlamAkRSya gacchataH ) samavekSha saMbhArAndharmArthau yo'dhigacchati / sa vai saMbhRtasaMbhAraH satataM sukhamedhate // 75 // saMbhArAnsAdhanAni / yaH paJcAbhyantarAnzatrUnavijitya manaHkSayAn / jigISati ripUnanyAnripavo'bhibhavanti tam // 76 // manaHkSayAn matyAzritAn / Acharya Shri Kailassagarsuri Gyanmandir dRzyante hi durAtmAno badhyamAnAH svakarmabhiH / indriyANAmanIzatvAdrAjAnazcittavibhramaiH // 77 // asaMtyAgAtpApakRtAmapApAM stulyodaNDaH spRzate mizrabhAvAt / zuSkeNAI dAte mizrabhAvA tasmAtpApaiH H saha saMdhiM na kuryAt // 78 // duSTasaMgatyA nirdoSANAmapi mastake daNDaH patatItyarthaH / nijAnutpatataH zatrUnpaJcapaJcaprayojanAn / yo mohAnna nigRhNAti tamApadrasate naram // 79 // anasUyArjavaM zaucaM saMtoSo nAbhimAnitA / dambhaH satyamanAyAso na bhavanti durAtmanAm // 80 // AtmajJAnamanAyAsastitikSA dharmanityatA / vAkcaiva guptA dAnaM ca naitAnyantyeSu bhArata / / 81 // vAgguptA'vAcyasaMbandhAddAnaM ca guptam / AkrozaparihAsAbhyAM vihasantyabudhA budham / vaktA pApamupAdhatte kSamamANo vimucyate // 82 // hiMsA balamasAdhUnAM rAjJAM daNDavidhirbalam / zuzrUSA tu baruM strINAM hyabalAnAM kSamA balam // 83 // For Private and Personal Use Only ba Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 36 nIti kalpataruH / vAksaMyamazca nRpateH suduSkaratamo mataH / arthavaca vicitraM ca na zakyaM bahubhASitum // 84 // abhyavahati kalyANaM vividhaM vAksubhASitA / saiva durbhASitA rAjannanathIyopapadyate // 85 // karNinAlIkanArAcA nirharanti zarIrataH / vAkzarastu na nirhartuM zakyo hRdizayo hi saH // 86 // nAlIkAn nalikAntarAnnisAriNaH / Acharya Shri Kailassagarsuri Gyanmandir yasmai devAH prayacchanti puruSAya parAbhavam / buddhiM tasyApakarSanti so'rvAcInAni pazyati // 87 // [ 14 ba] arvAcInAni viparyastAni / buddhau kaluSabhUtAyAM vinAze paryupasthite / anayo nayasaMkAzo hRdayAnnApasarpati // 88 // sarvatIrtheSu vA snAnaM sarvabhUteSu cArjavam / ubhe te same syAtAmArjavaM tu viziSyate // 89 // anRtavacane prahlAdaM prati sudhanvavAkyam / yAM rAtrimadhivinnA strI yAM caivAkSaparAjitaH / yAM ca bhArAbhitaptAGgo durviyuktA sma tAM vaset // 90 // nagarapratibaddhaH san bahirdvAre bubhukSitaH / amitrAnbhUyasAnpazyeddurviyuktA sma tAM vaset // 91 // na devA yaSTimAdAya rakSanti pazupAlavat / yaM hi rakSitumicchanti buddhayA saMyojayanti tam // 92 // yathA yathA hi puruSaH kalyANe kurute matim / tathA tathA hi sarvArthAH sidhyante nAtra saMzayaH // 93 // na cchandAMsi vRjinAttArayanti mAyAvinaM mAyayA vartamAnam / tu zakuntA iva jAtapakSA rachandAMsyeinaM prajaityantakAle // 94 // For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhautiklptrH| mAnAgnihotramutamAnamaunaM mAnenAdhItamuta mAnayajJaH / etAni catvAryabhayaMkarANi bhayaM prayacchantyayathAkRtAni // 95 // mAnaM kAlaH, ayathAkRtAnyakAlakRtAni / tRNolkayA jJAyate jAtarUpaM. __ yuge bhadro vyavahAre ca sAdhuH / zUrobhayeSvarthakRccheSu dhIraH kRcchrAkhApatsu suhRdazcArayazca // 96 // tRNolkeva tRNolkAni kaSarekhA, yuge lAMgalavAhakASThe, bhadro vRkSaH / jarA rUpaM harati dhairyamAzA ___ mRtyuH prANAndharmacaryAmasUyA / krodhaH zriyaM zIlamanAryasevA / hiyaM kAmaH sarvamevAbhimAnaH // 97 // zrI/dharmAtprabhavati maGgalyAtsaMpravartate / dAkSyAcca kurute mUlaM saMyamA pratitiSThati // 98 // dAkSyaM zIghrakAritvaM, saMyamo vyasanatyAgaH, pratitiSThati pratisaMhRtApyanyena balAdAyAti / [15] aSTau guNAH puruSaM dIpayanti prajJA ca kaulyaM ca damaHzamazca / parAkramazca bahubhASitA ca dAnaM yathAzakti kRtajJatA ca // 99 / / kaulyaM kulaacaarH| - etAnguNAMstAta mahAnubhAvAneko guNaH saMzrayate prasahya / rAjA yadA satkurute manuSyaM sarvAnguNAneSa guNo vibhAti // 10 // eSa rAjasatkAraH tasmAdrAjavyavahAro'tiviSama ityarthaH / aSTau nRpemAni manuSyaloke svargasya lokasya nidarzanAni / catvAryeSamanvavetAni sadbhizcatvAryaSAmanvavayanti santaH // 101 // anvavetAni satsaMgalyA prAptAni bhavanti damAdicatuSTayaM tu santo'nugacchanti etadanusaraNena sattvaM bhavatItyarthaH / For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptrH| ijyAdhyayanadAnAni tapaH satyaM kSamA ghRnnaa| alobha iti mArgo'yaM dharmasyASTavidhaH smRtH|| 102 // tatra pUrvo caturvargo dambhArthamapi sevyate / uttarastu caturvargo nAmahAtmasu tiSThati // 103 // asatyapi satyAdau dambhArthamapi yajJAdi sambhavAt / na sA sabhA yatra na santi vRddhA na te vRddhA ye na caranti dharmam / nAsau dharmo yatra na satyamasti na tatsatyaM yacchalenAbhyupetam // 104 // satyaM rUpaM zrutaM vidyA kaulyaM zIlaM balaM dhanam / zaurya ca citrabhASyaM ca dazasaMsargayonayaH // 105 // rUpaM zuciviSayatA, ete dazasaMsargayonayaH etadyuktaiH saMsargo vidheyaH ityarthaH / 'svargayonayaH' iti pAThe svargAgatacihAni / pApaM kurvanpApakIrtiH pApamevAznute phalam / puNyaM kurvanpuNyakIrtiH puNyamevAznute phalam // 106 // pApaM prajJAM nAzayati kriyamANaM punaH punaH / vRddhaprajJaH puNyameva kSipramArabhate naraH // 107 // asUyako dandazUko niSThuro vairakRnnaraH / sa kRcchaM mahadApnoti nacirAtpApamAcaran // 108 // dandazUko'runtudaH / anasUyaH kRtaprajJaH zobhanAnyAcaransadA / akRcchre mahadAnoti sarvatra ca virocate // 109 // [15 ba ] akRcchre sukham / / prajJAmevAgamayati prAjJebhyo yaH sa paNDitaH / prAjJo hyavApya dharmArthoM zaknoti mukhamedhitum // 110 // For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH | divasenaiva tatkuryAdyena varSa sukhaM vaset / pUrve vayasi tatkuryAdyena vRddhaH sukhaM vaset / yAvajjIvaM ca tatkRryAyena pretya sukhaM svapet // 111 // jIrNamannaM prazaMseta bhAryAM ca gatayauvanAm / zUraM vigatasaMgrAmamatipAraM manasvinam // 112 // manasvinaM tatvajJaM, atipAragatIta saMsAram, anyathAntara eva vighnasaMbhavAt / dhanenAdharmalabdhena yacchidramapidhIyate / asaMvRtaM tadbhavati tato'nyadavadIryate // 113 // chidramadharmarUpam, anyadavadIryate chindrAntaraM jAyate / gururAtmavatAM zAstA zAstA rAjA durAtmanAm / iha pracchannapApAnAM zAstA vaivasvato yamaH / / 114 // RSINAM ca nadInAM ca kulAnAM ca mahAtmanAm / prabhavo nAdhigantavyaH strINAM duzcaritasya ca // 115 // utpattiH prabhavo'nadhigantavyo'dhigantumazakyaH / dvijAtipUjAbhirato dAtA jJAtiSu cArjavI / kSatriyaH svargabhAprAjaMzviraM pAlayate mahIm // 116 // suvarNapuSpAM pRthivIM cinvanti puruSAstrayaH / zUrazca kRtavidyazca yazca jAnAti sevitum // 117 // suvarNameva yA puSyatIti suvarNapuSpA / buddhizreSThAni karmANi bAhumadhyAni tAni vai / tAni sandhA jaghanyAni tAni pratyavarANi ca // 118 // buddhivyApAramAtreNa kRtAni karmaNi zreSThAnItyAdi, sandhA paNabaMdhaH pratyavarANyatinIcAni / haMsagItAyAmAha viduraH AkruzyamAnaM nA kruzyenmanyureva titikSataH / AkruSTAraM nirdahati sukRtaM cAsya vindati // 119 // For Private and Personal Use Only 35 Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5. nItikalpataraH nAkrozI syAnAvamAnI parasya mitradrohI nAtinIcopasevI / na cAbhimAnI na ca hInavRtto rUkSAM vAcaM ruzatI varjayeta // 120 // [16 a ] marmANyasthIni hRdayaM tathAsU ghorA vAco nirdahantIva puMsAm / tasmAdvAcaM ruzatI tIkSNarUpAM dharmArAmo nityazaH varjayeta / / 121 / / aruntudaM paruSaM tIkSNavAcaM ____ vAkkaNTakairvitudantaM manuSyAn / vidyAdalakSmIkatamaM janAnAM mukhe nibaddhAM nirRtiM vahantam // 122 // atizayenAlakSmIvAnalakSmIkatamaH / vAdaM tu yatra pravadena vAdaye. nAtiyotaH pratihanyAnna ghAtayet / vihantukAmasya na pApamicche tasmai devAH spRhayantyAgatAya // 123 // avyAhRtaM vyAhRtAcchyamAhuH ____ satyaM vadevyAhRtaM tad dvitIyam / priyaM vadevyAhRtaM tattRtIyaM dharmya vadeda vyAhRtaM taccaturtham // 124 // vyAhatAdavicAritasatyAsatyabhAvAt / yAdazaiH sannivizate yAdRzaM copasevate / yAdRgicchecca bhavituM tAdRgbhavati pUruSaH // 125 // yato yato nivartate tatastato vimucyte| nivartanAca sarvato na veci duHkhamaNvapi // 126 // For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptrH| '41 na jIyate nota jigISate'nyA na vairakRJcApratighAtakazca / nindAprazaMsAsu samasvabhAvo na zocate dRSyati caiva nAyam // 127 // jIvate kAmAdibhiH / bhAvamicchati sarvasya nAbhAve kurute matim / satyavAdI mRdurdAntaH satataM yaH sa pUruSaH // 128 // uttamAneva seveta prApte kAle tu madhyamAn / adhamAnnaiva seveta yadIccheccheyamAtmanaH // 129 // prApnoti vai vittamasadbalena . nityotthAnAsprajJayA pauruSeNa / na veva samyaglabhate prazaMsA na vRttimAmoti mahAkulAnAm // 130 // asadalena ghutAdibalena, prajJayArthamAnaparayA, nityotthAnAnnityodvegAt, tathA ca mahAkulAnAM vRttimAcaraNaM, AG sAkalyenAmoti / [16 ba ] nIcAcAro'sAviyarthaH / paNDitaprasaGgena mahAkulAnyapyAha viduraH / tapo damo brahmavittaM vitAnAH ___puNyo vivAhaH satAM vai pradAnam / yaivevaite saptaguNA bhavanti samyagvRttAstAni mahAkulAni // 131 // samyagvRttA puruSA yatreti / teSAM na vRttaM vyathate kadAcit vRttaprasAdena caranti dharmam / ye kIrtimicchanti kuLe viziSTa tyaktAnRtAstAni mahAkulAni // 132 / / For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikarUpatA prasAdo nA milatvam' / apacaye'pi ca tyktaanRtaaH| anijyayA vivAhaizca vedasyotsAdanena ca / kulAnyakulatA yAnti dharmasyotsAdanena ca // 133 // tasmAnna jAtiH pradhAnaM vRttameva pradhAnamityarthaH / brAhmaNAnAM paribhavAtparivAdAcca bhArata / kulAnyakulatA yAnti nyAsApaharaNena ca // 134 // kulAni samavetAni yonyA puruSato'nyataH / kulasaMkhyA na gacchanti yAni hInAni vRttataH // 135 // anyataH puruSato'nyena puruSeNa, yonyA vivAhAdisaMbandhena / vRttatastvavihInAni kulAnyalpadhanAni ca / kulasaMkhyAM ca gacchanti karSanti ca mahadyazaH // 136 // karSanti prasArayanti / mA naH kule vairakRdastukazci drAjApathyo na parasvApahArI / mitradrohI naiSkRtiko'nRtI vA pUrvAzI yaH pitRdevAtithibhyaH // 137 // ya zcano brAhmaNAnhanyAyazca no brAhmaNAndviSet / naro na samiti gacchedyazca no nirvapekSitim // 138 // yazva kSitimupavezanArtha na nirvapenna dadyAt sa samiti na gcchedsmyo:saavityrthH| tRNAni bhUmirudakaM vAkcaturthI ca sUnRtA / satAmetAni geheSu nocchidyante kadAcana // 139 // sUkSmotibhAraM nRpateH syanda[17]no vai soDhuM zakko na tathAnye mahIjAH / 1 Corrupt. For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miitiklptruH| evaM yuktA bhArasaMhA bhavanti mahAkulInA na tathAnye manuSyAH // 140 // atraiva prasaGgAnmitranirUpaNam / na tanmitraM yasya kopAdvibheti yadvA mitraM zaGkate nopry| yasminmitre pitarIvAzvasIta tadvai mitraM saMgatAnItarANi // 141 // yasya cetasi saMbandho mitrabhAvAvena vartate / sa eva bandhustanmitraM sA gatistatparAyaNam // 142 // calacittasya vai puMso vRddhAnanupasevinaH / pariplavametannityamadhruvo mitrasaMgrahaH // 143 // calacittamanAtmAnamindriyANAM vazAnugam / arthAH samativartante haMsAH zuSkasaro yathA // 144 // akasmAdatha kupyanti prasIdantyanimittataH / zIlametatasAdhUnAM mantraM pAriplavaM yathA // 145 // saskRtAzca kRtArthAzca mitrANAM na bhavanti ye / tAnmRtAnapi kravyAdAH kRtaghnAnopabhuJjate // 146 // arthayedeva mitrANi sati vAsati vA dhne| .. yo'narthaH sanvijAnAti mitrANAM sAraphalgutAm // 147 // anartho dhanaprayojanaH mitrANAM sAraphalgutA vijAnAti sa sansAdhurityarthaH / saMtApAzyate rUpaM saMtApAdazyate balam / saMtApAdazyate jJAnaM saMtApAvyAdhirevate // 148 // naSTasya paridevanAbhAvaH pANDityamityarthaH / anavApyaM ca zokena zarIramupatapyate / mitrANi prahRSyanti mA sma zoke manaH kRthAH // 149 // For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miitikruptk| yannaSTaM tacchokenAnavApyaM kevalaM zarIramupatapyate / punarnaro mriyate jAyate ca punarnaro vardhate hIyate punaH / punarnaro yAcati yAcyate ca punarnaraH zocati zocyate ca // 150 // sukhaM ca duHkhaM ca bhayAbhayau ca . ___lAbhAlAbhau maraNaM jIvitaM ca paryAyazaH sarvamiha spRzanti tasmAdvIro naiva zocenna hRSyet // 151 // calAni hImAni SaDindriyA[17 ba]Ni teSAM yadyadvardhate yatra yatra / tatastataH sravate buddhirasya chidrodakumbhAdiva nityamambhaH // 152 // atraiva prasaGgAnmokSasAdhananirUpaNam / buddhayA bhayaM praNudati tapasA vindate mahat / guruzuzrUSayA jJAnaM zAnti tyAgena vindati // 153 // anAzritA vedapuNyaM dAnapuNyAmanAzritAH / rAgadveSavinirmuktA vicarantIha mokSiNaH // 154 // svadhItasya subuddhasya sukRtasya ca krmnnH|' tapasazca sutaptasya tasyAnte sukhamedhate / / 155 // bhavatu mokSasAdhanAnveSaNaM paramapANDityaM kecidevAtra pAtraM vyavahAriNe punaH pANDityametat yatsarvathA jJAtibhedo na kartavya ityAzayena viduraH prstaavyti| svAstIrNAni zayanAni prapannA na vai bhinnA jAtu nidrA labhante / na strISu rAjan ratimAmuvanti na mAgadhaiH stUyamAnA na sUtaiH // 156 // For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhautiklptaa| na vai minnA jAtu caranti dharma . na vai sukhaM prApnuvantIha bhinnAH / na vai bhinnA gauravaM cAzrayanti na vai bhinnAH prazamaM rocayanti // 157 // na vai teSAM svadate pathyamukta yogakSemaM kalpate nota teSAm / bhinnAnAM vai manujendra parAyaNaM / __na vidyate kiMcidanyadvinAzanAt // 158 // pathyaM hitamuktaM na svadate na rocate / saMbhAvyaM goSu ca kSIraM saMbhAvyaM brAhmaNe tapaH / saMbhAvyaM strISu cApalyaM saMbhAvyaM jJAtito bhayam // 159 // dhUmAyante vyapetAni jvalanti sahitAni ca / / dhRtarASTrolmukAnIva jJAtayo bharatarSabha // 160 // tasmAt jJAtibhyo yathocitaM svabhAgo deya eveti tattvam / vyapetAnyasaMhatAni, militAzca kiMcidbhedadarzanAjvalitahRdayA bhvntiiti| brAhmaNeSu ca ye zUrAH strISu jJAtiSu goSu ca / vRkSAdiva phalaM pakkaM dhRtarASTra patanti te // 161 // na jAtu balyahamityeka' eva sukhaM [ 18 a ] carAmi kiM jJAtibhiriti mantavyaM yataH - mahAnapyekajo vRkSo balamansupratiSThitaH / prasahya eva vAtena -zAkhAskandhAnvimarditum // 162 // atha ye sahitA vRkSAH saMghazaH suprtisstthitaaH| te'pi zIghratamAnvAtAnsahante'nyonyasaMzrayAt // 163 // 1 Corrupt. For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mtiklptruH| avadhyA brAhmaNA gA~vo striyo bAlAzca jJAtayaH / yeSAmannAni bhuJjIta ye ca syuH zaraNAgatAH // 164 // na manuSyaguNaH kazcidanyo dhanavatAmapi / anAturatvAdraM te mRtakalpA hi rogiNaH // 165 // anAturatvAditi lyallApe paJcamI / anAturatvamAsAdyApi dhanavanto mRtakalpA rogiNaH iti / atha prasaGgena saddhRtyalakSaNAnyAha viduraH sulabhAH puruSA rAjansatataM priyavAdinaH / apriyasya tu tathyasya vaktA zrotA ca durlabhaH // 166 // yo hi dharma vyapAzritya bhartuhitvA priyApriye / apriyANyAha pathyAni tena rAjA sahAyavAn // 167 / / tyajetkulArthe puruSaM grAmasyArthe kulaM tyajet / grAmaM janapadasyArthe svAtmArthe pRthivIM tyajet // 168 // Apadartha dhanaM rakSyaM dArA rakSyA dhanairapi / AtmA tu sarvato rakSyo dArairapi dhanairapi // 169 // iti paNDitalakSaNe saMkIrNaguNakathane ArthikapaNDitalakSaNaM nAma navamaM kusumam / [10] balAdeva jitakrodho na duHkhasyAspadaM bhavet / kRtaprajJazca vipadA jAtucinnaiva bAdhyate // 1 // tirazcAmapi hi prajJA hitAya na parAkramaH / yatkAryasya na yo'bhijJaH sa tatkurvanvinazyati // 2 // .. For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 47 niitiklptruH| hitaH paro'pi svIkArye heyaH svo'pyahitaH param / krItAnyato'pi mArjAro mUlyena poSyate hitH| ahito hanyate yatnAdgRhajAto'pi mUSakaH // 3 // [18ba] zrotavyaM ca hitaiSibhyo bhatyebhyo bhUtimicchatA / apRSTairapi kartavyaM taizca kAle hitaM prabhoH / / 4 / / jalena bhajyate setuH snehaH karNajapena ca / arakSaNena mantrazca zabdamAtreNa kaatrH||5|| paramArthamavijJAya na bhetavyaM kadAcana / prajJaiSA samyagAlocya bhayasthAnamiti sthitiH // 6 // tathA hi kroSTA bhakSyArthI bhramandUrAnmRdhAvanau / gabhIramekataH zrutvA zrutapUrvaM dhvani drutam / / 7 // bhItaH palAyya saMbhrAnto'vasthApyAtUMstataH shnaiH| AgatyAtrAnakaM dRSTvA zadvayantaM bhramaM gataH // 8 // prANI ko'pIti saMsthApya dhRtiM punarasau purH| gatvA pavanasaMgacchadRkSazAkhApraghaTTanAt // 9 // zabda nizcitya bhakSyArthI tamutpATya yadAvinA / na lebhe carmadArubhyAmamItaH so'nyato yayau // 10 // avadhAya tato buddhiM satyAsatyanirUpaNam / vidhAya kAryamArabhya nAsthAne bhayamAvahet // 11 // iti sarvArthaparijJAne bhayanirUpaNAbhidhaM kusamam / [11] ki tabanna sa zaknoti buddhirnApadi sIdati / prajJAnaM prabalaM tasmAniSprajJasya balena kim // 1 // tathA ca matsyamakarAH sarasyAsAnpurA kila / bako'pyeko'vasattatra yadRzaste bhayAyayuH // 2 // For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 niitiklptrH| dUrAdalabdhamatsyo'sau duHkhArto'ciMtayaskatham / bhakSyA mayata ityevaM nIticaMcurvimRSya saH // 3 // kadAcitsvayamuplutyAbhinIya trAsamAtmanaH / jAliko'tra samAyAta ityAzvastAnvidhAya tAn // 4 // svacchetyasminsarasyetAnaye mA bhItirantu vaH / ityuktvaivaikamekaM ca nItvA tatra zilAtale // 5 // vinyasyAda bahUnmatsyAnbako'sau vazcanAparaH / jAtvenaM makaro dRSTvA tathA yAntaM ka yAsyasi // 6 // ka caitAnnayasItyevaM pRSTo'vAdIttathaiva tam / trasto'sau naya mAM ceti vadantaM tamasau drutam // 7 // utplutya prApayAmAsa tatraiva ca zilAtale / [19 a] dRSTvA tu matsyakhaNDAnItastato dhiyamAgataH // 8 // vizvAsaghAtyayaM nUnamastu kiM duSkaraM dhiyAm / tacchilAtalamAptvaiva balAdutkramya tacchiraH / jagrase bhetya matsyebhya sAdhukAramavApa' saH // 9 // iti balaprajJayoH prajJaiva balIyasIti kathanaM nAma kusumam / [12] prAjJo'sau yo na saMmohaM vipatkAle'pi gacchati / / zrutaM mRtyau ziraHprApte svaM rakSanti mahAdhiyaH // 1 // harirAsIdvane sattvavitrAsitapazubhRzam / yo balAtsamupAdAya' satvarAzI ca khAdaha // 2 // sametya te'syacaikaikaM deyaM cakrurdine dine / prAptAyAM zazavelAyAM vicacAra zazastvAsau // 3 // 1 Corrupta For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir naatiklptruH| vicacAra vicAraM kRtavAn / vilambya kiMcidAptaM taM kiM velAtikramastvayA / kRto vadhAdhikaM te'dya kiMcAca kriyate mayA // 4 // nizamya prahro bhUtvAha bhe'parAdho na kazcana / mArge'nyahariNA ruddho balAttasmAdvinirgataH // 5 // zrutvA kutrAstyasau hatvA tamevAdau tato'mayA / kAryA bhuji drutaM taM me darzayetyAha taM zazaH // 6 // AzatruzaMkAmanirasya rAjJA kiM bhojanaM kA mudayo ratirvA / vidhAya bhadraM drutameva rAja nutiSTha hatvA........toddhi mAM' ca // 7 // nItvA pe darzayitvA svAmeva pratiyAtanAm / pazyonmukhaH samAyAto hariruzvasaToddhataH // 8 // matsvA tathaiva krodho garjitAnukRti tathA / nizamya tatra svamasau cikSepa balamUDhadhIH / / 9 // evaM prajJaiva paramaM balaM na tu parAkramaH / yathA yazo'sAvaparepyAsansvasthA mRto'lpadhIH // 10 // iti prajJAparAkramayoH prajJAvalAbhidhaM kusumam / [13] oM na vidheyaH samo rAjJA yathA zrIrapayAsyati / dvayordasapadA sA ca tayorucchritayozcalA / na zaknoti ciraM sthAtuM dhruvamekaM vimuJcati // 1 // 1 Corrupt. For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nautiklptH| [19 ba] prabhuzca yo hitaM dveSTi sevate cAhitaM sadA / sa varjanIyo vidvadbhidhairduSTAturo yathA // 2 // apriyasya prathamataH pariNAme hitasya ca / vaktA zrotA ca yatra syAsatra zrIH kurute padam // 3 // na zRNoti satAM mantramasatA ca zRNoti yaH / acireNa samaM prApya vipadaM paritapyate // 4 // duSTaH karotu svaM doSaM manISI mA karotu tam / saMgAdasau samAyAti duSTasaMgaM tyajeta tat // 5 // tathA venasya kasyApi yUkA zayyAntarAzrayA / ciraM jijIva jAveko daMzastatrApa vAyunA // 6 // sA vilokyaiva taM prAha mAssva kAlaM kSipAmyaham / ekA mandacarImA mA nirAzAM kuru tIkSgahan // 7 // tayaivaM prArthito'pyeSa namro bhUtvAtha tAM ydaa| yayAce samayAvRtyA tava jIvAmi mA bhayam // 8 // svasthA taM sAha bhUyo'pi kiM svaiSa laghusargavAn / supto ratiprasakto vA pradaMzyo'sau jAtu nAnyadA // 9 // itthaM paNe kRte suptaM tamasau yAvadeva tu / dadaMza tAvadevAsau daSTo'smIti bubodha ha // 10 // drutaM bhRtyeSu sajjeSu daMze'sminzIghramutplate / yUkA mandacarI labdhA mAritAbhUkSaNAdasau // 11 // tasmAtsvo rakSaNIyo'laM duSTasaMgAnmanISibhiH / na jAtu duSTasaMgo'sau vinAnayaM prazAmyati // 12 // iti duSTasaMgatityAgakathanaM nAma kusumam / - - -. . 1 Corrupt. For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / [14] na seveta nRpaM jAtu yaH syAtkSudraparicchadaH / avazyaM vairitAmeti niSkAraNamasau kila // 1 // gRdhrospi hi varaM rAjA sevyo haMsaparicchadaH / na parivArastu haMso'pi kimutAparaH // 2 // AsIdvanAntare kApi siMho madakalAbhidhaH / trayo'syAnucarAzcAsandvipIvAyasajambukAH // 3 // sa jAtu karabhaM yUthabhraSTaM dRSTvAha ko'styasau / dezacAryAha kAko'mUmuSTraH zrutacaraH prabho / dattvAbhayaM tamAnIyAnugaM cakre sa kautukAt // 4 // [20 a] ekadA gajayuddhena zrAnto'sau vraNito vane / anApya bhakSyaM kiM kArya iti maulAnra ho'vadat // 5 // ApadyeSoSTra evAsau vadhyo'dya na kathaMcana / vicikitsA'tra tRNabhugbhakSyo mAMsabhujAM hi naH // 6 // anena svamukhenAdya svIkRte bhakSaNe ca naH / abhItidAnazaGkAtra na kazcidUSaNAyate // 7 // ityAkalayya te rAjJA nirgatyainaM rahosvadan / akSudhArto rAjAsau nAha kiMcana kiM bhavet // 8 // tatkAyaM bhakSaNAyAsya - da - stamapitatkuru' | svAmiprItirbudhairarjyA sarvatheti satAM matam // 9 // itthaM pratArya te'tra svAminaM samupAyayuH / tatra kAko'bravIdrAjannighnaM mAmaddhi sAmpratam // 10 // sAmpratam yuktametaditi / 1 Corrupt. Acharya Shri Kailassagarsuri Gyanmandir kA tRptirme dvaye tyakte bhuMkSva meti zivAvadat / tathA nivArya taM cApi dvIpI meti tamAha ca // 11 // For Private and Personal Use Only 51 Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| sa jAtiriti taM cApi karabhaH prAha mAmiti / tenaiva vAkchalenAzu hato'sau khaNDazaH kRtaH // 12 // bhuktastairiti nizcitya vicAryA rAjagoSThikA / goSThI zuddhAM samAlokya vidheyo rAjasaMstavaH // nAnyatheti mahIpAlacaritaM viSamaM mahat // 13 // iti kSudraparivArarAjaparivarjanAbhidhaM kusumam / [15] mahApadaM samAroDhumazakto notkacetasA / hitopadezo'nuSTheyo vinAzaH parathApyate // 1 // tathA ca kUrmaH sarasi kApyAsInmaitrasaMgatau / haMsau khacAriNau yasya satAvAha kadAcana // 2 // keto bhavantau dUre'sti saro'tivitataM mahat / vihatu tatra gacchAvo yadhutkai' hi tvamatra bhoH // 3 // nizamya kathamemIti tau tu sUcaturAdarAt / mukhenAmU samAdAya yaSTimAyAhi mA zucaH // 4 // yaSTAvasyAmupAttAyAM' dadhyastA' kiM tu kevalam / tvayA kiMcinna vaktavyamAprApte mitravAnnare // 5 // tatheti tattathA kRtvA divyamArgeNa te yayuH / ta[20badantikamathAsAdha tatralyajanavAgbharaiH / kiM prAptaM iti tau pRSTvA pataJjarjaratAM yayau // 6 // paropadezastajjAtu na haatvyo'lpshktibhiH|| buddhicyuto vinazyeta kUrmo yaSTicyuto yathA // 7 // alpazaktinA paropadezo na heya iti kathanaM nAma kumumam / 1 Corrupt. For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| [16] hitaM tasya na vaktavyaM yo na manyeta mnddhiiH| vadandoSaM labhettasmAtkapeH sUcImukho yathA // 1 // yUthagAH kapayaH kApi vane shiitsmaakule| khadyotamagniM matvA te tRNaM kSiptvAtra tepire||2|| tatraiko'pyadhamattaM ca dRSTvA sUcImukhaH khagaH / sa khadyoto na caiSo'gnirityAha prahasaMzca tam // 3 // prahAsakupito'sau taM jaghAna mhtaashmnaa| tasmAnnopadizecaM vidhAmUDho nAnumanyate // 4 // mUryopadezo'narthaditi varNanaM kusumam / [17] duSTayA kriyate buyA yacatra na zubhaM bhavet / sarvathA jAyate gardA pathe yavasamarpaNAt // 1 // AstAM vaNigsutau kiMcidgRhItvA dUramIyatuH / tatrAbhyAmarjitaM svarNasahasradvayamantataH // 2 // antataH iti parisamApyetyarthaH / AvRtya zatamekaM tu vibhajya pathizeSakam / vRkSamUle nidhAyaitau tasthAne pitRvezmani // 3 // jAtu chidramatirgatvA tatraiko'khilameva tat / AdAyAzaMkita iva sakhyaM tena rarakSa tat // 4 // atha kAle vyayavyajAdgacchAvo'tretyasau ydaa|| nApa kiMcittadA nItaM tvayetyuktvAha taM punaH // 5 // astvadhaM ( asyA ) dIyatAM mahyamiti kolAhale'zmanA / saMtAbyarjudhiyaM rAjakulaM bhUyo ninAya tam // 6 // 1 Corrupt. For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| tatrAdhikAripuruSairyadA nAptaM ca kiMcana / tadA dinAnte nirvezapratibhASyena mocitau // 7 // anyedhureva ityAha chidradhIyaMtra saMhitam / sa vRkSo dharmasAkSyaM me vaktIti prAha dhairyabhAk // 8 // pitre samarpya tadvittaM tatra gatvA tvayA[21 arahaH / koTarasthena sAkSyaM vAM vAcyaM ceti vinizcitaH // 9 // athAtra rAjapuruSaiH gatvA nirNayakAraNAt / pRSTo vRkSaH samAcakhyau chidradhIH satyavAgiti // 10 // abhUtapUrva sAkSyaM te zrutvA vismayamAgatAH / tarorgarbhe dadudhUmaM yenAsau nirgataH kSaNAt // 11 // nipatyAdhaH patitvA ca mRte tasminrAjapUSAH / dApayitvArdhametasmA ardha svIcakrurantataH // 12 // tamaMkayitvA nagarAbahiniSkAsya dUSitam / svamatistraparo rAjakRte saMsthApito'pyabhUt / 13 // iti duSTabuddhisubuddhiphalakathanaM nAma kusumam / [18] azaktAvAtmanA sakhyaM kAryamanyena dhIdhanaiH / tathA ca zrUyatAM kAru(?)katheyaM' sarpagocarA // 1 // sarpo bakasya kasyApi putrAnAdAdanityazaH / udvigno'sau ruSA dezAdabhito nakulAlayaM // 2 // mInakhaNDAnyutkSipya sarpanIDAghathA drutam / dadaMza padavIM labdhvA nakulastaM saputrakam // 3 // iti svayamazaktAvanyAzrayakathanaM kusumam / 1 Corrupt. For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| [19] asAdhyaM sAdhayantyeva matimanto manISiNaH / upAyena tathA cAtra vaNikputrakathocyate // 1 // abhUtko'pi vaNikputro daivAdekatulaH kila / pitrAtsa tulAM nyasya kasyacidvANijo gRhe / dezAntarANyatItyAtha prAptastasmAdayAcata // 2 // tulA jagdhAkhunetyasmai sa prAhAmityasau ca tam / asau tulAnikSepakastaM tulAnihavinam // 3 // (AmityAha evametadAkhunAsau bhakSitA bhavediti / ) dezAMtarAgatAyAtha dehi me bhojanaM skhe| ityasmai yAcamAnAya svIcakre bhujyatAmiti // 4 // snAnArtha mitastAvanme mArgaH ko daryatAmiti / uktvA'muM ca pradAsau tatputraM mArgadarzakam // 5 // kRtvA mArge gRhe nyasya svasya snaasvaagto'prtH| yayAce bhojanaM bhukSva [21 ba] yathecchaM ceti so'bravIt // 6 // upasthite tatra kAsau me putra ityabhibhASiNaM / tamasau mArga AkRSya zyeno'gAdivamudgataH // 7 // ityuktvA bhojanaM dehItyuvAca punareva saH / nizamya cAntardagdho'sau vikruzya vaha 'putrakam / nyAyazAlAM drutaM gatvA nInayadevamagrataH // 8 // putro'sya keti pRSTo'sau tathovAca hasanniva / kimidaM madirAmatta iva vakSi nRpaaspde| satyaM zyenaH kathaM tatra nArmakaM nayate balam // 9 // yatra deze tulA lauhI shsrplsNmitaa| AkhunA bhakSitA tatra manye zyeno dvipaM nayet // 10 // Corrupt. 1 For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 nautiklptruH| nizamya tattathA tasya vacanaM te'tivismitaaH| pRSTavRttA vihasyaiva tulAmasyai samarpayan // 11 // putraM ca tasmAdityevaM susAdhyaM sAdhayanti ye| buddhayA te zlAdhyatAM yAnti nAnuvanti parAbhavam // 12 // iti buddhivilAsAbhidhaM kusumam / [20] dRzyate sarvadA buddheH prAdhAnyaM jitapauruSam / buddhisAdhyeSu kAryeSu kiM vidadhyAtparAkramaH // 1 // buddhirnAma ca sarvatra mukhyaM mitraM na pauruSam / tathA ca puryA zrAvasyAM prApto'pUrvo dvijaH kila // 2 // guNIti vaNijA zUdrapakkAbhojI dvijAlaye / sthApito mAnapakkAnadakSiNAdibhirarcitaH // 3 // evaM vasantaM taM tatra parepyAnacurAdarAt / yathAsya svarNadInArasahasramabhavadvittam // 4 // sa jAvaTavyAM tatkSiptvA khAte pratyahamaikSata / ekadaivata khAtaM tadvayAtaM ' tatraityato dhanam // 5 // vilapanheti cAgatya pRSTo'smai gRhapAlinA / AkhyAyAsUnvihAtuM cocato mUJchito'pi san // 6 // akAle meghavadvittamakasmAdeti yoti ca / mAmetyAcAzvAsito'tyartha na nivRttosatograhAt // 7 // prANebhyo'pyarthamAtrAhi kRpaNasya garIyasI / tato'pi martu tIrthAnte yato yasyAMtikamA[22 a]yayau // 8 // 1 Corrupt. For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nIti kalpataruH / taddezeno'pi vRttAntaM samyagjAtuM prasenajit / ( yata iti gacchataH taddeza nastaddezarAjA / ) pRSTvA zrutvA ca tadvRttaM kiMcittatropalakSaNam // 9 // astIti tamasau rAjA papracha tIvradhIH / tacchutvAsau dvijo'vAdIdasti kSudro'tra pAdapaH // tattale nihitaM dravyaM hRtaM kenApyabhUnmama // 10 // mAsUMstyaja dhanaM svaM te'labdhaM dAsye'tha kozataH / gaccha viprAlayaM mA te vyathAstviti nigadya tam // 11 // ( atha cennAhaM lapsye tadA svako gaddAsye iti / ) gRhametya ziraH pIDA lakSyAdvaidyAMzca so'cinot / prasaMgena ca tAnrAjA papracchAtra pure mama // 12 // kiyanto rogiNaH kasya kiM dattaM iti zrutu mAm / tanmadhyAdAha caiko'smai rAjannAgabalA mayA // 13 // vaNijo mAtRdattAyA svasthAyAdezitatyalam / alamiti paryAptamabhUdrAjA tatpraznAduparato'bhUdityarthaH / Acharya Shri Kailassagarsuri Gyanmandir gateSu teSu vaNijamAnIyAsau raho drutam || 14 || zrutaM taM nAgavaLayA svastho bhUH kena sA ca te / datteti brUhi bhIto'sau prAha karmakaraM nijam // 15 // tamAhUyAha kiM nAgabalA dattA tvayetyasau / datteti svIkRtau svarNasahasraM keti cAbravIt // 16 // ityukto bhUbhRtAdbhitaH pratipacaiva tatkSaNam / satAnAnIya dInArAMstatra karmakaro jahau // 17 // rAjApyupoSitAyAsmai dvijAyAhUya tAndadau / dInArAndAritaprAptAnprANAniva bahizvarAn // 18 // evaM sa labdhavAnbuddhayA nItaM mUlatalAttaroH / dvijArtha bhUpatirjAnannoSadhiM tAM tadudbhavAn // 19 // For Private and Personal Use Only 57 Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 58 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / kiM nu buddhimatAM guptaM dhIH kiM nAma na sAdhayet / dhiyA vicaratAM rAjJAM svaparArthaH zayesthitaH // 20 // iti rAjacaritre buddhivarNanaM kusumam / [ 21 ] tathA ca kenacinmaitryA kasmicinnihitaM dhanam / gate kAle'tha sAMkaTyAtkicinmAtrArthamAgataH // 1 // bhaktapItAdanu[ 22 ]raha: saMkaTaM paryupasthitam / mama kiMcinmitaM tasmAdehItyAha sa taM punaH // 2 // nizamya mitravacanaM hasanki velayA'nayA / dharmodhazvigatAvAnubhUtAvezosti te'dhikaH // 3 // anayA velyA tava dharmodhI vagatA vA tathA anu etadanaMtaraM bhUtAvezo' te'dhiko jAto bhavatIti / sauhArda bhUtapUrvaM te smRtvA'tra sAdhu saMskRtam | dattaM hA hA kathaM buddhirvyastA te vada sAmpratam // 4 // kiM tatka kena kasyeti mA dharma jahi mA ca me / hatyAM gRhANa kiMvAdya durgatasya suduSkaram // 5 // nizamya mitravRttaM tadbhItontaH prahasanniva / hAsau vacmi kiM sAdho yathecchaM vartatAmiti // 6 // astu daivahatasyAtra mama bhrAntiriyaM khalu / tathApi bhavatA zaGkA zodhyA me nUnamevahi // 7 // putrA dArAstathAgAradevatAH saMtyato'dhikaM / yadyate bhAti tenApi paNiSye mA zucaH suhRt // 8 // uddezamAtrAdvihitamasvetaditi lajjitaH / gacchAmIti tamAmantrya dahanniva sa niryayau // 9 // For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mautiklptruH| dhimA daivahataM kiM nu rAjApyadhikariSyati / yasya me likhitaM kiMcinnaiva nApi ca sAkSitA // 10 // rahasyekana yadvRttaM zUnye kiM nAma tatra me / / balaM satyApanAyAlaM tathApi khalu sAdhaye // 11 // mAstu dRSTaM balaM kiMcidRSTabalato mayA / rAjA vedyo'tra cAstIha kalA dikpAlagA yataH // 12 / iha rAjJi dikpAlagA kalA dikpAlAMzaH / te dRSTvA api sarvatra sAkSiNazceti zAsanAt / rAjAvadhyoktimAzrAvyazcAstu vA mAstu vA phalaM // 13 // iti nizcayamAsAdya rAjAntikamupetya saH / hato'smIti samAkruzya rAjAnaM samabodhayat // 14 // gatvAgrataH svavRttaM tannivethaivazucArditaH / dattAvakAza ekAnte pratIkSAmAsa taM punaH // 15 // Agato'sau kSaNAdeva pRSTo'vAdIdaho mama / / sauhArdaphalametena darzitaM dhigvidhi[ 23a]ca mAm // 16 // bhaktapItamidaM mitra yadi me'narthadaM bhavet / zaMke'yArabhya sakalA saskriyAntardhimeSyati // 17 // 'tato'pi daNDabhItyAdi darzane vyarthatAM gate / rAjA vAdinamAhenaM nANamAtramapIha te // 18 // nidarzanaM na netyAha so'pi tasmai vizuddhadhIH / khile yatrArpitaM dravyaM tatra kiMcitsthalAdikam // 19 // asti no dAyinetyAha sa pRSTo'pi punaH punaH / smaryatAM ca tathApyatra mAsti kiMcitka the' na / 20 // iti nirbandhataH pRSTaH sa cAhenaM mahIpatiM / A smRtaM dakSiNe pArzve kSupastatrAsti cotthitaH // 21 // 1 Corrupt. For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| na kiMcidanyadikpAlasanidhAnaM vinA prabho / tataH kSepaM tayordatvA kiMcitkAlaM punaH punaH // 22 // AnIya zapathai rAjA zodhayAmAsa taM purA / prahaprastaM tamAlocya vAdinaM prAha mA zucaH // 23 // gaccha tatra kSupazcAsau sAkSyaM dAteti nizcayaH / maddhRtyAMstvaM samAdAya kSupaM pRcchaitadagrataH // 24 // cedvAdaH satyato'mI tvAM samAdhAsyanti nizcitam / nizamyonmattavadvAkyaM kiMcicchithilitAzayaH // 25 // maharddhivAkyaM' manvAno dInastaistatra so'pyagAt / prerito vacanaM dattvApyalabdhvA kiMcidapyasau // 26 // vimanA lajjito bhUtvA jagAma samameva taiH| atrAntare gate tasminrAjA''ha prativAdinam // 27 // ghelAntare'pragaM brUhi kiM tatrApto bhavedasau / meti daivabalAttena gadite labdhalakSyapi // 28 // rAjAvahityA' caturazcake vyApAramanyataH / AgatyAsau punaH pRSTaH sAkSyamAptaM tvayA na kim // 29 // yena dInatarazcAsi netyAha sma sa lajjitaH / satyaM na dattaM te sAkSyaM kSupeNAnena tatazca naH // 30 // dattaM bhadra vizuddho'si dravyaM matto gRhANa tat / ityAzvAsya tamutthAya raho gatvAha taM param // 31 // AnAyya dehi dravyaM tatparathA hastanAsike / ' prAptosyanumatiM no vA vyaMjayenu' matiM tava // 32 // paraMtu vyajane pauraghoSaNAM kena te bhavet / [23 ba svecchA pramANamatrArthe yathecchasi tathA kuru // 33 // 1 Corrupt. 2 [ Here the ms. adds in the margin hastanAsike prApto'sIti tvaM hastamAsike prApto'si etadubhayaM cchinaprati hastanAsike samAhAre dvandvaikatvam / / For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| iti zrutvAsya te'mAtyapurogAmivitastataH / ittadRkSu' dadAmIti svayaM so'numatiM gataH // 34 // iti lekhyAdirahite cApi vAde manISiNaH / nirNaya yAnti kiM vAcyaM tatra lekhyAdisannidhau // 35 // iti rAjabuddhisUkSmatAkathanaM nAma kusumam / [22] kiM yAcitaM vijAnanti yaddhImanto narAntaram / tiryakSvapi gato bhAvo dhImatAM nAsti durghaTaH // 1 // tathA ca zavirekasmiMzcidvAmyau dve smaakRtii| sa saMsuSavatustakasyAH katipayairdinaiH // 2 // satirvinaSTatyasyAH sA saMgatyA tAmimAmapi / papau bhedamaviduSI te cAmUmAvatuH samam // 3 // te vAmyau amUM prasUtiM kizoramityarthaH / AvatU rarakSatuH, samaM nirvizeSam / jAtvekasyAM ca yAtAyAM tAmevAnuyayau ca sA / na kiMcidvide bhedaM dvayorjAteva sAbhavat // 4 // atha kAlAntarenAthau tayauvimatimAgatau / mameyaM mamacaiveyamityanyonyaM vicakratuH // 5 // vicakratuH vivAda cakratuH / parIkSakaiH parIkSAyAM vihitAyAmathApyasau / nirvizeSoIyorbhUtvA na sandeho nyavartata // 6 // yAntImanuyayAvekAmAyAntImAyayau tathA / jaghAMsa sa papau dvAbhyAM bhedo jJAto na karhi cit // 7 // dinAdinaM vivAde'tra vivRddha rAjagAmi tat / vRttaM babhUva so'pyana vismito'bhUnirIkSya tam // 8 // 1 Corrupt. For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nautiklptruH| atha sarvoparigatAM prajJAmAdAya bhUpatiH / zazAsa ca taTe kRtvA vAmyau dve eSa saMbhramAt // 9 // pAtyo vAriNi vIkSyantyorbalAditi tathAgate / vijAtaM jananIkukSipAlanAtizayAdanu // 10 // Acchidya dAmatatraiva tadrakSArtha papAta ha / paraM taTagatAnyA'sau vIkSamANAvatiSThate // 11 // iti nizcayavanto hi rAjAno naiva jAtu[24]cit / skhalante zuddhavaMzotthA balameSAM hi daivajam // 12 // iti rAjabuddhibalakathanaM nAma kusumam / [23] atraiva prasaGgena sattvaprazaMsA / tIkSNasattvasya na cirAdbhavantIhaiva siddhayaH / mandasattvasya tu cirAttathA cedaM nidRzyatAm // 1 // asti pATaliputrAkhyaM bhuvo'laMkaraNaM puram / tatra vikramatuGgAkhyo rAjAbhUt satyavAnpurA // 2 // yo'bhUtparAGmukho dAne nArthinAM na yudhi dviSAm / sa jAtu mRgayAhetoH praviSTo nRpatirvanam // 3 // bilvairhoma vidadhataM tatra braahmnnmaiksst| . taM dRSTvA praSTukAmo'pi parihatya tadantikam // 4 // yayau sa dUraM mRgayArasena sabalastataH / AvRttazca tathaivAna dRSTvA homaparaM dvijam // 5 // upetya natvA papraccha nAma homaphalaM ca saH / - tataH sa brAhmaNo bhUpaM kRtAzIstamabhASata // 6 // 1 Corrupt. For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| vipro'haM nAgazarmAkhyo home ca zRNu me phalam / anena bilvahomena prasIdati yadAnalaH // 7 // hiraNmayAni piNDAni tadA niryAnti kuNDataH / tato'gniH prakaTIbhUya varaM sAkSAtprayacchati / / 8 // vartate mama bhUyAMsaM kAlo bilvAni juhvataH / mandapuNyasya nAdyApi tuSyatyeva mamAnalaH // 9 // ityukte tena rAjAM taM dhIrasattvo'bhyabhASata / / tarhi me dehi bilvaM tamekaM yAvajjuhomi tam // 10 // prasAdayAmi ca brahmannanenaiva' tavAnalam / kathaM prasAdayasi taM vahnimaprayato'zuciH // 11 // yo mamaivaM vanasthasya pUtasyApi na tuSyati / ityuktastena vipreNa rAjA tamavadatpunaH // 12 // maivaM prayaccha me bilvaM pazyAzcarya kSaNAditi / tataH sa rAjJe vipro'sau dadau bilvaM sakautukaH // 13 // rAjAcAha tadA tatra dRDhasattvena cetasA / hutenAnena bilvena na cettuSyasi macchiraH / tvayyagne saMjuhomIti dhyAtvA cAsmiJjahAva tam // 14 // AvirAsIcca sa prArciH kuNDAdvilvaM hiraNmayaM / svayamAdAya tattasya phalaM sattvataroriva // 15 // jagAda ca sa[24 ba]sAkSAttaM jAtavedA mahIpatim / sattvenAnena tuSTo'smi tagRhANa varaM mam // 16 // tacchrutvA sa mahAsattvo rAjA taM praNato'bravat i / ko mAnyo' varo dehi dvijAyAsmai yathepsitam // 17 // iti rAjJo vacaH zrutvA jagAdAgniH samiddhamAH / rAjanmahAdhanapatirbrAhmaNo'yaM maviSyati // 18 // Corrupt. 1 For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| tvamapyakSINakozazrImatprasAdAdbhaviSyasi / / evaM datte varaM vahiM brAhmaNaH sa vyajijJapat // 19 // AvirbhUto'si sahasA rAjJaH svecchAvihAriNaH / na me savinayasyApi kimetadbhagavaniti // 20 // tatognivaradaH prAha nAdAsyaM darzanaM yadi / ahoNyadeva khazirastIvasatvo nRpo mayIti // 21 // iti rAjadhairyakathanaM nAma kusumam / [24] vibudhairvanitA rakSyA sAmnA khalu na cerSayA / cAritraM vakrametAsAM zaGkA sAdhyA na vai striyaH // 1 // nagare kApi ko'pyAsIdIrSAvAnpuruSaH kila / babhUva tasya bhAryA ca vallabhA rUpazAlinI // 2 // avizvasto na tAM jAtu mumocaikiniimsau| tasyA hi zIlavibhraMzaM citrasthebhyo hi zaGkate // 3 // kenApyavazyakAryeNa kadAcitsa pumAnatha / sahaivAdAya tAM bhAryA pratastra viSayAntare // 4 // mArge sabhillAmaTavImagre dRSTvA sa tadbhayAt / sthApayitvA gRhe prAmye vRddhaviprasya tAM yayau / 5 // tatra sthitvA ca sA dRSTvA bhillAstenAgatAnyathA / ekena bhillayUnaiva saha dRSTvA yayau punaH // 6 // tena yuktA ca tatpallI yathAkAmaM cacAra saa| na kAnterSAlumpattikA' bhagnaseturivApagA // 7 // tAvatsa tatpatiH kRtvA kAryamAgatya taM dvijam / grAmyaM yayAce tAM bhAryA so'pi vipro jagAda tam // 8 // na jAne'haM ka yAtA'sau jAna etAvadeva tu / bhillA ihAgatA AsaMstaiH sA nItA bhaviSyati // 9 // Corrupt, 1 For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptrH| [25 a] sA pallInikaTe ceha tattatra vraja satvaram / tataH prApsyasi tAM bhAryA parathA mA matiM kRthAH // 10 // ityuktastena sa rudannindanbuddhiviparyayam / jagAma bhillapallI tA bhAryA tatra dadarza tAm // 11 // sA'pi dRSTvA tamabhetya pApAdbhItA tamabravIt / na me doSo'hamAnItA bhilleneha bhayAditi // 12 // AyAhi tatra gacchAvo yAvatkazcinna pazyati / iti bruvANA rAgAndhaM tamuvAca patiM ca sA // 13 // tasyAgamanaveleyaM bhillasyAkheTagAminaH / bhAgalya cAnudhAvyaiva hanyAtvA mAM ca vai dhruvam // 14 // tatrAvizya guhAmetAM pracchannastiSTha saMprati / rAtrau ca hatvA taM suptaM yAsyAvo nirbhayAvitaH // 15 // evaM tayoktaH zaThayA pravizyAsIdguhAM sa tAm / ko'vakAzo vivekasya hRdi kAmAndhacetasaH // 16 // tathA kustrIgRhAntaHsthamAnItaM vyasanena tam / bhillAyAdarzayattasmAyAgatAya dinAtyaye // 17 // sa ca niSkRtya taM bhillaH krUrakarmA parAkramI / prAtardevyupahArArtha babandha sadRDhaM tarau // 18 // bhuktvA ca pazyatastasya rAtrau tadbhAryayA saha / samamAsevya surataM sukhaM suSvApa tadyutaH // 19 // taM dRSTvA sukhamIrSAluH sa pumAstarusaMyataH / caNDI zaraNamabhyetya yayau stutibhirarcitA // 20 / sAvirbhUya varaM tasmai taM dadau yena tasya saH / tatkhaDgenaiva bhillasya srstbndho'cchincchirH||21|| For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -66 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / ehIdAnIM hataH pApo mayAyamiti so'tha tAm / prabodhya bhAryAM vakti sma sAdhyuttasthau suduHkhitA / 22 // gRhItvA tasya ca ziro millasyAlakSitaM nizi / tataH pratasthe kustrI sA patyA tena sahaiva ca // 23 // prAtazca nagaraM prApya darzayantI ziro'tra tat / bhartA to me teneti cakrandAkramya taM patim // 24 // tataH sa nItastadyukto rAjA purarakSibhiH / pRSTastatra yathAvRttamarSAllu. 25 ] stadavarNayat // 25 // rAjAtha tattvamanviSya chedayAmAsa kustriyaH / tasyAH karNau ca nAsAM ca tatpatiM ca mumoca tam // 26 // sa muktaH svagRhaM prAyAtkutrI snehagrahojjhitaH / evaM hi kurute kAryaM yoSidIrSyA niyantritA // 27 // iti strIrakSAprakArakathanaM nAma kusumam / [ 25 ] nAyaM jAtucitstrISu tA hi duHsaha sAhasA / tathA duzcaritAH pApAstathA caiva nidRzyatAm // 1 // asti haryavatI nAma nagarI tatra cAbhavat / agraNIrnadattAkhyo bahukoTIzvaro vaNik // 2 // vasudattAbhidhAnA ca rUpenAnyasamA sutA / babhUva tasya vaNijaH prANebhyo'pyadhikA priyA // 3 // sA ca tena samAnAya rUpayauvanazAline dattA varAGganAnetracakorAmRtarazmaye // 4 // nAmnA samudradattAya vaNikputrAya sAdhave / nagaryAmAryajuSTAyAM tAmraliptyAM nivAsine / / 5 / / For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAMtikalpatarUna kadAcitsA svadezasthe patyau tasya piturguhe| sthitA vaNiksutA dUrAtpuruSaM kaMcidaikSata // 6 // taM kevalayuvAnaM ca capalA mAramohitA / guptaM sakhImukhAnItaM bheje pracchannakAmukam // 7 // tataH prabhRti tenaiva saha tatra mudA rahaH / rAtrau rAtrAvaraMstAsau tadekAsaktamAnasA // 8 // ekadA ca sa kaumAraH patistasyAH svadezataH / AjagAmAtha tatpitroH pramoda iva mUrtimAn // 9 // sotsave ca dine tasminsA naktaM kRtamaNDanA / mAtrAnupreSitA bheje zayyAsthAyigataM patim // 10 // prArthitA tena cAlIkasuptaM cakre'nyamAnasA / pAnamatto'dhvakhinnazca so'pi jahe ca nidrayA // 11 // tatazca supte sarvasminmuktapIte jane zanaiH / sandhi bhitvA vivezAtra cauro vAsagRhAntare // 12 // tatkAlaM tamapazyantI sApyutthAya vnniksutaa| svajArakRtasaMketA niragAnnimRtaM tataH // 13 // tadAlokya sa cau[26 aro'pi vinitecchA vyacintayat / yeSAmarthe praviSTo'haM tairevAbharaNairyutA / nizIthe nirgataiSA tadvIkSe'sau kutra gacchati // 14 // ityAkalayya nirgalya sa caurastAM vaNiksutAm / vasudattAmanuyayau tatra dattadRSTiralakSitaH // 15 // sApi puSpAdihastaikamasaMketasakhIyutA / gatvA bAhyaM praviSTAbhUdudyAnaM nAtidUragam // 16 // tatrApazyacca taM vRkSe lambamAnaM svakAmukam / saMketakAgataM rAtrau labdhvA nagararakSibhiH / ullambitaM caurabuddhayA pAzakaNThaM mRtasthitam // 17 // For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruu| tataH sA vihvaloddhAntA hA hatAsmIti vAdinI / papAta bhUmau kRpaNaM vilapantI ruroda ca // 18 // avatAryAtha vRkSAttaM gatAsuM nijakAmukam / upavezyAMgarAgeNa puSpaizcAlaMcakAra sA / / 19 // samAliGgya ca niHzaGka rAgazokAndhamAnasA / umnamayya mukhaM yAvattasyArtA paricumbati // 20 // tAvatsa tasyAH sahasA nirjIvaH parapUruSaH / vetAlAnupraviSTaH sandantaizciccheda nAsikAm // 21 // tena sA vihvalA tasmAtsavyathApasRtApyaho / kiMsvijjIvediti hatA punaretya tamaikSata // 22 // dRSTvA ca vItavetAlaM nizceSTaM mRtameva tam / sA bhItA paribhItA ca cacAla rudatI zanaiH // 23 // tadvacchannaH sthitaH so'tha cauraH sarva vyalokayat / bhacintayaJca kimidametayA pApayA kRtam // 24 // bhaho batAzayaH strINAM bhISaNo ghntaamsH| andhapa ivAgAdhaH pAtAya gahanaH param // 25 // sadidAnI iyaM kiM nu kuryAditi vicintya saH / kautukAratazcauro bhUyo'pyanusasAra tam // 26 // sApi gatvA pravizyaiva tatsvapnasthitabhartRkaM / gRhaM tadA vakaM proccaiH prarudantyevamabravIt // 27 // paritrAyadhvametena duSTena mama nAsikA / chinnA niraparAdhAyA bhartRrUpeNa rakSasA // 28 // zrutvaitaM muhurAkandaM tasyA sarve [ 26ba] sasaMbhramam / udatiSThanprabudhyAtra patiH parijanaH pitA // 29 // esyAtha pitaro dRSTvA tAmAdracchinnanAsikA / kuddhAstaM bandhayAmAsurbhAryAdrohIti taspatitam // 30 // For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / sa tu naivAbravItkizcidvadhyamAno'pi mUkavat / viparyasteSu sarveSu zruNvatsu zvazurAdiSu // 31 // kolAhalena tasyAM ca vyatItAyAM kramAnnizi / sa ninye vaNijA tena zvazureNa vaNiksutaH / rAjAntikaM tayA sArdhaM bhAryayA chinnanAsayA // 32 // rAjA ca kRtavijJaptiH svadAradrohyasAviti / tasyAdizadvaNiksUnorvadhaM nyakkRtatadvacAH // 33 // tato vadhyabhuvaM tasminnIyamAne saDiNDimam / upAgamya ca cauro'sau babhASe rAjapUruSAn // 34 // niSkAraNaM na vadhyo'sau yathAvRttaM hi vamyaham | saMprApayata rAjAnaM yAvatsarvaM vadAmyadaH || 35 // isyUcivAnsa nItastaiH rAjA ca vRtAbhayaH / AmUlAdrAtrivRttaM tacauraH sarva nyavedayat // 36 // so'bravIca na ceddeva madvAci pratyayastava / tatsA nAsA mukhe tasya zavasyAdyApi vIkSate // 35 // tacchrutvA tvA vIkSituM bhRtyAnpreSya satyamavetya tat / sa rAjA taM vaNikputraM muktvA bandhananigrahAt // 38 // to va karNAvapi chitvA duSTAM dezAnnirastavAn / tadbhAryAM zvazuraM cAsya taM sarvasvamadaNDayat // 39 // cauraM ca purAdhyakSaM tuSTazcakre mahIpatiH / evaM striyo bhavantIha nisargaviSamAH zaThAH / na jAvasusamAzvastamatinA bhAvyamaMjasA // 40 // iti strIduzcaritrakathanaM nAma kusumam / For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruu| [26] striyo'tiviSamA garyA bhetavyaM nipuNaistataH / uhyante helayaivAzu kustrIbhiH saralAzayAH // 1 // sarvathA ca gRhe dAsyo bhartavyAH komalAzayAH / na nAzitA hi kA yoSA dAsIbhiH patidevatAH // 2 // abhUnmUrkhaH pumAnkazcidbhAryAbhUtasya suvratA / sA (27)syaikadA tasminpatyau dezAntaraM gate // 3 // cAlitAbhUdyathA tasya kulaM naSTamabhatkila / sA dattakAryazikSA tAmAptAM karmakarIgRhe // 4 // yayAvupapategehaM nirargalasukhecchayA / ayAgataM tatpattiM sA sthitazikSAzrugadgadam / / 5 // karmakaryavadadbhAryA mRtA dagdhA ca sA tava / ityuktvA'sau zmazAnaM ca nItvA tasmAyadarzayat // 6 // asthInyanyazcitAsthAni tAnyAdAya rudaMzca saH / kRtodako'tha tIrtheSu prakSipyAsthI nitAni ca // 7 // prAvartata sa bhAryAyAstasyAH zrAddhavidhau jaDaH / sadvipra ityupAnItaM karmakaryA tathaiva ca // 8 // tameva bhAryopapatiM zrAddhavipraM cakAraH saH / tenopapatinA sAdhaM tadbhAryopetya tatra sA // 9 // udAraveSA muMkta sma miSTAnaM mAsi mAsi tat / satIdharmaprabhAveNa bhAryA te paralokataH / pazyAgatya svayaM bhukte brAhmaNena zubhA prabho // 10 // iti karmakarI sA tamavocattatpatiM yadA / tadeva pratipede tatsarva mUrkhaziromaNiH // 11 // iti gRhadAsIduzcaritrakathanaM nAma kusumam / For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| [27] rUpaM vilokya no dhIraiH bhrAntavyaM jAtu yoSitAm / AnurUpeNa saMmbandhaH kAryoM nAnAnurUpyataH // 1 // prApnotyadhamamevAzu yA strI nIcakulodbhavA / kevalaM parihAsAya tAdRzastrIparigrahaH // 2 // tathA hi kApi cANDAlakanyAtIva manoharA / abhUdRSTvaiva yAM lokA babhUvuH kAmamohitAH // 3 // kulaM jAtaM ca sacchIlaM saMbandhAMzca tathocitAn / yevamanyAnusanustAM smaraH kiM kiM na kArayet // 4 // sApi taccaritaM dRSTvA yUnAM saMmohazAlinAM / sArvabhaumavaraprAptau saMkalpaM badadhAt hRdi // 5 // -sA jAtu dRSTvA rAjAnaM nagarakrAntinirgatam / sarvottamaM bhartRbuddhimanusatu pracakrame // 6 // tAvadAyAnmuniH kazcitpathA tasya [27ba ] praNamya saH / rAjA gajAvarUDhaH sanpAdau svabhavanaM yayau // 7 // tadRSTvA rAjato'pyayaM matvA taM munisattamam / senaM (sA inaM rAjAnaM ) tyaktvAnuyAtA taM varabuddhayA mudAnvitA / / 8 // muniHso'pi vajandRSTvA zUnya prAme zivAlayaM / nyastajAnuH kSitau tatra zivaM natvA yayau gRham // 9 // udvIkSya sA tadadhikaM zivaM tatra dhiyA dadau / kSaNAzcAtra pravizya zvA devasyAruhya pIThikA // 10 // jaMghAmukSipya jAteyatsadRzaM tasya tadyadhAt / tadvilokyAntyajA matvA devAcchvAnaM tamuttamam // 11 // zvAnaM tamevAnvagAtsA tyaktvA devaM ptiicchyaa| zvA caivAgatya caNDAlagRhaM paricitasya saH // 12 // For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 72 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mItikalpataruH / caNDAlayUnaH praNayAluThate tasya pAdayoH / tadAlokyottamaM matvA zunazcaNDAlaputrakam / svajAtiSThA vatre sA tameva patimantyajA // 13 // evaM kRtapadA dUre patanti svapade jaDAH / vidhAya taddhiyaM dhImAnsvAnurUpaM vicintayet // 14 // iti sadAcArapAlanAkhyaM kusumam / [ 28 ] atIva kaThinaM strINAM caritraM durghaTaM tathA / yAH kAmaikaratAH pitRmAtRsaMbandhino'pi ca // 1 // avagaNya svayaM yAnti sRtimaMkAvahAM kila / tasmAtsa dhanyo loke'sminyadgRhe'sau suzIlabhAk // 2 // tathA ca zrUyatAmetAM vicitrAmadbhuta kathAm / ghaTakarparanAmAnau coravAstAM pure kacit // 3 // tayoH sa karparo jAtu bahirnyasya ghaTaM nizi / sandhi bhitvA nRpasutAvAsavezma praviSTavAn // 4 // tatra koNasthitaM taM sA vinidrA rAjakanyakA / dRSTvaiva saMjAtakAmA sadyaH svairamupAhvayat // 5 // ratvA ca tena sAkaM sA datvA cArthe tamabravIt / dAsyAmyanyatprabhUtaM te punareSyasi cediti // 6 // tato nirgatya vRttAntamAkhyAyArthaM samarpya ca / vyasRjatprApya rAjArthaM ghaTaM gehUM sa karparaH // 7 // svayaM tadaiva tu punarvivezAntaHpuraM sa tat / AkRSTaH kA[ 28 a]malobhAbhyAmapAyaH ko hi pazyati // 8 // For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . niitiklptruu| tatraiSa suratazrAntaH pAnamattastayA saha / rAjaputryA samaM supto na bubodha nizAM gatAm // 9 // prAtaH praviSTairlabdho'sau badhvAntaHpurarakSakaiH / rAjJe niveditaH so'pi krodhAttasyAdizadvadham // 10 // yAvatsa nIyate vadhyabhuvaM tAvatsakhAsya saH / rAtrAvanAgatasyAgAdanveSTuM padavI ghaTaH // 11 // tamAgataM sa dRSTvAntarghaTa karparakaH punH| dRsvA rAjasutAM rakSerityAha sma svasaMjJayA // 12 // ghaTenAGgIkRtaM so'tha saMjJayaiva ca karparaH / nItvollambya tarau kSipraM vadhakairavazo hataH // 13 // tato gatvA ghaTo gehamAgatya ca nizAgame / / bhittvA suraMgAM prAvizatsa tadrAjasutAgRham // 14 // tatratA saMyatAM samyagdRSTopetya jagAda saH / tvatkRte'dya hatasyAhaM kArasya sakhA ghaTaH // 15 // apanetumitastvAM ca tatsnehAdahamAgataH / tadehi yAvannAniSTaM kazcitte kurute pitA // 16 // ityukte tena sA hRSTA rAjaputrI tatheti tam / pratipede sa caitasyAH bandhanAni nyavArayat // 17 // tatastayA samaM sadyaH samarpitazarIrayA / nirgatya sa yayau cauraH svaniketaM suraMgayA // 18 // prAtazca khAtadurlakSasuraMgena nijAM sutAm / kenApyapahRtAM buddhA sa rAjA samaciMtayat // 19 // dhruvaM tasyAsti pApasya nigrahItasya bAndhavaH / kazcitsAhasiko yena hRtaivaM sA sutA mama // 20 // iti saMcintya sa nRpatiH tatkaparakalevaram / rakSituM sthApayAmAsa svabhRtyAnabrAMca tAn // 21 // For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niisiklptrH| yaH zocaMzcetasAgacchellipseddAhAdikaM ca saH / avaSTabhya tato lapsye pApAM tAM kuladUSikAm // 22 // iti rAjJA samAdiSTA rakSiNo'tra tatheti te / rakSantastasthuranizaM tatkaparakalevaram // 23 // tatso'nviSya ghaTo buvA rAjaputrImuvAca tAm / priyo bandhuH sakhA yo'bhUtparamaH[28 ba ]karparo mama // 24 // yatprasAdAnmayA prAptA tvaM smudrrtnsNcyaa'| snehAnaNyamakRtvAsya nAsti me hRdi nivRtiH // 25 // tatvaM gatvA na zocAmi prekSamANaH svyuktitH| kramAca saMskaromyagnau tIrthe'syAsthIni ca kSipe // 26 // bhayaM mA bhUca tenA'haM subuddhiH karparo yathA / ityuktvA tAM tadaivAbhatsa mahAvrativezabhRt // 27 // sa cApyodanamAdAya kapare kaparAntikam / sa kSIba iva tatrAtha yattadgAyanhasanzvasan / mArgAgata ivopAgAccakre'tra skhalitaM vacaH // 28 // nipAlya hastAdbhaktvA ca tatsamayaM ca karparam / hA karparAmRtabhRtetyAdi tattacchuzoca saH // 29 // rakSiNo menire tacca bhinnabhANDAnuzocanam / kSaNAca gRhamAgatya rAjaputryai zazaMsa tat // 30 // anyedhuzca vadhUvezaM bhRtyaM kRtyaikamagrataH / / abhyuddhatasadhattUrabhakSyabhAraM ca pRSTataH / / 31 // sa tu svayaM ca grAmINavezo bhUtvA dinAtyaye / praskhalannikaTe teSAmagAtkarpararakSiNAm // 32 // kastvaM keyaM ca te bhrAtaH ka yAsIti ca tatra taiH / pRSTaH sa dhUrtastAnevamuvAca skhalitAkSaram / / 33 // 1 Corrupt. For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / grAmyo'hameSA bhAryA me yAmItaH zvazuragRham / bhakSyakozalikA ceyamAnItA tatkRte mayA // 34 // saMbhASaNAcca yUyaM me saMjAtA suhRdo'dhunA / tadarthaM tatra naiyAmi bhakSyANAmardhamastu vaH // 35 // ityuktvA bhakSyamekaikaM sa dadau teSu rakSiSu / santo gRhItvaiva bhuJjate smAkhilA api // 36 // tena rakSiSu dhattUra mohitetreSu so'gnisAt / nizi cakre ghaTo dehaM karparasyAdbhutendhanaH // 37 // gate tasmiMzca tatprAtarbuddhvA rAjA nirvAya tAn / vimUDhAnsthApayAmAsa rakSiNo'nyAnuvAca ca // 38 // rakSANyasthInyapIdAnIM yastAnyAdAtumeSyati / sa yuSmAbhirgrahItavyo bhakSyaM kiMcicca nAnyataH || 39 // iti rAjJoditAste ca [ 29 a ] sAvadhAnA divAnizaM / satrAsanrakSiNastaM ca vRttAntaM bubudhe ghaTaH // 40 // tataH sa caNDikAdattamahAmaMtra prabhAvavit / tena gatvA samaM tatra prabhrAjA maMtrajApinA // 41 // rakSiNI mohayitvA tAnkarparAsthIni so'grahIt / kSiSTvA tAni ca gaMgAyAmetyAkhyAya yathAkRtam // 42 // rAjaputryA sukhaM tasthau ghaTaH pravrAjakAmvitaH / rAjApi so'sthiharaNaM buddhvA tadrakSimohanam // 43 // AsutAharaNAtsava mene tadyogacoSTitam / yenedaM yoginA kAri tanayA haraNAdi me // 44 // dadAmi tasmai rAjyArdhamabhivyakti sa yAti cet / iti rAjA sa nagare dApayAmAsa ghoSaNAm // 45 // af zrutvA caicchadAtmAnaM ghaTo darzayituM tadA / hi kRthA'ya sAte'smin vizvAsa chadmadhAtini // 46 // For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nautikalpata rAjJIyavAryata tayA rAjaputryA tatazca sH| athodbhedanayAtena sAkaM pravrAjakena saH // 17 // ghaTo dezAntaraM yAyAdrAjaputryAyutazca saH / mAgraMNa rAjaputrI sA pravAjantaM tato'bravIt // 48 // ekena dhvaMsitAnyena bhraMzitAsmyamunA padAt / ticauraH sa mRto nabhayaM ghaTo me svaM bahupriyaH // 49 // ityuktvA tena saMgamya sA viSeNAvadhIddhaTam / saMtastena samaM yAntI pApA pravrAjakena sA // 50 // dhanadevAbhidhAnena saMjagme vaNijA pathi / ' ko'yaM kapAlI tvaM preyAnmametyuktvA yayau samam // 51 // vaNijA tena saMsuptaM sA pravAjaM vihAya tam / pravrAjakazca saMprAptaH prabuddhazca vyacintayat // 52 // na sneho'sti na dAkSiNyaM strISvaho cApalAdate / yadvizvAsyeti mAM pApA hRtArthA ca palAyitA // 53 // saiSa lAbho'thavA yanna hato'smi ghaTavasathA / ityAlocya yayau dezaM nijaM pravrAjakazca saH // 54 // ... iti dhUrtacaritraM nAma kusumam / [29 ba] iti nItikalpe dvitIyamajayA strIcaritravarNanAmidho gucchakA / [29] antarajJena bhAvyaM ca sadaiva maticakSuSA / hitAya svapareSAM yatsadaivAMtaravedanam // 1 // satyenaiko bhavenmitramaparaM tUpacArataH / tulye'pi snigdhatA yoge tailaM tailaM ghRtaM ghRtam // 2 // For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / nidarzyate tathA cAtra mitradvayakathA zubhA / babhUva candrapIDAkhyaH kAnyakubje mahIpatiH // 3 // tasyAbhavacca dhavalamukhyAkhyaH ko'pi sevakaH / bahirbhuktvA ca parivAca sadaiva prAvizadgRham // 4 // bhuktapItaH kuto nityamAyAsIti ca bhAryayA / pRSThazca jAtu dhavalamukhastAmevamabhyadhAt // 5 // suhRtpada vaktvA pItvA ca bhAmini / sadaiva yAmi yenAsti loke mitradvayaM mama // 6 // kalyANavartmanAmaiko bhojanAdyupakArakRt / dvitIyo vIrabAhuzca prANairapyupakArakRt // 7 // evaM zrukhaiva dhavalamukho'sau bhAryayA tayA / Uce mitradvayaM tanme bhavatA darzyatAmiti // 8 // tato yayau sa tadyuktastasya kalyANavarmaNaH / gRhaM so'pi mahArhaistairupacArairupAcarat / 9 // anyedyuH sa yayau vIrabAhorbhAryAyuto'ntikam / sa ca dyUtasthitaH kRtvA svAgataM taM visRSTavAn // 10 // tato'bravItsA dhavalamukhaM bhAryA sakautukA / kalyANavarmA mahatImakarotsatkriyAM tava // 11 // kRtaM svAgatamAtraM tu bhavato vIrabAhunA / tadAryaputra taM mitraM manyase'bhyadhikaM katham // 12 // tacchrutvA so'bravIdvaccha mithyA tau brUyubhau kramAt / sa pUrvavairI sabalo nighnanneti madAditi // 13 // sardaar vaisA tathaiti tadaiva tat / kalyANavarmaNe'vocadazrutvA ca jagAda tAm // 14 // mavatyahaM vaNikputro brUhi te'sya karomi kim / tena sA prAyAdvIrabAhorathAntikam // 15 // ityuktA For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niinikrupt| tasmai tathaiva sAzaMsadvairiko[ 30 apaM sa bhartari / * sa zrutvaiva yayau dhAvangRhItvA khaDgacarmANa // 16 // vArito'sau rAjabhaTairAgatyeti bajeti tam / vIrabAhuM dhavalamukho'tha prAhiNodgRham // 17 // idaM tadantaraM tanvi mitrayoretayormama / iti bhAryA ca dhavalamukhenoktA tutoSa sA // 18 // iti mitravizeSa nAma kusumam / [30] saMcaritraivizeSajJaiH prajJApAra smaagtaiH| . saMgo vizeSamAdAya satphalaM janayiSyati // 1 // kRtaprajJasya sumateH saMgacchante divaukasaH / yadA kaiva manuSyANAM tatra vArtAsti saMgatau // 2 // tathA ca zrUyatAM samyakathA vismykaarinnii| rAjA vikramasenAkhyo vetAlaklezitaH purA // 3 // prajJayA svaM vimocyAsmAdvaramApa mahIpatiH / ratnopahAramAnIya vipreNAsau ca kenacit // 4 // vazataH svargarAjyehArabdhaduSkarmaNA kila / sAdhayAmi ca te kAryamityuktvAntyadine sa tam // 5 // nizIthe'raNyasaMprAptyaipeNesau' so'pi tattathA / satvAgatya ca visrastaM pazyAmu ziMzapAsthitam // 6 // zavamihAnayetyuktvA sukarmanirato bhavet / sa ca dhairya samAzritya yAvattaM skandhasaMzritaH // 7 // 1 Corrupt . For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| kRtvA nayati tAvatsa taM vRkSaM punarAyayau / nAyaM nAyaM ca sa prItaH prAha' taM mA zramaM kuru / upahAramasau kuryAtvAM mameti jagAda saH // 8 // praznamenaM yadi bhavAnsamarthayasi tanmayA / hitAya te trilokyAzcopadezaH kriyate rahaH // 9 // astyAgrahAraH kAlindIkUle brhmsthlaabhidhH| agnisvAmIti tatrAsIhAhmaNo vedapAragaH // 10 // tasyAtirUpA mandAravatyajani kanyakA / yA nirmAya navAnarghalAvaNyAnniyataM vidhiH / svargastrIpUrvanirmANaM nijamevAjugupsata // 11 // tasyAM ca yauvanasthAyAmAyayuH kAnyakubjataH / samasarvaguNAstatra trayo brA[30bahmaNa putrakAH // 12 // teSAM cAtmArthamekaikastapitustAmayAcata / anicchandAnamanyasmai tasyAH prANavyayAdapi // 13 // tatpitA sa tu tanmadhyAnnaikasmAyapi tAM dadau / bhIto'nyayorvadhAttena tasthau kanyaiva sA tataH // 14 // te ca trayo'pi tdvktrcndrkaadRssttsktyH| cakorabatamAlambya tatraivAsIndivAnizam // 15 // athAkasmAtsamutpannadAhajvarena saa| jagAma mandAravatI kumArI kila paJcatAm // 16 // tatazca vipraputrAste parAsuMzokaviklavAH / kRtaprasAdhanAM nItvA zmazAne cakruragnisAt // 17 // ekazca teSAM tatraiva vidhAya maThikAM ttH| kRtatadbhasmazayyaH sannAstAyAcitabhaikSabhuk // 18 // 1 Corrupt. For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 miitiklptrH| dvitIyo'sthInyupAdAya tasyA bhAgIrathIM yayau / tRtIyastApaso bhUtvA bhrAntuM dezAntarANyagAt // 19 // sa bhrAmyastApasaH prApa grAmaM vakrakalAbhidham / tatrAtithiH sankasyApi viprasya prAvizadgRham // 20 // tatpUjitaH sa yAvacca bhoktuM tatra pracakrame / tAvadekaH zizustatra pravRtto'bhUtpraroditum // 21 // sa sAnvyamAno'pi yadA na vyaraMsIttadA krudhaa| bAhAvAdAya gRhiNI jvalatyagnau tamAkSipat // 22 // kSiptamAtraH sa mRdvaGgo bhasmIbhAvamavAptavAn / tadRSTaH jAtaromAJcaH so'bravIttApaso'tithiH // 23 // hA dhikkaSTaM praviSTo'smi brahmarAkSasavezmani / tanmUrta kirimidaM na bhokSye'nnamihAdhunA // 24 // evaM vadantaM taM so'tra gRhasthaH prAha pazya me| zaktiM paThitasiddhasya mantrasya mRtajIvanIm // 25 // ityuktvAdAya tanmantrapustikAmanuvAcya ca / taMtra bhasmani cikSepa sa dhUlimanumantritAm // 26 // tenodatti[ 31 a]SThattadrUpa eva jIvansa bAlakaH / tataH sa nivRtastatra bhuktavAvipratApasaH // 27 // gRhastho'pi sa tAM nAgadante'vasthApya pustikAm / bhuktvA ca zayanaM bheje rAtrau tatraiva tadyutaH // 28 // supte gRhapatau tasminsvairamutthAya shngkitH| sa priyAjIvitArthI tAM pustikAM tApaso'gRhIt // 29 // gRhItvaiva ca nirgatya tato rAtriMdinaM vajan / kramAta zmazAnaM satprApa yatra dagdhA'sya sA priyA // 30 // dadarza cAtra tatkAlaM taM dvitIyamupAgatam / yo'sau gaGgAmbhasi kSetuM tadasthIni gato'bhavat // 31 // For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / tatastaM ca tamAyaM ca tasyA bhasmani zAyinam / nibaddhamadhikaM tatra dvAvapyetau jagAda saH // 32 // 1 Corrupt. 11 Acharya Shri Kailassagarsuri Gyanmandir maThikApAsyatAmeSA' yAvadutthApayAmi tAm / jIvantIM bhasmataH kAntAM mantrazaktyA kayApi tAm // 33 // iti tau prerya nirbandhAnniTya maThikAM ca saH / uddhATya tApaso vipraH pustikAM tAmavAcayat // 34 // abhimantraya ca mantreNa dhUli bhasmanyavAkSipat / badatica jIvantI sA mandAravatI tataH / / 35 // vahnipravezaniSkrAntaM vapuHpUrvAdhikadyuti / tadA babhAra sA kanyA kAMcaneneva nirmitam // 36 // tAdRzIM tAM tadA dRSTvA te tathaiva smarAturAH / prAsta kAmAstrayo 'pyevamanyonyaM kalahaM dadhuH // 37 // eko'bravIdiyaM bhAryA mama mantrabalArjitA / tIrthaprabhAvajA bhAryA mameyamiti cAparaH // 38 // rakSitvA bhasma tapasA jIviteyaM mayeha yat / tadeSA mama bhAryeti jagAdAtra tRtIyakaH // 39 // vivAdanizcayaM teSAM tvaM tAvanme mahIpate / nizcitaM brUhi kasyaiSA kanyA bhAryopapadyate // 40 // vidaliSyati mUrdhA te yadi jAnanna vakSyasi / iti vetAlataH zrutvA taM sa rAjaivamabhyadhAt // 41 // yaH klezamanubhUyApi mantrajJastAmajIvayat / pitA tasyAstatkArya karaNAnna punaH patiH // 42 // yazcA [ 31 ba] sthIni ninAyAsyA gaMgAM so'pi suto mataH / yazca tadbhasyazayyAM tAmAzliSyAsIttapazcaran // 43 // For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 niitiklptruH| zmazAna eva tatprItyA bhartA tasyAH sa budhyate / kRtaM tadanurUpaM hi tena gADhAnurAgiNA // 44 // nizamya nRpatestasmAddharmArthasahitaM vacaH / prIto vetAla Aha smopadezo gRhyatAmayam // 45 // prApayya mAmasau vakti raha enaM nivezaya / devatArUpiNaM cainaM daNDavatpraNato bhava // 46 // tathA bhavantaM tvAM cAsau khaDgamAdhAya duSTadhIH / .mamopahAraM kurute tasmAdavahito bhava // 47 // nizamyaiva tvayA rAjannasau vAcyo mayA nahi / daNDavatpraNatirjAtu kRtA zikSaya maamiti.|| 48 // daNDavatpraNataM cAmuM khaGgamAdAya suvrata / ziracchedena cAsyaiva mAM tarpaya yathAsukham // 19 // na cAtra zaGkA kartavyA dvijo'sAviti nahyasau / dvijaH kiMtvAtatAyyeSa tadvadhe nAsti pAtakam // 50 // iti buddhiparIkSAbhidhaM kusumam / [31] dhIrANAM sattvazobhaikasArANAM jagatItale / kiM nApyamathavA sarvaviziSTamatizAlinAm // 1 // tathA ca dRzyatAM bhUyastrivikramakathAnakam / asti zobhAvatI nAma satyAkhyA nagarI bhuvi // 2 // tasyAM ca zUdrakAkhyo'bhUbhRpatiH prAjyavikramaH / taM kadAcinmahIpAlaM priyazUramupAyayau // 3 // sevArtha mAlavAdeko nAmnA vIravaro dvijH| tasya dharmavatI nAma bhAryA satyadharaH sutaH // 4 // For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| kanyA vIravatI ceti trayaM gRhaparicchadaH / sevAparicchadazcAnyattrayaM kavyAM kRpANikA // 5 // kare karatalAnyatra cArucarma paratra ca / tAvanmAtra parIvAro dInArazatapazcakam // 6 // pratyahaM prArthayAmAsa rAjJastamAtsvavRttaye / rAjApi sa tamAkArarucirodArapauruSam / vIkSya tasmai dadau vRttiM zUdrakastAM yathepsitAm // 7 // alpe parikare'pyabhiH kiyadbhiH[32 svarNarUpakaiH / kimeSa vyasanaM puSNAtyatha kaMcana sadvyayam // 8 // isyanveSTuM samAcAraM kautukAtsa mhiiptiH| .. pracchannAnsthApayAmAsa cArAnasya ca pRSTataH // 9 // sa ca prAtarnRpaM dRSTvA madhyAhnaM ca dhRtAyudhaH / siMhadvAre skvRtti tAmAdAyAgAramAyayau // 10 // zataM patnyaica bhuktyartha vastratAMbUlahetave / zataM snAtvA ca pUjArthe vyadadhAdviSNoH zivasya cH|| 11 // viprebhyaH kRpaNebhyazca dadau dAnaM zatadvayaM / evaM vibheje paMcApi tAni nityaM zatAnyasau // 12 // zrutvAsya vRttaM tatso'pi tutoSa hRdi shuudrkH| saca kRtvAhikAcaM tannizyeko dvAri saMdadhat // 13 // kRpANI punarAstasthau jAgaraikakRtakSaNaH / tadIrdhyAta ivodbhUtavidyutkaratalAM dadhat // 14 // dhArAnipAtI ninadanAjagAma ghanAgamaH / / tatparIkSA samAdhAtuM nizIthe sa ca zUdakaH // 15 // jagAda harmyataH ko'tra siMhadvAre sthito'tra bhoH| tasyAhaM sthito'treti so'pi vIravaro'bravIt // 16 // For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 84 www.kobatirth.org nIti kalpataruH / aho sudRDhasavo'yaM bhakto vIravaro mayi / tadeSa prApaNIyo me'vazyameva mahatpadam // 17 // tato'vatIrya suSvApa rAjAntaH puramaNDape / anyedyuzca rasaMtyeva vAridhArA: pravarSati // 18 // tathaivA harmya sa parIkSAmAsa taM punaH / sthito'smIti vadatyasminyAvadvismayamApa saH // 19 // tAvaddUre rudantIM sa striyaM zrutvA vyacintayat / aho rASTre parAbhUto daridro duHkhito'pi vA / nAsti kacitkathaM dInA vAgiyaM zrutibhAgatA // 20 // saMcintyetthamuvAcainaM kAsau bhoH karuNAturA | zIghraM nizAmaya druto'smItyasau prayayau javAt // 21 // drutaM taM vIkSya prasaraddhArAsAre tamonizi / kautukAviSTadvAjAvatIryAnujagAma tam // 22 // Akrandena sa gatvAtra purIbAhye dadarza ca / saro'tra rudatIM cApi[32 ba] vanitAM kAMcidaikSata // 23 // hA zUra, hA kRpAlo, hA tyAginzUnyA zvayA katham / vatsyAmItyAdi rudantIM papraccha ca kRtasthitiH // 24 // kA kimarthamidaM ceti sAi pRthvyahameSa meM / 1 bhatI tRtIyehi mUrti yAteti ruditaM mama // 25 // adya tAvanna me dhatte' dRza Apto na cApyataH ? saMbhAvayAmi yo'nena sama'zenApi kenacit // 26 // nizamya taptahRtprAha ko'pyupAyo'tra cedvada / yenAsya na bhavenmRtyurjagadrakSAziromaNeH / / 27 / / 1 Corrupt. Acharya Shri Kailassagarsuri Gyanmandir astyevAsau tavAdhIna zvetkaroSIti tAmasau / dhiraprANAnyadi jIveta vadAzviti jagAda tAm // 28 // For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| yaiSA caNDI mahAdevI rAjJaivopAsitAntake / to cetputraM baliM dadyAttasya cAnyacchataM samAH // 29 / kimetAvati duSkArye kRtaM viddhItyasau tadA / nizamyAntardadhe so'pi tadvidhAtuM gRhAnyayau // 30 // sa rAjJA pRSTatobhUto guptaM prApya gRhaM vadhUm / prabodhya vratamAcaSTa svastItyukvA drutaM gatam // 31 // prabodhyAkSyAhi kRtvA'sau tathA putro'pi taM yadA / pitu vetprabhuHprANAndhigAnRNyaM satAM gatiH // 32 // zrutveti vAkyamuttiSTha vejJeyaM mAtyagAcchubhA / utthAyAsau tataH zIghraM pitrA caNDyAlayaM prati // 33 // skandhayostaM samAropya javAdgacchaMzca yoSayA / kanyayA cAnvito vAro devyAlayamavAptavAn // 34 // guptaM rAjApyasau dRSTvA sattvaM teSAM samaM tadA / atIva vismito'pUrvaH sarga ityaMtarAhata // 35 // anvayayau'...dUre pazyanhRSTatanUruhaH / prApyaivAMsAdvatIryA'sau puro devyAH kRtau mudA // 36 // navA dehopahAreNa rAjA jIvatu shuudrkH| anyadarSazataM devi kuryAdrAjyamakaNTakam // 37 // iti vijJAyantaM taM nirUpya muditaH pitaa| utthApya khaDgaM tatputraziro devyA upAharat / satputreNopahAreNa rAjA jIvatviti bruvan // 38 // [ 33 a] svAmibhakto na cAnyo'sti sAdhovirAdataH / putraupyupaDato yenetyAha vAgdivyarUpiNI // 39 // kanyApi sA vIravatI bhrAtuH zirasi mastakam / nidhAya takSaNaM prANAMstatraivAzu jahA~ zucA // 40 // 1 Corrupt. newABAJan -- For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ch- www.kobatirth.org 1 Corrupt. nItikalpataruH / vIkSya mAtA pati prAha dRSTApatyazucA mayA / kathaM stheyaM prabho dehi zAnti cAnuvrajAmyaham // 41 // satyaM putrazugAtayAH kiM jIvena tavAdhunA / pratIkSasva citAM yAvadvidhAsye kuvartastathA // 42 // cityAM kRtAyAM natvAtha devI setthaM vyajijJapat / janmAntare'pyayaM bhUyAdAryaputraH patirmama // 43 // etatprabhastu rAjJostu madehenAmunA zivam / ityudIryaiva sA sAdhvI tasminnambhovalayA' // 44 // saroratoryrics fopapAta citAtale / tatazvintayAmAsa vIro vIravaro'tra saH // 45 // niSpannaM rAjakArya yadvAguvAcAzarIriNI / bharaNIyaM priyaM kRtsnaM vyayIkRtya kuTuMbakam // 46 // jIvayannekamAtmAnaM mAdRzaH ko hi zobhate / tatkimAtropahAreNApyenAM prINAmi tAmambikAm // 47 // ityAlocya sa devIM tAM stutyopasthAya tatkSaNam / sadyaH karatalAghAtenottamAGgaM svamAcchinat // 48 // tadAlocyAkhilaM tatra cchanno'sau zUdrako nRpaH / Akulazca suduHkhazca sAzcaryazca vyacintayat / / 49 // aho kimapyanenaitadanyatrAdRSTamazrutam / sAdhunA sakuTumbena duSkaraM matkRte kRtam // 50 // vicitre'pyatra saMsAre dhIraH syAdIdRzaH kutaH / arpayanprabhorarthaM parokSaM yo dadAtyasUn // 51 // etasya copakArasya na kuryAM sadRzaM yadi / tanme kA prabhutA kiM ca jIvitavyaM pazoriva // 52 // iti saMcintya nRpatiH khaDgamAkRSya kozataH / yAvatpravartate tAvadudabhUdbhAratI divaH // 53 // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptrH| AD mA sAhasaM kRthAstuSTAH satyenAnena te vayam / pratyujjI[33 ba]vatu sApatyadAro vIravaro'tra saH // 54 // zrutvA tathaiva tadbhUtaM dRSTvA channaH punazca sH| pazyanatRptastAnAsIdRSTayAharSAzrupUrNayA // 55 // tataH sa taM tathA matvA natvA vIravaro'mbikAm / AdAya putradArAMstAnsiddhakAryoM gRhaM yayau / / 56 // tatra pravezya putraM taM bhAryAM duhitaraM ca tAm / siMhadvAramagAdAjJo rAtrau tasyAM ca pUrvavat / / 57 / / rAjApyalakSitastatra gatvAruhya ca harmyakam / vyAharacca sthitaH siMhadvAre ko'treti pRcchataH // 58 // tato vIravaro'vAdIsaiSa tiSThAmyahaM prbho| devAdezAdgatazcAimabhavaM tAM striyaM prati / / 59 // rAkSasI vacasAkApi dRSTanaSTevamAgatA / etacchrutvA vacastasya rAjA vIravarasya saH // 6 // sutarAM vismayAviSTo dRSTodanto vyacintayat / aho samudragambhIradhIrasattvA manasvinaH / / 61 // kRtvApyananyasAmAnyamullekhaM nodgiranti ye| prAtazcAsthAnasamaye darzanopagate sthite / / 62 // tasminvIravare prItastathA kRtsnaM sa bhUpatiH / tadIyaM rAtrivRttAntaM mantribhyastadavarNayat / / 63 // dadau tasmai saputrAya prItyA vIravarAya sH| lATadeze tato rAjyaM sakarNATayute nRpaH // 64 // tatopyatulyavibhavAnyonyasyopakAriNau / AstAM tau sukhaM vIravarazUdrakabhUpatI // 65 // tahi rAjaneteSu vIraH sarveSu ko'dhikaH / etacchrutvA sa bhUpAlo vetAlaM pratyuvAca tam // 66 // For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 88 www.kobatirth.org nItikalpataruH / eSA prANaistu bhRtyAnAM bhUpairAtmAbhirakSate / teSAmarthe tyajandehaM zUdrako'tra viziSyate // 67 // iti svAmibhRtyAnukUlya prAjJadhIkathanaM nAma kusumam / 1 Corrupt, Acharya Shri Kailassagarsuri Gyanmandir [32] nyAyenaitenArjanIyA dhIrmanISAsau manISi [ 34 a ] NAm / nyAyena caratAM loka ihAmutracchavirnRNAm | 1 // nidarzyate tathA cAtra nyAyanirNaya gItikA / ujjayinyAmamAtyo'bhUtpuNyasenasya bhUpateH // 2 // harikhAmIti tasyAbhUtkanyA lAvaNyavizrutA / somaprabheti sA mAtRmukhena bhrAtRtAtakau // 3 // Aha zUrasya vA jJAturdeyA vijJAnino'pi vA / ahaM nAnyasya cedartho jIvitena mamAsti vaH // 4 // itthaM trayo'pi tacittAste yadA pitaraM nRpaH / praiSiSadvigrahAyAta' dAkSiNAtyasya saMghaye // 5 // kRtArthazca samAyAto mArgamadhye sa kenacit / yAcito bhUdvijAgryeNa zrutadrUpasaMpadA // 6 // kanyApaNaM zrAvito'sau vijJAnyasmIti prAha tam darzayeti sa tenokto rathaM tatkSaNakalpitam // 7 // Arogya darzayAmAsa svargAdIMstaM dvijaM dvijaH / dRSTvA vijJAnametasya pratizuzrAva tAM sutAm // // saptame'hni vivAhaste bhaviteti paNe kRte / Ayayau svagRhaM devAdvaraM mAtApi cinvati // 9 // bhrAtApi pRthagevaitau paNapUrve parAvubhau / tasminneva dine vatre jJAninaM zUrameva ca // 10 // For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 Corrupt. 13 nItikalpataruH / harisvAmI gRhAyAto bhAryAputrAvuvAca ha / kanyApaNo'rdhamArge me pUrNo'bhUcchalpineti saH // 11 // nizamya tau tathaivAsmA UcatuH svakRtaM paNaM / pRthakpRthaktathaikasmindine saptadinAvadhau // 12 // so'pi tenAkulo jAto varatrayanimantraNAt / atha tasmindine tatra trayo'pyete svasaMvidA // 13 // AyayurjJAnavijJAnizUrAH sApi tadA sutA / daivAnnizzaMkamevAbhUtpihitA nAyitA kvacit // 14 // tato'bravIdvijastatra jJAninaM kathyatAM svayA / [ 34 ba] kaiSeti so'pi taM prAha rakSasA dhUmaketunA / 15 // nItAlayaM nijaM viMdhyavAsinA jIvitAsti sA / duHkhArta vilapantaM taM kathamApyeti so'bravIt // 16 // vijJAnI mA zuco neSye kSaNAttatra kSaNAtpunaH / pratyAnayAmi velaiSA nAtyetyapyaupayAmikI // 17 // ityuktvA tatkSaNaM kRtvA rathaM sarvAstrasaMyutam / tatrAropya hrikhaa| mijJAnizUrAnvagAmini // 18 // tAnsamaM prApayAmAsa kSaNAdvidhyATavI bhuvi / jJAninA tAM samAkhyAtAM vasatiM tatra rakSasaH // 19 // tato'tra rAkSasaM kruddhaM jJAtavRttAntanirgatam / sa zUro yodhayAmAsa harisvAmi puraskRtaH // 20 // kSaNena ca susaMgrAmadurmadasyApi rakSasaH / ardhacandreNa bANena zUrastasyAcchinacchiraH // 21 // hate rakSasi tAM somaprabhAM prApta tadAspadAm | AdAya vijJAnirathenAyayuste tato'khilAH // 22 // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 89 Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptru| tatrAsyA lagnavelAyAmAptAyAmudabhUtkaliH / teSAM trayANAM jJAnyAha prApteyaM jJAnato mayA / 23 // na cettatra nayiSye vaH kathamAptA bhavediti / vijJAnyAhAha zUrastu na cetaM rakSasaM raNe // 24 // hanyAM kathamiyaM prAptA bhavediti kalau punaH / jAte pitA zucArto'sau tUSNIM tasthAvadhomukhaH // 25 / / tatkasmai sAtra deyeti rAjanvadatu me bhavAn / iti vetAlataH zrutvA tato maunaM vihAya ca // 26 // sa trivikramasenastaM jagAdevaM mhiiptiH| zarAya sA pradAtavyA yena dehapaNodhamAt / / 27 / / arjitA bAhuvIryeNa hatvA taM yudhi rAkSasam / jJAnivijJAnau tvasya yAtrAkarmakarau kRtau| ubhau gaNakatakSANau paropakaraNaM na kim / / 28 // iti nyAyadhIparIkSAbhidhAnaM dvAtriMzaM kusumam / / [33] kiM nAmAgocaraM sUkSmAdhiyAM jagati ye kSaNAt / [35 a ] karAmalakavatsarvaM darzayanti tathetyatAm // 1 // zobhAvatyAM pure yo'bhUyazaHketuriti zrutaH / jAtAyAM tIrthayAtrAyAM tatrAgAddhavalAbhidhaH // 2 // vaizyaputro dadarzAsAvatratya rajakAtmajAm / tIrthe kAmaM zirodbhinnagAtro'bhijJAya tatkulam // 3 // gato mUrchAsamApannaH pitRbhyAmanumoditaH / samAzvasihi sA jAtyamAvayoriti dautyataH // 4 // For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nautiklptruH| babhUva tattathA yena tenAptAnaGgasuMdarI / kRtodvAhazca sa tayA sAkaM drshnsktyaa| bhAryayA svapiturgehaM jagAma dhavalaH kRtI // 5 // atha zyAlo'sya bhaginIM taM cApi bhaginIpatim / nimantrayitumAyAtaH sukhaM tatrAvasahinam // 6 // prAtarmadanasundaryA zvAzuryeNa ca tena saH / sahito dhavalaH prAyAgRhaM tacchvazuraM prati // 7 // prApya zobhAvatI tAM ca puriimaatmtRtiiykH| . dadarzAntikamApto'sau zrIgauryAyatanaM mahat // 8 // etayA me manaHkAmaH pUritastIrthayAtrayA / kathaM nAmAhametasyA gatvA kurve na cArcanam // 9 // iti kRtvA matiM bhAyAM zyAlaM cAha prayAta bhoH / enAM gaurI samabhyarcya yAmo vayamathAlayam // 10 // netyasau pratiSiddhazca tiSThataM kevalaM tvaham / gatvAbhyApyastaM' zIghraM yAmItyuktvA yayau tvaram // 11 // prApyAtra vidhitomuSyajAtAdhIvatu' jAtucit / nArciteyaM mayA samyagdevI tatsAmprataM mayA // 12 // toSyA'sau jIvadAnenetyAkalayya kRpANikAm / utthApya tadgarbhagRhAcAtrikaiH prAbhRtIkRtAm // 13 // baddhA ziroruhaiH ghaNTAzaGkhalAyAM nijaM ziraH / cicchedAsau tayA tacca cchinnaM dAgapatadbhuvi // 14 // kiMca yAvatsa nAyAti tAvadgatvA tamIkSitum / [35 ba]tatraiva devIbhavane tacchvAzuryo viveza saH // 15 // tadRSTyA mohitaH so'pi zirastenAsinAcchinat / taciMtayA gatA sApi dRSTvA tau ca tathAgatau // 16 // 1 Corrupt. For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 92 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / hAkimetaddhatAsmIti vilapantyapatadbhuvi / kSaNAcotthAya zocantI tAvakAMDahatAvubhau // 17 // kiM mamApyadhunAnena jIvitenetyaciMtayat / iti dhRtvA matiM devIM sA tAM natvAbhyajijJapat // 18 // astyevaM durbhagAyA me devi bhaktArtinAzini / kiMsviyatprArthaye bhUyo janmanyetau pradehi me // 19 // patiM ca bhrAtaraM caiva smRtiM cemAM mahezvari / iti vijJapya tAM yAvatpAzaM kaNThe'rpayatyasau // 20 // tAvattatrozcacAretthaM bhAratI gaganAGgaNAt / mA kRthAH sAhasaM putra bAlAyA api te'munA // 21 // sattvotkarSeNa tuSTAsmi pAzamekaM parityaja / saMzleSaya ziraH svaM svaM bhartRbhrAtRkabandhayoH / uttiSThatAM ca jIvantAvetau dvAvapimadvarAt // 22 // nizamyaitacca saMtyajya pAzaM harSasusaMbhramA / avibhAvyAtirabhasAdbhAntA madanasundarI || 23 // bAlA bhartRziro bhrAtRdehena samayojayat / bhrAtuzca bhartRdehena tathA vidhiniyogataH // 24 // tato'kSatAGgau jIvantAvubhAvuttasthatuzca tau / zirovinimayAjjAtasaMkarau kAyayormithaH // 25 // athAnyo'nyoditasvasva vRtta saMtuSTamAnasAH / praNamya devIM zarvANIM yatheSTaM te yayustrayaH // 26 // yAntI vilokya svakRtaM zirovinimayaM tayoH / dhiyA kiM kAryatAmUDhA sAbhUnmadanasundarI || 27 // tadbrUhi rAjanko bhartA tasyAH saMkIrNayostayoH / sa vikramaseno'tra tamevaM pratibhASata // 28 // For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| yasthitaM tatpatiziraH sa vai tasyAH patistayoH / pradhAnaM hi ziro'GgeSu [36 a] pratyabhijJA ca tadgateti // 29 // iti sUkSmadhIvarNanAbhidhaM trayastriMzaM kusumam / [34] mahAsaMkaTapAte'pi satyasaMdho vimucyate / yathA vaNiksutA tasmAtsaMdhA satyA vidhIyatAm / / 1 // tathA ca kAmAkhyapure sArthavAho'rthadattakaH / kanyAsyAnagaseneti babhUvorvIvibhUSaNam // 2 // tAmekadA nijodyAne krIDantI sasakhAvRtAm / dRSTvA so'dya bhrAtRsuhRddharmadatto vaNiksutaH // 3 // abhUdanagAbANaughasaMtApahRtacetanaH / tataH sA yayau gehaM so'pi tadvyAgritAzayaH // 4 // gatvAlayaM bhramanbhUmau papAtAtha prayatnataH / rAtri jAgaraNenaiva ninAya svajanairvRtaH // 5 // prAtargatvaikikA tatra vilokyaitAM pratIkSaNIm / sakhIstUrNamupetyA'sau jagrahe caraNau nataH // 6 // kanyAhaM parabhAryA ca pitAdAnmAM bhaviSyati / dinaiH katipayaizcaiva vivAha iti gaccha bhoH // 7 // mA pazyetkazcidevApi doSaste prabhaviSyati / svayyapi premabaddhA'haM tAvadgaccha piturbatam // 8 // pUrayitvA tavApyeSa kAmo me bhavitodayI / ityuktvA sa tayAtyartha dharmadatto jagAda tAm / 9 / astvevaM ca na jIveyaM vinA tu bhavatImaham / / zrutvoddhAho bhavatveSa vivAhaH prAnayAtphalam // 10 // For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| tastatastvAmeSyAmi nizcitaM praNayArjitA / zrutvetatso'bravIcceSTAparapUrvA mama priyA // 11 // parabhukte hi kamale kimalerjAyate ratiH / iti zrutvAturaM vIkSya tamapyeSAha mA zucaH // 12 // jAtodvAhAhamabhyemi tvAM pUrva taM tato'pi bhoH / uktopyanAzvastamatimraheNa punarapyasau // 13 // pAdau natvA yayAce tAM sApi pratyayamAdadhau / tatastenojjhitA vinA vive[36 ba]za nijamaMdiram // 14 // prAptAyAM lagnavelAyAM kRtodvAhaM patergRham / gatvA zayyAniSaNNApi vimukhAbhUtsasAnvitA // 15 // apyasau na yadA tasyAbhimukhAbhUttadA tu saH / ahodvigno na cettehaM priyo yastaM vrajeriti // 16 // tacchutvA vIDitAhainaM tvaM prANebhyo'si me param / vijJaptimavadhAyanAM sapaNaM dehi me'bhayam // 17 // astvevamapi kiM brUhi jagAdAsau ca sanapA / udyAne krIDamAnAM mAM dRSTvA bhrAtRsakhAturaH // 18 // haThapraNayabhaMgIbhizvakame tyaktumudhataH / prANAnyadA tadAsau me sapaNaM mAnitaH pituH // 19 // dharma ca zaraNIkRtya prAgyAsye tvAmiti prbho| tanme satyavacaH pAlyamanumanyasva tatprabho // 20 // yAvattannikaTaM gatvA kSaNenopaimi te'ntikam / na hi zaknomyatikrAntuM satyamAbAlyasevitam // 21 // vajrapAtasamaM zrutvA vacastasyAstadapyasau / vicintya yeyamanayA dhruvaM nAtra graho mama / / 22 // phaledbhavati satyaM tadasyAH phalitamIkSatAm / prabhAvabApa satyasyetyevameSa tatheti tAm / / 23 / For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niiniklptruH| uktAsau niryayau tasmAdgRhAtsatyaniyaMtritA / yAntyasau saraNau daivAccaureNaikena satvaram // 24 // kRddhA vignAha ko'sIti caurohamiti vAdinam / taM harAbharaNaughaM me yAhIti tamuvAca saH // 25 / / kiM me'mIbhiH paraM jIvastvAmevArthayate bale / cetprasIdasi jIvo'yaM sukhI bhavati nAnyathA / / 26 / / tvAM hatvApyeSa jIvo me tvAmevAnuvajiSyati / ityuktvA nijavRttAntamAkhyAyArthayate sma tam // 27 // kSamasva me kSaNaM yAvatkRtvA satyAnupAlanam / ihasthasyaiva te pArzvamAgamiSyAmi satvaram / / 28 / / zrutvaitatsatyasandhAM tAM matvA cauro mu[37 amoca saH / tasthau pratIkSamANazca sa tatraiva tadAgamam // 29 // tadantikamito gatvAgatAsmIti tamAha sA / / hRSTo'sau sarvavRttAntaM tAM papraccha tathoditaH // 30 // Aha satyena te tuSTo gaccha nekSeta cAparaH / yatheti tena tyaktA sA yayau caurAntikaM punaH / / 31 // dRSTvA tAmapyasAvAha kiM te vRttamabhUdvada / iti tenAnuyuktAsau satyavRttamabodhayat / / 32 / / nizamya satyatuSTaste'hamapyetyehi satvaram / mA bhUgIriti tanmuktA patigehaM mudA yayau / 33 / / tana guptapraviSTA sA prahRSTA varNayannijam / sarve vRttaM sa .... satyaM tacceMgitAdinA // 34 // aduSTAM sarvathA bhAryAmabhinandha kulocitAm / tasthau samudradatto'tha tayA saha yathAsukham // 35 // tadrAjankatamastyAgI trayANAmatra bhAti te / vada satyena cennAtha ziraste nipatiSyati // 36 // 1 Corrupt. For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 9.6 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / / caurastyAgI na vaNijAviti satyaM vibhAti me patiparAnuraktAM tAM vilokya kulajaH katham // 37 // hArdaM kuryAtparaH kAlajIrNavego bhayAdapi / sAsau prAtarnRpAyAheti ca caurastu pApadhIH / / 38 // nirapekSo guptacArI tAmatyAkSIca yattadA / sabhUSAM tena me bhAti caurastyAgIti nAnyathA // 39 // iti satyapratijJAphalakathanaM nAmakaM catukhiMzaM kusumam / [35] kiM nAma mantriNAM guptaM mantradhIH sarvasAdhanam / " tathA vicaratAM neha skhalanaM jAtu jAyate // 1 // vArANasIti nagarI krIDAsthAnaM yadIzituH / tatrAbhUdrAjamAnyo'gryo devasvAmIti vADavaH // 2 // harisvAmIti putro'sya tasya lAvaNyamUrtibhRt / [ 37 ba] tilottamAdinA kastrI rUpa garvApahAriNI // 3 // bhAryA sa cAnayA sAkaM harisvAmI kadAcana / ratikAnto yayau nidrAM harmye zItAMzuzItale // 4 // tanmArgeNa yayau tatra vidyAdharakumArakaH / tAM ratikramasaMtrastavastrayuktAGga saiauSThavAm || 5 || vilokya kAmaviddhAGgo hRtvAgAnnabhasA gRhAn / prabuddho'sAvadRSTvA tAmavekSya thArgalAdikam || 6 || tathaiva zokasaMtapto babhUva bahuduHkhitaH / kRtvApi yatnaM parito yadA nainAmavAptavAn // 7 // tadodvignahRdAzveSa tIrthayAtrAmiSAgRhAt / nirgatya vyacaradezAMstadAtidhRtacetanaH // 8 // For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mautiklptrH| 97 jAtu zrAntaH kSudhArto'sau dvAri kasyApi brahmaNaH / mantriNo'dhomukhastasyau cintayanvadi tAM param // 9 // tathA sthitaM tamAlokya mantriNastasya gehinI / daryAdacittAha vipraH kssudhaato mA mriyedasau // 10 // iti dhyAvA tametasmai datvA saghRtazarkaram / Aha vApIsamIpe'tra gatvA bhukSva mudeti tam // 11 // gatvAtra SaTamUle'sau pAtraM saMsthApya vApikAm / yayau kSAlayituM pANipAde susthAzayastadA // 12 // prakSAlya pANipAdaM ca vApyAmAcamya cApyasau / yAvadbhakSayituM tuSTaH pAyasaM yAti tattadA // 13 // gahItvA pAdacaMcvAbhyAM kRSNasarpa balAdvilAt / zyenaH kutazcidAgatya taTe tasminnupAvizat // 14 / / tena tasyohyamAnasya sarpasyAkramya pakSiNA / utkrAntajIvitasyAsyAdviSalAlA viniryayau / / 15 / / sAdhastatra papAtAnapAtre'syAjJAtameva ca / bhuktvA zeSaM tadevAzu dadAha hRdi[38 a]vADavaH // 16 // kSaNAtprANArtiduHkhena vilapatseti vADavaH / aho vidhau viparyaste na viparyasyatIha kim // 17 / / yadviSIbhUtamannaM me sakSIraghRtazarkaram / gatvA tA mantriNastasya viprasyovAca gehinIm // 18 // svadattAdviSamannAnme jAtaM tadviSamaMtriNam / kaMcitsamAnaya kSipraM brahmahatyAnyathAsti te // 19 // ityuktvaiva sa tAM sAdhvI kimetaditi vihvalAm / harisvAmI parAvRttanetraH prANairvyayujyata // 20 // tataH sA tena nirdoSApyAtithIyyapi mantriNA / bhAryA niSkAsitA gehAnmithyAtithivadhakrudhA // 21 / / For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Dha www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / sApyutpannamRSAvadyA prazastAdapi karmaNaH / jAtAvamAnA tapase sAdhvI tIrthAnyazizriyat // 22 // kasya vipravadhaH so'stu sarpazyenAnnadeSviha / udabhUddharmarAjAye vAdo mAbhUcca nizvayaH // 23 // tatra vikramasena tvaM rAjanbrUhi mamAgrataH / itthaM nizamya tamyAsau muktamAno'bravIdidam || 24 // tasya tatpAtakaM tAvatsarpasya yadi vAsya kaH / vivazasyAparAdho'sti bhakSyamANasya zatruNA // 25 // atha zyenasya tenAspi kiM dRSTaM viditAtmanA / akasmAtprAptamAnIya bhakSyaM bhakSayatA nijam // 26 // dampatyorannadAnorvA tayorekasya tatkRtaH / tadahaM tasya manye sA brahmahatyA jaDAtmanaH / avicAryaiva yo brUyAdeSAmekatarasya tAm // 27 // iti nItikalpe mantrinaipuNyakathanAbhidhAnaM kusumam / [ 35 a ] kurvantu nAma sAmAnyajanA nRpativipriyam / tathApi no cyavante te svadharmArjanapAlanAt // 1 // kaleragamye kanakapurAye nagare'bhavat / bhUpo yazodharAbhikhyaH pAlayAmAsa medinIm // 2 // jagadAhlAdakazcaNDapratApo'khaNDamaNDalaH / vidhinA yazca candrArkAvekIkRtyeva nirmame // 3 // tasya rAjJaH pure tatra babhUvaiko mahAvaNik / unmAdinIti tasyAbhUtkanyA darzanamAtra [ 38 ba ]taH // 4 // yA jaganmadayAmAsa yauvanasthAtisundarI / tathonmAdinIM dRSTvA sarvalokAvamAninIm // 5 // For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| yazodharaM taM rAjAnaM sa gatvA tatpitA vaNik / vRttaM niveSa sutayAnyamaMtrayata nItivit // 6 // rAjA hi sarva ratnAnAM prabhuH kRsne'pi bhUtale / tatsvIkRlyAnugRhNAtu devastAM parathApi vA // 7 // ityAkarNya sa viprAstAnsAdaraM vyasRjandA / tallakSaNaparIkSArtha gatvA'vekSya ca tAM mudA // 8 // cukSubhustena yA nAma hRtacitto na kiMcana / karoti dezarakSAdvidharma ciMtayatAnaghAH // 9 // iti saMmanvya te zIghramAgatyAsmai nyavedayan / satyaM rUpavatI kintu vaidhavyAGkitamastakA // 10 // nizamya gUDhaM rAjAsau niSiSedhArthinaM ca tam / tadAjJayA vaNikputrIM dadau talapAline // 11 // atha sA tadgRhe tasthau bha; tena samaM sukham / kulakSaNetyahaM rAjJA vyaktyAttavimAnanA // 12 // atha jAtumahodraSTumatho rAjA viniryayau / sarvato vanitAzcAmuM draSTumudghoSabodhitAH // 13 // aho anena muktAhamiti yattAnnRpo vapuH / darzito'sau mumohacAlokya yA rUpasaMpadA // 14 // bhRtyairAzvAsitazcaiva rAjadhAnI pravizya sH| pRSTebhyo bubudhe tebhyastA prAgupanatojjhitAm // 15 // tato nirvAsya dezAttAMstatkulakSaNavedinaH / viprAnanudinaM dadhyau tAmevoktaH sa bhUpatiH // 16 // aho hItismarannantaH kSIyate sma dine dine / kAmAgnipuTapAkena pacyamAnaH sa bhUpatiH // 17 // 1 Corrupt. For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 niitikruptruH| hiyA nigUhamAnazca pRcchadyo bAhyalakSaNaiH / kRcchrAcchazaMsa cAptebhyaH svapIDAkAraNaM sa tat // 18 // alaM saMtapya bhajase svAdhInAM tarhi kiM tu tAm / ityuktastaizca naivetadanumene sa dhArmikaH // 19 // tato baladharo buddhavA sa senApatiretya tam / prabhumabhyarthayAmAsa sadbhaktyA caraNAnataH // 20 // dAsastrI tava dAsyeva na sA deva praanggnaa| svayaM cAhaM prayacchAmi tadbhAyo svIkuruSva me // 21 // atha vA tAM tyajAmIha deva devakule tataH / na doSo grahaNe tasyA deva devakulastriyaH // 22 / / iti svasenApatinA [ 39 a ] nirbandhena sa pArthivaH / tenAnunAyyamAno'pi sAMtaHkopamuvAca tam // 23 // rAjA bhatvA kathaM kuryAmadharmamahamIdRzam / .mayyullaMdhitamaryAde ko hi tiSThetsvavartmani // 24 // bhakto'pi ca bhavAnpApe niyojayasi mAM katham / paralokamahAduHkhahetau kSaNasukhAvaham // 25 // na kSamiSye ca te dhAndArAnyadi vihAsyasi / sahate mAdRzaH ko hi tAdRzaM dharmaviplavam // 26 // tadvaraM mRtyurityuktvA sa rAjA niSidha tam / tyajantyuttamasattvA hi prANAnapi na satpatham // 27 // tataH krameNa tenaiva smarajvarabharoSmaNA / prakSINadehaH prayayau sa yazaHzeSatAM nRpaH // 28 // senApatizcAsahiSNustathA taM pramayaM prabhoH / so'gniM viveza bhaktAnAmanirvAcyaM hi ceSTitam // 29 / tadetayoH ko nRpate senApatimahIbhRtoH / sattvenAbhyadhiko bRhItyukto rAjeti so'vadat // 30 // For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptrH| senApatiH kathaM nAtra rAjannabhyadhiko vada / yastathA svAmine bhaktyA svAM bhAryA tAM tathAvidhAm // 31 // svaciraM jJAtasaMbhogasukhAsvAdo'pyupAnayat / AtmAnaM cAgnisAccake tasminpazcatvamAgate // 32 // anAsvAditatadbhogastatkAntAM tu jahau nRpaH / iti pRSTaH cAhainaM kiM citraM kulaputrakaH // 33 // senApatiH svabhaktyA yatsvAmyartha tattathAkarot / prANairapi ca dAsAnAM svAmisaMrakSaNaM hitam // 34 // rAjAnastu sadAmAtA gajA iva niraMkuzAH / chindanti dharmamaryAdAzRGkhalAM viSayonmukhAH // 35 // teSAM chudriktacittAnAmabhiSekAmbubhiH samam / vicAro vigalatyodhenohyamAna ivAkhilaH // 36 // kSipyanta iva cojhyacalaJcAmaramArutaiH / vRddhopadiSTazAstrArtharajomaSakamakSikAH // 37 // AtapatreNa satyaM ca sUryAloko nivartate / vibhUtivAtyopahatA dRSTirmArga ca nekSate // 38 // tadete vi[39 bApadaM prAptA mAramohitacetasaH / jagadvijayino'pIha rAjAno nahuSAdayaH / / 39 // eSa rAjA punaH pRthvyAmekacchatro'pi yattathA / unmAdinyA capalayA lakSmyeva na vimohitaH // 40 // prANAnapi ca dharmAtmA tatyAja na punaH padam / amArge nidadhe dhIrastenAsau me'dhiko mataH // 41 // iti nItikalpe prajAsargarAjasargakathanAbhidhaM paJcatriMzaM kusumam / / * * This aught to have been numbered as thirty-six. The copyist seems to have forgotten to count 'mantripuNyakathanAbhidhaM kusumm| We have, therefore, marked this as ( 34 37 ) so as to keep the original order as we have done in the case of the 9th Kusum. For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 103 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH [ 36 ] nAthAne jAtu vaptavyaM vidyAbIjaM manISiNA / dUre tiSThatu tadvRddhiryato mUle'pi saMzayaH // 1 // tathA ca zrUyatAmatra kayodarkAya dhImatAm / asti cojjayinInAmyAM puryAM candraprabhaprabhoH // 2 // devasvAmIti viprAyo'mAtyo gururivAparaH / tasya kAlena tanayazcandrasvAmItyajAyata || 3 // so'dhItavidyo'pi yuvA dyUtaikavyasano'bhavat / dyUtakArasabhAM gatvA krIDitvA kitavaiH saha // 4 // vastrAdi hArayitvA'sau dhanaM sarvamahArayat / mRgyamANaM ca yannAdAtsa taddhanamasaMbhavi || tadavaSTabhya sabhyena laguDaiH paryatAyata // 5 // laguDAhatasarvAGgaH pASANamiva nizcalam / kRtvA mRtamivAtmAnaM tasthau viprasuto'tha saH // 6 // tathaiva divasAndvitrAMstatra tasminnavasthite / sabhyo'sau kitavAnAha zritAnenAzmatA dhruvam // 7 // tadenaM dUrato nItvAndhakUpe kSipatAciram / dhanaM dAsye'khilaM voshaM mA zaMkata dhanaM prati // 8 // ityuktAstena kitavAstaM candrasvAminaM tataH / araNyaM ninyurutkSipya dUraM kUpagaveSiNaH // 9 // tatraiko vRddhakitavaH prAha kiM kUpayAtanAt / mRto'sau kimihaivAzu na hIyeta kRtaM zramaiH // 10 // kUpe'sAvujjhita iti vacmazcaiva tatheti te / kRtvA gatAzca so'pyAzutthAya zUnyaM surAlayam // 11 // pravizyAzvasya duHkhArtazcintayAmAsa dhUrtarAT / aho pramuSito nagnaH kiM karomi [ 40 a] ka yAmyaham // 12 // For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 103 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / pitA bandhuH suhRdvApi dRSTvA kiM nu vadenmama / tatsaMprati sthito'smIha naktaM ca kSutprazAntaye // 13 // pazyAmi nirgatya kathaM yatiSye bhojanaM prati / ityAlocayatastasya klAntasyAnambarasya ca / astaM gate khau bhUtidigdhAGgo yatirAyayau // 14 // sa candrasvAminaM dRSTvA ko'sIti paripRcchya ca / zrutvA tasmAcca vRttAntaM prahvaM taM yatirabravIt // 15 // tvaM mahAzramaM prAptaH zukkAnto cintito'tithiH / taduttiSTha kRtasnAno bhikSAbhAgaM samAhara || 16 | ityukto vratinAnena candrasvAmI jagAda tam / vipro'haM bhagavanbhokSye bhikSAbhAgaM kathaM tava // 17 // tacchrutvA sa vratI siddhaH pravizya maThikAM nijAm / iSTasampAdinIM vidyAM sammArAtithivallabhaH // 18 // saMsmRtopasthitAM tAM ca kiM karomIti vAdinIm / amuSyArcAmatithayeH kuruSveti zazAsa tAm // 19 // tathetyukte tathA tatra sodyAnaM sAGganAjanam / puraM sauvarNamutpannaM candrasvAmI dadarza saH // 20 // vismitaM ca tamabhyetya tasmAdvArAGganAH purAt / ucurutiSTha bhadvaihi svAhi bhuMkSva tyaja zramam // 21 // ityuktvAbhyantaraM nItvA strapayitvAnulipya ca / tAbhiH sa dattasahasro ninye'nyadvAsakagraham // 22 // tatrAntaH sa dadarzaikAM pradhAnayuvatiM yuvA / sarvAsundarIM dhAtrA kautukAdiva nirmitAm // 23 // tAsa sotyotthAya svAsanArdhe nivezitaH / bubhuje divyamAhAraM tathaivAtra samaM tayA // 24 // For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 104 paryakazayane bheje tatsaMbhogasukhaM nizi / prAtaH prabuddhazcApazyattamevAtra zivAlayam / na tA divyAGganA nApi puraM tacca paricchadam // 25 // tataH sa vighnaM niryAtaM maThikAtaH smitAnanam / pRSTarAtrisukhaM prAtastApasaM taM vyajijJapat // 26 // tvatprasAdAdahaM rAtrAvuSito bhagavassukham / kiM tu yAsya[40 ba]nti me prANAstayA divyastriyA vinA // 27 // tacchrutvA sa tapasvI taM hasankAruNiko'bravIt / ihaivAsva punarnaktaM bhaviSyati tathaiva te // 28 // ityuktvA vatinA tena taduktyaiva pratikSapam / candrasvAmyatra so'bhukta bhogaM taM tatprasAdataH // 29 // buddhA ca taM zanairvidyAprabhAvaM vidhicoditaH / ekadA tApasendraM taM saMprasAdhAnvayAcata // 30 // satyaM kRpA cedbhagavanmayi te zaraNAgate / tadetAM dehi me vidyAM yatprabhAvo'yamIdRzaH // 31 // iti bruvANaM nirbandhAttaM pratyAha sa tApasaH / asAdhyA tava vidheyaM sAdhyate'ntarjale hyasau // 32 // tatra caiSA sRjatyAzu japataH sAdhakasya tat / mAyAjAlaM vimohAya yena siddhiM na so'znute // 33 // asthAnArpaNato yAvadgurorapi vinazyati / masiddhayaiva phale siddhe kiM graheNAmunA tava // 34 // massidvihAnyA mA jAtu tayaitadapi nazyati / evaM tapasvinokto'pi candrasvAmIgraheNa saH // 35 // zikSAmi zaivaM mAbhUdvazcintAtreti tamabravIt / tato'smai pratipede tAM vidhA dAtuM sa tApasaH // 36 // For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / batAzritAnurodhena kiM na kurvanti sAdhavaH / tato nItvA nadItIraM sa taM smAha mahAvratI // 37 // yattvaM vidyAM japanmAyAM yadA drakSyasi tAM tadA / mAyAgnimeva pravizervidyayA bodhito mayA // 38 // ahaM ca tAvatsthAsyAmi tathaiveha nadItaTe | ityuktvAdhyApayAmAsa tamAcAntaM zuciM zuciH / sa candrasvAminaM vidyAM samyaktAM vratinAM varaH // 39 // tatastIrasthite tasmingurau vipraH praNamya tam / candrasvAmI ramasA nadImavatatAra tAm // 40 // tasyA antarjale vidyAM tAM japansahasaiva saH / tanmayAmohito mithyA sarva vismRtya janma tat // 41 // vIkSate yAvadanyasyAmutpannaH svAtmanA puri / putro viprasya kasyApi vRddhi sa zanakairgataH // 42 // kRtopanayano [ 41 a ]'dhItavidyo dArAnavApya ca / tadduHkhasukhasaMpUrNaH saMpannApatyavAnkramAt // 43 // tatazcAtra sutasnehasvIkRtastattadAcarat / tato baddharatiH sArdhaM pitRbhyAM bandhubhistathA // 44 // evaM janmAntare mithyA sa tasyAnubhuvAbhramaH / kAle prabodhinIM vidyA guruH prAyukta tApasaH // 45 // sa tadvidyAprayogeNa sadyastena prabodhitaH / Acharya Shri Kailassagarsuri Gyanmandir smRtvAtmAnaM guruM taM ca mAyAjAlamavetya tat // 46 // udyatoSpravezAya vidyAsAdhyabalAptaye / parivAryaniSedhaddhirvRddhAptaguru bandhubhiH // 47 // bahudhA bodhyamAno'pi taddivyasukhalobhataH / 1 Corrupt. 14 sa sajjitacitaM prAyAnnadItIraM sabAndhavaH / / 48 / / dRSTvA ca pitarau vRddhau bhAryAM ca maraNodyatAm / krandanti bAlApatyAni so'tha mohAdacintayat // 49 // For Private and Personal Use Only . 105 Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| kaSTaM niyante svajanAH sarve'mI vizato'nalam / na ca jAnAmi kiM satyaM gurostadvacanaM na vA // 50 // tatki na pravizAmyagnimata kiM na vizAmi vA / athavA tatkathaM mithyA syAtsaMvAdi gurorvacaH // 51 // tadvizAmyanalaM kAmamityantaHpravimRzya saH / agnipravezaM vidadhe candrasvAmI kila dvijaH // 52 // anubhUtahimasparzI vahvezca sa savismayaH / zAntaH sAyaM nadItIrAdutthAyopayayau taTam // 53 // tatra sthitvA ca taM dRSTvA guruM natvA ca pAdayoH / pRcchantaM cAgnizailyAntaM svamudantamavarNayat // 54 // tatastaM sa guruH prAha vatsa zaMke kRtastvayA / apacAro'tra zItaste kathaM jAto'gniranyathA // 55 // adRSTametadetasyA vidyAyAH sAdhane yataH / / etadgurorvacaH zrutvA candrasvAmI jagAda saH // 56 // nApacAro mayA kazcidvihito bhagavanniti / tataH sa tadgurovidyAM jijJAsustAM samasmarat // 57 // na ca sAvirabhUttasya na tacchiSyasya tasya vA / naSTavidyAvibodhau tau viSaNNau jagmatustataH // 58 / / rAjansaMzayametaM chinddhi[41 ba]mama brUhi hetunA kena / vihite'pi yathoddiSTe karmaNi vidyobhayonaSTA // 59 // na duSkareNApi hi karmaNaiva / zuddhena siddhiH puruSasya lbhyaa| yAvanna niSkampavikalpazuddhaM / dhIraM mano nirmalasattvavRtti // 60 // tasyAtra mandasya tu viprayUna zcittaM prabudhyApi vikalpate sma / vidyA na sA tena gatAsya siddhi. masthAnadAnAcca gurovinaSTA // 61 // For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 107 avadhAya dhiyaM tasmAcchraddhAM kRtvA dRDhAM sa guruvacane / vidyAbhyAsAtphalitA bhavati mude tasya cAsyApi // 62 // ityasthAnopadezakathanAbhidhaM kusumam / [37] dharmavicAraH sUkSmo jAgarya tatra sanmatibhiH / ativismayadAneyaM nizamyatAM satkathA vibudhaiH // 1 // vakrolakapure sUryaprabharAjAbhirakSite / vasudhA vasudhArAmI rarAja paritobhRtA // 2 // sarvasaMpatsamRddhasya tsyaikaabhuudnirvRtiH| nopapadyata yatputro bahuSyaMtaHpureSvapi / / 3 / / atyevaM tAmraliptyAM ca dhanapAlAbhidho vaNik / babhUva rUpasaMpattisUcitApsarasAM varA // 4 // avatIrNA surtA yasyAM yuvatau sa mRto vaNik / gotrajaistaddhane tasya hRte'khilatayA vadhUH // 5 // azaraNyA samAdAya bhUSaNAcaM nizAmukhe / sutayA sahayA nirgalya pratasthe dUrakAMkSayA // 6 // dhvAntena bahirantazca sA duHkhenAndhyamApitA / kRcchrAdbahiH purAtprAyAtsutAhastAvalaMbinI // 7 // tatra saMtamase yAntI vidhiyogAdalakSitaM / aMsenAtADayaJcauraM zUlAgrAropitaM pathi // 8 // sa sajIvastadaMsAgraghaTTanAdhikapIDitaH / AH kSate kSArametanme kSiptaM kenetyabhASata // 9 // tatastatraiva sA ko'sItyapRcchattaM vaNigvadhUH / pratyuvAca tatazcaurazcauro'hamiti dInagIH // 10 // zUle cAdyApi pApasya notkrAmanti mamAsavaH / [42 a] tadArye tvaM mama bruhi kAsi kevaM prayAsi ca // 11 // For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 108 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / 13 // tacchrutvA sAha yAvatprAktA va caMdra yutirbabhau / yena tatputrikAsyena dvitIyendurivodgataH // 12 // Alokya tanmukhenduM sa cauraH zUlAdhiropitaH / Aha tanmAtaraM kanyAmimAM dehIti harSayan // dadAmyekasahasraM te niSkANAmiti sAha tam / etadazAdhirUDhasya kiM tavepsitayAnayA / 14 // siddhayediti sa cAhanAM paraloko bhavediti ! datteti paNite yasmAdiyaM putravatI bhavet / tena me kSetra jenApi lokAnantyaM bhavetkila // 15 // ityevaM prArthaye tvAM tu tadvidhatsva madIpsitam / tacchrutvA sA vaNigyoSillobhAttatpratyapadyata // 16 // AnIya ca kuto'pyambu pANau caurasya tasya sA / eSA sutA mayA tubhyaM satyaM dattetyapAtayat // 17 // so'pi tadduhiturdattayathoktAjJo jagAda tAm / gacchAmuSya vaTasyAdhaH khAtvA sarve gRhANa tat // 18 // gatAsordAhayitvA me dehaM yuktyA visRjya ca / asthIni tIrthe sasutA gaccha vakrolakaM puram // 19 // tatra sUryaprabhe tasya saurAjyasukhite jane / nirupadravanizcintA sthAsyasi tvaM yathecchasi // 20 // ityuktvA tRSitaH pItvA svabhAryopahRtaM jalam / zUlavyadhavyathotkrAntajIvaH so'bhUdathApi sA // 21 // tatra sthitvA ca yuktyA taddAhayitvA kalevaram / caurasya tasya cAsthIni tIrthe prApayya yogataH // 22 // paredyuzvAtra nirgatya prApa vakrolakaM puram / tatra krItvAlayaM putryA sahovAsa gatavyathA || 23 // For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / viSNusvAmItyupAdhyAyaziSyastatrAtirUpavAn / vidyAprAptyanurakto'pi vAJchati sma vilAsinIm / haMsAvalIM vAravadhUM zatapaJcapaNAmiti // 24 // taM svarNaniSkavirahAdviSaNNaM sA dadarza ha / kSAmAbhirUpavapuSaM [ 42 ba ] harmyArUDhA vaNiksutA // 25 // tadrUpahRtacittA ca bhartucaurasya tasya sA / smRtvAnujJAM samIpasthAM yuktyAvocatsvamAtaram // 26 // amba viprasutasyAsya pazyaite rUpayauvane / kIdRzI bata vizvasya nayanAmRtavarSiNI // 27 // etacchrutvaiva tasmiMstAM baddhabhAvAmavetya ca / cintayAmAsa mAtA sA tvanayA bhartanujJayA // 28 // vidheyaivaM kriyeSo'stu vara ityarthyate na kim / iti dhyAtvA nijAM ceTiM praiSiSatsA tadantike // 29 // so'pyAgatAM nizamyaitAM hRSTopyAhAdhipiDitaH / yadi haMsAvalI hetordI nArazatapaJcakam // 30 // sauvarNaM dIyate mahyaM tadekAM yAmi yAminIm / zrutvA ceTivaco mAtA svIkRtyaitadyayaiau ca saH // 31 // tayA samaM ca natvA tAM rAtriM saMbhogalIlayA / nirgatya ca tato guptaM yayau prAtaryathAgatam // 32 // sApi tasmAttayA rAtryA sagarbhAbhUdvaNiksutA / kAle ca suSutre putraM lakSaNAnumitAyatIm // 33 // parituSTAM tadA tAM ca sutotpatyA sa mAtRkam | Adideza haraH svapne darzitasvavapurnizi // 34 // yuktaM hemasahasreNa nItvA bAlamuSasyamum / sUryaprabhanRpasyeha maMcasthaM dvAri muMca tam // 35 // For Private and Personal Use Only 109 Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| evaM syAtkSemamityuktA zUlinA sA vaNiksutA / tanmAtA ca prabudhyaite svapnamanyonyamUcatuH // 36 // nItvA ca taM tyajaturbhagavatprayatyAcchizum / / rAjJaH sUryaprabhasyAsya siMhadvAre sa hemakam // 37 // tAvacca tamapi svapne sutaciMtAturaM sadA / [43 a]tatra sUryaprabhaM devamAdideza vRSadhvajaH // 38 // uttiSTha rAjanbAlaste siMhadvAre sakAJcanaH / kenApi sthApito hyatra maMcakasthaM gRhANa tam // 39 // ityuktaH zaMbhunA prAtaH prabuddho'pi tathaiva saH / dvAHsthaiH pravizya vijJapto niryayau nRpatiH svayam // 40 // dRSTvA ca siMhadvAre taM bAlaM sa kanakottaram / rekhAcchatradhvajAcaMkapANipAdaM zubhAM kRtim / / 41 // datto mamocitaH putro bhargenAyamiti bruvan / svayaM gRhItvA bAhubhyAM rAjadhAnI viveza saH // 42 // nRttavAcAdibhirnItvA dvAdazAhAMstataH param / putraM candraprabhaM nAmnA cakre sUryaprabho nRpaH / / 43 // kramAddhaM tato dRSTvA prakRtyudvAhanakSamam / / rAjye'bhiSicya vai kRtI vRddho vArANasI yayau // 44 // vrajannaprApta evAsau kAzI mArge mRtiM gataH / zrutvApi pitRvipattiM tAmanuzocya kRtakriyaH // 45 // so'pi candraprabho rAjA sacivAndhArmiko'bravIt / tAtasya tAvatkenAhamanRNo bhavituM kSamaH // 46 // tathA caikasvahastena dadAmyetasya niSkRtim / nItvA kSipAmi gaMgAyAmasthInyasya yathAvidhi // 47 // gatvA sarvapitRbhyazca gayApiNDaM dadAmyaham / draSTavyANi ca tIrthAni yAvanmokSamado vayaH / / pazcAtko vetti kiM bhAvi zarIre kSaNanazvare / / 48 / / For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 111 niitiklptruH| vicitravezabhASAdivilokanavinoditaH / pazyannAnAvidhAndezAnkramAtprApa sa jAhnavIm // 49 // tathAvatIrNastasyAM ca kRtasnAno yathAvidhi / cikSepAsthIni bhUpasya tasya sUryaprabhasya saH / / 50 // tatropoSya kRtasnAnadAnazrAddhAdi skriyaa| vArANasI jagAmAzu sa caMdraprabhabhUpatiH // 51 // tasyAM dinAnyupoSya trINyabhyarcya ca vRSadhvajam / [43 ba]bhoganijocitestaistaiH prayayau sa gayAM prati / / 52 // nAnAraNyAnyatikramya puNyaM prApa gayAziraH / vidhAya tatra ca zrAddhaM vidhivadbharidakSiNam // 53 / / candraprabhaH sa rAjAtra dhAraNyamupeyivAn / gayAkUpe'sya dadataH pituH piNDaM tadantarAt / / 54 // samuttasthuH samAdAtuM trayo mAnuSapANayaH / taddaSTreva ca vibhrAntaH kimetaditi pArthivaH / kasminhaste kSipe piNDamityapRcchannijAndvijAn // 55 // te tamUcurayaM tAvadekazcaurasya nizcitam / hasto lohamayaH zaMkuryasmindevaiSa dRzyate // 56 // dvitIyo brAhmaNasyAyaM karo dhRtapavitrakaH / rAjJaH pANistRtIyo'yaM sAGgulIyaH sulakSaNaH / / 57 // tanna vidmaH ka piNDo'yaM nikSipeH kimidaM bhavet / trayANAM pitRpANInAM viprANAM cApi saMzaye // 58 // itthaM jAte nRpa brUhi kiM haste piNDayogyatA / iti zrutvA sa bhUpAlo dharmajJastamabhASata // 59 // caurasya haste dAtavyaH sa piNDaH kSetrajo yataH / candraprabhaH sa nRpatiH putrastasyaiva nAnyayoH // 60 // viprasya janakasyApi na sa putro hi vidyate / vikrIto hi dhanenAtmA tAmekAM tena yAminIm / / 61 // For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 niitiklptruH| rAjJaH sUryaprabhasyApi saMskArAdhAnavardhanaiH / bhavetsa putro na syAncetsvadhanaM tasya tatkRte / / 62 // . zizostasya hi zIrSAnte maMcakasthasya hema yat / nyastamAsIttadevAsya mUlyaM saMvardhanAdike // 63 // tasmAddhastodakaprAptA tanmAtrA tasya yena sA / AjJA tajjanane dattA yasyApi nikhilaM dhanaM / / 64 // tasya sa kSetrajaH putrazcaurasya tena vipryoH| piNDastasyaiva haste ca deyasteneti me matiH // 65 // iti dharmavicArAbhidhaM saptatriMzaM kusumam / [38] [ 44 a ] janairupArjito yatnAtsuguNo vidhure vidhau / mA dattA saMpadaM nAma jAyate ca vipattaye // 1 // tathA ca zrUyatAM rAjAbhUtpure puSpakAhaye / vArAhAkhyo'sya saurAjye brAhmaNaH jahaSuH param // 2 // agrahAro bhavattasya rASTra brahmasthalAbhighaH / viSNusvAmIti tatrAbhUdvijaH kulapatiH sutAH // 3 // catvAro jajJire tasya vijJAnanayazAlinaH / / adhItavedeSUtkrAntazaizaveSu ca teSu saH // 4 // viSNusvAmI divaM prAyAdbhAryayAnugatA svayA / tataste tatra tatputrAH sarve'pyAnAthyataH sthitAH // 5 // gotrajai tasarvasvA maMtrayAMcakrire mithaH / nAstIha gatirasmAkaM tavrajAmo na kiM vayam // 6 // yAmo mAtAmahagRhaM grAmaM yajJasthalAbhidham / etadeva vinizcitya prasthitau bhaikSyabhojinaH / mAtAmahagRhaM prAptAste'tha tadbahubhirdinaiH // 7 // For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| tatra maataamhaabhaavaanmaatulairdttsNshryaaH| muMjAnAstadgRhe tasthuH svAdhyAyAbhyAsatatparAH // 8 // kAlakramAcca teSAM te mAtulAnAmakiMcanAH / avajJApAtratA jagmurbhojanAcchAdanAdiSu // 9 // tataH svajanasaMsphUrjadavamAnahatAtmanAm / teSAM rahaH sacintAnAM jyeSTho bhrAtAbravIdidam // 10 // bho bhrAtaraH kiM kriyate sarvamAceSTate vidhiH / / na zakyaM puruSasyeha kacitkiMcitkadAcana // 11 // ahaM jhukeMgato bhrAmyanprApto'dya pitRkAnane / vipannaM sthitamadrAkSaM srastAMGgaM puruSaM bhuvi / / 12 / aciMtayacca dRSTvA tamahaM tvAM spRhayangatim / dhanyo'yamevaM vizrAMto duHkhabhAraM vimucya yaH // 13 // iti saMcintya tatkAlaM kRtvA maraNanizcayam / vRkSAprasaMginA pAzenAtmAnamudalambayam // 14 // yAvazca me visaMjJasya tadA niryAnti nAsavaH / tAvatruTitapAzo'tra pAtito'smi[44 ba]mahItale // 15 // labdhasaMjJazca kenApi puMsA kSipraM kRpAlanA / AzvAsyamAnamAtmAnamapazyaM paTamArutaiH // 16 // tato'pi mAM samAzvAsya sa ca kApi gataH pumAn / ahaM cehAgatastyaktvA tAdRzaM maraNodhamam // 17 // tadevaM necchati vidhau na martumapi zakyate / idAnIM ca tanuM tIrthe tapasA dAyAmyaham // 18 // yena nirdhanatAduHkhabhAgI na syAmahaM punaH / / ityuktavantaM taM jyeSThaM kaniSThA bhrAtaro'bruvan // 19 // arthavinA kathaM prAjJo'pyArya duHkhena bAdhyate / / kiM na vetsi yadarthAnAM zaradabhracalA gatiH // 20 // For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 114 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / AhRtya rakSamANApi yatnenApi virAgiNI | asanmaitrI ca vezyA ca zrIzva kasya kadA sthirA // 21 // tadudyogena sa guNaH ko'pyupAryo manasvinaH / AnIyante haThAdbadhvA yenArthahariNA muhuH // 22 // ityukto bhrAtRbhidhairyaM kSaNAjjyeSTho'valambya saH / provAca ko guNastAdRgarjanIyo bhavediti // 23 // tato vicintya sarve vadanti sma parasparam / vicintya pRthvIM vijJAnaM kiMcicchikSAmahe vayam // 24 // nizcitya taizca saMketasthAnamuktvA samAgame / ekaikazaste catvArazcatasraH prayayurdizaH // 25 // yAti kAle ca militAste saMketaniketane / kiM kena zikSitamiti bhrAtaro'nyonyamabruvan // 26 // athAtraiko'bravIdidRgvijJAnaM zikSitaM mayA / yenAsthizakalaM prApya prANino yasya kasyacit // 27 // utpAdayAmyahaM tasminmAMsaM taducitaM kSaNAt / etattasya vacaH zrutvA dvitIyasteSvabhASata / / 28 // ahaM tatraiva saMjAte mAMse'sthizakale kila / jAne janayituM lomatvacaM tatprANisaMbhavi / / 29 // tatastRtIyo'pyavadajjAne tatraiva cApyaham / tatprANyavayavAnsraSTuM jAtatvaglomamAMsake // 30 // caturthazca tatovAdIdutpannAvayavakRtim / tameva prANinaM prANairyutaM kartumavaimyaham // 31 // [45 a] evamuktvA mithaH svamvavijJAnaprathanAya te / catvAro'pyasthikhaMDArA prayayurbhrAtaro'TavIm // 32 // tatra siMhasya te prApurasthikhaNDaM vidhervazAt / avijJAtavizeSAcca gRhNanti sma tathaiva tat // 33 // For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 115 nautiklptruH| eka tasabhIcatastato mausarayojayat / dvitIyo janayattasya tadvattvaglomasaMhatIH // 34 // tRtIyazcAkhilairaGgaistadyogyaistadapUrayat / caturthazcAdade tasya siMhIbhUtasya jIvitam // 35 // udatiSThadathodbhUtasaTAbhAro'tibhairavaH / sa daMSTrAsaMkaTamukhaH siMhaH kharanAMkuzaH // 36 // bhAvitvA ca svanirmAtastAneva caturo'pi saH / avadhItkesarI dRpto viveza ca banAntaram // 37 // mUle hyavikRte daive siktaH prjnyaanvaarinnaa| . nayAlavAlaH phalati prAyaH pauruSapAdapaH // 38 // ityaM viprasuteSveteSu mRteSu vada kasya sA / hatyA lagati sarveSAM nirmAtRtve same sthite // 39 // satyaM sarve'pi kartAro jIvadAyI viziSyate / siMhAkRtiM vilokyApi vijJAnAlokanA balAt / yena prANo'rpitastasya tadekAzrayagAstyasau // 10 // iti vidhivakratAyAM guNArjanavaiphalyakathanaM nAmASTAtriMzaM kusumam / [39] atIva viSamaM jIvacaritaM tatra rAjabhiH / dhiyA samavadhAtavyaM parathA viSamA gatiH // 1 // tathA ca zrUyatAM samyaknayasAdguNyabRMhitA / kayeyaM vibudhaiH samyaglokAnaMtyadhRtAdaraiH // 2 // asti vArANasI nAma purArivasatiH purI / hArayaSTirivAbhAti yasyAH svargataraMgiNI // 3 // tasyAM pratApamukuTo rAjAbhUttanayo'sya ca / rUpazauryayuto vajramukuTAlyo sa vai suhRt // 4 // For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 116 www.kobatirth.org 1 Corrupt. nItikalpataruH / zarIrAbhyAdhiko maMtriputro buddhizarIrakaH / ( saMjJAyAM kannU, buddhizarIrAkhya ityarthaH ) sa jAtu tena mRgayAsaMgAddUramito vane // 5 // mahAsaro dadarzAtra snAnA [ 45 ba] kAMcidAgatAm / sA jahAra manastasya rAjaputrasya tatkSaNAt // 6 // so'pyahArSIttatastasyAH yuvA dRSTvA vilocane / yathA naikSata sA kanyA lajjAM svAmapyalaMkRtim // 7 // yUni pazyati tasminsA keyaM syAditi sAnuge / karoti smotpalaM cakre gRhItvA puSpazekharAt // 8 // ciraM ca dantaracanAM cakArAdhAya ca vyadhAt / padmaM zirasi sAkUtaM hRdaye cAdadhe karam || 9 | kSaNAca sA yayau kanyA nIyamAnAnugaistadA / so'pi gatvA svanagarIM tayate' kRcchramAsadat // 10 // anabhijJaH svayaM sakhyA mantriputreNa tena saH / mA zuco viditaM sarvaM mayA tasyA itIritaH // 11 // kiM na dRSTaM tvayA tadyatsaMjJayA sUcitaM tayA / nyastaM yadutpalaM karNe tenaittatte tayoditam // 12 // karNotpalasya rASTre'haM nivasAmi mahIbhRtaH / kRtA yaddantaracanA tayaitatsUcitaM tava // 13 // tatra jAnIhi mAM dantaghATakasya sutAmiti / padmAvatIti nAmoktaM tayoktaM sitapadmayA // 14 // svayi prANArpaNaM proktaM hRdayArpitahastayA / rAjAdayo'pyamI sarve viditAH santi lokataH // 15 // mameti viditaM sarvaM tattasyA iMgitaM prabho / isyasau tena saMjJapto hRSTaH saMmantrya tadyutaH / / 16 / Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| priyArthe mRgayAvyAjAtpunastagamadizam / kaliGgaviSayaM gatvA karNotpalamahIbhRtaH // 17 // anviSya dRSTvA bhavanaM dantaghATasya tasya ca / tadadUre ca vAsArthamekasyAH vRddhayoSitaH // 18 // gRhaM prAvizatAM mantriputrarAjamutAvubhau / tAmAha mantriputro'sau kiM mAtardantaghATakam // 19 // ihasthaM vetsi sAhaitaM tasya dhAtryahamadya ca / sthApitA duhituH pArzve padmAvatyAzca tena bhoH // 20 // evamuktavatI prItaH svottarIyAdidAnataH / saMtoSya so'tra vRddhA tAM mantriputro'bravItpunaH // 21 // mAtA tvaM tadetattatra gatvA tAM brUhi sa[46 a]AgataH / rAjaputrastvayA dRSTastatra yo'bhUtsarastaTe // 22 // tena ceha tavAkhyAtuM preSitA praNayAdaham / zrutvA gatvA'tha sA tuSTAgalya pRSTA jagAda tau // 23 // yuSmadAgamanaM guptaM mayyAkhyAtaM nizamya sA / mA nirbhartya sitAbhrAktapANibhyAM mukhamAlipat // 24 // tataH parAbhavodvignA rudatyahamihAgatA / etAstadalaDImudrA putrau me pazyataM mukhe // 25 // evaM tayokte nairAzyaviSaNNaM taM nRpAtmajam / dhIdehaH prAha bhadraM te sampannaM zruNu cApi bhoH // 26 // rAtrIrdaza pratIkSasva zukle candravatIrimAH / ityaGgulagiyoktaM te tayeti mudito bhava / / 27 // tayA dattavyayau tau ca kRtvA miSTAnnabhojanam / dazarAtrIratItyAmuM punaH prAhiNutA mudA // 28 // gatvAthAgalya tau sAhAhatApyevaM tayA punaH / bhavatprItyoktayAvatsau karavyaGgalimiItA // 29 // For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| sAlaktakAbhiraMkAstAM pazyataM kiM karomyaham / zaMkitaM rAjaputraM taM sAha maivaM zruNuSva me // 30 / / ArtavaM tryahamati tataH kArya bhavediti / gate punarUyahe sAtra preSitA mAnitA tayA // 31 // prItyA pAnAdilIlAbhirdinaM dhAtrI vinoditA / sAyaM gRhodyatAyAM ca tasyAM kolAhalo bahiH // 32 // abhUnmattagajo lokAnmarSayatIti tayApyasau / uktA spaSTapathA yAtuM na yuktaM te'tha bhAmini // 33 // tatpIThikA samAropya baddhalambanarajjukAm / bRhadvAkSeNAnena tvAmatra prakSipAmahe // 34 // gRhodyAne tatra vRkSamAruhyAmuM vilaMdhya ca / prAkAramAruhyAnyavRkSeNa svagRhaM braja // 35 // sAtha gatvA yathoktana pathA sarva zazaMsa tat / tAbhyAM tatastamAsahau mantriputraH zruNuSva bhoH // 36 // siddhaM taveSTaM mArgo hi yuktyA te darzitastayA / tadanena pathA rAjanpradoSe tadgRhaM viza // 37 // ityuktastadhuto'sau tadudyAnaM sAlameva ca / kRtvArohAvarohAptaM lambamAnAM [46ba ]sa pIThikAm // 38 // vilokya ramjumAsthAya tAM dAsyucchalitodrutam / prApAntikaM sa kAminyA mantriputro'pyagAdRham // 39 // vilokya muditA sApyenaM mattAbhUkSaNAttataH / kaNThAzleSAdibhistaistairupacAraratoSayat // 40 // tatastayA gAndharvavidhinodUDhayA saha / guptaM rAjasutastasthau pUrNecchastatra kAntayA // 41 // sthitvA vAhAni katicidrAtrau tAmavadapriyAm / 'sakhA mama sahAyAto mantriputra ihAsthitaH // 42 // For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / sa cAtra tiSThatyekAkI tava dhAtrI gRhe mayA / taM saMgamya punazcAtrAgantavyaM tadvisarjaya // 43 // nizamyAsau vicintyApi taM papraccha vadasva me / matsaMjJArthaH svayaM jJAto'thavA taduditAttvayA // 44 // jJAtaM taduditAtsarva divyabuddhisau mama / zrutvA ciraM vicintyAsa provAca kimidaM cirAt // 45 // tvayoktaM bhoH sa me bhrAtA hopacArairapUjitaH / tAmbUlAdi samAcAraH kartavyo'sya mamAdhunA // 46 // ityukto'numataH so'pi pathA tenAgato'bravIt / sadAcAraM svamitrAya zrutvA muktamidaM dhruvam // 46 // evaM kathayatostatra vibhAtAbhUdvibhAvarI / athaitayorvidhau sAndhye nivRtte kurvatoH kathAH // 48 // AgAttAmbUlapakAnnahastA padmAvatI sakhI / pratIkSamANA bhuktiM te svAminI yAhi tadrutam // 49 // idaM ca mantriputrArthaM bhojanaM praiSiSatsadA / ityAdyaiva yAtAyAM tasyAM so'pyAha taM prabhum // 50 // kautukaM pazya cetyuktvA zUne pUpaM tato dadau / pUpaM bhuktvaiva so'pyAzu mamAreti vilokya saH / / 51 / / kimidaM ceti papraccha taM sa cainamabhASata / saMjJAjJAnena dhUrta mAM viditvA haMtukAmayA // 52 // tayA viSAnnaM prahitaM mahyaM tvadanuraktayA / nAsminsati madekAmro rAjaputro bhavedayam // 53 // etadvazazca muktvA mAM nagarIM svAM vrajediti / tanmuzca manyuM naiSAtra sthApyA neyA nijAM purIM // 54 // For Private and Personal Use Only 119 Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir :120 miitiklptruH| yuktayeti[47 ]pravadallasminbahiH kolAhalo'pyabhUt / hA dhikprAjJasuto bAlo hata ityudite reva // 55 // hRSTo mantrimutaH prAha taM gacchAdya gRhaM nizi / tatra tAM pAyayestAvadyAvatpAnamadena sA // 56 / / niHsaMjJA naSTaceSTA ca gatajIveva jAyate / tato'syAzca sanidrAyAH zUlenAMkaM kaTItaTe // 57 // dattvAgnitaptenAdAya tadAbharaNasaMcayam / yathAgatamathAgaccha yena bhadrAntaraM bhavet // 58 // kArayitvArpipatvaiva trizUlaM rAjasUnave / rAjaputraH svahaste tatkRtvA kuTilakarkazam // 59 / / tatheti pUrvavadrAtrau agAtpadmAvatIgRham / avicArya zucInAM hi mantriNAM vAkyamadrutam // 60 // kRtvA bata tathA sarva prAgvadAgatya caiva hi / bhUSyAjAtaM pradaryAsmai samupAvizadantike // 61 // siddhaM manISitaM matvA mantripunaH prage svayam' / gururbhUtvA vidhAyainaM ziSyaM pitRvanaM yayau // 12 // dhRtvA tatra ca pazcAgnAnAhainaM tvamimaM naya / hAraM mUlyena bahunA vikretumiva darzaya // 63 // guruNA mama vikretumiyaM dattetyanAkulaH / so'tiSThadApaNe hAraM dadhacca purarAkSabhiH // 64 // gRhIto dantaghATasya hAracauro gaveSibhiH / ninye ca nagarAdhyakSanikaTe taizca tatkSaNAt // 65 // sa taM prApa samAlokya sAmnA papraccha cAdarAt / kutasta iti so'pyAha guruNeti sa pRcchyatAm // 66 // 1 Corrupt. For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 121 tatazcopetya natvA taM so'pyAhainaM tapodhanAH / vayaM brabhAmo'raNyeSu daivAdatragatizca naH // 67 // nizyatra yoginIcakraM samAgatamitastataH / .. apazyaM caikayA tatra codghATitahRdambujaH // 68 // rAjaputra ihAnIto bhairavAya niveditaH / pAnamattA ca sA me'kSamAlikA japataH karAt / / 69 // hartuM yAvatsamudhuktA tAvacca jaghanasthale / trizUlAMke vidhAyAsya mantraprajvalitAgninA // 70 // hRtA muktAva ( 47 ba) lI seyaM tasyAH kaNThAnmayA tadA / eSA ca tApasAnIM vikreyA samavartate // 71 // etacchatvA purAdhyakSo gatvA bhUpaM vyajijJapat / / zrutvA rAjA vilokyApi hAraM tasyA nizamya ca // 72 // prekSaNaprahitAyAzca vRddhAyA yoSito mukhAt / kaTyAM zUlAGkametasyA mene tAM DAkinImiti // 3 // prastaH suto me DAkinyA'nayeti kRtnishcyH| svayaM tasyAntikaM gavA muneH zrutvA ca nigraham // 74 // pitRbhyAM zodhyamAnAyAH purAnnirvAsanaM vyadhAt / nirvAsitATavIsthAsau nagnApi na jahau tanum // 75 // upAyaM mantriputreNa taM saMbhAvya tathAkRtam / dinAnte tAM ca zocantImazvArUDhAvupeyatuH // 76 // tyaktatApasavezau tau mantriputranRpAtmajau / AzvAsyAropya turage svarASTra ninyatuzca tAm // 77 // tana tasthau tayA sAkaM rAjaputraH sa nirvRtaH / daMtaghATastvaraNye tAM kravyAdaibhakSitAM sutAm / matvA vyApAdi zokena bhAryA cAnujagAma tam // 78 / / tadrAjansaMzayaM chinddhi dampatyoretayorvadhAt / triSu kasyAghametacca, svaM hi buddhimatAM varaH // 79 // For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptru| nizamyaM vacanaM tasya prAhAsau naiSu ko'pyagham / arhetkarNotpalasyaitadaghaM rAjJosti bhAti me // 80 // punastamAha rAjJaH kiM te hi tatkAriNastrayaH / kAkAH kimaparAdhyanti zukai gdheSu zAliSu // 81 // rAjA tato'bravazcaiinaM na duSyanti trayo'pi te / mantrisUnorhi tattAvatprabhukAryamapAtakam / / 82 // pamAvatIrAjasutAvapi kAmazarAgninA / saMtaptAvavicArAhAvadoSau svArthamudyatau / / 83 / / karNotpalastu rAjA sa nItizAstreSvazikSitaH / cAraiH prajAsvananviSyaM satvazuddhiM nijAsvapi // 84 // ajAndhUrtacaritAnIMgitAdhavicakSaNaH / (48 a) tathA tannirvicAraM yaccake tena sa pApabhAk / / 85 // tadbhAgyaiH samavApyApi nRpai rAjAsanaM sadA / vicAraikaparairbhAvyaM parathAnarthasaMtatiH / / 86 // iti iti nItikalpe sUkSmadharmavicAraNAkhyamekonacatvAriMzaM kusumam iti nItikalpe vyavahArapaNDitalakSaNakathanAkhyaH prathamaH kaannddH| ityaM zabdArthabhedena dvividhapaNDitalakSaNAni dimAtreNa ca tanidarzanamutkvA'yedAnIM na maukhya * samaya'miti tatprAtiyogyenoddiSTamUrkhalakSaNam / tatrAdau sAkSAnmUrkhalakSaNam / __ azrutazca samunaddho daridrazca mahAmanAH / arthAzcAkarmaNA prepsurmUDha ityucyate budhaiH // 1 // mahAmanAdAnapravRttaH, akarmaNeti daivamAtreNa, akAraprazleSAbhAve karmaNA mItirahiteneti ubhayasAdhyatvAdarthAnAm / svamartha yaH parityajya parArthamanudhAvati / mithyA carati mitrArthe yazca mUDhaH sa ucyate // 2 // For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mItikalpataruH / mithyA carati mithyAbhidhAnena mitraM pratArayati / akAmAnkAmayati yaH kAmayAnAnyaridviSan / balavaMtaM ca yo dveSTi tamAhurmUDhacetasam // 3 // amitraM kurute mitraM mitraM dveSTi hinasti ca / karma cArabhate duSTaM tamAhurmUDhacetasam // 4 // saMsArayati kRtyAni sarvatra vicikitsate / ciraM karoti kSiprArthe sa mUDho bharatarSabha // 5 // saMsArayati loke prasArayati / kSiprArthe kSiprasAdhye'rthe / anAhUtaH pravizati apRSTo bahubhASate / vizvasedhaH pramatteSu mUDhacetA narAdhamaH // 6 // parAnkSipati doSeNa vartamAnaH svayaM tathA / yastu krudhyatyanAMzaH sansa ca mUDhatamo naraH // 7 // Atmano[48ba]balamajJAtvA parArthaparivarjitam / alabhyamicchannaiSkarmyAnmUDhabuddhirihocyate // 8 // parArthaparivarjitaM dharmArthavarjitaM sacchalamiti yAvat, naiSkarmyAtpuruSakAraM vinA / aziSyaM zAsti yo rAjanye ca zUnyamupAsate / kadarya bhajate yazca tAnAhurmUDhacetasaH // 9 // ekaH sampannamaznAti vaste vAsazca zobhanam / yo'saMvibhajya bhUtebhyaH ko nRzaMsatarastataH // 10 // sampannaM miSTam / ekaH pApAni kurute phalaM bhuGkte mahAjanaH / bhoktAro vipramucyante kartA doSeNa lipyate // 11 // mahAjanaH parivAro yasya tasmAtparArthaM pApArjanaM mauryamityarthaH / atimAno'tivAdazca kAle tyAgo narAdhipa / krodhazcAnuvidhitsA ca mitradrohazca tAni SaT // 12 // For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| anuvidhitsopakAre'pakArecchA / eta evAyasA tIkSNAH kRntantyAyUMSi dehinAm / etAni mAnavAnghnanti na mRtyubhadramastu te // 13 // vizvastasyaiti yo dArAnyazcApi gurutalpagaH / vRSalIpatirdvijo yazca pAnapazcaiva bhArata // 14 // AdezakadvatirhantA dvijAnAM paruSazca yaH / zaraNAgatahA caiva sarve brahmahabhiH samAH // 15 // AdezakRtmAnyAnAmapi / eteSu naiva vaktavyaM prAyazcittamiti zrutiH / atipApakarattvAJca mahAmUrkhA ime smRtAH // 16 // iti nItikalpe mUrkhakANDe sAkSAnmUrkhakusumam / ..... ... [41] athArthikamUrkhalakSaNam / tatra viduravAkyaM dhRtarASTra prati :duHzAsanastUpahatAntarAtmA nAvartate krodhavazAtkRtaghnaH / na kasyacinmitramatho durAtmA kalAzcaitA adhamasyeha puMsaH // 1 // na zraddadhAti kalyANaM parebhyo'pyAtmazaMkitaH / nirAkaroti mitrANi yo vai so'dhamapUruSaH // 2 // kalyANaM puNyaM, parebhyaH pareSAm / svasyAsadvattadarzanAtizaM[49kitaH / na tathecchantyakalyANAH pareSAM vedituM guNAn / yathaiSAM jJAtumicchanti nairguNyaM pApacetanAH // 3 // vidyAzIlavayovRddhAnbuddhivRddhAMzca bhArata / dhanAbhijanavRddhAMzca nityaM mUDho'vamanyate // 4 // anAryavRddhamaprajJamasUyakamadhArmikam / anarthAH kSipramAyAnti vAgduSTaM krodhanaM tathA // 5 // For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| asaMvibhAgI duSTAtmA kRtaghno nirapatrapaH / tAhanarAdhamo loke varjanIyo narAdhipa // 6 // na sa rAtrau sukhaM zete sasarpa iva vezmani / yaH kopayati nirdoSa sadaivAbhyantaraM janam // 7 // ye tu srISu samAsaktAH prathamotpAtiteSvapi / ye cAnAryasamasaktAH sarve te saMzayaM gatAH // 8 // prathamotpAtiteSu prathamasthAnAccAliteSu / / yatra strI yatra kitavo bAlo yatrAnuzAsitA / majjante te'vazA dezA nadyAmazmaplavA iva // 9 // yaM prazaMsanti kitavA yaM prazaMsanti cAraNAH / yaM prazaMsanti bandhakyo na sa jIvati mAnavaH // 10 // aprAptakAlaM vacanaM bRhaspatirapi bruvan / labhate buddhayavajJAnamavamAnaM ca bhArata // 11 // parApavAdaniratAH paraduHkhodayeSu ca // parasparavirodheSu yatante satatotthitAH / / 12 // sadoSaM darzanaM teSAM saMvAsAtsumahadbhayam / arthAdAne mahAndoSaH pradAne ca mahadbhayam // 13 // ye pApA iti vikhyAtAH saMvAsaiH parigarhitAH / yuktAzcAnyairmahAdoSairye narAstAnvivarjayet // 14 // nivartamAne sauhArdai prItirnIce vinazyati / yA caiva phalaniSpattiH sauhArdai caiva yatsukham // 15 // yatate cApavAdAya yatnamArabhate kSaye / svalpe'pyapakRte mohAnna zAntimadhigacchati // 16 // nizamya nipuNaM buddhayA vidvAndUrAdvivarjayet / tAdRzaM saMga[49ba]taM nIcairnRzaMsairakRtAtmabhiH // 17 // agAradAhI garadaH kuNDAzI somavikrayI / parvakArI ca sUcI ca mitradhrukpArajApikaH // 18 // For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bhagava www.kobatirth.org nItikalpataruH / kuNDAzI jaraNazaktAvasatyAmapitRSNayA bahubhojI, parvakArakaH parvavAdI jyotiSakaH, svayaM tiSThatyatyAdya vaidyapi parvavadatIti, sUcakaH sUcI / bhrUNahA gurutalpI ca yazca syAnmadhupo dvijaH / atitIkSNazca kAkazca nAstiko vedanindakaH // 19 // ityArthika mUrkhalakSaNAbhidhamekacatvAriMzaM kusumam / Acharya Shri Kailassagarsuri Gyanmandir [ 42 ] athottAnAdhiyAM vRttaM darzyate prAjJasaMvide / yadAkarNanamAtreNa prAjJA nAnarthabhAjanam // 1 // mugdhabuddhirvaNikputraH kaTAhadvIpamAgamat / bhANDamadhye ca tasyAbhUnmahAnagurusaMcayaH // 2 // teSAM tadanabhijJAnAM nAdade kazcideva tat / vikrIya bhANDajAtaM tadvayayAta gAragauravam // 3 // vIkSya saMdAhya tatsarva vyakrINAJca tadarghataH / aMgArabhAvamAvAsa gRhAnAgatya vADayan ' / pitrAdau hasito'pyeSa mumude vihitakriyaH // 4 // tanmUlyaM na yathA nazyennAnyeSAM cApi hAsyetA | tathA vyavahAretprAjJo nAgurvaMgArakAravat // 5 // ityagurudAhakAkhyamUrkhakathanAbhidhaM kusumam // 42 // 1 Corrupt. [ 43 ] jAtvekaH kRSiko mRSTatilAsvAdAddhiyaM gatA / AM kiM mRSTA upyante mayIti kRtadhIrasau // 1 // For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / atIva miSTAnsutilAnbhojayAmo'khilAniti / AghoSya parito reme tilabhakSaNahRSTadhIH // 2 // tathA kRtvA hatAzA'sau hAsamApa samaMtataH / mUDhAnAM kevalaM janma parahAsAya nizcitam / iti matvA nijAjJAne paraM pRSvA caredbudhaH // 3 // iti tilakArSikAkhyamUrkhakusumaM trayazcatvAriMzam // [44] bhAryAsItkasyacidhasvanAsAtyuccanaso guruH / premamAnAspade etau kathaM syAtAM mude ma[50ama // 1 // iti nizcitya saMsthApyadhiyA nAsetayostvasau / cchitvA tadanusAreNa gurornAsAM raho drutam // 2 // Agatya yojayAmAsa bhAryAnAsAcchidi drutam / sukhaM svapitumArebhe mugdhaH kolAhalAttataH / / 3 / / buddhaH salajito lokaiH palAyyAsa sa dUrataH / tasmAnmAna tathA prema mUrkhANAM kApi nizcitam / anarthAyeti rakSyaH svo dhIraimUrkhAzayAditi // 4 // iti nAsAropakAkhyamUrkhakusumam catuzcatvAriMzam / [45] mUrkhaH kazcitpumAstUlavikrayAyApaNaM yayau / azuddhamiti tattasya na jagrAhAtra kazcana // 1 // vimRSya svarNakArAya. gatvA svaNe. kathaM tvayA / / zodhyate'nAviti zrutvA so'pi cakre vidhi tathA // 2 // For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 niitiklptruH| dRSTvA tat khilatAM yAtaM vilapaJjanahAsataH / zuzoca mUDhabuddhInAM svanAze parahAsyatA // 3 // iti tUlikAkhyamUrkhAbhidhaM paMcacatvAriMzaM kusumam / [46] nidhAnadI kenApi ko'pyAnIto mahIbhuje / anena jaMgale dRSTaM nidhAnamiti vAdinA // 1 // zrutvA'sau mudito mAyaM palAyeteti mantriNe / nicekSapa sa cApyenamandhaM cakre kSaNAtsudhIH // 2 // dinAntare nRpeNAsau kutneti paribhASitaH / saMrakSito mayetyAha sa maMtrI kriyatAM puraH // 3 // ityukto'sau tamAnIya cakSuhInamadarzayat / palAyanabhayAdasya netre utpATite mayA // 4 // yathAsau naH gata kApItyuktvA tUSNIM gtohysau| tatratyairyugapatsarvairjahase'TTAkAribhiH // 5 // tasmAdpatibhiH samyakparIkSyaiva kriyAspade / adhikArI nidhAtavyo lokAnantyamabhIpsunA // 6 // iti maMtrimUrkhAbhidhAnaM SaTcatvAriMzaM kusumam / [47] (50ba) vanyaH ko'pi suhRccAsItkasyApi puravAsinaH / sa jAtu tena sauhArdAdAnItaH svagRhAnprati // 1 // bhojito'tha kathamidaM svAdviti tamasau punaH / / lavaNeneti zrutvAsau raho lavaNamuSTikAm // 2 // bhuktauSThajihAnirdagdho hA heti vilapanmuhuH / hAsapAtraM paraM nAto hAsAyaivAjJaceSTitam // 3 // iti lavaNAzimUrkhAbhidhaM saptacatvAriMzaM kusumam / For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| [48] kasyacinmugdhabuddheIrekA kSIrazataMpalAn / pratyahaM pradadau jAtUtsavakRdvica cAra saH // 1 // avazyaM payaso me'tra bahunA bhAvyamaJjasA / na domi mAsaM yugapattadA prApsyayiti sthitaH // 2 // utsave tvAgate'sau tAM dogdhuM yAvadupakramet / tAvaccAsaMstavAttasyAstadalpaM samajAyata // 3 // kruddho yAvadbalAttasyAH dugdhaM labdhaM pracakrame / tAvadraktaM tayA dattamAlokya kimidaM janaiH / pRSTo vRttaM tadAkhyAya hAsapAtraM babhUva saH // 4 // itthaM na kevalaM janma mUDhAnAM hAsyasiddhaye / yAvacca parapIDAyai yathA gaurduduhe sRjam // 5 // iti godohimUrkhAbhidhaM kusumamaSTAcatvAriMzam / [49] yadyasyocitametena tatra stheyaM na jAtucit / anaucityAparaM deyaM tadanIya kevalam // 1 // prApyApi daivayogena mahAsatvocitaM dhanam / na svasImA budhairheyA yathApatsahasA patet // 2 // tathA ca zrUyatAmatra kathA svaparaharSadA / grAmyaH kazcitkhananbhUmiM prApyAlaMkaraNaM mahat // 3 // caurAnItaM rAjagRhAttatra sthApitamasti yat / sottAnadhIstadAtaiva svAM bhAyA~ paryabhUSayat // 4 // babandha mekhalAM mUrdhni hAraM ca jaghanasthale / [51 anUpurau karNayostadvatkarayorapi haMsakau // 5 // For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 130 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mItikalpataruH / isadbhiH khyApite lokairbuddhA rAjA na kevalam ! saMjahAra dhanaM tasya yacca kiMcizcitaM zanaiH / sarva taddhArayAmAsa kArAbaddhaM cakAra tam // 6 // iti grAmyamUrkhAbhidhamekonapaJcAza kusumam / [ 50 ] vicitraM vidhivaicitryaM dhanaM yaddAnabhuktaye / tadrUhasya budho yena sa ihAmutra khidyate // 1 // kiMvA mUDhamatezcitraM yadasau rAti no dhanam / yaH svayaM nopabhuGakte tattasya dAnaM khapuSpavat // 2 // tathA ca mUrkhaH ko'pyAsIditaH satkozavAnapi / na dadau na ca khAdApi tathA tasyaucitI yathA // 3 // ekadA jagaduzcaivaM mantriNastaM hitaiSiNaH / dAnaM dahati deveha durgatiM pAralaukikIm // 4 // taddehi dAnamAyUMSi bhaGgurANi ghanAni ca / tacchrutvA sa nRpo'vAdIddAnaM dAsyAmyahaM tadA / durgatiM prAptamAtmAnaM mRto drakSyAmyahaM yadA // 5 // tatazcAntarhantaste tUSNImAsata maMtriNaH / evaM nojjhati mUDho'rthAnyAvadarthe sa nojyate / / 6 / / iti dhanamUrkhakusumaM pazcAzam | [ 51 ] anyacca zrUyatAM dravyamUrkho yo'sau pratAritaH / jIvannaiva nijairarthamUrkhakhyAmApa yo bhuvi // 1 // For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| abhUtparvatadezIyo rAjA daivAtpratApapAn / yeneyaM pRthivI sarvA pUritAbhUdvasuMdharA // 2 // sa kApaNyadhRtAsthAno mumude kevalaM hRdi / / kozAgArakRtaistaistairdravyarAzibhirudyataH // 3 // rAtrindinaM ca taccintAturaH kathamayaM mama / na kozo bharito'stIti dhiGmAmiti vicintayan // 4 // mahAkaSTena datte sma bhUti bhRtyajanAya saH / prANasaMdhAraNArtha ca bubhuje na tu bhogabhuk // 5 // ityaM balA[51ba]tsa bhUpAladhuraM daivAtsamAzritaH / aihikI vartayAmAsa vartanI mantrizAsanAt // 6 // kAdaH ka cApi gantavyaM ko nAmAsau parAmidhaH / loka ityanuzAstRnsa bodhayAmAsa baddhadhIH // 7 // nAsau dade paratrArtha varATamapi kasyacit / kevalaM daihikI caryA cArayAmAsa tadbhayAt // 8 // jAtu rogasamApattau dadau vaidyauSadhAdinA / na jAtu vipradevAgnimukhenAsau kadAcana // 9 // itthaM vartayatastasya lokayAtrAM kathaMcana / prANAntavelApyagamaddhAheti vilapannabhUt // 10 // na kathaMcana vaidyAnAM kriyAbhUttasya sArthakA / kiM nAma kriyate yatnaiH prArabdhe parame sati // 11 // tAmavasthAmavApto'sau bodhito'pi balAnnijaiH / mantribhina cakArAsau paralokopayogadam / / 12 // prANAntapIDAmAptvAtha skhanadvAgAdikakriyaH / balAtsaMzrAvito dehi dehIti pAralaukikam // 13 // kuddho'sau praskhaladvAcA teSAmevAnurodhataH / / dade yadi ca ko'pyatra jIvate pratidAsyati // 14 // yadi jIvAsi tatkazcidyadi dravyaM mamArpayet / dAsyAmi taditi brata kiM tUSNIM bhUyate'dhunA // 15 // Corrupt. - 1 For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| antazca hasato teSAM kazcidusthAya dIrghadRk / sakalaM te pradAsyAmi sakalaM jIvatastava // 16 // gRhANa taditaM lekhyamiti zIghraM samarpipat / vilokya lekhyaM muditaH zazAsAsau pradIyatAm / / 17 // pradIyatAmiti mudA vyAkozahRdayo yadA / abhUttadaiva drAktasya prANA dehAdviniryayuH / / 18 // yadyasya saMstutaM tasya balAttadvigame'thavA / icchayA tasya sA velA prANAntasyeti vidyatAm // 19 // prANasattve'pi yattena dravyaM tatkalayArpitam / [52]tadarthamUrkhatAmeti pUrNo'trApi na rAti yaH // 20 // ityarthamUrkhAbhidhaM kusumamekapazcAzattamam / [52] asaMbaddhaM vadantyeva svaparAnhAsayanti ca / atyArohanti pRSTAzcenmakhAH pazvadhamA mtaaH||1|| tathA ca janamadhyastho mUrkhaH kazcinnarottamam / dUrAdAyAntamAlokya bhrAtaiSa mama saMgataH // 2 // arthadAyI bhavAmyasya na caiSa mama kazcana / tato nAsya tu bhAgo me pazyatAntaramana me // 3 // ahamanena sadRzo nAsau matsadRzastviti / vadanpurogatAM loSThapASANAnapyahAsayat / / 4 / / iti dAyabhAginAmamUrkhAbhidhaM dvApaJcAzattamaM kusumam / [53] kazcipitRguNAkhyAnapravRttaH sakhimadhyagaH / tatra svapiturutkarSa varNayannevamabhyadhAt // 1 // For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH AbAlyAbrahmacArI me pitA nAnyo'sti tatsamaH / kutastvamiti pRSTastairmAtA vettIti saMvadan // 2 // mukhamazaMkabaddhaM te vidhAya hasitaH sa taiH / aho nairlajyameteSAmiti tAM so'pyalajjayat / / 3 // iti vyAghAtimUrkhAbhidhaM trayaHpaJcAzattamaM kusumam / [54 ] babhUva nAma gaNakaH kazcidvijJAnavarjitaH / sabhAryAputrasahitaH svadeze vRttyabhAvataH // 1 // gatvA dezAntaraM so'tha mithyAvijJAnamAtmanaH / kRtakapratyayenArthapUjAmAptumadarzayat // 2 // pariSvajya sutaM bAlaM tatra sarvajanAgrataH / ruroda pRSTazca 52ba]janairevaM prAyo jagAda saH // 3 // bhUtaM bhavya bhaviSyacca jAne'haM tadayaM zizuH / vipatsyate ca divase saptame tena rodimi // 4 // ityuktvA tatra vismAyya lokaM prApte'hi saptame / prabhAta eva suptaM taM sa saMvyApAditavAnsutam // 5 // dRSTvA ca taM mRtaM bAlaM saMjAtapratyayairjanaiH / pUjito dhanamAsAtha svadezaM svairamAyayau // 6 // loke'rthalobhAnmithyaiva vijJAnajJApanepsavaH / mUrkhAH putramapi nanti rajyenaiteSu buddhimAn // 7 // iti dhanalobhamUrkhAbhidhaM catuSpazcAzattamaM kusumam / [55] kecicca bAlizAH prAjJamAnino jagatItale / - yaiH suvyakto'pi doSaH svaH kauzalAleva budhyate // 1 // For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptH| tathA ca zruNvataH puMso bAhyArthasya ca kasyacit / abhyantare guNAnkazcicchazaMsa sujanAgrataH / / 2 // tadA caiko'bravIttatra satyaM sa guNavAnsakhe / kiMta dvau tasya doSau staH sAhasI krodhanazca yat // 3 // iti vAdinamevainaM bahirvartI nizamya saH / pumAnpravizya sahasA vAsasAveSTayadgale / / 4 / / re jAlma sAhasaM kiM me krodhaH kazca mayA kRtaH / ityuvAca ca sAkSepamasau krodhAgninA jvalan // 5 // tato hasantastatrAnye tamUcuH kiM bravItyadaH / pratyakSadarzitakrodhasAhaso'pi bhavAniti // 6 // iti sAhasimUrkhAbhidhaM paJcapaJcAzattamaM kusumam / [56] (53 a )mauryametanmanuSyANAmastu svaparahAnidam / hitAya ca bhavatyetanmahatsu vihitasthiti // 1 // atrAstyAbhANakaM loke mUDhAnAM cenna mAtaraH / prasUyante pravINAnAM gehAH syuH pUritAH katham // 2 // tathA ca kasyacidrAjJaH kanyAbhUdatirUpabhAk / sa vardhayitukAmastAmatisnehena satvaram // 3 // vaicAnAnAyya nRpatiH prItipUrvamabhASata / sadauSadhaprayogaM taM kaMcitkuruta yena me // 4 // sutaiSA vardhate zIghraM sadbhatre ca pradIyate / tazchrutvA te'bruvanvaicA upajIvayituM prabhum // 5 // atyauSadhamito dUradezAttatrApi labhyate / bAnayAmazca yAvattattAvadeSA sutA tava // 6 // azvA sthApanIyaiSA vidhAnaM tatra hIdRzam / ityuktvA sthApayAmAsa cchannA te tAM nRpAtmajAm // 7 // For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| saMvatsarAnatra bahUnauSadhaprAptizaMsinaH / yauvanasthA ca tAM prAptAmauSadhena pravardhitAm // 8 // bruvANA darzayAmAsuH sutAM tasmai mahIbhRte / so'pi tAnpUrayAmAsa vaidyAMstuSTo dhanoccayaiH / iti vyAjAjjaDadhiyo dhUtairbhujyanta IzvarAH // 9 // iti rAjamUrkhAbhidhaM SaTpaJcAzattamaM kusumam / [57 ] bahu kSapayate mUrkhaH svalpasyArthe dhanAMdhadhIH / kenacidbhutako grAmyaH paNena paNitaH samAm // 1 // vRttyatoSAttamApRcchaya yayau sa ca gRhaM svakam / gate tasmiMzca papraccha bhAryA tanvigataH samA // 2 // tvataH kiMcigRhItveti sApyardhapaNamabhyadhAt / kruddho'rdhapaNametasmAtpratyAnetuM sa tIvadhIH // 3 // cakre dazapaNAMstatra pAtheyaM tadavAptaye / gatvA ca bhRtakAttasmAttamardhapaNamAnayat / taccArthakauzalaM zaMsanyayau lokahAsyatAm // 4 // iti dhanamUrkhAmidhaM saptapazcAzattamaM kusumam / [58] mUrkhANAM janma ye prAhurvyarthaM te na matA mama / AkalpaM hAsyadAnAttajjanma harSAya dhImatAm // 1 // tathA ca kasyacidyAnapAtreNAbdhi tariSyataH / saurvaNaM pAtramapatajjale tatraiva sa drutam // 2 // Avarta jalagatenAbhimukhaM cihmaaddhau|| [53 ba]astvAgamanavelAyAmuddharAmIti nizcitaH // 3 // For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| pAraM prANyAmbudhestIre dRSTvAvartAdi vAriNi / majayAmAsa so'buddhinadIstAMstatatra saH // 4 // pRSTaH sa taiH kathaM kutra coktvA tadvattamAdRtaH / hAsasApeta harSAya mUDhajanma manISiNAm // 5 // iti mUrkhajanmasAphalyAbhidhamaSTapaJcAzattama kusumam / [59] na rAjJAM pratyayo grAhyo nigrahe vApyanugrahe / prAyo vimUDhamatayaste bhAgyodayajIvinaH // 1 // tathA ca kazciddhRtyaM svaM hRtamAMsaM mahAnasAt / vilokyAjJApayAmAsa dehAdetanmitaM palam // 2 // kartyatAmiti detedvaH' palapaMcaka utkRte / dRSTvA taM patitaM bhUmau krandantaM cApyasau punaH // 3 // jAtAnukampo dvAHsthaM taM prAha pazcapalI drutam / dehyasmai cenna tuSyeta tadatopyadhikaM palam // 4 // kiM jIvati ziracchinno dattairapi ziraHzataiH / vimRSya dAsya ityuktvA gatvA kSattA hasadahiH / / 5 // taM samAzvAsya vaidyebhyaH kRttaM mAMsaM vyacIkalat / evaM mUDhaprabhurvetti nigrahaM nApyanugraham // 6 // iti mUDhaprabhukathanAbhidhamekonaSaSTitamaM kusumam / [60] prAyeNa mUDhamatayo rAjAnaH prabhavanti hi / prabhAvayuktamatimAnarAjA khaluH sudurlabhaH // 1 // tathA ca zrUyatAM bhAgyapujo'bhUtkazcidIzvaraH / yasyaudArya diganteSu sAmprataM ca sthitiM gatam // 2 // 1 Corrupt. For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| tamekadA sukhAsInaM likhitvAkSoTapatrikAm / sa kAyasthe'rpayAmAsa mudrAM kurviti cArthitaH // 3 // vilokyAkSoTasAhasraM kiM dAsye te matiH kutaH / DaumbinyA praNayo' bhAti tailamAdIyatAM tvayA // 4 // tailArtha te'pyamI grAhyA vada kiM dUradhAvanAt / yathaicchaM tailamAdatsva na te kizcidbhayaM mama // 5 // iti zrutvA samAzvasyopaviSTo'jalibhAgdrutam / Alikhya tailapatrI sa samarpayadathAJjasA // 6 // triMzadroNamitA dRSTAnayAsRtyA carasva bhoH / ityuktvAzvarpayanmudrAM nayetyuktvA nicikSipe // 7 // iti saMkhyAvibhramarAjamUrkhAbhidhaM kusumaM SaSTitamam / [61] dhruvamalpadhiyAM drvy(54)spdossaavimohinii'| yayaite vaJcAyitvA svAnparaM nyastaM vidhAya tat // 1 // svamihAmutra gardAhaM kRtvAkiJcanatAM gatAH / svavRttaM gopayantyeva maraNAntamiti sthitiH // 2 // tathA ca kazciddhIkSudraH saMcitya draviNaM bahu / pitrAdibhyo'tha kasmiMzcinmitre vizvastasaMvidA // 3 // saMsthApya naiva vAcyaM te pitRbhrAtrAdisaMnidhau / dhanamasyeti niyamaM kArayAmAsa taM punaH // 4 // tatrApyavizvastamatirmA zaGkIti ca taM punaH / sa mudrAta dadau patraM mayAsmAddhRtaM dhanam // 5 // etAvaditi pitrAdInjJApayAmAsa saMjJayA / itthaM gate prahRSTo'sau vaMcitAH svapare mayA // 6 // 1 Corrupt. For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 niitiklptruH| vartayAmAsa tenAsau vizvastahRdayaH sukham / atha kAlAntare daivAvyayArto'sau'mumabhyagAt // 7 // vyayArtha pUrvamevarNa tAvanmocaya' saMkulaH / saMbaddhapANiradhunAhamapyasmIti cAha tam // 8 // kiM vakSIti' jvalaMcAsmai yadA naivaM zrutiMgataH / tadA vivAdavRddhau sa mudrAMkaM patramagrataH / vidhAya hepayAmAsa taM mahAjanasannidhau // 9 // iti kSudradhiyo mUDhA vazcayitvA svakAnmudhA / svenApi vaJcitA loke hAsyatA yAnti nizcitam // 10 // itthaM mUrkhacaritrANAM nibaddhAnAM dRDhaM ca taiH / zAMtarajJA' bhavantyajJA vizeSajJaM vinA bhuvi // 11 // iti svavaJcakamUrkhAbhidhamekaSaSTitamaM kusumam / [2] niSprajJo nAzayatyarthaM prabhoH svasyApi ceTakaH / tathA ca kenacidbhUtyaSTakArtha preSito'bhavat // 1 // miSTamiSTAni TaMkAnyAnayasveti sa buddhadhIH / hRdi kRtvA prabhorAjJAM haThAnyetra' tathAkarot // 2 // ekaikaM dazanacchedairAsvAdyAnItavAJjanaH / AsvAdya madhurANyetAnyAnItAnIkSato' prabhuH // 3 // so'bravItso'pi tAnyacchiSTAnyAlokya kutsayA / jahau gRhapatistena bhRtenAbuddhinA samam // 4 // ityucchiSTakSanmUrkhAbhidhaM dviSaSTitamaM kusumam / 1 Corrupt, For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / [ 63 ] mUDhaH suhRtpramANena sadasadbhAvi vAMchati / tathA ca zrUyatAM kospi karNATaH svaprabhuM raNe // 1 // toSayAmAsa taM so'pi vRviSTaM[ 54 ] te dade varam / ityukto'sau nRpaM vatre vilAsI nApitaM svakam // 2 // kSaurakRddevemapyeSa kSaurazobhamakarodabalam' / ityuktaH svIcakArAsau prasannahRdayo hasan / ityalpacittAH svalpena prItiM yAnti vilAsinaH // 3 // iti vilAsimUrkhAbhidhaM triSaSTitamaM kusumam / 1 Corrupt. Acharya Shri Kailassagarsuri Gyanmandir [ 64 ] dhImadbhirdhIH parikSiptA yathA mUrkhA api svayam / vijJApya na cedvAcAkhyApayeyu nijAzayam // 2 // tathA ca kenacicaityagardabhaH puSTaye kRzaH / parasasyeSu mukto'bhUdAcchAdya dvipicarmaNA // 2 // sa tAni khAdandvapIti janainAsAnna vAritaH / ekena dRzyate jAtu kArSikena dhanurmRtA // 3 // sa taM dvIpIti manvAnaH kubjIbhUya bhayAnataH / kaMbalAveSTitaziro gantuM pravavRte tataH // 4 // taM ca dRSTvA tato yAntaM kharo'yamiti cintayat / kharastu svakRtenozcairvyAharatsasyapoSitaH // 5 // tacchrutvA gardabhaM matvA tamupaiti sa kArSikaH / avadhIccharaghAtena kRtavairaM svayA dhiyA // 6 // iti bhijJamatiH sAdhuphaLezvena' jaDAzayaH / aMtarAgasya tAM devAtsphoTayediti nizcayaH // 7 // iti hRdayasphoTimUrkhAbhidhaM catuHSaSTitamaM kusumam / For Private and Personal Use Only 139 Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| dhUrtAnAM kauzalaM chadma tenAmI chalayanti yat / yena cchalena jahate dhiyaM te mUrkhazekharAH // 1 // tathA cAdAya yAjyebhyazchAgaM ko'pi vrajanduijaH / bahubhirdadRze mArge dhUrtezchAgaM jihIrSubhiH // 2 // ekazcaitebhya Agatya tamuvAca sasaMbhramam / brahmakathamayaM skandhe gRhItaH zvA tvayA tyaja / / 3 / / sacchRtvA tamanAdRtya sa dvijaH prAkramadyadA / tato'nyau dvAvupetyAne tadvadeva tamUcatuH // 4 // tataH sasaMzayo yAvadyAti chAgaM nirUpayan / tAvadanye trayo'bhyetya tamevamavadazaThAH // 5 // kathaM yajJopavItaM tvaM zvAnaM ca vahase saham / mUnaM vyAdho na viprastvaM haMsyanena zunA mRgAn // 6 // tacchrutvA sa dvijo dadhyau nUnaM bhUtena kenacit / bhrAmito'haM dRzaM hatvA sarve pazyanti kiM mRdhA // 7 // iti vipraH sa taM hitvA chAgaM snAtvA gRhaM yayau / [55]dhUrtAzca nItvA tamajaM yathecchaM samabhakSayan // 8 // iti mUrkhazekharAbhidhaM paJcaSaSTitamaM kusumam / [66] prANAndadati no dravyamAnaM kSudrAH kathaMcana / tathA ca zRNatemAM bhoH kathAM kArpaNyacitritAm / / 1 / / kadaryaH ko'pyUbhUtvApi mUrkhaSThakko mhaadhnH| samAyaH sa sadA bhuMkta saktuMllavaNavarjitAn // 2 // anyasyAnnasya bubudhe naivAsvAdaM kathaMcan / . ekadA prerito dhAtrA sa bhAryAmabravInijAm // 3 // For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / kSIriNIM prati jAtA me zraddhA tAmaca me paca / nati tasya sA bhAryA pece tAM kSIriNI tadA // 4 // tasthau cAbhyaMtare guptaM sa ThakkaH zayanaM gataH / dRSTvA prAghUrNakaM kaMcidatrAsau mA vrajediti // 5 // tAvattasya muhUrdhUrto'nyaThakkastata Ayayau / ka te bharteti papraccha sa ca tAM tasya gehinIm // 6 // sApyadattottarA tasya prAvizatpatyurantikam / AyAya mitrAgamanaM bhAryAM so'pi jagAda tAm // 7 // upavizyeha rudatI pAdAvAdAya tiSTha me / bhartA me mRta ityeva vedazva suhRdaM mama // 8 // tato gate'sminnAvAbhyAM bhoktavyA kSIriNI sukham / ityuktA tena tAvatsA pravRttA rodituM tathA // 9 // tAvatpravizya so'pRcchatkimetaditi tAM suhRt / bhartA mRto me pazyeti tayoktaH sa vyacintayat // 10 // ka pacantI mayA dRSTA sukhitA zrIriNImimAm / kAdhunaiva vipanno'yametadbhartA rujaM vinA // / 11 // nUnaM mAM prAghUrNikaM dRSTvA kRtamAbhyAmidaM mRSA / tanmayA naiva gantavyamityAlocyopavizya saH // 12 // dhUrto hA mitra hA mitretyAkrandaMstatra tasthivAn / zrutAkrandAH pravizyAtra bAndhavA mRtavatsthitam // 13 // zmazAnaM maunaThakaM te netumAsansamudyatAH / uttiSTa bAndhavairyAvadetairnItvA na dAse // 14 // ityupazvavadatkalamUle bhAryA tadA ca tam / maivaM zaTho'yaM Thakko me kSIriNIM bhoktumicchati // 15 // nottiSThAmi tadetasminnagatetaH priye yadi / prANebhyo'pyannamuSTirhi mAdRzAnAM garIyasI // 16 // For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 niitiklptruH| iti pratibhavedbhAryAmupAMzveva tadA jaDaH / tataste[55ba]na kumitreNa nItvA taiH svajanaizca saH // 17 // dahyamAno'pi nizceSTo dadau nAmaraNAdvacaH / evaM sa mUDho vijahau prANAnna kSIriNI punaH // kkezA'rjitaM ca bubhuje tasyAnyairhelayA dhanam // 18 // iti kadaryamUrkhAbhidhaM pakSaSTitamaM kusumam / [67] doSAya nirvimarzAnAmakasmAdAgataM bhavet / yatkiMcidbhakSyabhojyAdi svAdviSTaM tannizamyatAm // 1 // taDAkakAriNo'mutra puNyaM syAtkoTisaMguNam / iti kazcijjaDaH zrutvA maThadhArI dhanoddhataH // 2 // astvahaM cApi tatkurve taDAkaM maThapArzvagam / yenAhameva bhokSyAmi tatphalaM cAtrajanmani // 3 // caivArthe atraiva janmanIti / dhanamastIdamapi me mahattatkiyatApyaham / atraiva vRddhiM neSyAmi pareSAM vAryadAnataH // 4 // ayaM bhAvAH yadi parepyato vAryAdAsyanti tatteSAmapi sAmAnyanyAyAdamu. pravRddhiriti tanirodhAtsarva puNyaphalaM me dakalagnaM bhaviSyatItIhaiva dhanasamRddhirmama bhUyAditi / iti kRtvA matiM mUDhaH kArayAmAsa sannidhau / maThasyAnyaniSedhAya bhittIH sarvatra Adadhe // 5 // tato rahaHsthAnamidamiti matvA garne vRssH| harasya sphaTikAdrezca pAnArtha tatpayaH yayau // 6 // pItvA ca raha Alokya krIDA kRtvA taTopagAm / jagAmanyeyurapyevamevaM cakre rahogataH // 7 // For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / 1 darza darza ca tatrAsau ko'yamAhanti me taTAn rohatrAdvArametasmiMstaTAka iti duHkhitaH / / 8 / zaMkamAno dadarzAzumAyAntaM vRSapuMgavam / ekadA pRcchamAlaMbya vyAgRhAttaM nigrahecchayA // 9 // sotphAlyAgAtumAkRSya kailAsaM haravAinaH / tatrApyasau munInpazyanmodamAno'rcitazca taiH // 10 // divya modakadAnena tRpto'tyarthaM jaharSa ca / ekadA bAMdhavAstasya smRtimApuH kathaM nu te // 11 // yAmi tadvArtayAsyaiva pucchalaMbIti nizcitaH / vidhAya ca tathApyaiva baMdhupRSTo jagAda tat // 12 // sarvaM te vismitAzvakurdhiyaM tadgamanAya vai 1 tataH sarve zrutAzcaryA bhautAste[ 56a ] prArthayanta tam || 13 // prasIda naya tatrAsmAnapi bhojaya modakAn / tacchrutvA sa tathetyetAnyuktimuktvA pare'hani // 14 // taDAkopAntamanayatsa ca tatrAyayau vRSaH / mukhe jagrAha lAGgUlaM tatra prANabhayena saH // 15 // tasyApyagRhvAccaraNAvanyastasyApi cetaraH / ityanyonyAMghrilagnaistairbhautairyAvaJca zRGkhalA // 16 // racitA sa vRSastAvadutpapAta nabho javAt / yAti tasmiMzca vRSabhe lAMgUlAlaMbibhautake / / 17 / / mukhya bhautaM tamaprakSIdeko mauto'thadevataH / kiyatpramANAbhavatA bhakSitA modakA iti // 18 // sa ca bhraSTAnusaMdhAno vRSapucchaM vimucya tam / padmAkarau karau dhRtvA saMzliSTau bhautanAyakaH // 19 // pramANa ityAzu yAvattAnprativakti saH / tAvatso'nye ca te sarve khAnipatya vipedire // 20 // iti jalarodhaka mUrkhAbhidhaM saptaSaSTitamaM kusumam / For Private and Personal Use Only 143 Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| [68] dvau lokau nAzayantyeva mUrkhA mUryopadezataH / tasmAnmUrkhAnnaseveta prAjJaH seveta paNDitAn // 1 // tathA ca bhrAtarau viprAvabhUtAM yaddhanaM mahat / pitraM tayorvivadatoH kalahaH samajAyata // 2 // kalahe vRddhimAyAte bAMdhavaughaica khidyati / anurAgAtuyoranyaH svopAdhyAyo budhopamaH // 3 // saivaM kuruta mAtrAsti vicAro bhAgasAmyatA / vastu vastu same dve dve evaM kRtvA vibhajyatAm // 4 // yuvAbhyAM raha Agatya na yathA kalaho bhavet / guruktaM tau pratizrutya rahaH zaktyAdi bhAMDakam // 5 // ekamekaM dvidhA kRtvA mUDhau vibhajataH sma tau / sarva vibhajya tau cArdha pazUnkRtvA tathaiva tau // 6 // dAsyekA ca tayorAsItsApi tAbhyAM tathA kRtA / tadbudA daMDitau rAjJA sarvasvaM tAvubhAvapi // 7 // iti sAmikArimUrkhAbhidhamaSTASaSTitamaM kusumam / [69] matireSA matimatAM yatsaMtoSaratiH sadA / asaMtoSo hi doSAya tathA cAtra nizamyatAm // 1 // AsanpravrAjakaH kecidbhikSAsaMtoSapIvarAH / tAndRSTvA puruSaH kAzcadanyonyasuhRdo'bra[56ba]vIt // 2 // aho bhikSAzino'pyete pInAH pravrAjakA iti / ekasteSu tatovAdItkautukaM darzayAmi vaH // 3 // ahaM kRzIkaromyetAM bhujAnAnapi pUrvavat / ityuktvA sa nimantryaitAnpravAjakAngahI ekAhaM bhojayAmAsa SaDrasAhAramuttam // 4 // 1 Corrupt. For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 19 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir motikalpataruH / tathA mUrkhA tadAsvAdaM smaranto bhakSyabhojanam / tattathAbhilaSanti sma te taddurbalatAM gatAH // 5 // tasmAtprAjJaH sukhaM vAJchansantoSe sthApayenmanaH / lokadvaye'pyasaMtoSo duHsahaH zramaduHkhadaH // 6 // ityasaMtoSamUrkhAbhidhaM kusumam / [ 70 ] ajJAtasvAzayA mUrkhAstathA kAryANi kurvate / yathA svaparahAsaH syAttathA cedaM nizamyatAm // 1 // krINAti smAyugaH kazcitpaNenASTAvapUpikAH / teSAM ca yAvatSaD bhuGkte tAvanme'rdhatRptatAm // 2 // saptamenAtha bhuGkana tRptistasyodapadyata / tatazcakranda sa jaDo muSito'smi na kiM mayA // 3 // naiSa ekAdito bhukto'pUpo yenAsmi tarpitaH / nAzitAH kiM vRthaivAnye mayA mUrkheNa kiM kRtam // 4 // athavA nAparAdho me kathamenaM na bAdhaye / yenAsau nihito lobhAtsaptame'tra tale mama // 5 // vyartha batAiM muSito'nenApUpikadasyunA / tadasau cenna kalito lokAnevaM pratArayet // 6 // ityukvAzu laguDaM gRhItvAbhiyayau javAt / tathA gate janastatra taM jaghnurmilitA iti / jaise ca kramAtRptiM bodhito virarAma ha // 7 // ityapUpamUrkhAbhidhaM saptatitamaM kusumam / For Private and Personal Use Only 145 Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitikruptH| [71] anarthAyaiva zabdaikaparo'tAtparyavijaDaH / tathA ca dAso vaNijo mUrkhaH kenApyabhaNyata / / 1 // rakServipaNiyantraM tvaM rAtrau gehaM vizAmyaham / ityuktavati yAte'smintraNiji dvArayantrakam // 2 // vipaNIto gRhItvAsau dAso dRSTamagAttaTam / Agato'sau prage dRSTvA vipaNiM muSitAM nizi / vilapaJca samAhUya tamAha kimidaM kataH // 3 // svAmistvaduktaM sarva me kRtaM yantraM taTIkRtAm / rakSaitaditi coktaM te pAlitaM kiM mayA kRtam // 4 // ityanarthaikaphalakaM mUrkhANAM caritaM mahat / [57a] vijJAya dhImatA bhAvyaM sadAvahitacetasA // 5 // iti patiyantrarakSakamUrkhAbhidhamekasaptatitamaM kusumam / [72 ] arahasyaM nigRhanti guhyaM prakaTayanti ca / mauAbhimAnenAdatte mUryo'pratyayamAtmani // 1 // tathA ca kaMcidgRhiNI caNDI mUrkhamabhASata / prativezigRhaM yAsyAmyutsave'smi nimantritA // 2 // tattvayotpalamAlaikA nAnItA cettato'si me / tana bhAryAsmi te bhartA nApto mama bhavAniti // 3 // tatastadartha rAtrau sa rAjakIyasaro yayau / tatpraviSTazca ko'sIti dRSTvApRcchata rakSakaiH // 4 // cakrAho'smIti ca vadanbadhvAnItaH prage sa taiH / rAjA pRcchayamAnazca cakravAkarutaM vyadhAt // 5 // For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| tataH sa rAjJA vRttAntaM svayaM pRSTho'nubandhataH / mUrkhaH kathitavRttAnto mukkAdezo dayAlunA // 6 // iti cakrAhvamUrkhAbhidhaM dvAsaptatitamaM kumumam / [73] hAsAyaivApyazakyArthapratijJAnavikatthanam / tadIdRzairmUDhamArgaH saMcareta na buddhimAn // 1 // kazcicca lubdhadhIvaidyaH kenApyUce dvijanmanA / kakudaM mama putrasya kubjamabhyantaraM naya // 2 // etacchtvA'bravIdvaidyo daza dehi paNAnmama / dadAmi te zataguNAnsAdhayAmi na cedvacaH // 3 // evaM kRtvA paNaM tasmAdgRhItvA tAnpaNAnijAn / sa taM svedAmbubhiH kubjamarujatkevalaM bhiSak // 4 // na cAzakadRjukartuM dadau zataguNAnpaNAn / ko hi vakramajaM kartuM zaknuyAdiha dhIdhanaH // 5 // iti paNapUrvakRnmUrkhAbhidhaM kusumaM trisaptatitamam / [74] na jAtu pratyayaH kAryaH kInAzoktau kathaMcana / santyevADhayAH pRthaM mAmakRpaNAzca tathA pRthak // 1 // tathA ca zrUtayAM gA ... yo' tuSakAkhyo jaDAzayaH / kazcidgAndharvikenADhyo gItavAdyena toSitaH / / 2 / / bhANDAgArikamAhUya tatsamakSamabhASata / dehi gAndharvikAyAsmai dve sahasra paNAniti // 3 // evaM karomItyuktvA ca sa bhANDAgAriko yayau / . gAndharviko'tha gatvA tAnpaNAnasmAdayAcata / / 4 / / 1 Corrupt. For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 niitiklptruH| na cAsmai sthitasaMvittAnpaNAneSa dadau tadA / [57ba]athADhayastena vijJaptastaskRte vaiNikena saH // 5 // uvAca kiM tvayA dattaM yena pratidadAmi te / gItavAdyena me kSipraM tvayA zrutisukha kRtam // 6 // tathaiva pAritoSeNa kRtaM kSipraM mayApi te| tacchatvA vihitAzo'pi hasitvA vaiNiko yayau // 7 // kInAzoktyAnayA kiM na hAso ... ' jAyate / ADhayatvaM nAma tadidaM cittaudArya pragIyate / nADhayatvaM dhanavattvaM yadakiMcanasamaM matam // // 8 // iti kInAzamUrkhAbhidhaM catussaptatitamaM kusumam / [75] na cApi mUrkhabhRtyau dvau parasparavirodhinau / rakSyAvanathepAtAya tayo rakSA nizamyatAm / / 1 / / guruH kasyApyabhUtAM dvA ziSyAvanyonyamantharau / tayoreko gurostasya dakSiNaM pAdamanvaham // 2 // abhyacaM kSAlayAmAsa vAmaM caivaM tthetrH| dakSiNAbhyaJjake jAtu grAmaM saMpreSite guruH // 3 // abhyuktavAmapAdaM taM dvitIyaM ziSyamabhyadhAt / tvameva dakSiNaM pAdamabhyajya kSAlayasva me // 4 // zrutvaitanmUrkhaziSyo'sau sa taM svairamabhASata / pratipakSasya saMbandhI na pAdo'bhyajya eva me // 5 // evamuktavatazcAsya nirbandhaM so'karodguruH / tato vipakSastacchiSyaroSAdAdAya tasya tam / / 6 // 1 Corrupt. For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| guroH ziSyaH sa caraNaM balAdgrAvNA babhaJja h| muktAkrande gurau tasminkuziSyo'nyaiH pravizya saH // 7 // tAjyamAnaH sazokena guruNAnena mocitaH / anyeyuH so'paraH ziSyaH prApto prAmAdvilokya tAm / / 8 // pAdapIDAM gurupRSTavRttAntaH prajvalankrudhA / nAhaM dhanajinaM pAdaM tasya saMbadhino dviSaH // 9 // ityAkRSya dvitIyAdhiM gurostasya babhaJja sH|| tato'tra tAiyamAno'nyairapi bhagnobhayAjriNA // 10 // guruNA tena kRpayA duHziSyaH so'pyamucyata / sarvadveSyopahAsyau tau ziSyau dvau yayatustataH / guruzca kSamayA zlAdhyaH svasthaH so'pyabhavatkramAt // 11 // evamanyonyavidviSTo mUrkhaH parijanaH prabhuH / svAmino'yaM nihantyeva na cAtmahitamaznute // 12 // ityanyonyavidveSimUrkhAbhidhaM pazcasaptatitama kusumam / [76 ] vizeSajJAtyatA puMsAM na jAtu[58a viphalA bhavet / tadajJAne dhruvaM sthUladArzanAM syAtparAbhavaH // 1 // alpo'pi hi guNo jAtu kasyaciddhitakRnmanaH / nAntarajJena heyosAvApAtabahudarzinA // 2 // tathA ca dviziraHsarpavRttAnto'yaM nizamyatAm / kasyApyaherdva zirasI abhUtAmagrapucchayoH // 3 // paucchaM zirastvabhUdandhaM cakSuSmatprakRtaM punaH / ahaM mukhyamahaM mukhyamityAsIdAgrahastayoH // 4 // sarpastu prakRtenaiva mukhena vicacAra saH / ekAdAsya ziraH paucchaM mArge kaSTamavApatat // 5 // For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 niitiklptruH| veSTayitvA dRDhaM tacca sarpasyAsyAtkaNadgatim / tatastabalavanmene sa sarpo tu zirojayi // 6 // tenaivAndhena sa tataH samukhena bhramanahiH / avaTAgnau paribhraSTo mArgAdRSTeradahyata // 7 // evaM guNasya ye'lpasya bahavo nAntaraM viduH / taddhInaguNasaGgena mUrkhA yAnti parAbhavam / / 8 / / ityavizeSajJamUrkhAbhidhaM SaTsaptatitamaM kusumam / [77 ] avidheyaM karolyajJo na ca jAnAti gRhitum / tathA ca zrUyatAmatra mUrkhastaNDulabhakSakaH // 1 // AgAtkazcitpumAnmUrkhaH prathamaM zvAzuraM gRham / sa tatra taNDulAMzca pAkArya sthApitAnsitAn // 2 // dRSTvA bhakSayituM teSAM muSTiM prAkSipadAnane / tatkSaNopagatAyAM ca zvazcAM mUrkhaH sa taNDulAn // 3 // nAzakattAnigarituM na cApi ... hiyA / ta ...... gallanta nirAlApamavekSya ca // 4 // tadrogazaGkayAhUya patiM zvazrUH samAnayat / / so'pyAlokya ninAyAzu vaidyaM vaidyo'pyapATayat // 5 // zohazaGkI hanuM tasya mUDhAsyAkramya mastakam / niryyulokhaasyen samaM tasmAcca taNDulAH / / 6 / / iti taNDulabhakSakamUrkhAbhidhaM saptasaptatitamaM kusumam / [78] sadyogaH savimarzazca dheyo bhRtyo manISiNA / udyuktena paraM kiMcitkArya naiva prasidhyati // 1 // 1 Corrupt. For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir motiklptruu| ma vAnudyaminA tarkakAriNA kevalaM tathA / tasmAdvicArya matimAnbhRtyaM kuryAdvayojvalam // 2 // dRzyatAM svAminA bhRtyo jagade bhostvayA prage / grAme 58ba] gantavyamastItaH zIghrakAryamupasthitam / / 3 // zrutvetyapRSTdaiva vibhuM tatkArya prAtareva saH / gatvA vRthaiva taM grAmaM tata AyAtkRtazramaH // 4 // prAmaM gatvAhamAyAta ityAha svAminaM ca saH / gatve'pi ca kiM siddhiM mamatyAha sma taM prabhuH // 5 // tadeti niratiprAyaceSTito lokahAsyatAm / mo'nubhavati kezaM kAryasyAtikramo'pi ca // 6 // iti kevalodyamimUrkhAbhidhaM kumumam / [79] tathAnyaH svAminA bhRtyo jagade zvastvayA prage / avazyakArya patitaM gantavyaM zIghrameva tu // 1 // saMsthApyaiva ca tatkArya parazvaste'tha nu punaH / sAyamAptavyamatreti na velAtikramediti // 2 // nizamya kArya tattasya vicArya ca punaH punaH / aho saMkaTametanme kAryamadya puraHsthitam // 3 // uktaM ca svAminA zIghraM parazvaH sAyameva hi / AgantavyaM kathaM caitatsiddhayedaivaM hi durghaTam // 4 // etAvAneva mArgo'yaM nAtrAsti vimatiH param / vRSTyAtapau nirandhyAtkaH kSepo'pyatra bhavenmama // 5 // mAstAM vai tatkathaM nAma mArge pravahato mama | caurasattvAdibhizcApi tataH zaGkA kathaM na hi // 6 // ityAdi vimRzanneva dinaM tadabhyavAhayat / sAyaM svAminamAgatya tadAcakSau svatarkitam / / 7 / / For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 152 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / nizamyAsAva ho kArya nAzitaM me kubuddhinA / ityAmRSannirAsainaM daNDatADanapUrvakam // 8 // iti kevalatarkimUrkhAbhidhameko nAzItitamaM kusumam / [ 80 ] na sAhasena kartavyaM kAryaM jAtvapi dhIdhanaiH / sahasA ceSTamAno hi hanyate lokayordvayoH // 1 // tathA ca devazarmAkhyo brAhmaNo nagare kacit / abhUttasya ca bhAryAbhUddevadatteti vizrutA // 2 // dhRtagarmA ca sA tasya kAle'sya suSuve sutam / daridro'pi sa taM mene nidhiM labdhamiva dvijaH // 3 // sUtakAnte ca sA tasya bhAryA snAtumagAnnadIm | devazarmApi tasthau sa gRhe rakSansutaM zizum // 4 // tAvadvAhvAyikA tasya rAjAntaHpurato drutam / ceTikA brAhmaNasyAgAtsvastivAcanajIvinaH // 5 // tataH sa dakSiNAlobhA[59 a ]nnakulaM rakSakaM zizoH / sthApayitvA yayau gehe ciramAbAlyasevitam // 6 // tasmingate tato'kasmAcchizostasyAntikAgatam / sarpamAlokya nakulaH svAmibhaktyA jaghAna saH // 7|| atha taM devazarmANamAgataM vIkSya dUrataH / sarpAsito nakulo hRSTo'sya niragAtpuraH || 8 // sa devazarmA tadrUpaM taM dRSTvaivAzmanAvadhIt / dhruvaM hi bAlaH putro me hato'neneti saMbhramam // 9 // pravizya cAntardRSTvA taM bhujagaM nakulAhatam / jIvantaM taM sthitaM bAlaM brAhmaNo'ntaratapyata // 10 // avicAryopakArI hi nakulo kiM mayA hataH / ityupAlabhatAyAtA bhAryApi tadavetya tam // 11 // iti sAhasikamUrkhAbhidhamazItitamaM kusumam / For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 Corrupt. 20 nItikalpataruH / [ 81 ] vicitra vidhivaicitryaM bharitetra bhavA... ti' / kecicca mUrkhazIrSaNyazekharatvamupAgatAH / / 1 / / kasyacidvibhavoddhatadhiyo yauvanazAlinaH / rAjadezasya jananI mRtA bhUcchIlazAlinI // 2 // sa pAralaukikaM tasyA vidhAnaM vibhavoddhataH / vidhAya vidhivadvAdo yatrAbhUdvidhinA saha // 3 // audAryasyeti svastho'bhUtkRtArthaH pitRtatparaH / athoskitaH pitA taM ... 'mArgaNairvidadhastathA // 4 // dveSo'pi dharmamAzritya lajjayApi mano'bhavat / udvAho'sya maderSyADhyamAnagarvitacetasaH // 5 // astvevaM vibhavonnaddhA bhajante vArayoSitaH / eSApi samA tatpakSa iti matvA zucaM jahau // 6 // rAtri dinaM dahaMzcApi manmAtRpadamAgatA / eSeti dhiGmA no sAhyametanme'tra kathaMcana // 7 // anyaccAsyA mRtAyAstu kathaM piMDAdisaMskriyAm / vidhAsye mAtRnAmnAhaM kevalaM yoSitaH pituH // 8 // iti ciMtAturaH so'tha ciMtAmagno dine dine / na lebhe nirvRtiM rAtrau divA vApi suduHkhitaH // 9 // athAsAvantarajJaiH svaiH pRSTa evAntagaH sudhIH / kimidaM te vadAdhiM svaM cikitsAmo'nyathA bharaH // 10 // balAtsvavRttamAkhyAya duHkhitazca rudanmuhuH / kathaM piNDaM dadAmyenAM mAtRnAmneti me rujA // 11 // vezyApadaM tvamapyenAM naya yena nivartate / pretapiNDAdizaMkA te svastho bhava gatajvaraH // 12 // [ 59 ] ityAzvAsitacitto'sau kRtazca muditastathA / vidhAya zlAdhyamAtmAnaM matvA cakre sthavartanIm // 13 // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 153 Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 niitiklptruH| ityaizvaryalavaM prApya mdmohitcetsH| / kiM kiM na kurvate yena pAlyate svaH svakAzcaye // 14 // iti svasvIyapAtakakArimUrkhanirUpaNaM nAma kusumamekAzItitamam / aMgArI tilamArji nAsipicukA AMdhyaprado lAvaNI godohyAbharaNI svamRtyukalano tolagrakI vAkjaDaH / lobhI krodharatastathAnyahitakRtsvaghno'tha hAsyaprado / doSajJaH kalanAjaDaH svahatikRducchiSTakRdvibhramI / hRtsphoTIparavAkyamAnyasudadothovArirodhyarthako / saMtoSI tvabUpabhuG nigadito yaMtrAvanazcakrakaH / tasmAccApi paNI tato'pi kRpaNoto vigrahI sthUladRk / tasmAttaMDulabhuktato'pi ca parau yau kevalaM cocamI / tarkI sAhasikaH kalaMkadhRdime mUrkhA budhairdarzitA- / zvatvAriMzadihoditA mayakA prItyai vidAM saMskRtAH / niSNAtAzca puroditAH sumtibhirytpraatiyogyaadbhved-| vastasthaiva manISitA gatirihAmutrApi yaapyaapraa|| iti nItikalpe mauyanirUpaNAbhidho dvitIyaH prprkaaNddH|| [82] uktaM pANDityaM samajyaM no mauryamiti / tadulabhayalakSaNaM ca sAkSAdArthikaM ca sanirdazanaM nigaditam / tatra kathametadubhayasamarjanatyAgau siddhayata ityedarthamuttarArambhaH / sadityAdi / sujanazubhazAstrArthanipuNaiH sadA saGgo dhArya iti pAMDityasamarjananimittam / pASAMDapravaNamatibhirvaJcanaparairmUkhaiH saha saGgo na dhArya iti mauyatyAganimittam / tatra sujanAH kAmAdivyasanAnabhibhUtAH / etatprabhavatvAtsarvadoSANAm , tathA ca gItam : 1 Cerrupt. For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| trividhaM narakasyedaM dvAraM nAzanamAtmanaH / kAmaH krodhastathA lobhastasmAdetattrayaM tyajet // 1 // iti etatprabhavAMzcAnanbhRgurAhaH dazakAmasamutthAni tathASTau krodhajAni ca / vyasanAni duratAni[60 a]prayatnena vivarjayet // 2 // kAmaH sukhecchaa| kAmajeSu prasakto hi vyasaneSu mhiiptiH| viyujyate'rthadharmAbhyAM krodhajeSvAtmanaiva hi // 3 // mRgavAkSA divAsvapnaH parivAdaH striyo madaH / tauryatrikaM vRthAvyAzca kAmajo dazako gaNaH // 4 // akSAH pAsakAdikrIDA sakalakAryavidhAtinI / paizunyaM sAhasaM droha irSAsUyArthadUSaNam / vAgdaNDajaM caM pAruSyaM krodhajo'pi gaNoSTakaH // 5 // arthadUSaNamarthapAruSyam / dvayorapyetayormUlaM yaM sarve kavayo viduH / taM yatnena jayellobhaM tajjAvetAvubhau gaNau // 6 // pAnamakSAH striyazcaiva mRgayA ca yathAkramam / etatkaSTatamaM vidyAccatuSkaM kAmajo gaNe // 7 // daNDasya pAtanaM caiva vAkpAruSyArthadUSaNe / krodhaje'pi gaNe vidyAdetatkaSTaM trikaM sadA // 8 // saptakasyAsya vargasya sarvatraivAnuSAMgaNaH / pUrva pUrva gurutaraM vidyAdvayasanamAtmavAn // 9 // . saptako vargaH pAnAdi vargaH tatra pUrvaH pUrvo gurutaro / pAnaM madyapAnena mattasya saMjJApraNAzAyatheSTaceSTayA dehadhanAdi nirodhaH / dyUte tu pAkSikI dhanAptirapyasti / evamuttareSvapi svayamUhyam / vyasanasya ca mRtyozca kaSTaM vyasanamucyate / vyasanyadhodho vrajati svAlyavyasanI mRtaH // 10 // iti For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 156 niitiklptruH| na kevalaM vyasanatyAga eva sujanatvasaMpAdako yAvaddhaviddharmasevanaM tattvApAdakaM santi ca kecidyathA jAtA eva pazudharmANo na hi te sujaneSu pravizantIti / ubhayamRSTA hyamI / tathA ca manuH - caturbhirapi caivaitairnityamAzramabhirdvijaiH / / dazalakSaNako dharmaH sevyatavyaH prayatnataH // 11 / / dhRtiH kSamA damo'steyaM zaucamindriyasaMyamaH / dhIvidyA satyamakrodho dazakaM dharmalakSaNam // 12 // iti sujanatAnirUpaNAbhidhaM kusumam / [83] saujanyasaMpattinimittaM ca zubhazAstrANi yAnyAstikyapravardhakAni iti zubhazAstretyavatAritaM tAni ca yAni dharmanirUpaNaikatatparANi / (60ba) tAnyuddizyati sma yAjJavalkyaH ! purANanyAyamImAMsAdharmazAstrAGgamizritAH / vedasthAnAni vidyAnAM dharmasya ca caturdaza // 1 // iti atra mImAMsA vAkyavicArarUpatvAtpUrvottarabhedabhinnAyA ubhayyA api grahaNam / tema vidyAvavidyayo'pi na pRthagyatnaniSpAdyatvamiti dhyeyam / tathA ca brAhme ---- evaM caturdazaitAni dharmasthAnAni suvrata / vedAntaH paJcadazamaM vidyA SoDazikA bhavet / / iti pRthanirdeze'pi na saMkhyAdhikyamiti / tatra vedAntaH zArikam, vidyA bRhadAraNyakAdi rahasyam / itthaM ca etebhyo'pi yadanyatsyAtkiMciddharmAbhidhAyakam / / . tadaratarato viddhi mohastasyAzrayo mataH // 2 // iti etebhyaH purANAdibhyo yadanyattatpauruSeyatvAddheyamiti sthite zaivapAMcarAtrapAzupatAdInAmatipramANatvAvadUSaNameva svIkAranimittamipti samAdheyam / tathA caH- sAMkhyaM yogaH pAMcarAtraM vedAH pAzupataM tathA / atipramANAnyetAni hetubhirna vicAlayet // 3 // For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 257 tathA tathA tathA:- drutena trapuNApUrNavaktrAstiSThanti duHkhitaaH| dveSTAraH zivazAstrANAM ye ca vedavidUSakAH // 4 // iti kRtaM bhunaa| zubhazAstrANAM cAmISAmavazyamarthajJAnavatA bhAvyam / anyathA etadratera. kiMcitkaratvAdityAzayo nArthanipuNairityuktam / tathA ca bhagavAnvyAsaH / . na vedapAThamAtreNa saMtoSaM kaaryedidvjH| pAThamAtrAvasAno hi paMke gauriva sIdati // 5 // iti yathA pazu ravAhI na tasya bhajate phalam / dvijastathArthAnabhijJo na vedaphalamaznute // 6 // iti adhItya yatkicadapi vedArthAdhigame rataH / / svargalokamavApnoti dharmAnuSThAnaviddhi saH // 7 // iti amISAM ca zubhazAstrANAmuddezamAtreNa svarUmaM 'bhAratInUpurajhAMkAre' yathA / niyatapadARksAmAniyataM chaMdovantaM yajuzcaitat / tritayaM sukramamakramamatho catartha ca yadbrahma // 8 // mukrama[ 61 a ]miti zobhanakramaM pravRttimArgeNa caturvargasAdhanamityarthaH / atho iti pUrvavyatiriktalakSaNasUcanArtham / caturtha brahmAthAkhyamakramaM vyabhicArAdi karmopadezasAdhanAtvAnivRttimArgapradhAnatvAcca / tasvAdeva ca / bhasya brahmeti brahmopadezakatvaM prAdhAnyeneti dhyeyam / tathA zikSAdInAM ca tatraiva lakSaNam / zikSAkSarajanibobhI, kalpo yAgakriyopadezakaraH / zabdAnvAkhyAnaparaM vyAkaraNamatho niruktAkhyam // vyutpattisAdhanamatho jyotiSamuditAdisiddhikRcchaMdaH / devasvarUpamantrAvaraNamimAnyAhuraGgAni // 9 // sargAdilakSaNaM khalu purANeSUktaM tadanuSaktA itihAsAH prAgvRttAkalanAzru tibaMhakaM dvitayam / iti mImAMsAnyAyadharmavidyAnAM lakSaNAni sarvataH prakAzAnye. beti nehaapstmiti'| iti sacchAstroddezAbhidhaM kusumaM vyAzItitamam / 1 Corrupt. For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 158 niitiklptruuH| [84] na dhUtairiti / :- dhUrteH saha saGgo na kadApi dhAryaH / tatsaGgasyehAmutrApi sarvathAnarthadAyitvAt / tadvihitazAstrANAmasacchAstratvAt / te ca cArvAkabauddhakApAlikAdibhedenAnekavidhAH / tacchvaNasyApyadyAvahatvAdvineyabodhArtha kiMcinmAtre tanmataM pradarzyate / tathA ca bhAratInUpurajhAMkAre kiMcinmAtreNa pradarzitam / tatrAdau cArvAkamatam : bhUtacatuSkaM tattvAnyatha mAnaM caikamadhyakSam / madazakti yatparasparayoge caitanyamAtmano bhavati // 1 // paralekakathA vyarthA no dRSTA dagdhataruphalotpattiH / maraNaM muktirjAgRtatyaktabhayAzceti cArvAkAH // 2 // aba jainamatam / -- doSASTAdazarahito jinadevastattvadarzako yeSAm / tanmatamabhidhAsyeha ya ArhatAH kSapaNakAzcoktAH // 3 // vAdopavargamArgazcAritraM jJAnadRkpramANe dve / spaSTAspaSTatayA khalu jagadvidhA saptatatvAni // 4 // jIvAjIvAnavasaMsravanirjarabaMdhamokSanAmAni- / dvAvAdyau saM[ 61ba ]kSepAvyAsaH paMcAstikAyAdyAH // 5 // bandho'STavidho dvedhA tanmuktirmuktirucyate nityA / antarbhAvAddharmAdhayorna yuktaM ca navadhAtvam // 6 // traya ete lucitamUrdhajAzca bhaikSAzinaH kSamAzIlAH / athavA zayapatrAste proktA jinasAdhavo nAma // 7 // saha yopayAzanamiyaM no muktiM carati kevalA jAtu / mahadupapadazuklAMbarabhikSUNAM bhinnatA saiSA // 8 // dIpa ivAtmA mAnyo'smingRhamadhye navadvAre / AtmA malasvabhAvo vyarthA zuddhirvaraM sukhAcaraNam // 9 // - - - 1 Corrupt. For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| atha bauddhamatam / sugato devo vizvaM tattvacatuSkaM kSaNakSayIdamapi / vainAzikamatametadbhinnaM sautrAntikAdibhedena // 10 // pArokSyApArokSyAbAhyArthe bhinnatobhayorbAhyam / nAstItyAkAragatAnyayostvasau yadanyadaviziSTam // 11 // artho jJAnAnvito vaibhASikeNa bahu manyate / sautrAntikena pratibhAgrAhyo'rtho na bahirgataH // 12 // iti duHkhamathApyAyatanaM samudayamArgo catuSkamarthAnAm / duHkhaM pazcaskandhA AyatanaM dvAdazadriyAdini // 13 // bAhyAntaratApyeSAM kSaNikatvAtkalpanAsArA / nirviSayAdhIdhArA galitAkhilavAsanA mokSaH // 14 // bhAvAkSaviNarameddhA' nirAtmakA bahirivAbhAnti / kRttikamaMDalucIraM mauMjI pUrvAhnabhojanaM saMgaH / rakkAMzuka te...,tIyaM' caryeSAM ve pramANe ca // 15 // mRSTaM gRhaM ca bhAvAnusAriNI vANijI sugtiH| kSakSikAbhAvAnAtmAsthAyIrSAyanmalaM 'nAma // 16 // iti caryayA vicaratAM jAtvasyAM saMtatau kazcit / jJAnakSaNaH samucchinnavAsano muktaye bhavati // 17 // mudrAkaMkaNakaTakAdInAM bhede mithaH suvarNasya / na bhidAsti tathA bhinnaM jaganmitho'smAdabhinnaM ca // 18 // atha kApAlikamatam / pitRvanavAso mAlA narAsthibhiH pAraNA surAmAMsaH / pAtraM kapAlamaryo narabalinA bhairavo devaH // 19 // dRSTaM vinA tadviSayaiH kApi sukhaM nocitA zilAvasthA / somaH kathayAMcave caryA bhagavAnsu[62 abhaktebhyaH // 20 // iti atigahanaM cedamAdhunikabuddhiduravagAhamiti viramyate / etaccarcA ca kRSNamitraiH saMkSepeNa nibaddhA / yathAH - 1 Corrupt. For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| bezyAvezmasu zIdhugaMdhalalanAvaktrAsavAmodinai.. nItvA nirbharamanmathotsavarasairunnidracandrAH kssssaaH| sarvajJA iti tApasA iti cirAtprAptAgnihotrA iti brahmajJA iti dIkSitA iti divA dhUtairjagadvaJcyate // 21 // naibAzrAvi gurormataM na viditaM kaumArilaM darzanaM tattvaM jJAnamaho na zArikagirAM vAcaspateH kA kathA / sUktaM nApi mahodadheradhigataM mAhAvratI nekSitA sUkSmA vastu vicAraNA nRpazubhiH susthaiH kathaM sthIyate ||22||iti pratyakSAdipramAsiddhaviruddhArthAbhidhAyinaH / vedAntA yadi zAstrANi bauddhaiH kimaparAdhyate / / 23 // svargaH kartRkriyAdravyavinAze yadi yajvanAm / tadA dAvAgnidagdhAnAM phalaM syAdbharibhUruhAm // 24 // mRtAnAM yadi jantUnAM zrAddhaM syAttRptikAraNam / nirvANasya pradIpasya snehaH saMvardhayecchikhAm // 25 // ityalaM zravaNamAtreNApyaniSTadAyinAnena vAdajAlena / itthaM dUraparihAryatayA duSTadhUrtamatapradarzitamiti / pramANasiddheSu zaivAdiSu zaivAdInAM prasiddhatvAdidAnI pAzupataM pazcarAtramataM ca pradarzyate / kArya karaNayogau vidhiduHkhAntau paMcatattvAni / pazupAzavimokSArtha pazupatinoktAni tenezAH // 26 // tatra vidhirantaHkaraNazodhanArtha, yoga IzvarasamAdhistatpratItyartham / 'samAdhinaiva muktirduHkhAnta iti kathyate ' / sAMkhyAsu prakRtipuruSAnyajJAtA jJAnaM muktirityAhuriti / muktAveva tato'mISAM bhedo'nyatsamAnam / bhAgavatA manyante 'bhagavAneko'sti vAsudevAkhyaH sa caturdhA svaMya vyahotpannaH saMkarSaNAdi bheden'| itthaMbhUtatamimabhigamanAdAnayogAdyaiH / iSTvA kSINale[62ba]zAH pratipadyate tamIzAnam // iti For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 161. tathA nItikalpataruH mnuH|- 'pASaMDino vikarmasthAnbaiDAlavratikAnchaThAn / haitukAnbakavRttIMzca vADmAtreNApi nArcayet' // 26 // satra vedabAhyAgamoktakArI pASaMDI, Azrama vyaktiriko vA, yuktivalena zrutismRtyuktadharmadUSayitA haitukaH / tathA 'na vAryapi prayacchettu baiDAlavatike dvije / na bakavatike vipre nAvedavidi vedavit // 27 // . dharmadhvajI sadAlubdhazchAmiko lokadAMbhikaH / baiDAlavatiko jJeyo hiMsraH sarvAbhisandhakaH // 28 // yasya dharmadhvajo nityaM suradhvaja ivocchritaH / pracchannAni ca pApAni baiDAlaM nAma tadvatam // 29 // adhodRSTinaiSkRtikaH svArthasAthanatatparaH / zaTho mithyAvinItazca bakavRttirudAhRtaH // 30 // ye bakavatino viprA ye ca maarjaarlingginH| te patansyandhatAmistre tena pApena karmaNA // 31 // aliGgI liGgaveSeNa yo vRttimupajIvati / sa liGginAM haratyenastiryagyonau ca jAyate // 32 // iti dhUrtavarjanAbhidhaM kusumam caturAzItitamam / [85] atha ca sujanazubhazAstrArthaniratairityuktaM tatra yadarthamuktalakSaNazubhazAstrArthasevA yena ca tatsevinAM sujanatvam / tatparyantakASThAbhyAtmazAstraM sarvamUrdhani yadartate tadidAnI sanatsujAtIyAdi mukhena kiMcinnidayate / tatra dhRtarASTravAkyam ' sanatsujAta yadidaM zRNomi na mRtyurastIti tava pravAdam / devAsurA hyAcaranbrahmacaryamamRtyave tatkatarannusatyam ' // 1 // tava pravAdaH ziSyAnprati tvayopadiSTamiti vidurAcchtam / devAsurAzca mRhunayArtha brahmacarya, gurau vAsAdikamAcaran kRtavanta ilyasato nivartanAsaMbhavAmRtyurastIti lakSyate'taH saMdehaH / . For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 162 nItikalpataruH / [63 a] sanatsujAtaH / apRcchaH karmaNA yanmAM mRtyurnAstIti cAparam / zRNu me bruvato rAjanyathaitanmA vizaGkithAH ' // 2 // karmaNA brahmacaryAdinA mRtyurnAstIti mRtyusaMbhAvamaparaM nAtsyeva mRtyuriti / 'ubhe satye kSatriya tasya viddhi mohAnmRtyuH saMmato yatkavInAm / pramAdaM vai mRtyumahaM bravImi sadApramAdamamRtatvaM bravImi ' // 3 // " pramAde punaH Acharya Shri Kailassagarsuri Gyanmandir yat yasmAtkavInAM mohAnmithyAjJAnAnmRtyuH saMmatastasmAdubhe satye, mohasatve mRtyurasti tanivRttau nAstIti phalitamAha / pramAdamiti / pramAdaH svAbhAvikasvarUpavismRtiH, apramAdaH svAbhAvikasvarUpeNAvasthAnamiti / 'pramAdAdvA asurAH parAbhavannapramAdAdbahmabhUtAH surAzca / naivaM mRtyorvyAghrAdivodvijanti nApyasya rUpamupalabhyate hi ' // 4 // pramAdino'surAste, ye punarapramAdinaste surA iti / evamityapramAde / ' yamaM tveke mRtyumato'myamAddurAtmAvAsamamRtaM brahmacaryam / pitRloke rAjyamanuzAsti devaH zivaH zivAnAmazivo'zivAnAm // 5 // AtmAvAsaM zArIriNam / caraNamAcaraNaM carastamarhatIti caryaH / amRtaM brahmacaryam tadAcaraNAIH asmadAdivattadupAsanapara ityarthaH / asamazvaH samAsa A tatadha ' kAmAnusArI puruSaH kAmAnanuvinazyati / kAmAnnyudasya dhunute yatkiMcitpuruSo rajaH ' // 6 // ayaM ca kAmaH--'tamo'prakAzo bhUtAnAM narako'yaM pradRzyate / gRhyanta iva dhAvanti gacchantaH zvabhravatsukham ' / 7 // kAmenAkAryakaraNAdasau kAmastamo bhUtvA narakarUpeNa pariNamate / tatra gRhyanto'nyena balAdgRhItA iva sukhArthaM dhAvantIti / etadevaM saMgRhNAti / ' avidyA vai prathamaM hanti lokAnkAmakroghAvavagRhyAzu pazcAt / ete balAt prApnuvanti dhArAstu dhairyeNa caranti [ 63 ] tattvam // 8 // For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| parantyAcaranti tattvamAtmajJAnam / 'amanyamAnaH kSatriya kiMcidanyannAdhIyate bAla ivAzmavyAghram / krodhAlomAnmohabhayAntarAtmA sa vai mRtyustvaccharIre ya eSaH' // 9 // amanyamAna Atmano'nyatkiMcidajAnan asAvanyatkiMcidviSayajAtaM nAdhI. mIta na prApnuyAt / atra vyatirekadRSTAntaH / yathA bAlo'zmavyAghra vyAghratvena jAnAti pramAde satyamRtyu...STamAna evAstu ityAha / krodheti mRtyustvaccharIre ya eSa iti pramAdena mRtyusatvamupapAditam / tatra ko'sau pramAda iti pramAda. svarUpaM 'bhAratInUpurajhAMkAre' sphuTamuktam / yathA / ' vastunyavastukalanAjJAnaM zaktidvayena tatsakalam / AbhAsa iti nirAse tasyAdvaitaM paraM brahma // 10 // atraarthH|--- yathA vyAvahArikavastuvenAbhimate rajjau bhrameNa avastubhUtasarpakalanA tathA saccidAnaMdAtmakabrahmavastuni avastubhUtasakalajaDaM padArthakalanAjJAnamityudhyate / kathamidaM tathAtvenollasatIlyAha zaktIti / asyAjJAnasya tathA bhAsanAyAmAvaraNavikSepAkhye zakti dve sto yAbhyAmarthollAsayatIti / tatra yathA rajjusvarUpasya vidyA tadAvaraNakartItvAdAvaraNazaktistatra sarpAkArabhAsena pariNamamAnA sarpAkAravivartena vikSipati / tathAbhAse maraNaparyantaduHkhadAnena vyAkulayatIti vikSepazaktiH tathA saccidAnaMdasvarUpasya tadAvaraNakartItvAdAvaraNazaktibrahmAdisthAvarAntanAmarUpAtmakajagadAkArAbhAsena pariNamamAnA jagadAkAravivartena vikSi. pati, tatsRSTavAnekavidhaduHkhadAnena vyAkulayatIti. zaktidvayopetamajJAnamajJAnaM sakalamAbhAsayatIti kathanasyAzayaH / rajjusvarUpAvaraNena sarpAkAravivartanaM ca yathA rajjusvarUpe na kAcana hAnirdRSTA [64a] buddherevAvaraNanikSepasamApatirevaM svarUpAvaraNena jagadAkAravivartanaM na brahmaNo vastunaH svarUpe hAniH pramAbutRHrevAvaraNavikSepasamApattiriti / tathA cAcAryA: 'ghanacchanadRSTinacchannamarka yathA manyate niSprabhaM cAtimUDhaH / tathA baddhavadbhAti yo mUDhabuddheH sa nityoplbdhisvruupo'hmaatmaa||11|| iti 1 Corrupt. For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 miitiklptruH| isthamadhyAropeNAdvaitaM samApavAdena tannirAsaprakAramAha / tasyeti / yathAptopadezena svayamUhitena vA nAyaM sarpaH kintu rajjuriti vizeSadarzanakAle'dhiSThAnarajjusAkSAtkAreNa rajjujJAnanivRttau sarpabhrAntinivRttipUrva tajnanitaM duHkhAdikaM nivartate / tathAptopadezena svayamUhitena vA vizeSadarzanakAlenedaM bhAnaM sakalaM svAtmanA kiM ca na brahmaivedaM sarvamiti sAkSAtkAreNa tadajJAnanivRttau jagaddhAntinivRttipUrva tannanitaduHkhAdikaM nivartate iti / tathAcAryAH 'brahmaNyavasthitA mAyAvikSepAvRttirUpikA / AvRtyAkhaMDatA tasmiJjagajjIvau prakalpayet' // 12 // iti / jIvagatazca vizeSastaireva vivRto yathA / ' avacchinnazcidAbhAsastRtIyaH svapnakalpitaH / vijJeyastrividho jIvastatrAyaH pAramArthikaH / // 13 // avacchinno ghaTAkAzAdivatprANAdisaMghAtAvacchinnaHpratyagAtmetyekaH / udaka iva sUryAderbuddhayAdhupAdhau citpratibimbopAdhidharmAskaMdito dvitIyaH / devo'haM manuSyo'hamityevaM svapna iva sthUlasaMghAtAbhedena kalpito jiivstRtiiyH| tatrAyo'vacchinnaH pAramArthikamuktiyogya ityarthaH / kathamavacchinnasya pAramArthikatesyatrApi taireva samarthitam / - 'avacchedaH kalpitaH syAdavacchedyaM tu vAstavam / tasmiJjIvatvamAropAtbahmatvaM tu svabhAvataH' // 14 // kalpita iti niravayavasyAvacchedAyogAnupAdhiparicchedenaiva tatpariccheda iti bhAvaH / vAstavamiti tvavacchedasya / kalpitatve'pi tadavacchedyaM vAstava caraNAvaraNasamArope caraNaveSTanasyAvAstavatve'pi caraNatvena veSTayamAnaM vAstava. meveti / [64 ba ] tasmAdidamatra siddhamityAhuH / avacchinnasya jIvasya tAdAtmyaM brahmaNA saha / tattvamasyAdivAkyAni jagurnetarajIvayoH // 15 // . itarajIvayozcidAbhAsasvapnakalpitayoH sRSTipralayajAgarasvapnavyavasthA punaratretyamiti ca tairuktamiti nizamyatAm / For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 115 nItikalpatA 'cidAbhAse sthitA nidrA vikSepAvRttirUpiNI / AvRtya jIvajagatI pUrva nUtnena kalpayet ' // 16 // pUrva suSuptipralayayoH pravikalpya svAtmasAtkRtvA punaH prabodhasRSTyenUtanarUpeNa kalpayet / punarjIvajagadvayavahAraM pravartayet / ata evAnayoH praatibhaasiktvmityaahuH| 'pratItakAla evaite sthitatvAtprAtibhAsike / na hi svamaprabuddhasya punaH svAmasthitistayoH // 17 // tasmAtprAtibhAsikajIvastu jagattatprAtimAsikam / vAstavaM manyate yastu mithyeti vyAvahArikaH' // 18 // sa prAtibhAsikajIyo yastatsvapnakalpitaM jagat deho'haM mamuSyo'hamityAdilakSaNam / 'vAstavaM manyate yaH punaridaM jaganmidhyeti manyate / svamamatasya jAnadvayavahArAbhAvAt ' // 19 // asau vyAvahArikajIvaH paralokAdivyavahArAsamarthakatvAt / tathA ca vyAvahArikajIvalakSaNam / bhokvetyAdivyavahArocitaH paralokagAmIceti / tathA ca 'bhAratInUpurajhAMkAreH 'kartRtvAdhabhimAnAdiha paragAmI ca dhIgatA chAyA / jIvo vyavahartAsau na bhiyate jAtucittasmAt ' // 20 // iti na bhidyate jAtucittasmAdityuktistu pAramArthikajIvenAsya vyAvahArikajIvasyaikasamAropeNa sAmAnyatayeti samAdheyam / tatazca 'vyAvahArikajIvastu jagadvayAvahArikam / satyaM pratyeti midhyeti manyate pAramArthikaH // 21 // satyaM kAlatrayAbAdhyam / ya itthaM manyate sa vyAvahArikajIva iti yojanA / yastu mithyeti manyate'sau pAramArthikaH ityaM ca / .. [65a] ' pAramArthikajIvastu brahmaikaM pAramArthikam / pratyeti vIkSyate nAnyadvikSate tvanRtAtmanA' // 22 // 1 Corrupt. For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mItikalpatakaH / na vIkSata eva yadi kadAciyuktyA dazA......'pIkSate'pi vA tadanRtAtmanA vIkSate iti / ayamatra saMkSepaH AdhaH saMghAtadaryukto dvitIyaH karaNAtmakaH / brahmaikadarzI gaditastRtIyaH pAramArthikaH / // 23 // iti tatrAdyayoravidyAkalpitatvena jaDatve'pi jIvatvasAdhakaizca tatpayo-yodRSTAntadvArAcArdarzito ythaa|-- 'mAdhuryadravyazaityAdi jIvadharmA trnggke| anugamyApi taniSThe phene'pyanugatA yayA // 24 // sAkSisAH saccidAnaMdAH saMbaddhA vyAvahArike / tadvAreNAnugacchanti tathaiva prAtibhAsike' // 25 // iti ityanulomakrameNa yathA saccidAnaMdAnAM yathAvataraNa tathA pratilomakrameNArohaNamapi yena mokSalAbha iti sthitam / tathA ca 'prAtibhAsikajIvasya laye syurvyaavhaarike| tallaye. saccidAnaMdAH paryavasyanti sAkSiNi ' // 26 // iti iti pAramArthikapAMDityakathanAbhidhAne tRtIyaprakAMDe sacchAstrArthavarNanAbhidho jIvabrahmaikyavarNanAbhidhazca paMcAzItitamo gucchakaH / [86] itthaM pAramArthikapANDitye kRtanirNaye pAramArthikamauya'syAvasaraprAptau salyAmapyasachAstrapAratayaiva tallakSaNaM gataprAyaM sannupAdeyatvena ca punarnidarzanAnaI tat, tasmAdhAkicitsacchAstrArthavyatiriktavihitaviparItapratiSiddhasevanalakSaNaM vihitAsevanalakSaNaM vA / tatra duSTayoninarakapazusthAvarAdiyoniprApakaM tatsarva pAramArthikamomamiti sthitam / atigauravAskicidvitanyate diGmAtreNa, copahasitA eva ta: iti kiMcinmAtreNa nidarzyate / - 1 Corrupt, For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitikruuptH| 'ujjhisvAtmasamAdhAnaM dhyAyanyanyAnyadevatAH / bhikSante bhUrivittAste bhikSitvA'pi bubhukSitAH // 1 // yo'nyathA santamAtmAnamanyathA prati [ 65 ba ] pacate / kiM tena na kRtaM pApaM caureNAtmApahAriNA' // 2 // iti kRtaM bhunaa| iyatpunaratra ziSTaM vartate / sAkSAtkRtatvasya tasvasAkSAtkAro vA gatipradomaraNavelA veti / tatra tAvaduttAnabuddhayaH kecit 'yaM yaM vApi smaranbhAvaM tyajasyante kalevaram / taM tamevaiti kaunteya tadA tadbhAvabhAvitaH ' // 3 // iti smRtiprAmANyAtparyatikyeva velA gatikAraNamiti / na cApyasau niyA sAkSAskRtatasvasyAsau velA'vazyaM smRtidAyinIti mahAtmanAmapi tadvelAyAmatigahanatvAt / atrAbhiyuktaH sAkSAtkAra eva gatikAraNamiti / tathA ca kRtanAzAkRtAbhyAgamaprasaMgo niravakAzo bhavati / pataMjalinA cedameva nibaddha 'karaNagaNasaMpramoSaH smRtinAzaH zvAsakahilatAcchedaH / samarmarujAvizeSAH zarIrasaMskArajo bhogaH // 4 // sa kathaM vigrahayoge sati na bhavettena mohayoge'pi / maraNAvasare yogI na cyavate svAtmaparamArthAt ' // 5 // iti // na cAsya tIrthaparigrahAdi niyamo'pi kacida adhigatasya svAtmaparamArthasya sarvatIrthatIrthatvAt / tathA ca sa eva tIrthe zvapacagRhe vA naSTasmRtirapi parityajandeham / jJAnasamakAlamuktaH kaivalyaM yAti hatazokaH' // 6 // iti pasiSTho'pi tanuM tyajatu vA kAzyAM zvapacasya gRhe'thavA / jJAnasamprAptisamaye mukto'sau vigatAzayaH // 7 // iti tIrthAdi niyamaH pAryantikavelAsmaraNAdikaM cAjJAtatattvAnAmupakArakaM bAnatattvAnAM punastattvasAkSAtkAra eva phalavAniti / tathA ca pataMjalirevaH 'puNyAya tIrthasevA, nirayAya zvapacasadananidhanagatiH / puNyApuNyakalaGkasparzAbhAve tu kiM tena' // 8 // iti For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 niitiklptruu| na ca yaM yaM vApIti smRtivirodhaH / tatrApyetadAzayAt / tathA ca yaM yaM bhAvaM svAsthyavelAyAmasau smarannAsIta tasyAM punarasau taM taM bhAvaM smaranvApi [66) zarIrasaMskArAdasmarantaM tameveti na punastAtkAlikamevetyanena sUcitam / atazca 'tasmAtsarveSu kAleSu mAmanusmareti' nigaditam / yathA tasyAmapi velAyAM sa eva bhAvito bhAvaH smRti yAtIti siddha tIrthAdisevA, satkAlavelAsamprAtistAtkAlikasmaraNAdikaM vA jJAtatattvAnAM puNyavardhakAnIti / tathA jJAtatattvasAkSAkArANAM sarvadharmAdharmakalanA yathA sthitaiva na kathaMcanApi dharmamadharma vA svaphaLamadattvA vilInaM jAyata iti / atra bhushrutaabhushrutvishesso'kiNcitkrH| na khalu bahuzrutasya pApaM na spRzatIti, abahuzrutasya vA spRzatIti vicAro vimardasahaH / tathA ca dhRtarASTra-vidura-sanatsujAtapraznottarikAkhyAyikA / tatra dhRtraassttrH| 'Rco yajuSyatharvedaM sAmavedaM ca veda yaH / pApAni kurvanpApena lipyate kiM na lipyate' // 9 // sntsujaatH| - / naiva sAmanAco vApi na yaSi vicakSaNam / trAyante karmaNaH pApAna te mithyA bravImyaham // 10 // AdhAya svadhiyaM dhImAnkuryAtkAryavinirNayam / aMdhasyevAndhalamasya vinipAtaH pade pade' / / iti // iti prAsaMgikakathanAmidhaM SaDazAtitamaM kumumam / [87] iti prAsaMgikaM parisamApya prakRtaM nigadyate / ekamityAdi / atraarthH|yo dhImAnkalanAbhijJaH vRttavartamAnavartiSyamANakalanAcatura ekAdidazAntaM tatta. paricchedyavastUni jJAtvaikAdisaptakAntaM vA paricchedyavastUni jJAtvA heyopAdeyakalanAya yathAsthAnaM yumjyAt / asya dhIsAdhanasya svabuddhayupakAraNasya pretya paraloke iha cehaloke vA na narakazAstravAdibhava ISat zlezamAtreNApi jAyate / bhUzca zayagatA hastaprAptAsya bhavet / niHsapatnamakhaNDaM bhUrAjyaM kRtvA sugtimaamotiityrthH| For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 22 Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / tathA caikAdi [ 66 ] krameNodAharaNamevAsya vyAkhyAnam / ekaM dvau traniSyatra caturaH paMcaSaTsaptamUlaM cASTau samyagdhImAnnavadaza tathaikAditaH sapta yAvat / jJAtvA yuMjayAdya ihakAlanAbhijJa ISannacAsya trAsaH pretyeha ca zayagatA bhUzca dhIsAdhanasya // 4 // 'ekamevAdvitIyaitadyadrAjannAvabudhyase / satyaM svargasya sopAnaM pArAvArasya nauriva ' // 1 // dhRtarASTraM prati saJjayavacanametat / advitIyeti vibhaktilopaH ArSaH / atha vAdvitIye tyAmaMtraNapadametat / tathA / - ' eko dharmaH paraM zreyaH kSamaikA zAntiruttamA / vidhaikA paramAdRSTirahiMsaikA sukhAvahA || 2 | ekaH kSamavatAM doSo dvitIyo nopalabhyate / yadenaM kSamayA yuktamazaktaM manyate janaH // 3 // so'pyadoSo'sya mantavyaH kSamA hi paramaM balam / akSamAvAnparaM doSairAtmanamapi yojayet ' // 4 // svasya hiMsAdoSaH parasya mRtyuriti / 6 ekaH svAdu na bhuJjIta eka zvArthAna ciMtayet / eko na gacchedadhvAnaM naikaH supteSu jAgRyAt ' // 5 // ityekajJAnam / ' dve karmaNI naraH kurvannatra loke virAjate / abruvanparuSaM kaMcidasato nArthayastathA // 6 // dvAvimau puruSavyAghra para pratyayakAriNau / striyaH kAmitakAminyo lokaH pUjitapUjakaH // 7 // dvAvimau kaNTakau rAjanzarIraparizoSaNau / yazcAdhanaH kAmayate yazcakupyatyanIzvaraH ' // 8 // zarIra svazarIram / ' dvAvimau puruSau rAjansarvasyoparitiSThataH / prabhuzca kSamayA yukto daridrazca pratApavAn ' // 9 // For Private and Personal Use Only 1 Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| nyAyAgatasya dravyasya boddhavyau dvAvatikramau / apAtre pratipattizca pAtre cApratipAdanam // 10 // dvAvimau prasate bhUmiH sarpo bilazayAniva / rAjAnaM cApyayoddhAraM brAhmaNaM cApravAsinam ' // 11 // brAhmaNaH paribATa tasya parito bhramaNaucityAt / 'dvAvimau puruSau rAjansUryamaMDalabhedinau / parivAD yogayuktazca yuddhe cAbhimukhaM hataH' // 12 // ... iti dvikajJAnam / .... 'trayo nyAyA[67a) manuSyANAM zrUyante bharatarSabha / kanIyAnmadhyamaH zreSTha iti dharmavido viduH' // 13 // nyAyazcAritram / jJAna-yoga-karmabhedena trividhamidam / 'trividhAH puruSA rAjannattamAdhamamadhyamAH / niyojayedyathAvRttaM trividheSveva karmasu ' // 14 // etannirUpaNamane karmabhedanirUpaNe bhaviSyati / 'traya evAdhanA rAjanbhAryA dAsastathA sutaH / yatte samadhigacchanti vasya te tasya taddhanam // 15 // suvarNapuSpAM pRthivIM cinvanti puruSAstrayaH / / zUrazca kRtavidyazca yazca jAnAti sevitum ' // 6 // __ iti trikajJAnam / 'catvAri rAjJA tu mahAbalena vAnyAhuH paNDitAstAni vidyAt / na dIrghasUtraiH sahamaMtraM prakuryAdalpaprajJairalasaizcAraNaizca ' // 17 // alasairitisthAne rabhasairiti kacitpAThaH / rabhasairharSataralaiH cAraNaiH sadistatazca. rnnshiilaiH| 'catvAri te tAtagRhe vasantu zriyAbhijuSTasya gRhasthadharme / vRddho jJAtiravasannaH kulInaH sakhA daridro bhaginI cAnapatyA' // 8 // vRddhajJAteH kuladharmopadezakasvAt / avasannaH zrAntaH kulIno'tithitvena, anyathA zrAntAtithisatkArasyAvazyakAryasya kulInatvAbhAve cauryAyanarthadoSAyatteH / sakhA daridra RNI tasya tadartha yatnaptaMbhavAt / For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra L nItikalpataruH / catvAryA mahArAja sadyaskAni bRhaspatiH / pRcchyate tridazendrAya tAnImAni nibodha me // 19 // devatAnAM ca saMkalpa manubhAvantu dhImatAm / vinayaM kRtavidyAnAM vinAzaM pApakarmaNAm ' // 20 // saMkalpazcikIrSitam / vinAzo maraNaM sadyaH phaladaM bhavati narakaheturbhavati / iti catuSkajJAnam / ' pazcAmayo manuSyeNa paricaryA: samaMtataH / pitAmAtAgnirAtmA ca guruzca bharatarSabha // 21 // paMcaiva pUjayaM loke yazaH prApnoti kevalam / devAnpitRnmanuSyAMzca bhikSUnatithipaJcamAn ' // 22 // manuSyA atra RSayaH / www.kobatirth.org apravaktAraM rahasyasya / Acharya Shri Kailassagarsuri Gyanmandir 'paMcondriyasya mattasya chi[ 67 ]daM caikaikamindriyam / tato'sya kSarati prajJA dRteH '... pAdAdivodakam ' // 23 // chidramasaMvRttam / pAdAdAnanAt / iti paMcakajJAnam / 6 SaTdoSA puruSeNeha hAtavyA bhUtimicchatA / nidrA taMdrI bhayaM krodha AlasyaM dIrghasUtratA ' // 24 // bhayaM svocchedabuddhiH / ' SaDimAnpuruSo jahyAdbhinnA nAvamivArNave / apravaktAramAcAryamanadhIyAnamRtvijam // 25 // arakSitAraM rAjAnaM bhAryAM cAhitavAdinIm / grAmakAmaM ca gopAlaM vamakAmaM ca nApitam ' // 26 // 1 Corrupt. ' SaDeva tu guNAH puMsA na hAtavyAH kadAcana / satyaM dAnamanAlasyamanasUyA kSamA dhRtiH' || 27 // For Private and Personal Use Only 171 Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 22 anAlasyamudyogaH / www.kobatirth.org nItikalpataruH / Acharya Shri Kailassagarsuri Gyanmandir * SaNNAmAtmani nityAnAmaizvaryaM yo'dhigacchati / na sa pApaiH kRto'narthairyujyate vijitendriyaH ' // 28 // SaNNAmindriyANAmaizvaryaM vazitvam / ' SaDime SaTsu jIvanti saptamo nopalabhyate / cauraH pramate jIvanti vyAdhiteSu cikitsakAH // 29 // pramadAH kAmamAneSu yajamAneSu yAjakAH / rAjA vivadamAneSu nityaM mUrkheSu paNDitAH ' // 30 iti SaTkajJAnam / ' saptadoSAH sadA rAjJA hAtavyA vyasanodayAH / prAyazo yairvinazyanti kRttamUlAzca pArthivAH || 31. / / striyo'kSA mRgayA pAnaM vAkpAruSyaM va paMcamam / mahacca daNDapAruSyamarthadUSaNameva ca ' // 32 // arthadUSaNamarthapAruSyam / iti saptakajJAnam / * aSTau pUrvanimittAni narasyeha vinazyataH / brAhmaNAnAM prathamaM dveSTi brAhmaNaizca virudhyate // 3.3 // brAhmaNasvAni cAdase brAhmaNAMzva jighAMsati / . ramate nindayA caiSAM prazaMsAM nAbhinandati // 34 // virudhyate kalahaM karoti / , ' naitAnsmarati kRtyeSu yAcitazcAmyasUyati / etAndoSAnnRpaH prAjJo buddhayA buddhA ca varjayet ' // 35 // kRtyeSyAmyudAyikakarmasu / asUyati samakSameva dUSayati / ' aSTAvimAni harSasya mahAsthAnAni bhArata / [ 68 ]rtamAnAni dRzyante tAnyeva susukhAni ca // 36 // samAgamazca sakhibhirmahAMzcaiva dhanAgamaH / putreNa ca pariSvaMgaH sannipAtazca maithune // 37 // For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 173 samaye ca priyAlApaH svayUtheSu samunnatiH / abhipretasya lAbhazca pUjA ca janasaMsadi' // 38 // _ityaSTakajJAnam * navadvAramidaM vezma tristhUNaM paMcabhUmikam / kSetrajJAdhiSThitaM vidvAnyo veda sa paraH kaviH // 39 // tristhUNAH triguNAH staMbhadhAraNAhetutvAt / paMcabhUmikaM paMcamahAbhUtaracitam / iti navakajJAnam / 'dazavarSa na jAnanti dhRtarASTra nibodha tAn / mattaH pramasa unmataH zrAntaH kruddho bumukSitaH / tvaramANazca bhIruzca lubdhaHkAmI ca te daza' // 40 // iti dazakajJAnam / ityekAdidazaparyantajJAnaM nAma kusumam / [88] ayaikAdisaptakAntaM tathaikAditaH saptayAvaditi yanItikusumamuddiSTaM tadvivaraNam / yathAH- ekayA dve vinizcitya trIzcaturbhirvazI kuru / paMca jitvA viditvA SaT sapta hitvA sukhI bhava' // 1 // gyAkozitaM cedaM mAkaDeyena yathAH 'ekayA prajJayA rAjakAryAkAryadvayaM naraH / / vinizcisya tu yaH kuryAtkAryaM tvatra sa pUjitaH // 2 // madhyasthaM yadi vA mitraM zatru vA kAryagauravAt / jJAtvA dezaM ca kAlaM ca yupAyairabhyupakramet // 3 // sAma-bhedaH pradAnaM ca upAyAH parikIrtitAH / upAyazcaturtho'tra daNDastvagatikA gatiH // 4 // paMcendriyajayo yena kRta Adau jigISuNA / tulavA vijayastasya na dUre pratibhAti me / / 5 // For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16) niitiklptruH| paMcendriyajayaM kRtvA guNaSaTakamupAzrayet / buddhA balAbalaM samyagAtmanazca parasya ca // 6 // rAjadoSAzca ye sapta yena tyaktA narAdhipa / siddhiM tasya samAyAnti yathAkAlaM guNA mRpa // 7 // mRgayApAnamakSAzca striyazca paruSA girH| arthasaMdUSaNaM caiva daNDapAruNyameva ca // 8 // ete saptamahAdoSA[68ba]mahIpAnAM prakIrtitAH / ratA yeSu mahIpAlAH samUlaM nAzamAnuyuH // 9 // SaDguNanirUpaNaM cAgre savistaraM vakSyAmaH / ityekAdisaptakAntajJAnAbhidhaM kusumamamaSTAzItitamam / / [89] atha ca zayagatA bhUzca dhIsAdhanasyeti zastrAdikaM kAryasAdhakaM tAvadastu yastu tatsthAnIyAM dhiyamevAdhikAM manyate tasya dhIsAdhanasya bhUrbhUmiH zayagatA'vazyaM hastaM yAsyatIti / 'ekaM hanyAnna vA hanyAdiSurmukto dhnurptaa| buddhirbuddhimatotsRSTA hanyAdrASTra sarAjakam ' // 1 // iti 'ekaM viSaraso hanti zastreNaikazca vadhyate / sarASTra saprajaM hanti rAjAnaM manmavisavaH ' // 2 // mantravisravaH mantraprasAraNam / etadAzayenaiva rAjapuruSANAM dhIbANetyAkhyA, dhIreva bANaH kAryasAdhakaM yasyeti kRtvA / iti dhImAhAtmyakathanAbhidhamekonanavatitamaM kusumam / tathA: [90]. isthaM paNDitApaNDitalakSaNaM samUlaM nidarzanaM pradarthedAnI nItau darzayitavyAyAM rAjatadupakaraNalakSaNaM tAvadavatArayati rAjeti dvAbhyAm / For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 175 rAjA mantripurodhasau ca gaNako rAjJI gajAzvau rathaH chatraM cAmaramAsanaM zaradhanurastrAni khaDgAstathA / senAnI takaH sahAyasuhRdo'tho yAmiko dvAHsthito dUtaH sandhikarAzvarAzca purapo nAgAzvapau sArathiH // 5 / dharmAyavyayadurgavasvadhikRtAH sUdAzca paurogavo'strAcAryaH sthapatizca lekhakasabhAstArAzca vaidyo'trapaH / zuddhAMtAdhikRtAH prasAdamRgayAvijJAstathA ye'pare saMgrAhyA nipuNaM sudhIbhirapi yai rAjyarddhivRddhirbhavet // 6 // yairamIbhiH sallakSaNarAjAdibhiH rAjyavRddhI rAjabhAvakarmalakSaNasya rAjyasya vRddhiH sarvotkarSo bhavet te saMgrAhyA iti saMbandhaH / tatra prakRtikArya rAjasaMgrahaH rAjakAryaca sallakSaNaprakRtisaMgraho vidheya iti[69a]vidhiH / kiletyapratipattau / atrobhayasminna kasyacidvimatiriti / tatra rAjJaH sallakSaNaprakRtisaMgrahaH svAdhIna eva manAk svavidheyavicyutau na tatsthAne parAsaMjanAt / prakRtInAM tu paramparAgate rAjJi prakRticyute (cAlanArtha) yadyapi dikpAlAMzatvAdasya na svAtantrya svAdhInaM, tathA sanmArgagAmitvamevadikpAlAMzAtve cAlpatvaniyAmakaM parathA tu dikpAlAnAmeva tatra kupitatvAdveyate' prakRtibhirapyasau cyAvayituM zakyata etetyubhayavidhivacanamanabadyam / tathA ca 'Adau sarvaprayatnena rASTramukhyairnarezvaraH / parIkSya sarvaiH kartavyo dhArmikaH stysNgrH'| iti rAjA saMgrAhya ityuktam / tatrApi prathamaM rAjatvasAdhakaM prajArananaM yasya bhavedasau yaugikyA saMjJayA rAjetyucyate iti mukhyalakSaNaM rAjJaH / yathA cAbhiyuktA raghuvarNane / 'yathA prahlAdanAzcandraH pratApAttapano yathA / / tathaiva so'bhUdanvarthoM rAjaprakRtiraJjanAt ' // 1 // iti yathA manuH / -' maulAJcchAstravidaH zUrA~llabdhalakSyAnkulodgatAn / sacivAnsapta cASTau vA prakurvIta parIkSitAn ' // 2 // iti 1 Corrupt. For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -176 niitiklptruH| tatsAdhakAni ca lakSaNAni yathAH 'sarvalakSaNalakSaNyo vinetA priyadarzanaH / adIrghasUtrI dharmAtmA jitakrodho jitendriyaH // 3 // sthUlalakSyo mahotsAhaH smitapUrvAbhibhASakaH / surUpaH zIlasaMpannaH kSiprakArI mahAbalaH' // 4 // sthUlalakSya udAracetA bahuprada ityarthaH / 'brahmaNyazcAvisaMvAdI dRDhabhaktiH priyaMvadaH / alolupaH saMyatavAgAbhAroddhatazAsanaH // 5 // nAtidaNDo na nirdaNDazcAracakSurajihmagaH / vyavahAre samaH prApte putrasya ripuNAsaha / / 6 // pUjyapUjayitA nityaM daNDyaM daNDayitA tathA / pADguNyasya prayoktA ca zaktyupetastathaiva ca // 7 // prajAnAM rakSaNArthAya viSNu[69 ba]tejaH pravezitaH / mAnuSye jAyate rAjA devasatvavapurdharaH // 8 // vidurH|- 'yastAta no krudhyati sarvakAlaM mRtyasya bhaktasya hite ratasya / tasminmRtyA bhartari vizvasanti na cainamApatsu parityajanti // 9 // na bhRtyAnAM vRttisaMrodhanena bAhyaM janaM saMjighRkSedapUrvam / tyajanti hInamucitAvaruddhAH snigdhA hyamAtyAH pribhoghiinaaH||10 ucitA ityavaruddhA ucitAvaruddhAH / rAjAdhInameva jagadvartata ityAha bhagavAnvyAsaH / 'arAjakeSu rASTreSu naiva kanyA pradIyate / vidyate samatA naiva tathA vitteSu kasyacit // 11 // mAtsyo nyAyaH pravarteta vizvalopastathaiva ca / loke na kazcidvidyeta gurorvacanakArakaH // 12 // nAdhIdhIraM strayIM vidyAM trayovarNA dvijAtayaH / devAnAM pUjanaM na syAdanAvRSTistato bhavet // nRlokaH suralokazca syAtAM saMzayitAvubhau // 13 / / For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 23 nItikalpataruH / prajAtarormUlamihAvanI zastadrakSaNAdRddhimupaiti rASTram | tasmAtprayatnena nRpasya rakSA sarvaizca kAryA vidhivatsametaiH ' // 14 // iti itthaM tAvadiha sAmAnyena rAjalakSaNaM darzitam yazcAtra vizeSaH so'gre bhaviSyati / iti rAjalakSaNAbhidhaM navatitamaM kusamam / Acharya Shri Kailassagarsuri Gyanmandir [ 99 ] mantrI rAjJA vidhAtavyo vinItaH priyadarzanaH / utsAhI svAmibhaktazca priyavAdI sulakSaNaH // 1 // rAjadveSeNa yaH kArya na ca hanti mahIkSituH / na lokApavAdabhayaM rAjArthe yasya jAyate // 2 // kSamastathA cAyaM vijitAtmA jitendriyaH / gUDhamantravaM dakSazca prAjJA rakto janapriyaH // 3 // iGgitAkAratattvajJa UhApohavizAradaH / zUrazca kRtavidyazca na ca mAnI vimatsaraH // 4 // kutra vistAro deyaH kutra ca saMkSepa ityatra vizAradaH / cArapracArakuzalaH praNidhipraNayAtmavAn / SADguNyavidhitatvajJa upAyakuzalastathA // 5 // [ 70a] vaktA vidhAtA kAryANAM na ca kAryAtipAtitA / samazca rAjabhRtyAnAM kRtajJazca guNapriyaH // 6 // kRtAnAM cAkRtAnAM ca karmANAM cAnuvekSitA / yathAnurUpamaNAM puruSANAM niyojitA // 7 // rAjJaH parokSaM kAryANi kRtvA ca samare varan / niveditasya vettA ca karmaNA gurulAghavam // 8 // viditAni tathA kuryAnnAjJAtAni mahIkSitA / ajJAtAni narendrasya kRtvA kAryANi mantryasaiau / acireNaiva vidveSaM rAjJaH gacchatyasaMzayam // 9 // For Private and Personal Use Only 177 Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 178 www.kobatirth.org mItikalpataruH / evaM guNo yasya bhaveca mantrI kArye ca tasyAbhirato vizeSAt / rAjyaM sthiraM syAdvipulA ca lakSmIryazazca dIptaM bhuvanatraye'pi // 10 // iti tRtIyaprakANDe rAjasamRddhizAkhAyAM mantrilakSaNaM nAma kusumam / Acharya Shri Kailassagarsuri Gyanmandir [ 92 ] kalpajJo lakSaNopeto'nukUlazcAstikastathA / daivajJAnugato yastu sa purohita iSyate / / 1 / / yazcAbhimAnI dIptAjJaH pratikUlo'sya sa drutam / rAjJA tyAjyo bhavennUnaM nAtra kAryA vicAraNA // 2 // nakSatravaitAnasaMhitAMgiraH-kSAntikalpabhedena paMcakalpAstadvedI kalpajJaH / nityanaimittikaM kAmyaM trividhaM vidadhIta saH / daivajJavacanAtkarma yathA rAjyaM sthirIbhavet // 3 // iti purohitalakSaNAbhidhaM kusumam / atha gaNakalakSaNam / [ 93 ] vimA candraM yathA rAtrirmukuTaM nAyakaM binA / vinA jyotiSyakametadrAjyaM tadvadvinirdizet // 1 // sulakSaNo vinItazva triskaMdha jyotiSazramI / adInavAdI dharmajJo jitanidro jitendriyaH // 2 // avyaGgo nAdhikAGgazca vedavedAGgapAragaH / catuSaSTyaGgatatvajJa UhApohavicakSaNaH // 3 // bhUtabhavyabhaviSyajJo gaNitajJo vizeSataH / AstikaH zraddhadhAnazca pratibhAvAnRtArthavAn // 4 // daivaM puruSakAreNa jetuM yo vetti tatvataH / tameva rakSedrAjA sadA devArcane [ 70 ba] ratam // 5 // For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nautiklptruH| 179 ma tatra nAgAH sudhRtA na yodhA rAjJo na mAtA na pitA na baMdhuH / yatrAsya sAdhye bhavatIha vidvAmsAMvatsaro dharmavidapramattaH // 6 // iti daivajJalakSaNaM nAma kusumam / [94] atha rAjJIlakSaNam / vinItA gurubhaktA ca IkriodhavivarjitA / rAjJaH priyahite saktA suvezA vasulakSaNA // 1 // bhRtAmRtakadAnajJA mRtyAnAmanvavekSiNI / amRtAnAM janAnAM ca vyaktikarmapravartinI // 2 // rAgadveSaviyuktA ca sapatnInAM sadaiva yaa| bhojanAzanapAnena sarvAsAmanvavekSiNI // 3 // sapasniputreSvapi yA putrvtprivrtte| mantrisAMvatsarAcAryAnanyAnpUjayate sadA // 4 // brahmaNyA ca dayAyuktA sarvabhUtAnukampinI / kRtAkRtajJA yA rAjJazca viditA maNDaleSvapi // 5 // / pararAjakalatreSu prIyamAnA mudAnvitA / dUtAdipreSaNakarI rAjadvAreSu srvdaa| tadvAreNa narendrANAM kAryajJA ca vizeSataH // 6 // iti rAjJIlakSaNaM nAma kusumam / [95] itthaM lakSitalakSaNayutAzca nAryoM vikArikA dRSTAH / durlabhatarAzca nRparA'stasmAdrakSetsamAgamastAsAm // 1 // i Corrupt. For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| prakRtyA kuTilA nAryaH prakRtyA saralA narAH / tasmAtsamAgamaM yAyAtparIkSya puruSaH striyam // 2 // tathA ca / ' zastreNa veNIvinigahitena vidUrathaM svA mahiSI jaghAna / viSapradigdhena ca nUpureNa devI viraktA kila kAzirAjam // 3 // evaM viraktA janayanti doSAnprANacchido'nyairanukIrtitaiH kim / raktA viraktA puruSairato'rthAt parIkSitavyAH pramadAH prayatnAt // 4 // snehaM manobhavakRtaM kathayanti bhAvA nAbhIbhujastanavibhUSaNadarzanAni / vastrAbhisaMyamanakezavimocanAni bhrkssepkNpnkttaakssniriikssitaani||5|| uccaiH SThIvanamutkaTaprahasanaM zayyAsanotsarpaNaM gotrasphoTanajRmbhaNAni sulabhadravyAlpasaMprArthanA / bAlAliGganacumbanAnyabhimukhe sakhyAH samAlokanaM hakpAtAzca parAGmukhe guNakathA karNasya kaNDUyanam // 6 // imAM ca vidyAdanurAgaceSTAM priyANi vakti svadhanaM dadAti / vilokya saMhRSyati vItaroSA pramArTi doSAnguNakIrtanena // 7 // tanmitrapUjA tadaridviSatvaM kRtasmRtiH proSitadaurmanasyam / stanauSThadAnAnyupagRhanaM ca svedo'tha cumbAprathamAbhiyogaH // 8 // iti premaceSTAlakSaNam / viraktaceSTA bhrakuTImukhatvaM parAGmukhatvaM kRtavismRtizca / asabhramo duSparitoSitA ca tadviSTamaitrI paruSaM ca vAkyam / / 9 // spRSTAthavAlokya dhunoti gAtraM karoti garva na ruNaddhi yAntam / dhumbAvirAme vadanaM pramATi pazcAtsamuttiSThati pUrvasuptA // 10 // bhikSuNikA pravrajikA dAsI dhAtrI kumArikA rajakI / mAlAkArI duSTAGgAnA sakhI nApitI dUtyaH // 11 // kulajanavinAzaheturdUtyo yasmAdataH prayatnena / tAbhyaH striyo'bhirakSyA vaMzayazomAnavRddhayartham // 12 // duSTasvabhAvAH parivarjanIyA vimardakAleSu na ca kSamA yAH / yAsAmasRgvAsitanIlapItamAtAmravarNaM ca na tAH prazastAH // 13 // iti nArAigavirAgakathanaM nAma kusumam / For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| [96] atha puruSalakSaNaM saMkSepeNa tAvat / - ekADhayo dvisitazca nimnavipulavyApipralambyAnatAbhijJastriSvatha yazcaturva viSamaH kRSNaH sugandhastathA hasvaM paJcasu saukSmyabhAgapi ca tathA dIrghastathA connataH SaTsu snehayutazca saptasu tathA vaMzonnatazcASTasu // 1 / zuddhasyAnnavake bRhacca dazake padmaprabhazcApi yaH syAdavApi samazcaturdazamukhaH syAtSoDazAkSastathA teneyaM jagatI jitA vijayate bhUmaNDale'sau sadA yApyaM vyastatayA phalaM khalu samagrADhyA janA durlabhAH // 2 // atrArthaH / ete guNA mahApuruSANAM mahArAjJA vA vidheyAH / paraM te tatsAmastyaM manuSyANAM [ 71 ba ] bhuvi durlabham / devatopalakSakatvAdamISAmiti / antare punaretatpracurA mahApuruSA mahArAjAno vA bhavanti / alpatayA caitassatve madhyamamanuSyatvam / asatve punaradhamatvamiti / tatra sAMsArikANAM dharmArthakAmasAratvaM niyatam / tanmadhye dharmAdhyakSyavAnekADhaya iti / kanInike vinA zuklanetrA zukladazanazca dvisita iti ! triNviti nimnAdiSu saMbadhyate / trinimnaH trivipulaH trivyApI tripralaMbI zyAnataH vyabhijJa iti / tatra nAbhIsvarasattvagabhIrastrinimnaH / tathAca varAhAcAryaH / 'nAbhIsvaraH satvamiti prazastaM gabhIrametatritayaM nraannaam'| vaklorolalATavistIrNanivipulaH / tathA ca sa eva ghadatIti 'uro lalATaM vadanaM ca puMsAM vistIrNametastritayaM prazasta / tejoyazaHzrIbhiH srvvyaapkstrivyaapii| prlNbmaanbhujvRssnnkrnnstriprlNbii| devadvijaguruprazrayI AnataH / dharmArthakAmasevAkAlavit abhijJa iti siddham / nimnavipulavyApipralaMbyAnatAbhijJAstriSviti / ayaM yazcaturyu aviSamaH kRSNaH sugandhaH hasva iti / tatrAgulihRdayapRSThakaTISvaviSamazcaturaviSamaH / kanInikAbhrUkezazmazrUkRSNazcatuHkRSNaH / nAsAsyasvedakakSyAsaugandhyavAMzcaturgandhaH / liGgagrIvAjayobhayahasvazcaturhasva iti / paJcasu saukSmyabhAgapi tathA dIrgha iti pazcasUkSmaH paJcadIrghazceti / aGguli-keza-nakha-dvija-tvakSu sUkSmaH paJcasUkSmaH / hanunetralalATanAsAstanAMtaradIrghaH paMcadIrghaH / tathA ca varAhAcAryaH For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 niitiklptruu| 'hanulocanabAhunAsikAH stanayorantaramatra paJcamam / iti dIrghamidaM tu paJcakaM na bhavatyeva nRNAmabhUbhRtAm ' // 3 // iti [72a] SaTsunata iti vakSokakSyanakhanAsAkRkATikA iti / saptasu snehayuta iti / tvakklezalomadantahagvANInakheSu snigdha iti / vaMzonatazvASTasu iti / jAnubhujorupRSTanAsA vaMzavatsaralA unnatAzca yasyAsAvaSTavaMzomata iti / zuddhaHsyAnnavake iti / navasaMkhyAGke'GgajAte netranAsAkobhayamer3hapAyumukhacchidralakSaNe yaH zuddho malarahita iti| tathA ca bRhadazaka iti / dazasaMkhyAke gaNe bRhanmahAmAnaH / tacca dazakam / pANipAdamukhAgrIvAzrayaNahRdayazirolalATodarapRSTalakSaNam / amISu mahAmAna iti pIvara iti yAvat / dazake ca panAbhaH / tacca jihauSThatAlunetrAntapANipAdastanAzaznAgravakSolakSaNamanena khala pamavarNAbhena sadbhAgyAH puruSA bhavantIti / samazcaturdazasviti / pAda-gulpha-sphikyAMzcavRSaNekSaNahanukarNISThasakkijaMghAhastabhujabhrUyugulAni yasya parasparasamAni sa bhAgyavAniti / SoDazAkSastatheti / 'vidyAsthAnAni yAnIha kathitAni caturdaza / tatpUrva netrayugmena yaH pazyati sa pUruSaH // 4 // iti SoDazanetraH / iti mahApuruSamahArAjalakSaNAni tAvatsAmAnyenoditAni yazcAtra vizeSo'sau samanantaramevAyAsyatIlyAstAM tAvat / tatra mAnenApi cottamamadhyamAdhamatvaM lakSyate / tatra vraahmihirH|. 'aSTazataM SaNNavatiH parimANaM caturazItiriti pusAm / uttamasamahInAnAmaGgulasaMkhyA khamAnena' // 5 // aSTAdhikaM zatamaSTazatamiti madhyamapadalopI samAsaH / tthaa|- 'bhArArdhatanuH sukhabhAktulito'toduHkhabhAgbhavatyUnaH / bhAro'tIvADhayAnAmadhyadheH sarvadharaNIzaH // 6 // tatra bhAramAnaM[72ba]khArI ADhakau(2)palAH(20)bhArArdhametadardha droNaH ADhakaH 1 palAH10 adhyardhabhAraH khArI 1 droNaH 1 iti / etadubhayamAnaparIkSA ca sa evAha / 'viMzativarSA nArI puruSaH khalla paJcaviMzatibhirabdaiH / arhati mAnAsmAnaM jIvitabhAge caturthe vA // 7 // iti For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 183 tatra mAnaM tulA / mAnamunmAnamagulamAnam / iti mahArAjalakSaNAbhidhaM kusumam / tathA [97] atraiva prasaGgAdAjJIlakSaNamapi mAtrayA likhyate / 'bhRGgArAsAnavAjikuMjararathazrIvRkSayUpeSubhimAlA kuNDalacAmarAMkuzayavaiH zailairdhvajaistoraNaiH / matsyasvastikavedI kAvyajanakaiH zaMkhAtapatrAmbujaiH pAde pANitale'thavA yuvatayo gacchanti rAjJIpadam // 1 // nigUDhamaNibandhanau taruNapadmagarbhopamau karau nRpatiyoSitastanuvikRSTaparvAGgulI / na nimnamatinonnataM karatalaM surekhAnvitaM karolyavidhavAM ciraM sutamukhArthasaMbhoginIm // 2 // madhyAguliM yA maNibandhanotthA rekhAgatA paannitle'nggnaayaaH| UrdhvA sthitA pANitale'thavA yA puMso'thavA rAjyasukhAya sA syAt // 3 // iti rAjJIlakSaNAbhidhaM kusumam / [97 a] atha hastilakSaNam / rAjyaM hastivirAjitaM vrajati yatkIti ca sAMgrAmikIm yAtrA taiH samaye virAjatitarAM tallakSaNaM tabruve / bhadrAyaiH zubhalakSaNairbhavati tadRddhaM vihInaM tathA zaNThAyairiti tatparIkSaNamato harSAya saMkhyAvatAm // 1 // mRgo mandazca bhadrazca saMkIrtizca zubhAM ime / gandhebho'bhyarcitAsteSAM rAjyazrIkIrtivardhanAH / / 2 / / vAmano matkuNo mUDho pAlakaH kulbakastathA / satkudantau vAmakuTo'saspRkkUTo'tha zaNThakaH // 3 // 1 Corrupt. For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| vikaTazceti vijJeyA hAnidA hastinI ca yA / hastilakSaNasaMyuktA[73]garbhiNI cAtra no zubhA ' // 4 // athaiSAM lakSaNAni / _ 'paJconnatiH sapta mRgasya dairdhyamaSTau ca hastAH pariNAhamAnam / ekadvivRddhAvatha mandabhadrau saMkIrNanAgo'niyatapramANaH // 5 // eketi / evaM mandasya SaDucchAyaH / aSTau daiya navapariNAhaH / bhadrasya saptocchAyaH / navadairdhya dazapariNAhaH / tatra ca mAnakalanA yathA 'mukhAdAsecakaM dairdhya pRznipArbodarAntaram / anAha ucchyaH pAdAdvijJeyo yAvadAsanam // 6 // iti / / aniyatapramANa iti saMmizrapramANaH / 'kRSNo madazcAbhihito mRgasya mandasya haaridrksnnikaashH| bhadrasya varNo harito madazca saMkIrNanAgasya sadA vimizraH ' // 7 // etanmadhya evaikaH kazcidatimado gandhagajaH / tathA 'purISagandhamAdAya yasyAraNye'pi hiNskaaH| dUrAdeva palAyante vyAghrAcA gAMdhikastvasau // 8 // vistIrNanAbhihanukarNalalATaguhyAH kUrmonnataibinavaviMzatibhinakhaizca / rekhAtrayopacitavRttakarAH suvAlA dhanyA bhavanti madapuSkaramArutAzca // 9 // dvinavASTAdazarmonatairmadhyonnataiH rekhAtrayaM ca dairyeNa sthitamiti dhyeyam / paaraashrH| 'viMzatyaSTAdazanakhAH sthirAH krmonntaantraaH| gajAnAM pUjitAH pAdA ye ca syurakacAvilAH // 10 // dIrghAGguliraktapuSkarAH sajalAmbhodaninAdabrUhiNaH / bRhadAyatavRttakandharA dhanyA bhUmipatermataGgajAH' // 11 // puSkaraM karAntaH, aGguliH karAntagatA mAMsapIzI / maarknnddeyH| karNau ca vipulau yeSAM sUkSmabiMdUcitatvacau / te prazastA mahAnAgA tathA saptasu sumthitAH // 12 // For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra saptasusthitalakSaNaM yathA: tathA www.kobatirth.org ' varNaH satvaM balaM rUpaM kAntiH saMhananaM jayaH / nItikalpataruH / 1 Corrupt. 24 saptaitAni sadA yasya sa gajaH [ 73 ba] saptasusthitaH // 13 // yeSAM bhaveddakSiNapArzvabhAge romNAM ca puJjaH piTako'tha vApi / te nAgamukhyA vijayAya yuddhe bhavanti rAjJAM na hi saMzayo'tra // 14 // dantacchedeSu dRzyante yeSAM svatikalakSaNam / bhRGgArabAlavyajanAMkuzAste syuH sulakSaNAH // 15 // atra bhArgavaH / - ' gajamAne hyaGgulaM syAdaSTabhistu yavodaraiH / caturviMzatyaGgulaistaiH karaH prokto manISibhiH / / 16 / bRhadraNDavAlastu dhRtazIghragatiH sadA / gaja zreSThastu sarveSAM zubhalakSaNasaMyutaH ' // 17 // iti zubhagajalakSaNam / atha vAmanAdInAM lakSaNam / tatrAdau sAmAnyenAniSTagajalakSaNam / AnAhAyAmasaMyukto yo'tihasvo bhavedvajaH / vAmanaH sa gajo prokko bharturnArthayazapradaH // 18 // sarvalakSaNasaMpUrNo dantaistu parivarjitaH / matkuNaH sa samAkhyAtaH saMgrAme prANahArakaH // 19 // nItAla nIlajihro vakradanto dantakaH / ... Acharya Shri Kailassagarsuri Gyanmandir 9 lu. krUramadastathA pRSTavidhUnanaH // 20 // dazASTo na nakho mando bhUvizodhakapucchakaH / evaMvidho gajo'niSTa viparItaH zubhAvahaH // 21 // dazAM catuthIM saMprApya vardheta yasya na dvijau / sthUlAvanAyatau syAtAM sa mUDhAkhyo gajAdhamaH // 22 // akapAlena vizAlena dantenaikena vAraNaH / parAjayaprado jJeyo rAjJAM saMgrAmayAyinAm // 23 // For Private and Personal Use Only 185 Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 niitiklptruH| saMkSiptavakSojaghanaH pRSThamadhyasamunnataH / pramANahIna unnAbhiH sa kubjo vAraNAdhamaH / / 24 // urvonnatAbhyAM sadantaH kudanto bAhyasannataH / vAmonnatarado nAgo vAmakUTazca kathyate // 25 // dantAvanaspRzau yasya so'sraspRk kathito budhaiH / ekadantastathA nAgaH kUTa ityabhidhIyate // 26 // pAdayoH sannikarSaH syA[74 adhasya nAgasya gacchataH / sa zaMTho dhvaniyuddhe ca lakSaNaharna pUjitaH // 27 // asatyabhyAdhikaM yasya vistareNa stanAntaram / vikaraH sa vinirdiSTo durgatirnindito gajaH // 28 // atra varAhAcArya: 'svalpavaktrarumahatkuNazaNThAn hastinI ca gajalakSaNayuktAm / garbhiNI ca nRpatiH paradezaM prApayedativirUpaphalAste' // 29 // gajalakSaNayuktA sthUladantA samadA cetyarthaH / ityazubhagajalakSaNAni / atraiva mahAyatInAM mahIpatInAM zubhAzubhajJAnAya hasticeSTitaM kathyate / tatrAdau dantakalpanam / 'dantasya mUlaparidhi dvirAyataM praujya kalpayeccheSam / adhikamanUpacarANAM nyUna giricAriNAM kizcit // 30 // paridhimitaM dviguNaM kRtvA tatpramANaM tyaktvA zeSaM kalpayet chiMdyAt / anUpacarANAM jalacarANAm / zrIvatsavardhamAnachatradhvajacAmarAnurUpeSu cchedeSu dRSTeSvArogyavijayadhanavRddhisaukhyAni / praharaNasadRzeSu jayo / nandyAvarte praNaSTa. dezAptiH / loSTe labdhapUrvasya dezasya saMprAptiH bhavati / loSTe mRtakhaNDau kRtau strIrUpeSu vinAzo / bhRGgAre'bhyutthite sutotpattiH / kumbhena nidhiprAptiryAtrAvighnaM ca daNDena / strIrUpe yossidaakRtau| kRkalAsakapibhujaGgeSu subhikSavyAdhayo ripuvshitvm| gRdhrolUkadhvAkSazyenAkAreSu janamArakaH 'pAze bAdhakabandhe jana 1 Corrupt. For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 187 mRtyurjana ..., rUkSe durgadhe cAzubhaM bhavati / pAzaH sarpAkAraH / 'zuklaH samaH sugandhiH snigdho'pi zubhAvaho cchedaH / galanamlAniphalAni ca dantasya samAni bhanena ' // 31 // galanaM bhANDasyeva vidalanaM / srAvazca mlAnaM vaivayaM samAni phalena, bhaGgo vkssymaannH| 'mUlamadhyadazanAmasaMsthitA devadaityamanujAH kramAttataH / sphItamadhyapari[74ba]pelavaM phalaM zIghramadhyacirakAlasaMbhavam ' // 32 // phalaM zubhamazubhaM vaa| dantabhaGgaphalamatra dakSiNe bhUpadezabalavidravapradam / vAmataH sutapurohite bhayAn hanti sATavikadAranAyakAn' // 33 // atrApi mUlamadhyaprAntakalpanA krameNohyA / sATaviketyAdyApi vAmata eva / evameva prAgatidiSTagalanamlAnaphalamapi vAcyam / ' AdizedubhayabhaGgadarzanAtpArthivasya sakalaM kulakSayam / saumyalamatithibhAdibhiH zubhaM vardhate zubhamato'nyathA vadet ' // 34 // ubhayabhaGgadarzanAditi-ubhayordantayoH sphoTadarzanAt / zubhamiti zubhacihna vardhate, utpanaM vRddhiM yAti / pApalagnAdibhirazubhaM cihaM vRddhiM yAti anyonyatAyA yApyamiti bhaavH| .. ' kSIrasRSTaphalapuSpapAdapeSvApagAtaTavighaTTanena vA / vAmamadhyaradabhaGgakhaNDanaM zatrunAzakRdato'nyathA param' // 35 // vAmadantasya madhye sphoTanametairyadi syAt / anyatheti duSTavRkSairmUlAgrayostasthA dakSiNadantamUlamadhyAgeSu na zubhamiti / 'skhalitagatirakasmAdastakarNo'tidInaH / zvasiti mRdu sudIrdhe nyastahastaH pRthivyAm / drutamukalitadRSTiH svapnazIlo vilomo bhayakRdahitabhakSI naikazo'sRkzakRtkRt ' / / 36 // 1 Corrupt, For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 8 www.kobatirth.org veSTayankareNAlaMmbayan / nItikalpataru: valmIka sthANugulmakSupatarumathana svechayAdRSTadRSTiyAtrAnulomaM tvaritapadagatirvaktramunnAmyacoccaiH kakSyAsannAhakAle janayati muhuH zIkaraM bRMhitaM vA tatkAle vA madAtirjayakRdatha radaM veSTayandakSiNaM ca // 37 // Acharya Shri Kailassagarsuri Gyanmandir " ' praveza [ 75 ] naM vAriNi vAraNasya prAheNa nAzAya bhavennRpasya / grAhaM gRhItvottaraNaM gajasya toyAtsthalaM vRddhikaraM nRbhartuH ' // 38 // iti rAjopakaraNavarNanAkhye tRtIyaprakANDe gajalakSaNAbhidhAnA zAkhA / [ 9 ] ' santyeva yAnAni mahIpatInAM mahArghalabhyAni paraMtu vAjI / anardhya ityeSa mahAmaNInAM mUrdheti tallakSaNamucyate'ddhA ' // 1 // addhA tatvataH / ' dIrghagrIvAkSikUTAstra kahRdayapRthustAmratAtvoSThajihvaH sUkSmatvakkezavAlaH suzaphagatimukho hrasvakarNoSThapucchaH / jaMghAjAnUruvRttaH samasitadazana zcArusaMsthAna rUpo vAjI sarvAGgazuddho bhavati narapateH zatrunAzAya nUnam ' // 2 // kezA mUrdhajA, bAlAH puccha jAtvauSThaH uttaroSThaH, pucchaH pucchasthalam yatrA - sthilagnA bAlA jAyante, supramANena sulakSaNena zaphagatimukhAni yasya / atha mAnAdivarNanam / ARE AN INTERNET ' jaghanyamadhyajyeSTAnAmazvAnAmAyatirbhavet / agulAnAM zataM hInaM viMzatyAdazabhistribhiH // 3 // pariNAhAGgulAni syuH saptatiH paJcasaptatiH / ekAzIti samAnena trividhaH syAdyathAkramam // 4 // tathA SaSTizvatuSaSTiraSTASaSThaH samucchrayaH / dvipaJcasaptakayutA viMzatiH syAnmukhAyatiH / zmazruhInaM mukhaM kAntaM pralambaM tuGganAsikam ' // 5 // iti For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| athAvartalakSaNam ' randhroparandhrayoauMdvaudvaudvau saptakavakSasoH / pramANe ca lalATe ca dhruvAvartA dazasmRtAH // 6 // eko'pi na bhavedyasya dhruvAvartastu vAjinaH / nAsau prazasto gaditaH tasmAttaM parivarjayet // 7 // romavarto dhruvAvartaH pramANamuttarauSThAdho bhAgaH / tatra kukSimAbhimadhyabhAge randhrasthAnam / taduparyuparandhram / tathA ca parAzaraH - 'kukSinAbhyantare randhramuparandhaM tathopari ' / iti evaM eko [75ba] randhra eko'pyuparandhre dvayoH pArzvayozcatvAra iti / 'ye pramANagalakarNasaMsthitAH pRSThamadhyanayanoparisthitAH / oSThasaktibhujakukSipArzvagAste lalATasahitAH suzobhanAH' // 8 // pramANamuktalakSaNam / galo nigAlAkSaH, pRSThaM paryANasthAnam , nayanopari bhrUsamIpe, bhujau prAgbhAge, jAnUpari kukSiratra yAmabhAge, lalATaM bhrUmadhyam / anupAtazcakSura| bhAgaH, galaM hRtkaNThasandhiH, karNanikaTabhAgaH zaGkhakaH, jAnunI jakkAsandhI, kakut bAhupRSTabhAgaH, caraNAH sarve pAdAH / ' kRSNatArdvidantazca yamajaH kRssnnjihvkH| . hInadanto dvidantazca dvizaphaH zvitravAMstathA // 9 // kakudi kRSNapucchazca mUkastitirisannibhaH / viSamazvetapAdazca dhruvAvartavivarjitaH / azumAvartasaMyukto varjanIyasturaGgamaH // 10 // Avartastu nigAlastho jJeyo devamaNiH zubhaH / kaNThato rodamAnazca jJeyAvetau zubhAzubhau // 11 // zukendragopasaMkAzA ye ca vAyasasanimAH / ... suvarNavarNAH snigdhAzca prazasyante sadaiva te ' // 12 // atra shaalihotrH| ' yaH sannaddho hayo rAvamUrdhvavaktraM karoti hi / khurAgreNa spRzanbhUmiM sa zaMsati raNe jayam // 13 // For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ta www.kobatirth.org nItikalpataruH / Acharya Shri Kailassagarsuri Gyanmandir yaH karotyasakRnmUtraM purISaM cAsramocanam / sa zaMsati parAbhUrti tathopahato'pi yaH // 14 // nimirmittaM nizIthe yo heSate bhUpateyaH / sa zaMsati dhruvaM tasya sthirasyApi prayANakam // 15 // sphuliGgA yasya dRzyante pucchato vahnisaMbhavAH / nirgacchantaH prabhornAzaM te vadanti nizAgame // 6 // azvazAlAM samAsAdya yadA ca madhumakSikAH / madhujAlaM prabadhnanti tadAzvA [ 76 a ]nhanti sarvazaH // 17 // brAhmaNaM vAcayettatra nityaM vedavicakSaNam / tilahomaM tathA kuryAjjapecca zatarudriyam // 18 // sito raktastathA pItaH sAraGgaH piGgaH eva ca / nIlaH kRSNo'tha sarveSAM zvetaH zreSThatamaH smRtaH // 19 // zvetaH prAleyasaMkAzo raktaH kuMkumasannibhaH / haridrAsannibhaH pItaH sAraGgacitritaH smRtaH // 20 // piGgazca kapilAkAro nIlo dUrvA prasannibhaH / kRSNo hrasvaphalAkAraH zAstrajJaiH samudAhRtaH // 21 // pItAbhaH zvetapAdo yastathA syAtsitalocanaH / cakravAkaH sa vijJeyo rAjArho vAjisattamaH // 22 // mukhe candrakarAvarte jambUphalasamAkRtiH / zvetapAdaH sa vijJeyo makSikAkSaH supUjitaH / / 23 // catvAropyasitAH pAdAH sarvazvatasya vAjinaH / bhavanti yasya sa tyAjyo yamadUtaH sa dUrataH // 24 // yasya pAdAH sitAH sarve pucchaM vakSo mukhaM tathA / mUrdhajAstu sitA yasya taM vidyAdiSTamaGgalam / / 25 / / bhasmAbhaM turagaM jahyAtsucireNa narAdhipaH / yadi karmANi vAchet sa tatkaroti mahadbhayam // 26 // For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / * yasya varNavibhedena jAyate romasaMcayaH / puSpAkSaH sa parityAjyaH sarvavAjibhayAvahaH // 27 yasya pAdAH sitAH sarve tathA vaktraM ca madhyataH / paJcakalyANakaH proktaH zatakalyANakRddhayaH // 28 // vimizravarNakAH sarve prazastA vAjinaH smRtAH / kRSNanIlasya mizratvamevamuktvA sudUrataH // 29 // yasya kRSNetarA varNA vRddhiM yAnti zanaiH zanaiH / nAzayanti tathA nIcAnsa karoti jayaM muduH // 30 // yasyAdhamena varNena cchAdyante hi pradhAnakAH / vRddhiM gacchanti te so'pi karoti hayasaMkSayam // 31 // yo yasya lalATesyurAvartAzcottarottarAH / * trikUTaH sa parijJeyo vAjivyAdhikaraH param // 32 // evameva prakAreNa trayo grIvAsamAzrayAH / badAvartA: savAjIzo jAyate bhUpamandire // 33 // laTa |[ 76 ] yugalAvartazcandrakozaH prakIrtitaH / vAjino yadi tau syAtAM vAjivRddhikarau matau // 34 // romAvartI bhavedyasya vAjino dakSiNAzrayaH / sa karoti mahatsaukhyaM svAminaH zivasaMjJitaH // 35 // tadvAmAzrayaH krUraH sa karoti dhanakSayam / indrAkhyAvubhau zastau nRparAjyavivRddhidau / / 36 // karNamUle yadAvartastanmadhye ca tathA paraH / vijayAkhyAvubhau zastau yuddhakAle jayapradau // 37 // skandhapArzve yadAvartaeko vA yadi vA trayaH / cakravatIM sa vijJeyo vAjI bhUpAlavRddhidaH || 38 // skandhe yasya mahAvarta ko vASTau bhavanti ca / cintAmaNiH sa vijJeyo vittavRddhikaro hi saH // 39 // zuklAkSau tAlukezasthau cAvata kIrtivRddhidau / yo hayaH svAmibhakto'sau sadaiva ca sukhAvahaH // 40 // For Private and Personal Use Only 191 Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 nIsikalpataruH / jAnudeze yadAvarto bhavedyasya ca vAjinaH / pravAsaM satataM brUte sa bhartuH klezasaMyutam // 41 // vAjI mer3hatalAva" varjanIyo mahIbhujA / sa karoti paraM nAzaM parasparasamudbhavam // 42 // pRSThavaMze yadAvarto yasyaikaH saMprajAyate / dhUmaketuriti khyAtaH sa tyAjyo dUrataH budhaiH // 43 // guhye pucche gale yasya bhavantyAvartakAstrayaH / sa kRtAntasurUpeNa varjanIyasturaGgamaH // 44 // SaTpadAbho bhavedyasya kRSNatAluna duSyati / zuklapAdamukho vAtha AvataiH kutsitaiH paraiH / // 45 // anna vraahaacaaryH| 'candrAMzuzuklAsturagAH prazastAH karNAntakezairgavalAlivarNaiH / ye raktavarNAzca samagrapAdaiH zuklAzca varNena mahAnubhAvAH ' // 46 // kAntilakSaNamAha vrruciH| 'bAlAgnipravAladrutakanakanibhA vahijaizvaryavRddhayai nIlAmbhojAbhravarNA bhavati salilajA sarvaduHkhApahI / gambhIrA nIlavarNA dizati ca turage pArthivI sarvakAmA vAyavyArUkSavarNA tvazubhaphalakarI ninditA vyomajA ca' // 47 // gatilakSaNaM cAha vraahaacaaryH|'tvrit[77]gtivilaasaivikssipnpaadmuccai vrajati nakulagAmI kampayansvaM zikhAgram / atha vikaTakhurAgardahyamAno yathomi spRzati caraNapAtaistaittiraM caiva yAtam // 48 // sthirapadanihatAMso dUramunnamya vaktram vrajati ca suvilAsaM barhivarhigAmI / sugatamatha turaGgaM yo'dhiruhyAbhigacchet sa bhavati sukhagAmI zatrunAzaM ca kuryAd ' // 49 // For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptH| 193 atha mahiSavarAhazcoSTramArjAragAmI kapikaraTazRgAlaistulyagAmI ca yo'zvaH / sa dizati dhananAzaM zatrunAzaM ca kuryAt bhavati na ca sukhAya svAminaH zokadAtA' // 50 // zatrubhyo nAzaH zatrunAza iti paJcamIti yogavibhAgAtpaJcamIsamAsaH / atha svaralakSaNam / ' bherIzaGkhanRsiMhadvipapavanavRSasnigdhagambhIranAdAH vINA-puMskokilAnAM madhurapaTuravA vAjino rAjavAhAH / kAkolUkoSTrabhAsazca kharavRkaravA rUkSavicchinnaghoSA anye cetthaM prakArAstvazubhaphalakarA hAnizokapradAzca // 51 // sAyaM grISme tu zaradi prAtAzvaM ca vtsdaa| varSAsu na vahedISattathA viSamabhUmiSu // 52 / / anoshnaaH| --- 'sAyaM prAtazca hemante zizire kusumAgame / sugatyAgnirbalaM dAyamArogyaM vardhate hareH / bhAramArgaparizrAntaM zanaizcaMkramayeddhayam // 53 / / gacchetSoDazamAtrAbhiruttamAzvo dhanuHzatam / yathA yathA nyUnagatirazvo hInastathA tathA // 54 / / atha gatizikSAnirUpaNam / 'sahastracApapramitaM maNDalaM gatizikSaNe / uttamaM vAjino madhyaM tadadhaM ca tadardhakam / / alpaM zatadhanuH proktamalpaM ca tadardhakam // 55 // zatayojanagantA syAdinaikena yathA hayaH / gatiM saMvardhayennityaM tathA maNDalavikramaiH // 56 // atha kaSAtADanavelA sthA[77ba]nakathanam / 'heSAyAM skandha uddiSTaH skhalite jaghanAntaram / bhItau vakSaHsthalaM hanyAdvaktraM conmArgagAmini / / 57 // For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 194 miitiklptruH| kupite pucchasaMsthAnaM bhrAnte jAnudvayaM tthaa'|. atha bhaargvH|-- heSite kakSyayohanyAtskhalite pakSayostathA // 58 // bhItau kalauttare caiva grIvAsUnmArgagAmini / kupite bAhumadhye ca bhrAntacitte tathodare // 59 // azvaM saMtADayatprAjJo nAnyasthAneSu karhicit / sarvathA prAptadaNDasya daNDamakaM nipAtayet // 60 // asthAne tADito vAjI bahudoSaM prakupyati / tAvadbhavanti te doSA yAvadvAjI sa jIvati' / / 61 // athaiSAM vayomAnalakSaNam / 'SaDbhirdantaiH sitAbhairbhavati hayazizustaiH kaSAyairdivarSaH sandaMzyairmadhyamAntyaiH patitasamuditaisyAbdhipazcAbdikAzvaH / sandaMzAnukrameNa trikaparigaNitAH kAlikAH pItazuklAH kAcA makSIkazaGkhAvaTacalanamato dantapAtaM ca viddhi' // 62 // atrArthaH / azvAnAmadhodantapAlyAM daMSTrobhayamadhye SaT dantAH / taiH SaDbhirdantaragravartibhirdvayorapi pAlyoH sitAbhaiH zizurekavarSArohyazvo jJeya iti / tairiti / taiH SaDbhirdantaiH kaSAyaiH kRSNalohitavarNaiH dvivarSaH / saMdaMzeti dantapAlyaH samamadhyavartinau dvau dvau dantau saMdaMzAvucyate / tatpArzvavaDhaMkako madhyamaH / tayorapi pArzvavatyaikaiko'ntyasaMjJaH / tatazca saMdaMzaiH patitasamuditaitrivarSaH / madhyamaiH patitasamuditaizcaturabdaH / antyaiH patitasamuditaiH pazcAbda iti saMdaMzAnukrameNeti / ayamarthaH / saMdaMzadanteSu cotkAlikA kRSNabindustadA SaDvarSaH / madhyameSu cetsaptAbdaH / antyeSu cedaSTAndaH / evaM saMdaMzAnukrameNa pItabimbAvekA. dazAbdaH / tatrApyayaM krmH| saMdaMzeSu na[78]vamAbdaH / madhyameSuH dazAbdaH / antyeSvekAdazAbdaH / iti / evamapre'pi / saMdaMzamadhyamAnsyakrameNa kramo jJeyaH / atazca zukkabindau caturdazAbdaH / kAcavallau saptadazAbdaH / makSikAkRtI viMzatyabdaH / zaGkhAkRtau trayo viMzatyabdaH / avaTe cchidrabindau SaDviMzAbdaH / calane kampane ekatriMzadabdaH / patane dvaatriNshdbdH| ekamantare madhyamAntakrameNa For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| kramo jJeyaH / dvAtriMzadabda evaM hyazvasya paramAyuriti / dvAtriMzadabdaprAptaH paramAyuH prApta iti / tathA ca munimatam / 'samAH SaSTidvighnA (125) manujakariNAM paJca ca nizA hayAnA(32)dvAtriMzatvarakarabhayoH pshckkRtiH(25)| virUpAsAdvAyu'(24)vRSabhamAhiSaryodvAdaza(12)zunaH smRtaM chAgAdInAM dazakasahitASaT(16) ca paramam // 63 // ityazvalakSaNastabako'yaM samAptaH athAzceGgitalakSaNam / 'utsargAnna zubhadamAsanAtparasthaM vAme ca jvalanamato'paraM prazastam / sarvAGgajvalanamavRddhidaM hayAnA dve varSe dahanakaNAzca dhUpanaM vA' // 64 // AsanaM paryANasthAnam / tasmAtpazcimabhAge vAmapArzve jvalanaM zubham / azvAnAmutpAtavazena jvAlArUpamavayaveSu dRzyate tatrotsargo'yaM yadaparabhAgatadvAmapArthajvalanamazubhamiti / 'antaHpuraM nAzamupaiti mer3he kozaH kSayaM yAtyudare pradIpte / pAyau ca pucche ca parAjayaH syAdvaktrottamAGgajvalane jayazca // 65 // utpAtarUpatve satyapi jayAdiphalakathanaM na virudhyate zubhasUcakasvAdapyu. payAtasya / tathA ca zubhAzubhasUcako mahAbhUtavikAra iti tallakSaNam / 'nAsApuTaproyaziro'zrupAte[78va]netreSu rAtrau jvalanaM jayAya / palAzatAmrAsitakarburANAM nityaM sitAbhasya zukasya ceSTam ||66 // etadbAhyAGgAnAmekatamasya dvayorbahUnAM nizi dine ca jvalamaM zastamiti / 'pradveSo yavasAmbhasA prapatanaM svedo nimittaM vinA kampo vA vadanAcca raktapatanaM dhUmasya vA saMbhavaH / asvamazca virodhinAM nizi divA nidAlasadhyAnatA sAdo'dhomukhatA viceSTitamidaM neSTaM smRtaM vAjinAm ' // 67 // yavastRNAdeH virodhitAM vAjinAM rAtrau parasparaM vairaM kurvantA jAgaraNamiti / 'ArohaNamanyavAjinAM paryANAdiyutasya vAjinaH / upavAhyaturaGgamasya vA kalpasyaiva vipannazobhanA' // 18 // 1 Corrupt. For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 196 nItikalpataru : / AdinA puruSayutasyAnyavAjinAmuparyArohaNaM neSTam / upavAhyeti yasmi - npratyahamAruhyate tasyAkasmAnmaraNaM neSTamiti / ' krauJcavadvipuvadhAya dveSitaM grIvayA tvacalayA ca sonmukham / snigdhamucca manunAdi hRSTavadyAsaruddhavadanaizca vAjibhiH // 69 // pUrNapAtradadhivipradevatA gandhapuSpaphalakAJcanAdi vA / dravyamiSTamathavA paraM bhavedveSatAM yadi samIpato jayaH // 70 // bhakSyapAnakhalinAbhinandinaH patyuraupayikanandino'thavA / savyapArzvagatadRSTayo'thavA vAJchitArthaphaladAsturaGgamAH ' // 71 // savyapArzvamAtmIyadakSiNapArzvam / ' vAmaizca pAdairabhitADayanto mahIM pravAsAya bhavanti bhartuH / sandhyAsu dIptAmavalokayanto dveSanti cedbandhaparAjayAya ' // 72 // sandhyAsvitI sUryodayamadhyAhrasAyamardharAtreSu dIptAM dizamavalokayanto heSanti / ' atIva Santi kiranti bAlAnnidvAratAzca pravadanti yAtrAm / romatyajo dInakharasvanAzca pAMsUnprasantazca bhayAya dRSTAH // 73 // bAlAH pucchasthAH / " * samudgavaddakSiNa [ 79 a ] pArzvazAyinaH padaM samutkSipya ca dakSiNaM sthitAH / jayAya zeSeSvapi vAhaneSvidaM phalaM yathAsaMbhavamAdizedbudhaH ' // 74 // samudravat jAnumI yojayitvA zeSeSu gajakarabhAdiSu yathA saMbhavamiti teSAM dhUmAdmikaNAbhAvAt / Acharya Shri Kailassagarsuri Gyanmandir * Arohati kSitipatau vinayopapanno yAtrAnugo'nyaturagaM pratiSate ca / vastreNa vA spRzati dakSiNamAtmapArzva yo'zvaH sa bharturacirAtpracinoti lakSmIm // 75 // muhurmuhurmuzakRtkaroti na tADadhamAnopyanulomayAyI / .akArya bhIto'zruvilocanazca zivaM na bhartusturago'bhidhatte ' // 76 // akAryabhIto mazaka sUkarAdirvinA / iti rAjopakaraNaprakANDe vAjilakSaNazAkhA samAptA / kusumaM cASTAnavatitam / For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| [99] - athodiSTakramAnusAreNAvasaraprAptaM rathalakSaNaM yavapyasti tathApi tasya nirmeyatvAnnirmANasya ca svecchAdhInattvAdibhAdivaddhayopAdeyatAyogAbhAvAllakSaNaM vista. rabhayAnna vitanyate / tathApi saMkSepeNa tatsvarUpam / yathA 'lohasAramayazcakrasugamo maJcakAsanaH / svAndolAcittarUDhastu' madhyamAsanasArathiH // 1 // zastrAstrasandhAryudara iSTacchAyo mnormH| evaMvidho ratho rAjJA rakSyo nityaM sadazvakaH' // 2 // atha chatralakSaNam 'mayUrahasapucchasrazukasArasapakSajam / balAkApatra vApi chatraM dhArya tathaikajam // 3 // mizrapakSaM na kartavyaM dukulena tadacchAdayet / vRttaM citrapatAkAbhirbharitaM mauktikombhitam // 4 // daNDo'sya kAryaH sauvarNo navasaptASTaparvavAn / SaDhasto nRpate rAjJI-kumArA vipramantriNAm // 5 // sArdhapaJcakahasto'nyAdhikRtAM paJcahastakaH / caturhasto pareSAM ca viprANAM caturazrakam // 6 // vRttameva tathAnyeSAM vyAsAbaNDArdhameva c| [79ba]svarNaraupyapravAlAnAM tAmravaiDUryayorapi / / 7 / / candanakSIrivRkSasya svarNarukmombhitomanaH / svarNaraupyamayazcApi citraratnavibhUSitaH / daNDaH kAryazca rakSeSA bhUbhujAM bhUmirakSiNAm // 8 // gharAhastu parvaphalamAhaH'mAtR 2 bhU 4 dhana 6 kulakSayAvahA 10 roga mRtyujananAzca parvabhiH / dvayAdibhirdikavivarSitaiH kramAt dvAdazAntavirataiH samaiH phalam ' // 9 // samaiH samasaGkhyAkaiH, tasmAdvAdazAntaM samaparvakalanAyAM catuHSaTdazASTadvAza. saGkhyAyAM vikalpaH / viSamapUrvaphalaM ca sa evAha / 1 Corrupt. For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Pre nItikalpataruH / 4 yAtrA prasiddhi 3 dviSatAM vinAzo lAbhAH prabhUtA vasudhAgamazca / vRddhiH pazU ( 11 ) nAmamabhivAJchitApti ( 13 ) stryAce SvayugmeSu - tadIzvarANAm ' // 10 // iti tasmAttrayodazataH paraM phalamAtraM na vizeSaphalamiti siddham / iti chatralakSaNAbhidhaM kusumamekonazatam / munimatam / [ 100 ] atha cAmaralakSaNam / 'devaizcamaryaH kila bAlahetoH sRSTA himakSmAdharakandareSu / ApItavarNAzca bhavanti tAsAM kRSNAzca lAgUlabhavAH sitAzca' // 1 // iti bAlai kAraNatvAttAsAM tAbhyazcAmarArthaM bAlAdAne na kAcicchaMketi " www.kobatirth.org " Acharya Shri Kailassagarsuri Gyanmandir tatra mahArAjacAmare vizeSaH / --- ekataH zuklavarNaM tatparato'sitavarNakam / cAlayecca mahIpAnAM jAgratA manuvAsaram // 2 // zoSeSAM smRtizcaiSAM zuddhAnAM pAlanAdayaH / pApinAM tu sadA kAryamiti tadvayamarthavat || 3 || adhyardhahastapramito'sya daNDo hasto'thavAratrisamo'nurUpa': / kASTAcchubhAtkAJcanaraupyaguptAdratnaistathA nAtra matazca veNuH ' // 4 // nAtra matazca veNuriti vidhAnAcchatradaNDa veNorapyaucitIti / yaSTayAtapatrAGkuzavetra cApavitAnakuntadhvajacAmarANAm / vyApatatantrI madhukRSNavarNA varNakrame [ 80a] Naiva bhavanti daNDAH // 5 vyApato brAhmaNasyetyAdi krameNa varNAH / tantrIvarNaH pItalohitaH, madhuvarNa ISatpItaH / ( iti cAmaralakSaNam | 1 Corrupt. For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| [11] athAsanalakSaNam / 'kSIravRkSodbhavaM kArya rAjabhadrAsanaM zubham / adhyardhahastamucchAyA trihasto vistarAttathA // 1 // ardhamAyAmatastacca caturasra hitapradam / nASTAzrijA tu tatkArya na vRttaM dIrghameva ca // 2 // svavarNaraupyatAnaizca citritaM racanAyutam / prazastaratnabharitaM tacca kArya vicakSaNaiH // 3 // na ratnapratirUpazca vidheyaM tacchubhArthibhiH / / catvAraH puruSAstasya vinyasyAdviguNAstathA // 4 // siMhAstadviguNAdAsyo vibhuutisukhmicchtaa| tatrApi tUlabharitaM rAjJaH kArya sukhAsanam // 5 // vaiyyAghracarmAstaraNaM tadUrdhvaM ca varAsanam // 6 // atra varAhAcAryaH kASThavizeSeNa phalamAha / / ' yaH sarvaH zrIpA paryako nirmitaH sa dhanadAtA / asanakRto rogaharastidukaptAreNa vittakaraH // 7 // yaH kevalaziMzapayA vinirmito bahuvidhaM sa vRddhikaraH / candanamayo ripughno dharmayazodIrghajIvitakRt // 8 // yaH panakaparyaGkaH sa dIrghamAyuH zriyaM zrutaM vittam / kurute zAlena kRtaH kalyANaM zAkaracitazca // 9 // kevalacandanaracitaM kAzcanaguptaM vicitraratlayutam / adhyAsanparyata vibudhairapi pUjyate nRpatiH // 10 // zubhadau tu sAlazAko parasparaM saMyutau pRthakccaiva / tadvat pRthakaprazastau sahitau ca haridakakadambau // 11 // ambhaHspandanacandanavRkSANAM spandanAcchubhAH pAdAH / phalataruNA zayanAsanamiSTaphalaM bhavati sarveNa // 12 // gajadantaH sarveSAM proktatarUNAM prazamyate yoge| kAryo'laGkAravidhirgajadantena prazamtena // 13 // Corrupt. ____1 For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 niitiklptrH| prazastenetyuktaM tatra cchedavelAyAmakAnusAreNa phalaM gajaceSTiteSUhyam / [80a]ekadrumeNa dhanyaM vRkSadvayanirmitaM ca dhanyataram / tribhirAtmajavRddhikaraM caturbhiratha yazazcAgyam // 14 // paJcavanaspatiracite pazcatvaM yAti tatra yaH zete / SaSTsaptASTanavakANAM kASTheghaTite kulavinAzaH // 15 // ityAsanalakSaNaM kusumam // [102] atraiva prasaGgAtvastrAsanagataH phalavizeSo likhyate / vastrasya koNeSu vasanti devA narAzca pAzAmtadazAntamadhye / zeSAsrayazcAtra nizAcarAMzAstathaiva zayyAsanapAdukAsu // 1 // lise maSIgomayakardamAcaizchinnaiH pradagdhe sphuTite ca vindhAt / puSTaM nave'lpAlpataraM ca mukke pApaM zubhaM cAdhikamuttarIye // 2 // rupAkSasAMzeSvathavApi mRtyuH puMjanmatejazca manuSyabhAge / bhAge'marANAmatha bhogavRddhiH prAnteSu sarvatra vadantyaniSTam // 3 // kaGkaplavolUkakapotakAkakravyAdagAmAyukharoSTrasapaiMH / chedAkRtirdaivatabhAgagApi puMsAM bhayaM mRtyusamaM karoti // 4 // iti vastrAsanalakSaNAbhidhaM kusumam / [103] atha zaralakSaNam / zaratkAle grahItavyA vaMzAH kAJcIkIrAttajAH / kumArajanmabhUjA vA zarAMsteSAM prakalpayet // 1 // snigdhA nimagnaparNiH sAravantaH smaahitaaH| rajavo madhuvarNAbhAH sujAtA zaradADhAH / / 2 / / snAyuzliSTA sunetrAzca supuGkhA kalanAsamAH / taikSNyadhautAzca kartavyA rukmapukhavibhUSitAH / / 3 / / For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| tathA viSamaparvANAH phalaizca vrajavarjitaiH / ekatripuGkhaH kartavyo rAjahaMsaccharottaraH' / / 4 / / rukmapuGkhaH suvarNAgro'pyayAphalasubhUSitaH' / snAyubaddhaM balaM tasya rukmabaddhaM ca kArayet // 5 // varNaizca lakSaNopetaizcitritaM taM prakalpayet / grahaNaM tasya kartavyaM sAMvatsarakarAnnupaiH // tasyArcA ca sadA kAryA sAbhiSekasamA bhavet // 6 // iti zaralakSaNAkhyaM kusumam / atha dhanurlakSaNam (81) zRGga dAru ca lohaM ca dhanurdravyaM guNasya ca / vaMzatvambhaGgacarmANi vAze ye ca tvaco guNAH // 1 // anyayozcarmabhaGgottho no mAnaM zArGgalauhayoH / dArucApazcaturhastastada?nastridhA mataH zreSThAdibhedAttanmadhyaM vRttaM muSTyarhamucyate // 2 // guNasya ceti guNasya jyAyA api dravyaM tritayamiti zeSaH / tadAha vaMzatvagiti / tatra vaMzaracite dhanuSi vaMzatvageva guNaH anyayostu zArGgalauhayozcarmamayo vaMzabhaGgottho veti / anyatspaSTam / / svalpA koTistu vArdhANAM zArGgalohamaye punaH / kAminIbhUlatAkArA koTiH kAryA susaMskRtA // 3 // pRthagvA dArumizre vA lohazAGgai tu kArayet / zArGgasnAyucitaM kArya rokyabiMduvibhUSitam // 4 // vidyuddagdhAdi vRkSotthaM kASThaM yatnena varjayet / sajAtihatazRGgaM ca lauhaM tatsyAccaturvidham // 5 // svavarNa rajataM tAnaM kAyasamathApi vaa| saratnaM tatra sauvarNa zAGga trividhamucyate // 6 // 1 Corrupt. For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH mAhiSaM zArabhaM caiva rauhitaM vRkSajeSu ca / aSTasvapyadhikamuktaM cAndanaM vaitasaM tathA // 7 // sAlazAlmalizAlAnAM kakubhasyArjunasya ca / vaMzasya ca tadutpannaM kASThaM tatra zubhaM viduH // 8 // vaMzo gaGgAtaTAjAto gomatyAH sAla eva ca / vetasazca vitastAyA dhanuSkarmaNi zasyate // 9 // rAjJA cApasya kartavyA pUjA zaravarasya ca / khaNDasya ca vizeSeNa sthitizcaiSA surAlaye // 19 // iti dhanurlakSaNakusumam // [105] atha ratnalakSaNam / tatra parAzarastadutpattiprakAramAha / bhuvaH prabhAvAjjAtAni ratnAni vividhAni ca / zilAzca ratnarUpatvaM kAlAdgacchanti ca svayam // 1 // vajendranIlamarakatarkekatarapadmarAgarudhirAkhyAH / vaiDUryapulakavimalakarAjamaNisphaTikazazikAntAH // 2 // [81ba] saugandhikagomedakazaGkhamahAnIlapuSparAgAkhyAH / brahmamaNi jyotIrasasasyakamuktApravAlAni // 3 // sarvANyetAni zastAni dhAryANyeva mhiibhunaa| suvarNapratibaddhAni jayArogyasamRddhaye // 4 // atra vraahmihirH| ratnena zubhena zubhaM bhavati nRpANAmaniSTamazubhena / yasmAdataH parIkSyaM daivaM ratnAzritaM tajjhaiH // 5 // ratnajAtiSu sarvAsu catvAryatkRSTatApadam / vajraM mauktikazoNe ca nIlaM tallakSaNaM bruve // 6 // For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / teSAM gurutvaM rAgazca svacchatvaM razmizAlitA / antaHprabhatvaM vaimalyaM susaMsthAnatvameva ca // 7 // guNavanto vinirdiSTA dhAryAste guNasaMyutAH / khaNDAH sazarkarA ye ca niSprabhA malinAstathA / na te dhAryA narendrANAM jayazrIjIvitaiSiNAm // 8 // iti sAmAnyalakSaNam / atha vizeSalakSaNe sarvaratnamUrdhanyavajralakSaNam / ambhastarati yadvajramabhedyaM vimalaM ca yat / SaTkoNaM laghu zuddhaM taddhArtha vajraM mahIkSitA // 9 // prabhA ca zakracApAbhA yasyArkAbhimukhI bhavet / taM vajraM dhArayannrAjA sarvAJjayati zAstravAn // 10 // atra varAhAcAryaH / -- raktaM pItaM ca zuzubhaM rAjanyAnAM sitaM tu viprANAm / zairISaM vaizyAnAM zUdrANAM zasyate'sinibham // 11 // zairISaM zuklapItam / azubhavajralakSaNAni sa evAha / kAkapadamakSikAkezadhAtuyuktAni zarkarairviddham / dviguNA dagdhakaluSatrastavizIrNAni na zubhAni // 12 // dviguNAzridviguNAbhI razmibhiryutam / yAni ca budbudadalitApracipiTavAsIphalapradIrghANi / sarveSAM caiteSAM mUlyAdbhAgo'STamo hAniH // 13 // vajraM na kizcidapi dhArayitavyameke putrArthinIbhirabalAbhiruzanti tajjJAH / zRGgATakatripuTadhAnyakasaMsthitaM ya cchroNInibhaM ca [ 82a] zubhadaM tanayArthinInAm // 14 // svajanavibhavajIktikSayaM janayati vajramaniSTalakSaNam / 203 For Private and Personal Use Only azani bhaya viSAdinAzanaM zubhamupabhogakaraM ca bhUbhujAm // 15 // athaitadanmUlyakathanam / tatrAdau tadupayogimAnakathanam / Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 204 nItikalpataruH | sitasarSapASTakaM taNDulo bhavettaNDulaistu viMzatyA | tulitasya dve lakSe mUlyaM dvidvayUnite caitat // 16 // pAdatryaMzArdhenaM tribhAgapazcAMzaSoDazAMzAzca / bhAgazca paJcavizaH zatikaH sAhasrikazcaivam // 17 // atrArthaH / viMzatitaNDulapramitasya hIrasya kArSApaNAnAM dve lakSe mUlyam / dvidvanitasyAsya dvAbhyAM dvAbhyAM taNDulAbhyAmU nitasya pAdetyAdimUlyam / tathA ca - aSTAdaza taNDulamitasya pAdetyAdimUlyam / tathA ca aSTAdazataNDulamitasya pAdonaM lakSadvayam / SoDazamitasya tribhAgahInam / caturdazamitasyArdhamekalakSa. mitiyAvat / dvAdazamitasya lakSatRtIyAMzo mUlyam SaSTyadhika saSaTAtaSaTSaSTisahasrANi / dazamitasya pazcAMzaH catvAriMzatsahasrANi / aSTamitasya SoDazAMzAH sArdhadvAdazasahasrANi / SaNmitasya paJcaviMzo bhAgaH aSTasahasrANi / caturmitasya zatAMzaH sahasradvayam / dvimitasya sahasrAMzaH zatadvayam / antare svadhiyohyam | athaitadbhedanirUpaNam / Acharya Shri Kailassagarsuri Gyanmandir veNNA vizuddhaM zirISakusumaprabhaM kausalakam / saurASTrikamAtAmraM vajraM kRSNaM tu zUrparake // 18 // zirISakusumaprabhaM zvetapItaprabham / AtAmramISadraktam / ISatA himavati mataGgajaM vapuSpasaMkAzam | ApItaM ca kaliGge zyAmaM pauNDeSu saMjAtam // 19 // ISattAmramatrAtAmravarNam / vapuSpasaMkAzaM manAk pANDuram / athaiSAM devatAkathanam aidraM SaDazri zukkaM yAmyaM sarpAsyarUpamasitaM ca | kadalIkANDa nikAzaM vaiSNavamiti [ 82 ba] sarvasaMsthAnam // 20 // aindramindradaivatam / sarpAsyarUpaM sarpamukharUpam / kadalIkANDanikAzaM pItanIlam / vAruNamabalAguhyopamaM bhavetkarNikArapuSpanibham / zRGgATakasaMsthAnaM vyAghrAkSinibhaM ca hautabhujam // 21 // abalAguhyopamaM zRGgATakasaMsthAnaM trikoNam / vyAghrAkSinibhaM nIlalohitam / For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 205 vAyavyaM ca yavopamamazokakusumopamaM samuddiSTam / srotaH khaniH prakIrNakamityAkarasaMbhavastrividhaH // 22 // yavopamaM madhyasthUlam / azokakusumopamaM lohitam / sroto jalapravAhaH / khanirAkaraH / prakIrNakaM yasyAM bhUmau maNayo jAyante yathA samudre / iti vjrstrividhH| iti harimaNinirUpaNAkhyaM kusumam / [106] athaitadadharavartimuktAlakSaNam / atra varAha etadutpattisthAnAni vakti / dvipabhujagazuktizaGkhAbhraveNutimisUkaraprasUtAni / muktAphalAni teSAM bahusAdhu ca zaktijaM bhavati // 1 // siMhalakapAralaukikasaurASTrikatAmraparNipArazavAH / kauberyapANDyavATakahaimaka ityAkarA aSTau // 2 // haimako himavAn / mArkaNDeyaH / mauktikAnAM tu sarveSAM vRttatvaM guNa ucyate / svacchatA suzuklatvaM mahattaM cApi kIrtitam // 3 // vraahaacaaryH| airAvatakulajAnAM puSyazravaNendusUryadivaseSu / ye cottarAyaNabhavA grahaNe'ndozca bhadrebhAH // 4 // airAvatakulajAtAnAmetAdazayogajAtAnAM bhadrAkhyajAtAnAM ca kumbhakuhareSu muktA jAyante / tathA ca teSAM kila jAyante muktAH kumbheSu srdkoshessu| bahavo bRhapramANA bahusaMsthAnAH prabhAyuktAH // 5 // naiSAmardhaH kAryoM na ca vedho'tIva te prbhaayuktaaH| mutavijayArogyakarA mahApavitrA dhRtA rAnAm // 6 // For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| daMSTrAmUle zazikAntisaprabhaM buhuguNaM ca vArA[83aham / timijaM matsyAkSinibhaM mahatpavitraM vijayadaM ca / / 7 // varSopalavajjAtaM vAyuskandhAcca saptamASTam / hiyate kila khAdivyaistaDitprabhaM meghasaMbhUtam // 8 // takSakavAsukikulajAH kAmagamA ye ca pannagAsteSAm / snigdhA nIladyutayo bhavanti muktAH phaNAprAptAH // 9 // zaste'vanipradeze rajatamaye bhAjane sthite ca yadi / varSati devo'kasmAttajjJeyaM nAgasaMbhUtam // 10 // apaharati viSamalakSmI kSapayati zUtranyazo vikAsayati / bhaujaGgaM nRpatInAM dhRtamakRtArgha vijayadaM ca // 11 // karpUrasphaTikanibhaM cipiTaM viSamaM ca veNujaM jJeyam / zalodbhavaM zazinibhaM vRttaM bhrAjiSNu ruciraM ca // 12 // zaGkhatimiveNuvAraNavarAhabhujagAbhrajAnyavedhyAni / amitaguNatvAtteSAmaH zAstre na nirdiSTaH // 13 // etAni sarvANi mahAgaNAni sutArthasaubhAgyayazaskarANi / rukzokahantRNi ca pArthivAnAM muktAphalAnIpsitakAmadAni // 14 // atra maarknnddeyH|-- sarvebhyo bhuvi duSprApyaM mauktikaM meghasaMbhavam / dhAraNAttasya nRpateH sarvasiddhiH prajAyate // 15 // athaiSAM dhAraNArtha daivatakathanam / / atasIkusumazyAmaM vaiSNavamaindraM zazAGkasaMkAzam / haritAlanibhaM vAruNamasita yamadaivataM bhavati // 16 // pariNatadADimagulikAgunAtAnaM ca vAyudaivatyam / nirdhUmAnalakamalaprabhaM ca vijJeyamAgneyam // 17 // iti atha mUlyArhANAM mUlyakalanA / mASakacatuSTayadhRtasyaikasya zatAhatA tripazcAzat / kArSApaNA nigaditA mUlyaM tejoguNayutasya // 18 // For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 207 gukhApazcakaM mASaH / mASakadalahAnyAto dvAtriMzadviMzatistrayodaza ca / ___ aSTau zatAni ca zatatrayaM tripaJcAzatAyuktam / / 19 // itthaM sArdhatrimASasya dvAviMzacchatAni trimASasya viMzatiH sAdhaM dvimASasya [83 ba]trayodaza / dvimASasya aSTau / sArdhamASasya tripaJcAzadhutAstrizatIti / paJcatriMzaM zatamiti catvAraH kRSNalA navatimUlyAH / sArdhAstisro gunAH saptatimUlyAvRtaM rUpam // 20 // gukhAtrayasya mUlyaM paJcAzadrUpikA guNayutasya / rUpakapazcatriMzattrayasya gujArdhahInasya // 21 // paladazabhAgo dharaNaM tadyadi muktAstrayodazasurUpAH / trizatI sapazcaviMzA rUpakasaGkhyAkRtaM mUlyam // 22 // aymrthH|- dvAtriMzadgunA dharaNam , etanmAnena yadi trayodazamauktikAni syustadA sapaJcatriMzatkA trizatI mUlyamityekaikasyetyarthaH / (84a) SoDazakasya dvizatI: viMzatirUpasya saptatiH sazatA yatpaJcaviMzatidhRtaM tasya zataM triMzatAsahitam // 23 // SoDazamauktikAni ceddharaNamidaM tadaikaikaM dvigulAmitamitamiti ekaikasya sArdhadvAdazarUpakA mUlyaM jAyate / viMzatimauktikAni ceddharaNamitatyekaikaM kiMcidadhikasA/gujAmitaM tatra pratyekasya sArdhA aSTau rUpakA mUlyam / paJcaviMzatizceddharaNamitaM tadA kiMcid mAtrAdhikasapAdaguJjAmitaM tajjAyate / tatra pratyekasya sArdhapazcarUpakA mUlyaM jAyate iti / triMzatsaptatimUlyaM catvAriMzacchatArdhamUlyaM c| SaSTiH paJconA vA dharaNaM paJcASTakaM mUlyam // 24 // muktAzIlyA triMzacchatasya sA paJcarUpakavihInA / dvitricatuHpaJcazatA dvAdazaSaTpaJcakatritayam // 25 // mauktikatriMzacceddharaNaM kicidadhikagunAmitamekaikaM tadA saptatimUlyamiti / ekaikasya kiMcidUnasapAdarUpakadvayaM jAyate / mauktikacatvAriMzacceddharaNaM tadA For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 208 nItikalpataruH / zatA mUlyamiti ekaikasya sapAdarUpakaM mUlyam / paJcapaJcAzazceddharaNamiti tadA catvAriMzanmUlyamityekaikasya sAdhaikAdazakalAmUlyam / evamagre'pi kalAmAnaM yojyamiti / Acharya Shri Kailassagarsuri Gyanmandir pikkApaJcArghArghArakaH sikthaM trayodazAdyAnAm / saMjJAH parato nigarAcUrNAzItipUrvANAm // 26 // trayodazamauktikAni dharaNamiti trayodazakamArabhya paJcapaJcAzadantaM pikkAdinigarAntaM krameNa mauktikasaMjJA / trayodazamauktikAnAM gharaNamitatve [ 84 ba] tanmauktikAnAmapi pikkA saMjJA / evaM SoDazAnAM dharaNamitatve picchasaMjJA / ityAdi paJcapaJcAzato dharaNamitatve ravasaMjJetyantam / azItimauktikAni dharaNAmityArabhya paJcazatIdharaNAmityantaM cUrNasaMjJA mauktikAnAmiti / iti mauktikalakSaNa zAkhA // 1 [ 107 ] athoddezakramaprAptaM marakatalakSaNam / zukapakSanibhaH snigdhaH kAntimAn vimalastathA / svavarNacUrNasaMkAzaiH sUkSmairbindubhiranvitaH // 2 // zasto marakato jJeyo gambhIra zvonnatastathA / dhAryazva pRthivIzAnAM sarvopadravanAzanaH // 2 // atra varAhAcArya: / -- zukavaMzapatrasadRzaM zirISakusumopamaM guNopetam / surapitRkArye marakatamatIva zubhadaM nRNAM vihitam // 3 // iti marakatalakSaNAbhidhAnaM kusumam / [ 108 ] kuruvindAdbhavejjanma tathA saugandhikAdapi / sphaTikAtpadmarAgANAM zreSThAste hyuttarottaram // 1 // For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 209 jaDaraGgA bhavantIha kuruvindabhavAzca ye| kaSAyaraGgA nirdiSTA ye ca saugandhikodbhavAH / svacchAzca rAgavantazca vijJeyAH sphaTikodbhavAH // 2 // atra varAhAcAryaH / -- -- saugandhikakuruvindasphATikebhyaH panarAgasaMbhUtiH / saugandhikajA bhramarAjanAbjajambUrasadyutayaH // 2 // jambUrasadyutayo lohitavarNAH / kuruvindabhavAH zabalA mandadyutayazca dhAtubhirviddhAH / sphaTikabhavA dyutimanto[85nAnAvarNA vizuddhAzca // 4 // snigdhaH prabhAnulepI svaccho'rciSmAn guruH susaMsthAnaH / antaHprabho'tirAgo maNiratnagaNAH samastAnAm // 5 // kaluSA mandadyutayo lekhAkIrNAH sadhAtavaH khaNDAH / durviddhA na manojJAH sazarkarAzceti maNidoSAH // 6 // bhramarazikhikaNThavarNo dIpazikhAsaprabho bhujaGgAnAm / bhavati maNiH kila mUrdhani yo'nardheyaH sa vijJeyaH // 7 // yastaM bibharti manujAdhipatirna tasya doSA bhavanti viSarogakRtAH kadAcit / rASTre ca nityamabhivarSati tasya devaH zatrUzca nAzayati tasya maNeH prabhAvAt // 8 // athAtrArdhakalanA SaDviMzatiH sahasrANyekamaNeH syAtpalapramANasya / karSatrayasya viMzatirupadiSTA padmarAgasya // 9 // ardhapalasya dvAdaza karSasyaikasya SaTsahasrANi / yazcASTamASakadhRtaM tasya sahasratrayaM mUlyam // 10 // mASakacatuSTayaM dazazatakrayaM dvau tu pshcshtmuulyau| parikalpyamantarAle mUlyaM hInAdhikaguNAnAm // 11 // varNanyUnasyArdha tejohInasya mUlyamaSTAMzam / alpaguNo bahudoSo mUlyAtprApnoti viMzAMzam // 12 // For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 nItikalpataru / AdhUnaM vraNabahulaM svalpaguNaM prApnuyAca dvizatAMzam / iti padmarAgamlyaM pUrvAcAryaiH samuddiSTam // 13 // iti padmarAgAkhyazoNamaNilakSaNamUlyakathanAmidhaM kusumam / [109] athoddezakrama[85ba]prAptaM khaDgalakSaNam / tatra gargo'GgulapramANenAsyottamAdilakSaNamAha / 'aGgulAni ca pazcAzatpradhAnaH khaDga ucyate / tadardhato nikRSTaH syAttanmadhye madhyamaH smRtaH // 1 // ato'dhikaM ca hInaM ca chinnavaMzaM tathaiva ca / na dhArayedbudhaH khaDgam sa vinAzAya kevalam ' // 2 // tatra varAhaH - 'niSpanno na cchedyo nikaSaiH kAryaH pramANayuktaH saH / / mUle mriyate svAmI jananI tasyAgratazchinne' // 3 // mArkaNDeyaH ' zIghraH sumadhuro yasya zabdaH khaDgasya zrUyate / kiMkiNIsazastasya dhAraNaM zreSThamucyate // 4 // khaDgaH pApalAzAmro maNDalAyazca zasyate / [86akaravIrapalAzAgrasadRzazcApi zasyate // 5 // mahIdhRtasugandhazca padmotpalasugandhabhRt / varNatazcotpalAkAraH savarNo gaganasya ca / / 6 // sasamAGgalAnA zasyante vrnnaasvhessvvsthitaaH'| shriivRkssprvtaakaar| vaMzapatranibhAzca ye // 7 // zrIvRkSo bilvaH / kAkolUkakabandhAbhA viSamAGgulasaMsthitAH / vaMzAnugAH prabhUtAzca na zastAste kadAcana // 8 // Corrupt. ___ 1 For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| ___ yasmin tsarupradeze vraNo bhavetadvadeva khaDgasya / vanitAnAmiva tilako guhye vAcyo mukhe dRSTvA // 9 // varSAstrINAM mukhe tilakaM dRSTvA guhye'pyastIti vAcyam / tathA'trApi muSTI aNaM vilokya madhye'gre ca vraNo vaacyH| agulAnusAreNa vaNaphalamAha varAhaH 'putramaraNaM dhanAptirdhanahAniH saMpado'pi bandhazca / ekAdyagulasaMsthairbaNaiH phalaM nirdizetkramazaH // 10 // sutalAmaH kalaho hastilabdhiputramaraNadhanalAbhAH / kramazo vimAzavanitApticittaduHkhAni SaTprabhRti // 11 // landhinirvRddhiH strIlabdhayo vadho maraNaparitoSAH / jJeyAzcaturdazAdiSu dhanahAnizcaikaviMze syAt // 12 // vittAptiranirvANaM dhanAgamo mRtyusaMpado'svatvam / aizvaryamRtyurAjyAni ca kramAstriMzaditi yAvat // 23 // parato na vizeSaphalaM vRddhiviSamasamasthAzca pApazubhaphaladAH / kaizcidaphalAH pradiSTAstriMzatparato'pramiti yAvat ' // 14 // . etaceSTitaphalaM sa evAha--- 'kaNitaM maraNAyoktaM parAjayAya pravartana kozAt / svayamudIrNe yuddhaM jvalite vijayo bhavati khaDga' // 15 // etatparibhASAM ca sa evAha-- 'nAkAraNaM vivRNuyAna vighaTTayecca pazyenna tatra vadanaM na vadecca mUlyam / dezaM na cAsya kathayena vimAnayecca naiva spRzennRpatiraprayato'siyaSTim // 16 // khaDga prazastaM maNihemacitraM koze sadAcandanacUrNayukte / saMsthApaye bhUmipatiH prayatnA[86ba]drakSettathainaM svazarIravaJca // 17 // etaspAnamapi sa evAha-- " idamauzamasaM ca zastrapAnaM rudhireNa zriyAmicchataH pradIptAm / haviSA guNavatsutAbhilipsoH salilenAkSayamicchatazca vittam // 18 // For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miitiklptruH| 'vaDavoSTakareNudugdhapAnaM yadi pApena samIhate'rthasiddhim / jhaSapittamRgAzvavastadugdhaiH karihastAcchidaye satAlagabhaiMH ' // 19 // tAlagabha'stAlavRkSaniryAyaiH / Arka payo huDuviSANamaSIsametaM pArAvatAkhuzakRtA ca yutaH pralepaH / zastrasya tailamathitasya tato'sya pAnaM pazcAcchitasya na zilAsu . bhavedvighAtaH // 20 / tailaM cAtra tilasyaiva / kSAre kadalyA mathitena yukte dinoSite pAyitamAyasaM tat / samyak zitaM cAzmani naiti bhaGgaM na cAnyaloheSvapi tasya kauNThayam // kadalI dagdhAyasakSAram / tanmAthite tatsahite / iti khaDgalakSaNaM nAma kusumam / . [110] atha senAnIlakSaNam / bRhattattvavidhAnajJaH phalgusAravizeSavit / rAjJA senApatiH kAryo brAhmaNaH kSatriyo'pi vA // 1 // kulInaH zIlasampanno dhanurvedavizAradaH / azvazikSAsuzikSazca kuzalaH zlakSNabhASitA // 2 // nimitte zakunajJAne vettA vaidyazcikitsite / puruSAntaravijJAne SADguNye ca vinizcitaH / . kRtajJaH karmaNAM zUrastathA klezasaho'pyUjaH // 3 // iti senAnIlakSaNAbhidhaM kususam / [111] atha bhRtakalakSaNam / satra mRtaketi bhRtakAzca mRtikAzcetyekazeSasamAsenobhayorapi dAsIdAsayoruddezo'tra grAhyaH / For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 niitiklptruH| ahAryazcAnRzaMsazca dRDhabhaktazca pArthive / tAmbUlAdidharaH kAryo dAsI vApyatha tadguNA // 1 // ahAryaH lobhadAnAdinAparaiH pratArayitumazakyaH / bhArate 'abhiprAyaM yo viditvA hi bhartuH sarvANi karmANi karotyata[87andraH / vaktA hitAnAmanurUpa Arya zaktijJa Atmeva hi sonukampyaH' // 2 // etAvanmayaM deyamiti svazaktitulyaM jAnan / vAkyaM tu yenAdiyate viziSTaM pratyAhatazcApi niyujyamAnaH / prajJAbhimAnI pratikUlavAdI tyAjyaH sa tAdRk tvarayaiva bhRtyaH // 3 // apekSArAjacaritaM sarve'pi mRtakA smRtAH / tanninnayogakSematvAditi sAmudrikaM vade // 4 // yathA tadanusAreNa mantryAdibhRtakAntakam / zodhanAyAM sujAtAyAM rAjyasthairya dRDhaM bhavet // 5 // kiM nAmaitanna viditaM yadanena na jAyate / yatrAkRtyaiva jantUnAM sadasatvaM vibhAvyate // 6 // AhuzceyaM kRtA vidyA samudreNeti tatra ca / vivadante mahAtmAno ye karmazaraNA bhuvi // 7 // satya vidhAtRvihitA racane yaM tato'dhikam / prabalaM karma vijJeyaM nyAyyaM ko vinivArayet // 8 // ayamarthaH - satyaM prArabdhopanataM phalamatropabhujyate / tattadanusAreNa jantUnAM rekhAcihAdi bhAvyate / // 9 // parantu bhagavadekazaraNAnAM na jAtu duSkarmaphalodayo bhavet / asti ca karmAnusAri grahadazAdi duSTaphale-tatprasAdakamantrAdhupAsanena duSTaphalanivRttyA suphalodayaH / asti ca vijJAnAgnidagdhAnAM karmaNAM punaraGkurodbhAvanA / dehapAtAcadarzanAdasti prArabdhaM balavaditi / tatronmuktavegAviddha. zaranyAyenAvatIrNavarNoddhatanadIvAhanyAyena vA tasya pratyAvartayitumazakyatve'pi tasyAtibalavanmuktazareNonmArgavikSepaNAdinA conmuktazaravat nadIvAhavacca pratyAvartane lakSyAnugamanaM tattadanarthavidhAnaM ca yathA dRSTaM tathA prArabdhamapi For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptH| zakyata eva zithilayitumityatiprabalapratiyogikarmaNAM parathA tu [87ba]tadevaM sarvathA bhogyamiti / athavA bhAvikarmaNAM para...yakatvena' parihAro vidheyaH / tathA ca daivapauruSAnuyoge parazurAmaM prati puSkaraH / rAma uvAca / 'daivaM puruSakAraM ca kiM jyAyAstadvadasva me| . atra me saMzayaM deva chettumarhasyazeSataH // 10 // puSkara uvAca svameva karma daivAkhyaM viddhi dehAntarArjitam / tasmAtpauruSameveha zreSThamAhurmanISiNaH // 11 // pratikUlaM tathA daivaM pauruSeNa vihanyate / maGgalAcArayuktAnAM nityamutthAnazAlinAm // 12 // yeSAM pUrvakRtaM karma sAttvikaM manujottama / pauruSeNa vinA teSAM keSAMcit dRzyate phalam // 13 // karmaNA prApyate loke rAjasasya tathA phalam / pauruSeNApyate loke mArgitavyaM naraiH phalam // 14 // sAttvikaM prArabdhaM vinApi svayameva phalatIti pauruSApekSA nAsti, rAjasa tu pauruSeNaivobuddhaM bhavatIti / daivameva na jAnAti naraH pauruSavarjitaH / tasmAtpauruSayuktasya daivaM tuM saphalaM bhavet // 15 // pauruSaM daivasaMpatyA kAle phalati bhArgava / daivaM puruSakArazca kAlazca manujottama / trayametanmanuSyasya piNDitaM syAtphalAvaham // 16 // kRSivRSTisamAyogA dRzyante phalasiddhayaH / tAstu kAle pradRzyante naivAkAle kadAcana / / 17 // tasmAtsadaiva kartavyaM sadharma pauruSaM nRbhiH / vipattAvapi yasyeha paraloke dhruvaM phalam // 18 // 1 Corrupt. For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 215 niitiklptH| nAlasAH prApnuvantyAH na ca daivaparAyaNAH / tasmAtsarvaprayatnena pauruSe yatnamAcaret ' // 19 // iti puMstrIlakSaNazAkhAyAM daivapauruSakAlAnusyUtatA. bhidhAnAbhidhaH stbkH| [112] iti prArabdhaM pauruSakAlanimittena saphalaM sAmpratikaM tu pauruSaM tatsamarpitabuddhizikhonnatazIrSANAM manuSyANAmihAnyatsarvaM pazcAtkRtya phalati / prArabdhAtivAhanaM kevalaM natamastakAnAM pazujAtInAmiti si[88addham / iti samyagAlocito'yaM lakSaNavibhAgo na vyabhicaratIti ca sthite / yathAdRSTamidaM samyagvivicya ca vivicya ca / sAmudrikaM vineyAnAM zikSAyai darzyate mayA // 1 // tathA ca vikramAdityabhUpatervasare kila / budhaiH kaignidiyaM dRgjAvidyA so'vartayadyayA // 2 // vasara iti bhAgurimatenAvopasargasyAkAralope'vasare ityarthaH / sa vikramAdityaH / udAhRtaM cAtra jAtu kharvaH kazcid sabhAmitaH / pIDito'smItyavetyuktiM cakre'sya vinayAnvitaH // 3 // sabhAmitaH sabhAM prAptaH, nyAyasthAnImAgata iti yAvat / asya vikramAdityasya / sa vilokya tale mithyAvAdyasau kriyatAM bahiH / ityAjJapya sadodhyakSAnbodhayAmAsa sAdaram // 4 // uktaM ca vaidyavidyAyAM kho jAlmaH kunItibhAk / randhracchalanimittAnudhAvI kharvaH prakIrtitaH // 5 // nizcitaM cAmunA kazcitpIDitaH syAdviparyayAt / AttausAvaucitIyaM sA kharvasyeti nizamyatAm / / 6 // iyamaucitI dUraniSkAsanAmikA / vilokyatAM ca saMvAdAtpratyakSIkriyatAmidam // 7 // nizamya vismitAste ca saMvAdya kRtanizcayAH / tathopalabhya rAjAnaM modayAmAsurAdarAt // 8 // For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| astIdaM kauzalaM prAyo mahAvibhavabhUSaNam / manasonmIlitaM kiJcidyadyadatra vizadAyate // 9 // mahAvibhaveti / acintyavibhavAnAM bhUpatInAM yatra kauzale baddhA sthA te mahAvibhavabhUSitA bhavantItyarthaH / manasonmIlitaM manaH kalpitaM vizadAyate tatpratyakSI. bhavati / iti bhUpatiM prati sadodhyakSyamodenA uktaM cAtra taraGgiyaNyA kazcidabhyeti vaamnH| bhUmIzaM zrIzakendrAkhyamavetyuktyA vyajijJapat // 10 // nizamyAlokya taM prAha kharvopari na kasyacit / jAlmahastasamAyAto jAne vyatyayamatra te // 11 // nizamyAsau hasitvAsyabandhaM taM ca samAdadhe / iyadAkSepato me'dya[88ba]pratIkArya tvayAstyalam // 12 // Asyabandhamiti mukhaM baddhA rAjAbhimukhaM hAsAnaucityAt / hAsazca rAjJa aashybodhnaat| sa mattopyati'kharvostItyevaM zrutvA vihasya ca / saMvide pAlayAmAsa tamasau tattathAbhavat // 13 // pAlayAmAsa prtiikssaanycke| ityAkAragatAstyeva prAyo'ntaHprakRtirnRNAm / vijJAnazAlinAM riMkhA' na yathA jAyate kacid // 14 // yathetyAkAramAtreNaivAntaraprakRtibodhAt / Ahuzca vaidyAH suzvetavarNo yaH zyAvalocanaH / sudurduHkhoGkaHyazcAnuparuddhaH' kunakhI bhavet // 15 / / antarAntarAraktaH kRSNovarNaH zyAvaH aGkadhaH svakalaGkAvahaH / tatraiva kunakhitvAcAdhikye'nuparuddho niranurodho gurUnapyAsthAne'pi lajayatIti / atrApi [89a]kuzalAH kunakhA jJeyA kAmabhogavivarjitAH / vakrAntaiH sphuTitaiH sthUlaiH nakhairdAridyabhoginaH // 16 // 1 Corrupt. For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 28 www.kobatirth.org nItikalpataruH / mahApApAni kurvanti puruSA haritairnakhaiH / indragopakasaMkAzairnakhairbhavati pArthivaH // 17 // tAmrairnakhaistathaizvarya prApnuvantIha mAnavAH / itthamaGkastanustIkSNadRgudvAyatamastakaH // 18 // tuvaro'tikacaH sarpagonAsAbhyAM bibhISaNaH / itthamaGkaH zvetavarNa ityAdilakSaNalakSitaH // 19 // -- vizeSaH punastanurityAdi tIkSNadRGnizitabANa iva yasya dRgvedhayitrIva bhavati / tuvaraH kAle jAtazmazruH atikaco'tighana ziroruhaH sarpagonAsAbhyAmapi puruSaH kadAcinmucyate na tu tasmAditi bhAvaH / daMzaM vinA na kadAcidapyasau naraM muJcatItyarthaH / iti atha vizeSalakSaNeSvAdA romalakSaNam / dRDhapATalaromA yaH sa nIrugdhRtimAnbhavet / kAtarazvApi zItAlluralpadhIrmRduromavAn // 20 // ekaromA bhavedrAjA dviromA dhanavAnbhavet / triromA paNDitaH prokto bahuromA ca durdhiyaH // 21 // atra varAhAcArya: Acharya Shri Kailassagarsuri Gyanmandir koSThamantarjaTharAbhimukhye | 'romaikaikaM kUpake pArthivAnAM dve dve jJeye paNDita zrotriyANAm / vyAdhairniHstrA mAnavA duHkhabhAjaH kezA caivaM ninditAH pUjitAzca' // 22 // grIvAyAM skandhayo romabAhulyaM mauryalakSaNam / rucimye'dhikA tAni cetsyuH koSThe ca vakSasi // 23 // kubuddhayabuddhI calatA kArye krodhavidheyatA / samantAdyasya romANi kAcarANi zarIriNaH || 24 // 217 sukRSNaromA dhIdakSo vadhyoktau nyAyapAlakaH / samaromA ca puruSaH sarvatra samasAravAn // 25 // For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 * niitiklptrH| dhIdakSa iti dhIgrahaNaM zIghraM cAturyeNa tAtparyajJatA sUcanAya, romNAM ca samatvaM zuklakRSNaraktavarNasAmyamiti / [89ba] athAlikalakSaNam arIkhaM dIrghAlikaM vA...'...cako mandadhIdhanaH / asatyavAgasvalpAyurduHkhabhAk cApi jAyate // 26 / / ghaTavatsaMvRtaM yasya lalATaM cApi vAmanam / sa naro nIcakarmA syAtkRpaNazcAturastathA // 27 // ardhendusadRzAkAraM cchatrAbhaM ...' bhajAm / atyunnataM camUpAnAM saMpuTaM krUrakarmaNAm // 28 // saMpuTaM nimnam / samaM ca dIpyamAnaM yadekhAbhistacchubhodayam / . premasvadhIkathAzAstracAturyAya' manISiNAm // 29 // viSameNa lalATena narAH syurduHkhajarjarAH / prApnuyurvadhabandhaM tu balAtte krUrakarmaNA // 30 // sirAbhiH santataM yasya lalATaM sodyavAnbhavet / unnatAbhistrizUlAbjasvastikAmAbhirunnatAH // 31 // trirekhAbhilalATAntagAminIbhiH samAH zatam / jIvezcatasRbhijUnaM navatyabdAn sapazcakAn // 32 // paJcabhiH saptatiM dvAbhyAM catvAriMzatamekayA / viMzatiM tAzca paJcAyA sarekheNApi jIvati // 33 // unnatAH parAgasya...' catasRbhirityAdAvapi lalATAntagAminIbhiriti saMbadhyate / atrApi kocadyasya syuH samAH karNAntagocarAH / pazcarekhAgabhIrazca suro'sau zatajIvyapi // 34 // rekhANAM lakSaNamidaM dIrghANAM parikIrtitam / varSA ca vakratAhAsastathAdhikyena vAmataH // 35 // 1 Corrupt. For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 219 ... idamuktamAyuHpramANaM dIrghANAM lalATAntagAminInAM madhyAntayoracchinAnAm / etacca RjutAyA apyupalakSaNam / vyatirekeNaitatsphuTayati / varSA ceti / atrApi vakratAcchedasyopalakSaNam / hAsa AyuSaH / tatrApi vAmato vakratAyAmAdhikyena hAsaH hAsayati copalakSaNam agamyAgamanasya / tathA ca varAhaH 'vicchinnAbhizcAgamyagAmina' iti / samudraH-- 'rekhAH paJca[90]lalATasthAH samAH karNAntagocarAH / bhaNitaM yasya gambhIraM taM vidyAtsakalAyuSam // 36 // iti / atha zirolakSaNam zirasA maNDalAbhena gavADhayazchatrato nRpaH / cipiTAH pitRmAtRghnAH karoTyAciramRtyavaH // 37 // maNDalAbhaM sUryacandrabimbamiva vartulam / cchatra iti cchatrAmena taccordhvato vistIrNam / karoTiH zirosthitaghaTasya prasphuTamiva dRzyata ityarthaH / ghaTamUrdhA mArgarucirdvimUrdhA ca dhnotritH| mahattvAya ca nimnaM yadatinimnaM dhanapradam // 38 // ghaTeti tathA ca vyatyayena samudravacanam 'ziro dIrgha tu duHkhinaamiti'| atha bhralakSaNam sthUlasvaM ghanatA vApi bhrUvoryasya vilokyate / atIva kaThinaM tasya hRdayaM vinivedayet // 39 // karNanetrAntarArdhena bhrUvoryasyAsti vistRtiH / so'haMkAreNa nRpatInpAtayennAtra saMzayaH // 40 // netrAdArabhya karNa yAvadantaram avakAzastadardhamAnena / madhyoccabhrUyugopeto naro'lpAyubhaveddhRvam / viSamabhrayugeNApi niHsvo induprabheNa' ca // 11 // madhyanimnabhrUvo ye'pi te'gamyA ramayantyalam / khaNDitabhrayugeNApi dhanahIno vijAyate // 42 // vizeSaH punareko'tra bhrUvormadhye yadIkSyate / jIrNAkhyaM roma tenAsya rAjyalAbho bhavedbuvam // 13 // 1 Corrupt. For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22. miitiklptH| induprabheNeti bAlendrAkRtisAmyaM bodhyam / dhanahIna iti prAptairdhanaistyajyata ityarthaH / jIrNAkhyamiti eSa cAnyatra bhramarasaMjJayoddiSTa iti romAvartastilakaM vAstvityatra nAsti vizeSaH / bhrUbhyAM ca samakRSNAbhyAM sAdhuvRttirbhavennaraH / zravaNazrutizaktazca sallakSaNavibhUSitaH // 44 // iti atha netralakSaNam athAkSilakSaNaM vakSye sA dRSTiratidoSadA / yA pItAmA yayA hantumapi te muditAzayAH // 15 // paramAraNe prasannacetasa ityarthaH / sthU9i0bAladRSTayA bhavenmantrI mandAkSo nRparuddhadhIH / mAnI jaDo'ribhAvena vartayennAtra saMzayaH // 46 // mandAkSa iti lakSyapadam / avaziSTaM phalam / netreNa mandaceSTena lakSyaM maukhyaM zarIriNAm / tIkSNenApi netreNa hetuvyAjAdimArgakaH // 17 // raktAntanetrAH puruSA dhairyaudAryaguNAnvitAH / bhavanti dhanino ye'pi madhupiGgalalocanAH / / 48 // kukkuTAkSAH sadA dakSA biDAlAkSAstathAdhamAH / kukkurAkSAzca vijJeyAstaskarA nAtra saMzayaH // 49 // gavAkSAH subhagA nityaM kekarAkSA durAzayAH / sukRSNatArakAkSAzca prApnuvantyakSipATanAm // 50 // sukRSNeti tArakA kanInikA / tathA ca varAhAcAryaH 'atikRSNatArakANAmakSNAmutpATanaM bhvtiiti'| samudraH- raktAkSA dhanavantastu vyAghrAkSAzcAntakopamAH / biDAlasiMhanetrA ye bhavanti puruSAdhamAH // 51 // maNDalAkSAzca jihmAkSAH krUraprakRtayo narAH / nIlotpalAkSA vidvAMsaH prauDhAkSA vibhAvAnvitAH // 52 // For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miitiklptruH| yasyAbhitokSikUTasthatilakAH' piitpiitkaaH| dRzyante kunayI mUrdhavAlI yo'pi naro dhruvam // 53 // prauDhAkSAH smitabharitranetrAH / kunayI paraghAtakakutsitanayavAn / , samAkSaH puruSo yastu zrutizAlyupakAradhIH / prabuddhaH satyabhASI ca zAntacitto'pyasau pravam // 54 // samAkSa iti vijAtIyapazupakSyAdisAdRzyAnanugAminetra iti / atha oSThalakSaNam-- bimbopamairavakraizca narA oSThemahAbhujAH / tanvoSThA durvidhA rUkSA dharAdhanavivarjitAH // 55 // durvidhA dridraaH| madhyanimnAdharo yaH syAtsubhago'sau na saMzayaH / . sthUlauSThaH sphuTitauSThazca naro (zcApi duHkhitaH / / 56 // (91) raktauSTho yo narastasya puNyavRddhiH prajAyate / paropakAranirato mitasatyeSTabhASyapi // 57 / / iti atha karNalakSaNam-- hasvakarNo mahAbhogI kRpaNo dIrghakarNyapi / dhanI krUraH sirAnaddhakarNazca satataM sukhI // 58 / / romazAbhyAM ca dIrghAyuAlambAbhyAM tu saukhyabhAk / nirmAsAbhyAM pApamRtyU vizIrNAbhyAM subhogitA // 59 // hasvakarNo bhogI bhavati kintu kRpaNaH / dIrghakarNo dhanI na tu bhogii| vyAlambAbhyAM mAMsonnaddhAbhyAM, vizIrNAbhyAmitastataH prasRtAbhyAm / samAbhyAM caiva karNAbhyAM samocitaguNo mataH / vizeSAkArarAhityaM sAmyaM nAma prakIrtitam // 60 // iti atha nAsAlakSaNam tanvA nasA mRduzcAgranatayA dhRtimaandhnii| sthUlayA zIlarahitaH kAmuko janahArdabhAk // 61 // 1 Corrupt. For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 nItikalpataruH zukAbhayA ca sukhitaH zuSkayA cirajIvyapi / dIrghayA bhogavAMzcaurastathA kuJcitayAnayA // 62 // uccayA janavAllabhyaM mRdvayA saubhAgyapAtratA / cchinnayAgamyagAmI ca prabhakSaH savyanizrayA // 63 // cchinnayeti chinnayevetIva zabdo'trAdhyAhAryaH / krodhI vivRtarokAbhyAM saubhAgyaM puttsaamytH| adhazcordhva stambhapainyaM kAThodhI' satyalakSaNam // 64 // vivRtattvaM vaiSamyeNodghATitattvam / saumyatvaM svalpamaNDalatvam / stambhapainyaM nAsAstambhasthaulyam / samayA nAsayA dUradIrghadarzitatvamudyamaH / prabuddhatAtitIkSNatvaM sarvavAllabhyameva ca // 65 // samudraH-- 'hasvanAsA narA ye tu dharmazAlA bhavanti te / hastinAsA narA ye tu sarve te janavallabhAH' // 66 // iti atha grIvAlakSaNam-- hasvanIvacchalAnveSI hetau svalpe'pi sdbhyH|| zU[91ba]raH syAnmahiSagrIvo vRSagrIvastu mRtyubhAk // 67 // dInacittastanugrIvo'lpabuddhirapi jAyate / sthUlagrIvastu pahilo baddhabhuktvApi' jAyate // 68 // kambugrIvAnprazaMsanti kumbhagrIvI ca paarthivH| dIrghagrIvAtra zaMsanti bakagrIvAMzca paNDitAH // 69 // pralambakaNThovad...dbhiH svazcipiTakandharaH / sirAvanaddhagrIvo vA sAmyaM dhImatvalakSaNam // 70 // iti athAsyalakSaNam samasaMvRtavaktreNa rAjA bhavati mAnavaH / viparItamato yatsyAttena klezayujo nraaH|| 71 // iti 1 Currupt. For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra atha mukhalakSaNam www.kobatirth.org -tha dantalakSaNam nItikalpataruH / mahAmukhena daurbhAgyaM mANDalyAcchATya saMratiH / strImukhenAsuto jJeyo dairdhya dAridryakArakam // 72 // bhIruNA pApakRttvaM ca caturazreNa dhUrtatA / nimnaM ca vaktraM vijJeyaM tanayaklezakArakam // 73 // svenAnena kArpaNyaM saMpUrNena ca bhogitA abhAgI mUSakamukho hayavaktrazca durdhiyaH // 74 // tanutA patitA vApi yasyekSeta vinAmayam / lakSaNaM duSTazaGkAyAH vakrAyAH prakRtezca tat // 75 // iti atha svaralakSaNam - snigdhatA yApi naividyaM taikSNyaM sAmyaM caturthakam / lakSaNaM dazanAnAM ca zubhaM taiH zubhabhAginaH // 76 // vakradantazca puruSo hetuvyAjapradUSakaH / sthUlarjadIrghadanto yaH sa bhavennyAyakovidaH // 77 // dvAtriMzadazano rAjA bhogI syAdekahAnitaH / Acharya Shri Kailassagarsuri Gyanmandir triMzaddantA narA ye te sukhaduHkhaprabhAgiNaH // 78 // ekonatriMzadazanAH puruSA duHkhajIvinaH / aSTAviMzatidantA ye te duHkhasyAtibhAjanam // 79 // iti uccatrANirmahAsattvastanuvAgduSTacintakaH / samavAk kuzalI tIkSNavAgahaMkArabhAjanam // 80 // vAcazca gauravaM cihnamupakAramate khalu / tatkAle hastasaMjJApi taikSNyagAmbhIryasUcikA // 81 // iti (92 a ) atha skandhalakSaNam vRSaskandho gajaskandhaH kadalIskandha eva ca / 223 mahAbhogA mahAdhanyAH sarve te pArthivopamAH / / 82 // tanvaMso vijayI rAjA svadharmaniyatasthitiH / zubhAzayazca suzliSTaskandho vIryabaloddhataH // 83 // iti For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 224 atha tAlulakSaNam - www.kobatirth.org atha kapolalakSaNam - yasya gallI hi sampUrNau padmapatrasamaprabhau / bhogavAnstrIpriyazcaiva sarvavidyAdharaH smRtaH / / 84 // siMhavyAghragajendrANAM kapolasadRzau yadi / kRSibhAgI bhavennityaM bahuputrazca jAyate // 85 // iti atha jihvAlakSaNam -- nItikalpataruH / kRSNajihvA bhavedyasya sa naro duHkhabhAjanam / samalAyAM ca jihvAyAm pumAnsyAtpApakArakaH / / 86 / / sthUlajihvAstathA krUrA narA anRtabhASiNaH / sitajihvA narA ye ca zaucAcAravivarjitAH // 87 // padmapatrasamA jihvA yasyAsau miSTabhogabhuk / raktajihvo bhavedyasau vidyAM lakSmIM ca prApnuyAt // 88 // iti atha stanalalakSaNam - Acharya Shri Kailassagarsuri Gyanmandir kRSNaM tAlu nRNAM yeSAM bhavanti kulanAzakAH / padmapatrasamaM yasya sa naro bhUpatirbhavet / / 89 // zvetaM tAlu nRNAM yeSAM dhanavanto bhavanti te / raktaM tAlu nRNAM yeSAM dhanabhoktAra eva te / / 90 // pItaM tAlu nRNAM yeSAM te syurnUnaM narAdhipAH / bhogina zcaiva te jJeyAH samudravacanaM yathA // 91 // iti atha vakSolakSaNam unnatopacitau yeSAM ghanasnigdhau payodharau / te narA maithune zUrA bhogavantazca karmabhiH // 92 // nonnatI ca na vA snigdhau zithilau ca payodharau / nirmAsau ca kurUpau ca te narA duHkhabhAginaH // 93 // iti vistIrNa mAsalaM vakSo bhUpaterjAyate dhruvam / samena vakSasA sAdhukriyAniSThazca sanmatiH // 94 // For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptrH| avepanaM colataM ca hRdayaM dhaninAM matam / sirAlaM romazaM caiva durvidhAnAM prakIrtitam // 95 / / iti atha kukSilakSaNam sthUlakukSimrahI bhItivikalazcApi jAyate / kukSau gabhIrI nRpatiruttAne strImukhekSakaH // 96 // same ca kukSau[92 ba]bhogI syAniHsvo ghaTagalodaraH / siMhodaro narazcApi dhanadhAnyasamRddhimAn // 97 // samudraH mRgodaro naro dhanyazcamUrUdarasannibhaH / maNDUkasadRzo yasya sa naraH pArthivo bhavet / vyAghrodaro gajapatiH zvazRgAlodaro'dhamaH // 98 // iti atha pRSThalakSaNam siMhapRSTho naro yastu dhanaM tasya vinirdizet / kUrmapRSTho bhavedrAjA dhanasaubhAgyavAn bhavet // 99 // iti athAMsalakSaNam---- aMsau pRSThaM dvayamidaM dIrgha dhIdhairyakArakam / mAlinyAyatanaM yena jAyate'sya na saMzayaH // 10 // tAdRzaM dhIdhairyakauzalamasya bhavedyena mAlinyamevAsya jAyate / aromazamabhagnaM ca dvayametatprazasyate / bhagnaM saromanirmAsaM dAridrayAya bhavennRNAm // 101 // iti atha nAbhilakSaNam vartulA ca gabhIrA ca nAbhiH puMsAM prazasyate / unnatA viralA nAbhiH puMsAM duHkhapradAyinI // 102 // iti atha kaTilakSaNam vistIrNA kanakasnigdhA zubhA puMsAM kaTirmatA / nirmAsA tu kaTiryeSAM te narA duHkhbhaaginH|| 103 // siMhavyAghrasamA yeSAM kaTiste daNDanAyakAH / RkSavAnaratulyA ca kaTipeSAM na te zubhAH // 104 // iti For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiphlptru| atha hastAdhikAra: pralambapInapANizca naraH sarvaguNottaraH / hasvaromazabAhuzca dAsaH preSyo'pi vA bhavet / / 105 // vAmAvartabhujazcoktalakSaNairlakSito'pi yaH / pRthivIzaH sa vijJeyo gRhe zrIzcAsya susthitA // 106 // yasya mInasamA rekhAH karmasiddhiH zubhAsya tu / dhanADhayazca sa vijJeyo bahuputro na saMzayaH // 107 // AtapatraM kare yasya daNDena sahitaM punaH / cAmaradvitayaM cApi cakravartI sa jAyate // 108 // svastike janasaubhAgyaM mIne sarvatra pUjyatA / zrIvatse vAJchitA lakSmIrgavAyo dAmalAJchitaH / / 109 // dhvajavajrAGkuzacchatraM zaGkha[93apamAdayastale / pANipAdeSu dRzyante yasyAsau zrIpatiH pumAn // 110 // zaktitomaradaNDAsidhanuzcakragadopamA / yasya haste bhavedrekhA taM rAjAnaM vinirdizet // 111 // iyaM ca rekhordhvarekhA bodhyA / atra vizeSaH / maNibandhAtsamutthAya yA rekhA cordhvgaaminii| sodhvarekhA samAkhyAtA pazcadhAsau zubhadiyA // 112 // aGguSThagAminI sA cetraajylaabhprdaayinii| tarjanI dhAvinI nUnaM nRpAAvAhinI matA // 113 // madhyamAM ca yadA gacchedAcAryatvapradA matA / anAmAzrayiNI sArthavAhakatvaprabodhinI / / 114 // kaniSThagAminI cetsA zreSThayaM sarvatra kArayeta / yadeSAGgulimAkSipya madhyAmArohati dhruvam // 115 / / tadAsau niSphalA jJeyA mahAhAnikarI param / maNibandhAtpitUrekhA karamAdvibhavAyuSoH // 116 // akhaNDayA pIvarayA tayA zobhanamAdizet / dve rekhe yAnti tistro'pi tarjanyaGguSThakAnare // 117 // 1.- Currupt. For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nautikalpataruH / yeSAM rekhA imAstisraH saMpUrNA doSavarjitAH / teSAM gotradhanAyUMSi sampUrNAnyanyathA na tu // 118 // gatvA militayoH prAnte dravyapitrozca rekhyo| gRhabandho vinirdezyo gRhe bhaGgo'thavA bhavet // 119 // gRhabandho gRha eva sthitiH / ekayA yavapakRtyA ca zreSTho bahudhanocitaH / dvAbhyAM ca yavamAlAbhyAM rAjA mantrI dhanI budhaH // 12 // maNibandhe yavazreNyasti sa cetsanRpo bhavet / yadi tAH pANipRSThe'pi tato'dhikaphalaM bhavet // 121 // tyAgAya zoNagambhIrAH sukhAya mdhupingglaaH| sUkSmAH zriye bhaveyustAH saubhAgyAya samUlakAH // 122 // chinnAH sapallavA rUkSA viSamAH sthAnavicyutAH / vivarNAH sphuTitAH kRSNA nIlAH zUnyAzca nottamAH // 123 // kezaM sapallavA rekhA vicchinnA vittasaMzayam / kadanaM puruSAdravyavinAzaM viSamAvahet // 124 // madhyamAprAptarekhA yA dezinI syaadhdaadhikaa| pracurastatpituH pakSaH[93ba] zriyazca vipado'nyathA // 125 // anAmikAyA rekhAyAH kaniSThA syAdhadAdhikA / dhanavRddhikarI puMsAM mAtRpakSo bahustathA // 126 // adhU rekhA kaniSThAnAM rekhAH syuH gRhiNIpradAH / samAbhiH zubhazIlAstA viSamAbhiH kuzIlikAH // 127 // adhUrekhAvasAnAbhI rekhAbhirmaNibandhataH / / spaSTAmirdhAtaraH spaSTetarAbhirjAmayaH smRtAH // 128 // ulladhyante ca yAvantyo'gulyo jIvati rekhyaa| paJcavizatito jJeyAstAvantyaH zarado budhaiH / / 129 // bhanna vishessH| kaniSThAGgulimUlA ca rekhA gacchatyanAmikAm / avicchimA ca varSANi triMzadAyurvinirdizet // 130 // For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 228 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH kaniSThAGgulito rekhA gacchedyadi pravezinIm / saptati tasya varSANi vibudho nirdizeddhruvam // 131 // pradezinI madhyagatAzIti varSANi jIvati / madhyat vyatItya ca gatA navatyabdAni jIvati // 132 // marmAntaragatA rekhA zataM varSANi jIvayet / kaniSThAntargatA rekhA nadImRtyuzca kArayet // 133 // UrdhvarekhA bhavedyasya zRGgibhirvA vihanyate / adhUrekhA dravyarekhA karmarekhA tataH param // 134 // aGguSThamUlAdArabhya kaumAraM yauvanaM jarA | rekhAtrike darzanIyaM karmArthayuzca tatra vai / / 135 // maNibandhamukhAccAyU rekhAyA ye'tra pallavAH / saMpadaste bahirye ca vipado'GgulisaMmukhAH / / 136 // yavairaGguSThamadhyasthairvidyAkhyAtivibhUtayaH / zuklapakSe tathA janma dakSiNAGguSThagaizca taiH // 137 // kRSNapakSe tathA janma vAmAGguSThAgatairyavaiH / yavairaGguSThamUlasyaistatsaMkhyAH sUnavo nRNAm // 138 // anAmikAntaparvasthA prItirekhA prabhutvakRt / UrdhvA punasta tasya dharmarekhaivamucyate // 139 // aGguSThA pitRrekhAntastiryakhApadapradA / apatyarekhAH sarvAH syurmatsyAGguSThatalAntare // 140 // liSTAmyagulimadhyAni dravyasaMcayahetave / tAni cecchidramuktAni dAnazIlo bhavennaraH / / 141 // eko'pyadhimukhastasya matsyaH zrIvRddhikAraNam / saMpUrNau kiM punadvai staH pANi [ 94a ] mUlAsthitau nRNAm // 142 // tulA vAmakare vajraM karamadhye tu dRzyate / vANijyaM sidhyate tasya puruSasya na saMzayaH // 143 // UrdhvarekhA karA ye'pyarekhAH syuraGgulitraye / nAnAbhogasukhAsInAH samudravacanaM yathA // 144 // For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / AvartA dakSiNe zastA sAvartADguliparvasu / tAmrAH snigdhAH zikhottuGgAH parvArdhAzca nakhAH zubhAH // 145 // nakheSu vidanvaH zvetAH pANyozcaraNayorapi / atha liGgalakSaNam - Acharya Shri Kailassagarsuri Gyanmandir AgantavaH prazastAH syuriti bhojanRpo'bhyadhAt // 146 // trikoNa rekhayA sIramusalolUkhalAdinA / vastunA hastajAtena puruSaH syAtkRSIvalaH / / 147 // pANestalena zoNena dhanI nIlena madyapaH / pItenAgamyanArIgaH kRSNena ca dhanojjhitaH // 148 // arekhaM bahurekhaM vA yeSAM pANitalaM nRNAm / tesyuralpAyuSo nissvA duHkhitA nAtra saMzayaH // 149 // iti puruSalakSaNazAkhAyAM pANigucchakaH / dakSiNAvartaliGgena puruSaH putravAnbhavet / vAmAvartena liGgena naraH kanyAprajo mataH // 150 // sthUladIrgha yasya liGgaM sa naro duHkhabhAg bhavet / pralambabakaliGgAzva puruSAH sukhabhoginaH // 151 // ekaikadhAraliGgena naro bhavati pArthivaH / atha zukralakSaNam- dvidhArA dhanavantazca bahudhAre daridratA // 152 // samapAdopaviSTasya gulphau spRzati mehanam / bhogavAnsa tu vijJeyo vArthaturagamehanaH // 153 // samapAdopaviSTasya mahIM spRzati mehanam / sa bhave duHkhitaH prokto dAridryena ca pIDitaH / / 154 // dIrghaliGgena dAridryaM sthUlaliGgena duHkhitA / kRzaliGgena saubhAgyaM hrasvaliGgena bhUpatA // 155 // mInagandhena zukreNa dhanatrAnputravAn bhavet / havirgandhena zukreNa gavAdayo jAyate naraH // 156 // For Private and Personal Use Only 229 Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| madhugandhena zukreNa naraH strIjanavallabhaH / panagandhena yUpI syAnmahIgandhena pArthivaH // 157 / / lAkSAgandhena syAnnissvo mAMsagandhena[94ba]taskaraH / vasAgandhena vyasanI madyagandhena duHkhitaH // 158 // kaTugandhena zukreNa puruSo durbhago bhavet / kSIragandhena zukreNa narA dAridyabhAginaH // 159 // iti atha zukravarNalakSam payovarNena zukreNa bhavedrAjA na saMzayaH / zyAmavarNena zukreNa baddhabhogI bhavennaraH // 160 // iti atha javAlakSaNam-- turaGgajachA dhanino rAjAno mRgajakakAH / dIrghajavAH sthUlajasA jAyante pathigAminaH // 161 // siMhajar3A vyAghrajachA dhanakIrtisamanvitAH / romayuktA ca jaGghA ca dAridyaM sApi yacchati // 162 // zRgAlasamajachA ye lakSmIsteSAM na jAyate / mInajayazca yo lakSmI sa prApnoti na saMzayaH / kAkajanA narA ye ca teSAM rAjyaM vinirdizet // 163 / / iti atha gatilakSaNam haMsahassyazvagatyA ca puruSAH syunarAdhipAH / vRSamA... kAnAzca gatirbhogavatAM bhavet // 164 // jalormisadRzA yeSAM kAkolUkasamAgatiH / dradhyakSayakarI jJeyA duHkhazokakarI tathA // 165 // zvoSTrANAM mahiSANAM ca kharasUkarayostathA / gatiryeSAM samAkhyAtA te narAH bhAgyavarjitAH // 166 // iti 1 Corrupt. For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miitiklptruH| atha pAdAGgulilakSaNam--- aguSThau vipulau yeSAM te narA duHkhabhAginaH / klizyante vikRtAguSThA narAzca pathigAminaH // 167 // unnataizca samasnigdhairasitaiH sukhabhAginaH / vRttai raktaistathA jAtA nakhairya syunarAdhipAH / / 168 // yasya pradezinI dIrghA hyaGguSThaM ca vyatikramet / / strIbhoga labhate nityaM puruSo nAtra saMzayaH // 169 / / madhyamAyAM tu dIrghAyAM dIrghA hAni vinirdizet / anAmikAyAM dIrghAyAM vidyAbhogI bhavennaraH // 170 // sA ca hrasvA bhavedyasya sa syAtpAradArikaH / kaniSThAyAM ca dIrghAyAM suvarNasya ca bhAginaH // 171 // yasya pradezinI sthUlA bhItistasya kaniSThikA / isvA klezAya bhogAyAGguSTha dIrghA pradezinI // 172 / / [95]yasya pAdatale rekhAGkuzazcApi virAjate / senAnAM nAyakaM vidyAdgajAnAmadhipaM tathA // 173 // kuTilAzca tathA zUnyA yasyAGgulyo bhavanti hi / taM sarvaduHkhitaM nityaM dhanahInaM vinirdizet // 174 // asaMhatAbhirhasvAbhiraGgulIbhizca mAnavAH / dAsA vA dAsakarmANaH samudravacanaM yathA // 175 // agulyo'pi samA dIrghAH saMhatAzca smunntaaH| yeSAM pradakSiNAvartAH pArthivAste na saMzayaH / / 176 // jAnunI mAMsale snigdhe UrU vistIrNavartulau / iSTikAmA kaTI zastA madhyaM tu kulizopamam // 177 // iti dimAtrametasya kIrtitaM zAstrato mayA / mahAmativinodAya prasaGge zobhate'khilam / / 178 / / saMkrAmitamidaM sarvaM yatairuktaM mahAtmabhiH / AkSepamAnamapyete binducyutyA na me bharaH // 179 / / For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 niitiklptruH| AkSepeti / ayaM bhAvaH atra vaidyasUkSmanaye sUkSmameva kiJcidavazyaM varNanIyamAsIt / tatvatra na labhyate iti yadabhiyuktA AkSipanti / binducyuteti / binducyutinyAyena yathA binduH cyutaH sthitazcAntarapratItiM karoti tathAtrApi kAcitkaNikA cet cyutA maSakatilakAdilakSaNA sarvametat zithilayati / tathA coktanayane sulakSaNe kulakSaNe vA puruSe pratyabhijJAne tatraiva sthAnAntarasthitasUcakabindusadRza tilamAtreNApi cAntaraM9i5ba]mahadApatati / ___ sulakSaNe kulakSaNaM kulakSaNe sulakSaNamiti tadapi kathanIyamAsIt / yanna kathitaM tadAkSepamAnaM ta eveti bhAvaH / nidarzitaM ca prAcyairapi binducyutisthitibhyAmarthAntarapratItiryathA-- 'kAle jaladharajAle sahakAramanohare / __ kAntaH sarvaguNopeto bAle duHkhena labhyate // 180 // iti atrArtha:-he bAle jaladharajAle kAle varSAkAle sahakArakusumamanohare kAntaH sarvaguNopetaH sa duHkhena labhyate / sa tAvadgurujanAjJayA dharmapatidUre lmH| adhunA ca samayogakSemayA bhavasyA yadi madartha prayasyate tathApi kAntaH kamanIyaH sarvaguNopetazca kathaM labhyate / kulasaraNiM vyatItya bhavadanurodhena yadyapi kriyate tathApi tAdRzakAntAbhAvAddharmahAniH / kulAGganAsvAnutApazca ziSyata iti prabodhanAyAgatA sakhI prati bAlAyAM likhantyAM tadAzvAsanArtha, tatra zvazure samAyAte tatrAsau zIrNa bindu pAtayAmAsa / bAlenduH khe na labhyate iti bindau ca pAtite gurudarzanocito'sau zloko jAtaH / ___ tathA ca etAdRzakAle meghAcchAditatvAt AkAze bAlenduH komala. candro na labhyate / iti (96a) atha strIlakSaNazAkhA / tatrAdhyAdau sAmAnyalakSaNamubhayAnugataM ythaa| AvartA dakSiNe puMsAM strINAM vAme zubhapradAH / spandanaM sphuraNaM lakSma tilako maSako braNaH // 1 // atra varAhAcAryoM vizeSamAha utpAtagaNDapiTakA dakSiNato vAmatastvabhighAtAH / dhanyA bhavanti puMsAM tadviparItAzca nArINAm // 2 // For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 30 nItikalpataruH / atha strINAM vizeSalakSaNAni pAdau samAGgulI snigdhau bhUmyAM yadi pratiSThataH / yasyAH sakomalau raktau sA kanyA gRhamaNDinI // 3 // pratiSThataH iti samudrayA bhUmiM spRzataH / tathA ca samudra:samantAtbhUmisaMlagnaM yasyAzcaraNayostalam / aSTau putrAnprasUte sA patyuH saMtAnavardhinI // 4 // iti cakrasvastikazaGkhAbjadhvaja mI nAtapatravat / yasyAH pAdatale rekhA sA bhavet kSitipAGganA // 5 // bhavedakhaNDabhogAyordhvA madhyAGgulisaMgatA / rekhAkhusarpakAkAbhA duHkhadAridyasUcikA / / 6 / / yasyAH pAdatale rekhA tarjanI yAti cordhvagA / * bhartAraM labhate zIghraM priyA bhartuzca jAyate // 7 // pAde pradezinI yasyA aGguSThAmaM vyatikramet / na sA bhartRgRhe tiSThetsvacchandA kAmacAriNI // 8 // pAde madhyamikA yasyA aGguSThaM ca vyatikramet / kuzIlA durbhagA caiva tasmAttAM parivarjayet // 9 // yasyAstvanAmikA svA tAM viduH kalahapriyAm / bhUmiM na spRzate yasyAH khAdate sA patidvayam // 10 // pAde kAneSThikA yasyA bhUmiM na spRzate yadi / bhatIraM prathamaM hatvA dvitIye supratiSThitA / / 11 // anAmikA ca madhyA ca yasyA bhUmiM na ca spRzet / patidvayaM nihantyAdyA dvitIyA ca patitrayam // 12 // [96ba] patihInatva kAriNyo hIne te dve yadA ca vai / unnato mAMsalo'GguSTho vartulo'tulamogadaH // 13 // vako hUsvazca cipiTaH sukhasaubhAgyabhaJjakaH / vidhavA vipulena syAddIrghAGguSThena durbhagA // 14 // dIrghAGgulIbhiH kulajA kRzAbhiratinirdhanA / husvAyuSyA ca hUsvAbhirbhugnAbhirbhugnavartinI // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Voodo 233 Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 nItikalpataruH / cipiTAbhirbhavehAsI viralAbhirdaridriNI // 15 // parasparaM samArUDhA yadAGaglyo bhavanti hi| havA bahUnapi patInparapreNyA tadA bhavet // 16 // yasyAH pathi samAyAntyA rajo bhUmeH samucchalet / sA pAsvalA prajAyeta kulatrayavinAzinI // 17 // rAjJItvasUcakaM strINAM pAdapRSThaM samunnatam // 18 // daridrA madhyanasreNa sirAlena sadAzvagA / romAnena bhavedAsI nirmAsena ca durbhagA // 19 // iti atha jaGghAlakSaNam samapANiH zubhA nArI pRthupaNizca durbhagA / kuTilonnatapANiH syAddarghipArNizca duHkhamAg // 20 // viSamairunnatairgulphairnAryastu kalahapriyAH / nigUDhagulphA yA nArI sA nityaM sukhamedhate // 21 // romahIne same jadhe susnigdhe kramavartule / yasyAH sA rAjapatnI syAdvisire sumanohare // 22 // ekaromA rAjapatnI dviromApi sukhAspadam / triromA yApi kUpeSu bhavedvaidhavyaduHkhabhAg // 23 / / iti aSa jAnulakSaNam vRttaM pizitasamagra jAnuyugmaM prazasyate / nirmAsaM svairacAriNyA daridrAyAzca vizlayam // 24 // iti athorulakSaNam-- vizlathaiH karabhAkArairgurubhirmasRNairdhanaiH / suvRttai romarahitairbhaveyubhUpavallabhAH // 25 // iti atha kaTilakSaNam caturbhiragulaiH zastA kaTiviMzatisaMyutaiH / / samunnatanitambADhyA caturazrA mRgIdRzAm // 26 // vinatA cipiTA dIrghA nirmAsA saMkaTA[97]kaTiH / hrasvA romayutA nAryA duHkhavaidhavyasUcakA // 27 // iti For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 235 nautiklptruuH| atha nitambalakSaNam-- nitambabimbo nArINAmunnato mAMsalaH pRthuH / mahAbhogAya saMproktastadanyo zarmaNe mataH // 28 // iti atha sphiglakSaNam kapitthaphalavadvRttau mRdulau mAMsalau dhnau| sphijau valivinirmuktau ratisaukhyavivardhanau // 29 // iti atha bhagalakSaNam-- zubhaH kamaThapRSTAbho gajaskandhopamo bhgH| vAmonatastu kanyAdaH putrado dakSiNonataH // 30 // AkhuromA gUDhamaNiH suzliSTaH saMhataH pRthuH / tuGgaH kamalavarNAbhaH zubho'zvatthadalAkRtiH // 31 // nirmAsaM cAtidIrghazva bhagaM zuSkaM sirAyutam / dAridrapaduHkhadaM tatsyAhaurbhAgyaM caiva nirdizet // 32 // zazAvarta bhagaM yasyA sA garbhamiha necchati / Avartastu bhavedyasvA bhagasyopari mastake // tasyA vivardhate putro dhanadhAnyasamanvitaH // 33 // gudhAnte tilakaM yasyA raktaM kuMkumasanibham / athavA dakSiNe bhAge prazastA sA nigadyate // 34 // iti bhaya jaghanalakSaNam bhagasya bhAlaM jaghanaM vistIrNa tuGganAsikam / mRdulaM mRduromADhayaM dakSiNAvartamIritam // 35 // vAmAvataM ca nirmAsaM bhugnaM vaidhavyasUcakam / saMkaTaM sthapuTaM gUDhaM jaghanaM duHkhadaM sadA // 36 // iti apa bastilakSaNam bastiH prazastA vipulA mRdvI stokasamunnatA / romazA ca sirAlA ca rekhAyA naiva zobhanA / / 37 // iti For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 236 atha gandhalakSaNam - www.kobatirth.org nItikalpataruH / Acharya Shri Kailassagarsuri Gyanmandir dhAnyagandhA ca yA nArI nimbagandhA ca yA bhavet / varjanIyA prayatnena yadIcchezcirajIvitam // 38 // kSAragandhAM tyajennA tathaiva kaTugandhinam / raktagandhA ca yA nArI sA nArI duHkhadAyinI // 39 // gomUtra haritAlAbhyAM yasyA gandhaH pravartate / duSTagandhA ca yA nArI[ 97 ] tAM nArI parivarjayet // 40 // tumbIpuSpa samAgandhA lAkSAgandhAnukAriNI / tasyA naiva bhaveddhartA duHkhitA caiva jAyate // 41 // campakAdityapuSpANAM yadi gandho bhavetstriyaH / subhagA sA bhajennityaM bhartAraM vazavartinI // 42 // yAvacchuchundararrAgandhA matsyagandhA ca yA bhavet / ugragandhA ca yA nArI tAM nArIM parivarjayet // 43 // iti atha nAbhilakSaNam -- gambhIrA dakSiNAvartI nAbhI syAtsukhasaMpade / vAmAvartasamutthAnA vyaktagranthirna zobhanA // 44 // mero bhavedyasya lakSaNaM maSakopamam / kuGkumodaka saMkAzaM prazastAsau nigadyate // 45 // iti atha pArzvalakSaNam- madhya valitrayopetaM kRzaM zubhamaromazam / sUte sutAnbahUnnArI pRthukukSiH sukhAspadam // 46 // kSitIzaM janayetputraM maNDUkAbhena kukSiNA / unatena valIbhAjA sAvartenApi kukSiNA // 47 // vandhyA pravrajitA dAsI kramAdyoSA bhavediha / samaiH samAMsaiH pRthubhiryoSA yA syAtsamAzritA // 48 // pArzveH saubhAgyasukhayornidhAnaM syAdasaMzayam / yasyA dRzyasire pArzve unnate romasaMyute // 49 // 4 nirapatyA ca duHzIlA sAbhavedduH khazevadhiH // 50 // iti For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra athodaralakSaNam atha hRdayalakSaNam - www.kobatirth.org nItikalpataruH / udareNAtitucchena visireNa mRdutvayA / yoSidbhavati bhogADhyA nityaM miSTAna sevinI // 51 // kumbhAkAraM daridrAyA jaTharaM ca mRdaGgavat / kUSmANDAbhaM yavAbhaM ca duSpUraM jAyate striyaH // 52 // suvizAlodarA nArI nirapatyA ca durbhagA / pralambajaTharA hanti zvazuraM devaraM tathA // 53 // madhye kSAmA ca subhagA bhogADhyA savalitrayA / RSvI tanvI ca romAlI yasyAH sA zarmanarmabhUH // 54 // kapilA kuTilA sthUlA vicchinnA romarAjikA / vairavaidhavyadaurbhAgyaM vidadhyAdiha yoSitAm // 55 // iti atha stanalakSaNam -" Acharya Shri Kailassagarsuri Gyanmandir nirloma [ 98a ] dayaM yasyAH samaM nimnatvavarjitam / aizvarya cApyavaidhayaM priyaprema ca sA labhet // 56 // vistIrNahRdayA yoSA puMzcalI nirdayA tathA / udbhinnaromahRdayA patiM hanti vinizcitam // 57 // aSTAdazAGgulataramuraH pIvaramunnatam / sukhAya duHkhAya bhavedromazaM viSamaM pRthu // 58 // iti ghanau vRttau Dhau pInau samau zastau payodharau / - sthUlA virau zuSka vAmorUNAM na zobhanau // 59 // dakSiNonnatavakSojA putriNISvaprajA matA // vAmanatakucA sUte kanyAM saubhAgyasundarIm || 60 // araghaTItulyo kucau dauH zIlyasUcakau / pIvarAsthau sAntarAlau pRthUpAntau na zobhanau / / 61 // mULe sthUlo kramakRzAvAgre tIkSNau payodharau / sukhada pUrvakAle tu pazcAdatyantaduHkhadau // 62 // For Private and Personal Use Only 237 Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 28 mautikalpataruH / sudRzAM cUcukayugaM zastaM zyAmaM savartulam / antarmagnaM ca dIrghaM ca kRzaM klezAya jAyate // 63 // atha jatrulakSaNam -- yasyAH payodhare vAme tilakaM cAsitaM bhavet / karNe kaNThe sugAtrAyA sA kanyA sukhadAyinI // 64 // iti www.kobatirth.org atha skandhalakSaNam pIvarAbhyAM ca jatrubhyAM dhanadhAnyanidhirvadhUH / thAbhyAM caiva nimnAbhyAM viSamAbhyAM daridriNI / / 65 / / iti abandhAvanatau skandhAvadIrghAvakRzau zubhau / Acharya Shri Kailassagarsuri Gyanmandir atha kakSyalakSaNam -- vakrau sthUlau ca romADhyau praiSyavaidhavyasUcakau // 66 // nigUDhasandhI nimnA zubhAvasau susaMhatau / vaidhavyadau samuccAgrI nirmAsAvatiduHkhadau // 67 // iti atha karalakSaNam kakSye susUkSmaromNI ca tuGge snigdhe ca mAMsale / zaste na zaste gambhIre sirAle svedameNDale // 68 // iti syAtAM doSau sunirdoSau gUDhAsthigranthikomalau / visirau ca viromANau saralau ca mRgI [ 98ba] dRzAm // 69 // vaidhavyaM sthUlaromANI svau daurbhAgyasUcakau / pariklezAya nArINAM paridRzyasirau bhujau // 70 // ambhojamukulAkAraM madhyonnatamarandhrakam / prazastaM zastarekhADhyamalparekhaM zubhAvaham // 71 // vidhavA baddharekheNArekheNApi daridriNI / bhikSukI sasirAna nArI karatalena vai // 72 // matsyena subhagA nArI svastikena vasupradA / padmena bhUpateH patnI janayedbhUpatiM sutam // 73 // cakrAvartaH striyaH pANau nandyAvartaH pradakSiNaH / zaGkhatipatrakamaThA tRpamAtRtvasUcakAH // 74 // For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / tulAmAnAkRtIrekhe vaNikpatnItvasUcike / gajavAjivRSAkArAH kare vAme mRgIdRzAm // 75 // rekhA prAsAdavajrAbhA brUyustarthiMkaraM zubham / kRSIvalasya patnI syAcchakaTena yugena vA // cAmarAGkuzakodaNDe rAjapatnI bhaveddhruvam // 76 // aDguSThamUlAnnirgatya rekhA yAti kaniSThikAm / yadi sA patihantrI syAddUratastAM tyajetsudhIH // 77 // trizUlAsigadAzaktidundubhyAkRtirekhayA / nitambinI kIrtimatI tyAgena pRthivItale // 78 // aGgulyazca suparvANo dIrghAvRttAH kramAtkRzAH / zubhA hrasvAH kRzA vA viralA duHkhasUcakAH // 79 // aruNAH sazikhAstuGgAH karajAH sudRzAM zubhAH / nimnA vivarNAH zuklAbhAH pItA dAridryakArakAH // 80 // nakheSu bindavaH zvetAH prAyaH syuH svairiNI striyAH / antarnimagnavaMzAsthiH vRSTiH syAnmAMsalA zubhA // 81 // pRSThena romayuktena vaidhavyaM labhate dhruvam / bhagnena vitatenApi sasireNAtiduHkhitA / / 82 / / iti atha grIvAlakSaNam -- (99 a ) praviyA lambayA caNDI daridrA hastrayA tayA / kulasya nAzinI nArI dIrghayA ca bhavetpunaH / / 83 // yasyA grIvA suvRttAsyAdrekhAtritayasaMyutA / dakSiNAvarta saMkAzA sA bhAgyenAdhikA bhavet // 84 // iti atha cibukalaNam- cibukaM vyaGgulaM zastaM vRttaM pInaM suzobhanam / sthUlaM dvidhA saMvibhaktamAyataM romazaM tyajet / / 85 / / For Private and Personal Use Only 239 hanuzcibukasaMlagnA nirlomA sughanA zubhA / vakrA hrasvA kRzA sthUlA romazA na zubhapradA / / 86 / / iti Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| atha kapolalakSaNam-- zastau kapolau vAmAkSyAH pInau vRttau samunnatau / romazau paruSau nimnau nirmAsau parivarjayet // 87 // yasyAstu hasamAnAyA gaNDe bhavati kUpakaH / na sA bhartRgRhe tiSThetsvacchandA kAmacAriNI // 88 // iti atha athAsyalakSaNam--- samaM samAMsa musnigdhaM sAmodaM vartulaM mukham / janitavadanAcchAdhaM dhanyA nArIha jAyate // 89 // athAgharalakSaNam pATalo vartulaH snigdho lekhAbhUSitamadhyabhUH / sImantinInAmadharo dharAjAnipriyo bhavet // 90 // zyAvaH sthUlo'dharauSThaH syAdvaidhavyakalahapriyaH / romazau cAtilambau ca yasyA oSThapuTau punaH / viSamau cAtisthUlau ca patighnI vanitA bhavet // 91 // iti atha dantalakSaNam gokSIrasannibhAH snigdhA dvAtriMzaddazanAH zubhAH / adhastAdupariSTAcca samAH stokasamunnatAH // 92 // pInAH zyAvAzca dazanAH sthUladIrghA dvipaGktayaH / zuklAkArAzca viralA duHkhadaurgatyakAraNam // 93 // adhastAdadhikairdantairmAtaraM bhakSayetsphuTam / patihInA ca vikaTaiH kuTilA viralairbhavet / / 94 // iti bhatha jihvAlakSaNam jidveSTamiSTabhoktrI syAcchoNA mRdvI tathA sitaa| . duHkhAya madhyasaMkIrNA purobhAge suvistarA // 95 / / sitayA toyamaraNaM zyAmayA kalahapriyA / daridrA syAnmAMsala[99ba]yA lambayA bhakSyabhakSiNI // vizAlayA rasanayA pramadArtiprasAdabhAk / / 96 // iti For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 241 atha tAlulakSaNam-- zvetena tAlanA dAsI duHkhitA kRSNatAlunA / haritena ca rUkSeNa raktatAluH suzobhanA / / 97 // iti atrAnyatra vistAraH sitatAluni vaidhavyaM pAte pravrajitA bhavet / kRSNe pativiyogArtA rUkSe bhUrikuTimbinI / / 98 // kaNThe sthUlA suvRttA ca ... ' ca lohitA / ya.... zubhA....' sthUlA kRSNA ca duHkhadA // 99 // iti atha smitalakSaNam alakSitadvijaM kiJcita kizcitsphullakapolakam / / smitaM prazastaM sudRzAmanimIlitalocanam // 100 // iti atha nAsAlakSaNam-- dIrdheNa nAsikAgreNa nArI bhavati kopinI / iskhena tu bhavedAsI parakarmakarI tathA / / 101 // cipiTA nAsikA yasyA vaidhavyaM sAtha gacchati / nAtidIrghA na vistIrNA saralA saukhyakAriNI // 102 // samavRttapuTA nAsA laghucchidrA zubhAvahA / sthUlAgrA madhyanamrA ca na prazastA samunnatA // AkuzcitAruNAgrA ca vaidhavyaklezadAyanI // 103 // iti atha locanalakSaNam dIrghAyuH cakSudaiye' yugapat dvitripiNDitam / unatAkSI na dIrghAyurvRttAkSI kulaTA bhavet // 104 / / meSAkSI kekarAkSI ca mahiSAkSI na zobhanA / piGganetrA bhavennArI apriyA caiva bhAmini // 1 Corrupt. S1 For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karuM nItikalpatarUna duHzIlA sA ca vijJeyA vaidhavyaM labhate punaH // 105 // ramaNI madhupiGgAkSI dhanadhAnyasamRddhibhAk // pakSmabhiH sughanaiH snigdhaiH kRSNaiH sUkSmaiH subhAgyabhAk // 106 // iti atha bhralakSaNam bhrUvau suvartule tanvyau snigdhe kRSNe asaMhate / prazaste mRdu bhAnau subhravaH kArmukAkRtI // 107 / / iti athaH karNalakSaNam karNI lambau zubhAvartI sukhadau ca zubhAvahau / zaSkulIrahitau ninchau sirAlau kuTilau kRzau / / 108 // iti bhatha lalATalakSaNam bhAlaH sirA[100avirahito viromArdhendusannibhaH / animnarUyaoNlonArghAH saubhAgyArogyakAraNam // 109 // vyaktasvastikarekhaM ca lalATaM rAjyasaMpade / pralambamalikaM yasyA devaraM hanti sA dhruvam // 110 // romazena sirAlena prAMzunA rogiNI matA / sImantaH saralaH zasto mauliH zastaH samumataH / gajakumbhanibho vRttaH saubhAgyazvaryasUcakaH // 111 // sthUlamUrdhA ca vidhavA dIrghazIrSA ca bndhkii| vizAlemApi zirasA bhavedaurbhAgyabhAginI / / 112 / / samudraH / yathA mukhaM tathA guhyaM yathA cakSustathA bhagaH / yathA hastau tathA pAdau bAhU jarcha tathaiva ca // 11 // yasyAstu hasamAnAyA lalATe tilako bhavet / vAhanAnAM samastAnAM sAdhipatyaM ca gacchati / / 114 // lalATaM yajulaM yasyAH zarIraM romavarjitam / mirmalaM ca samaM dehaM sAyuHsaukhyadhanapradA // 115 / / 1 Currupt. For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptH| yasyAstrINi pralambAni lalATamudaraM bhagaH / sApi saMharate trINi zvazuraM devaraM patim // 116 / / iti atha kezalakSaNam sthUlakezA patipnI syAhIrghakezA dhanapradA / paruSaiH kapilaiH krUrA skandhakezI ca zobhanA / / 117 // iti atha svaralakSaNam haMsasvarA krauJcasvarA kokilabhramarasvarA / cakravAkasvarA yA ca dhanadhAnyavivardhinI // 118 // haMsasvarA meghavarNA nArI yA dIrghalocanA / yasya gehe tu sA gacchet tadgRhaM puNyabhAjanam // 119 // tIkSNasvarAtigambhIrasvarAtimadhurasvasa / aSTau sA janayetputrAndhanadhAnyasamanvitA // 120 // iti atha lAJchanAvartatilakalakSaNam kalyAvartA varA nArI nAbhyAvartA vRtAtmajA / pRSThAvartA patighnI sA tasmAdetAM vivarjayet // 121 // vRttaH pRSThe tathAvarto yasyA bhavati nizcitam / . bahUrameta puruSAnduHkhitAnkurute punaH / 122 // vAmAvartI bhavedyasyA vAme yadi ca mastake / nirlakSaNatayA sA syAdbhikSAmAtraikajIvinI // 123 // dakSiNo dakSiNe bhAge yasthAvartastu mastake / tasyA nityaM prajAyeta kamalA karavartinI // 124 // yasyAstu hRdaye nAryA raktAbhastilako bhavet / lAJchanazca bhavedraktaM sA nArI zobhanA bhavet / / 125 // labhate vittasaMpatti patiM ca vazavartinam / putratrayaM prasUte sA tathA kanyAcatuSTayam // 126 // stane vAme ca kRSNAbhaM lAJchanaM tilakopamam / kSipraM vaidhavyamApnoti jAyate sA ca duHkhitA // 127 // For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 niitiklptruH| bhravorantarlalATe vA maSako rAjyasUcakaH / , vAme kapole maSakaH zoNo miSTAnnadaH striyaH // 128 // tilakaM lAJchanaM cApi hRdi saubhAgyakAraNam / . yasyA dakSiNavakSoje zoNe tilakalAJchane / / kanyAcatuSTayaM sUte sutAnAmapi ca trayam // 129 // tilakaM lAJchanaM zoNaM yasyA vAme kuce bhavet / ekaM putraM prasUyAdau tataH sA vidhavA bhavet // 130 // guhyasya dakSiNe bhAge tilakaM yadi yoSitaH / tadA kSitipateH patnI sUte vA kSitipaM sutam // 131 // nAsAgre maSakaH zoNo mahiSyA eva jAyate / kRSNaH sa eva bhartRghnyAH puMzcalyAH parikIrtitaH // 132 // nAbheradhastAttilako maSako lAJchanaM zubham / / maSakastilakaM cihaM gahyadeze daridrakRt // 133 // kare karNe kapole vA kaNThe vAme sphuredyadi / eSAM trayANAmekaM tu prAggarbhe putradaM bhavet // 134 // bhAlagena trizUlena nirmitena svayambhuvA / nitambinIsahasrANAM svAmitvaM yoSidApnuyAt // 135 / / pANI pradakSiNAvarto dhanyo vAmo na zobhanaH / nAbhau zrutAvurasi vA dakSiNAvarta IritaH / / 136 // sukhAya dakSiNAvartaH pRSThavaMzasya dakSiNe / antaHpRSThe nAbhisamo bahvAyuHputravardhanaH // 137 // rAjapatnyAH prazasyeta bhagamaulau pradakSiNaH / sa cecchakaTabhaGgaH syAdbahvapatyasukhapradaH // 138 // kaTigo guhyavedhena patyapatyanipAtanaH / [101syAtAmudaravegena pRthvAvartI na zobhanau // 139 // ekena hanti bhartAraM bhavedanyena puMzcalI / kaNThago dakSiNAvarto duHkhavaidhavyasUcakaH // 140 / / For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptkH| sImante ca lalATe ca tyAjyo duuraatprytntH| sA pati hanti varSeNa yasyA madhye kRkATikam / pradakSiNo vA vAmo vA romNAmAvartakaH striyaH // 141 // eko vA mUrdhani dvau vA vAme vAmagatI yadi / AdazAhaM patighnau tau tyAjyau dUrAtsubuddhinA // 142 // kaTyAvartA ca kuTilA nAbhyAvartA pativratA / pRSThAvartA ca bhartRghnI kulaTA vAtha jAyate // 143 / / iti samudraH lalATe dRzyate yasyAH kRSNaM tilakamusamam / pazca sA janayetputrAn dhanadhAnyasamAkulA // 144 // yasyAstu hasamAnAyA lalATe svastiko bhavet / vAhanAnAM sahasrasya sAdhipatyaM dhruvaM labhet // 145 // atha saMkSepeNa sulakSaNaSoDazakam-- - pInoruH pInagaNDA, samasitadazanA, panapatrAyatAkSI / bimboSThI, tuGganAsA, gajapatigamanA, dakSiNAvartanAbhiH // snigdhAGgI, cAravezA, mRdupRthujaghanA, susvarA, cArukezA, / bhartA tasyAH kSitIzo bhavati ca subhagA putrayuktA ca naarii||146|| UrU zubhau karikarapratimAvaromAvazvattha yatra sadRzaM vipulaM ca guhyam / zroNI lalATamurukUrmasamunnataM ca gUDho maNizca vipulAM zriyamAtanoti // 147 // atha kulakSaNaSoDazakampiGgAkSI, gaNDakUpA, kharaparuparavA, sthUlajakordhvakezI, rUkSAkSI, vakranAsA praviraladazanA kRSNatAlvoSThajihvA / zuSkAGgI saMhatabhrUH kucayugaviSamA vAmanA vAtidIrghA kanyaiSA varjanIyA dhanasukharahitA duSTazIlA ca nityam ||148||iti atha nArIraJjanavidhAH bAlye khelanakaiH kAle dattApUrvaphalAzanaiH / modate yauvanasthA tu vastrAlaMkaraNAdibhiH // 149 // For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| iSTeSyenmadhya[101ba]vayAH prauDhA ratakrIDAsu kausaH / vRddhA tu madhurAlApaiauraveNa ca rajyate // 150 // athAso bAlyAdilakSaNam--- SoDazAbdA bhavedvAlA triMzatAdbhutayauvanA / pazcapaJcAzatA madhyA vRddhA strI tadanantaram // 151 / / atha pabinyAdilakSaNam paminI citriNI caiva zaGkhinI hastinI tathA / tatra dRSTavidhAnenAnukulyA strI vicakSaNaiH // 152 // paminI bahukezA ca svalpakezA ca hastinI / zahinI dIrghakezA ca vakrakezA ca citriNI // 153 // cakrastanA paminI syAddhastinI kuzcitastanI / dIrghastanI zazinI syAcitriNI ca samastanI // 15 // pabhinI zubhradantA ca hastinyunatadantabhAk / zazinyudgatadantA ca samadantA ca citriNI // 155 // padminI pagandhA ca madhugandhA ca hastinI / zazinI kSIragandhA ca matsyagandhA ca citriNI // 156 // haMsasvarazca pabhinyA gUDhazabdA ca hstinii| rUkSaH zabdazca zakhinyAH kAkazabdA ca citriNI // 15 // pagrinyA mukhasaurabhyaM hastinyAstaJca vakSasi / zavinyAH kaTigaM tatsyAJcitriNyAH pAdagaM ca tat // 158 // vAJchanti prema pagrinyo hastinyo bahutatparAH / citriNyo mAnamicchanti zajinyaH kIrtikAmukAH // 159 / / bimboSThI cAruvaktrAkSI sunasA maMdahAsinI / skandhagrIvA surUpA ca subhagA ca suzobhanA // 160 // pInau stanau ca kaThinau vartulau kanakadhutI / IdRzaM lakSaNaM yasyAH pamini tAM vidurbudhAH // 161 / / dIrghAgulirdIrdhabAhurdIrghapAdA samAGguliH / dIrghanidrAsamAyuktA grISme ca ramate sadA // 162 // For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| kAmakrIDAM samAmicchet pInauSThI ca sadA madA / IdRzaM lakSaNaM yasyA hastinI tAM vidurbudhAH // 163 // gandhamAlyapriyA nityaM vastrAbharaNasAdarA / tAmbUlamRtagallA ca devabrAhmaNatatparA // 164 // ramate kSaNamekaM tu bahuputrA prajAyate / / [102||iidRshN lakSaNaM yasyAH zaGkhinoM tAM vidurbudhAH // 165 // gandhamAlAratA nityaM vastrAbharaNatatparA / tAmbUlapAnakAmA ca bAleva capalA sadA // 166 // svastiprItiratA nityaM kSipranidrA ca yA bhavet / ebhistu lakSaNairyuktA citriNI saMprakIrtitA // 167 // iti nItikalpe strIlakSaNazAkhA samAptA // [112] OM athAtra prasaGgAt saubhAgyakusumam / jAyaM manobhavasukhaM subhagasya sarvamAbhAsamAtramitarasya manoviyogAt / citre hi bhAvayati dUragatApi yaM strI garbha bibharti sadRzaM puruSasya tasya // 1 // jAtyamanAhArya / subhagasya strIvallabhasya / upalakSaNamidaM striyA api ptipriyaayaaH| dAkSiNyamekaM sugabhatvaheturvidveSaNaM tadviparItaceSTA / mantrauSadhAthaiH kuhakaprayogairbhavanti doSA bahavo na zarma // 2 // dAkSiNyamAnukUlyaM strINAmanukUlAcaraNAtpuruSaH priyo bhavati / evaM puMsAmapi lI / etadviparItaceSTAnanukUlAcaraNam / vidveSaNaM dvaurbhAgyakAraNam / mantreti / mantrA vazIkAramantrAH / auSadhAni dravyavizeSAH AdigrahaNAdojanapAnaliGgalepAdigrahaNam / anye ca kuhakaprayogA vismayotpAdakAzcaturavihitAupAyAH / ete copatApakarAH zarIropadravakarA bhavanti na zarmakarA iti / vALabhyamAyAti vihAya mAnaM daurbhAgyamAsAdayate'bhimAnaH / kRScheNa saMsAdhayate'bhimAnI kAryANyayatnena vadanpriyANi // 3 // For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 niitiklptruH| tejo na tayat priyasAhasatvaM vAkyaM na cAniSTamasatpraNItam / kAryasya gatvAntamanuddhatA ye tejasvinaste na vikatthanA ye // 4 // sarvopakArAnugatasya lokaH sarvopakArAnugato narasya | kRtvaupakAraM dviSatAM vipatsu yA kIrtiralpena na sA zubhena // 5 // [102ba]yaH sArvajanyaM subhagatvamicchet guNAnsa sarvasya vadet parokSam / prApnoti doSAnasatopyanekAn parasya yo doSakathAM karoti // 6 // tRNairivAgniH sutarAM vivRddhimAcchAdhamAno'pi guNo'bhyupaiti / sa kevalaM durjanatAtvameti hA~ guNAn vAJchati yaH parasya // 7 // ___ iti saubhAgyakAraNAkhyaM dvAdazaM kusumam / [113] atha sahAyasuhalakSaNAkhyam / tatra puSkaraH parazurAmaM prati-- 'sahAyavaraNaM kArya tatra rAjyaM pratiSThitam / yadapyalpataraM kArya tadapyekena duSkaram // 1 // puruSeNAsahAyena kimu rAjyaM mahatparam / tasmAtsahAyAnvarayet kulInAnRpatiH svayam // 2 // zUrAnuttamajAtIyAn balayuktAmzrutAnvitAn / rUpasatvaguNaudAryasaMyuktAnkSamayAnvitAn // 3 // kezakSamAnmahotsAhAndharmajJAMzca priyaMvadAn / / hitopadezakAn rAjJA svAmibhaktAnyazorthinaH' // 4 // viduraH-- 'jAtyA samIkSya medhAvI buddhayA saMpAya cAsakRt / zrutvA dRSTvAtha vijJAya prA maitrI samAcaret ' / 5 // ayaM mantryAdijAtirnaveti jAtisamIkSaNam / buddhayA pratyakSeNa phalAdhupalambhena saMpAyopapanametana mithyeti nizcitya zrutvAptebhyastatrApi balAdi dRSTyA saMvAdenAptadvArAvadhAraNAt tato'pi vijJAya kAryatvena vinicityeti / For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 249 niitiklptruH| 'avRttiM vinayo hanti hantyanartha parAkramaH / hanti nityaM kSamA krodhamAcAro hantyalakSaNam ' // 6 // tasmAdvinayaparAkramakSamAcAravAneva sahAyo varaNIyaH / iti / 'paricchedena kSetreNa vezmanA paricaryayA / parIkSeta kulaM rAjanbhojanAcchAdanena ca // 7 // paricchedaH paricchadaH jJAnaM vA / paritazcaryA caraNaM paricaryA / kSetrAdinAtyamtanirdhanatAnirAsaH / tAdRzasya bhedasaMbhavAt / prAjJopasevitaM vaidhaM dhArmikaM priyadarzanam / mitravantaM suvAsaM ca suhRdaM paripAlayet // 8 // vaidyaM vidyAvantam / [103advau kulInaH kulIno vA maryAdA yo na laJjayet / dharmApekSI mRduntiH sa kulIno matezvaraH // 9 // matezvaraH khaamibhktH| yayozcittena vai cittaM nai bhRtaM naimRtena vA / sameti prajJayA prajJA tayomaitrI na jIryati // 10 // naimRtA gUDhegitAdi, prajJA parakSyikAriNI buddhiH / durbuddhimakRtaprajJa channaM kUpaM tRNairiva / vivarjayeta medhAvI tasminmaitrI vinazyati // 11 // akRtaprajJaM kRtaghnam / avalipteSu mUrkheSu raudrasAhasikeSu ca / tathaivApetadharmeSu na maitrImAcaredbudhaH // 12 // raudreSu kopaneSu / sAhasikeSu avimRSyakAriSu / / kRtajJaM dhArmikaM sabhyamakSudraM dRDhabhaktikam / jitendriyaM sthitaM sthityA mitramatyAgi ceSyate // 13 // mArdavaM sarvabhUtAnAmanasUyA kSamA dhRtiH / AyuSyANi budhAH prAhumitrANAM cApi pAlanam / / 14 // apanItaM sunItena yo'rtha pratyAninISati / matimAsthAya sudRDhAM tadAkApuruSavratam // 15 // For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 niitiklptruH| AyatyA pratikArazastadAtve dRDhanizcayaH / atIte kAryazeSajJo naro hanta na hIyate // 16 // AyatyA kAlAntarasaMbhAvitApadi, tadAtve prAptAyAM satyAM tasyAM dhairyaNa sahanam / atItAyAM zeSasaMbhAvanena pratIkArajJaH / priyo bhavati dAnena priyo vAdena cAparaH / mantramUlabalenAnyo yaH priyaH priya eva saH / / 17 // aprAptakAlaM vacanaM bRhaspatirapi bruvan / labhate buddhayavajJAnamavamAnaM ca bhArata // 18 / / dveSyo na sAdhurbhavati na medhAvI na paNDitaH / priyo zubhAni karmANi dveSyopAyAni bhArata // 19 // priyo'pi sannazubhAni karmANi cetkaroti tadA dveSyo bhavati / dveSyo'pi sannapApAni cet kurute priyo bhavatIti bhAvaH / na sa kSayo mahArAja yaM labdhvA vRddhimAvahet / kSayastviha sa mantavyo yaM labdhvA bahu nAzayet // 20 // tasmArakSayaM dRSTvA na mitramavamAnayet / alpavRddhiM vA dRSTvA[103ba] sahAyena kathaMcit nAzite'pi dravyAdau pAkaM paryAlocya pratIkSayediti / samRddhayA guNataH kocadbhavanti dhanato pare / dhanavRddhAnguNaihInAndUrataH parivarjayet // 21 // sadoSaM darzanaM yeSAM saMvAsAtsumahadbhayam / arthAdAne mahAndoSaH pradAne sumahadrayam // 22 // ye pApA iti vikhyAtAH saMvAsaiH parigarhitAH / yuktAzcAnyairmahAdoSairye narAstAnvivarjayet // 23 // na tanmitraM yasya kopAdvibheti yadvA mitraM zaGkate noparya / yasminmitre pitarIvAzvaseta tadvai mitraM saGgatAnItarANi // 24 / yasya cetasi saMbandho mitrabhAvena vartate / sa eva bandhustanmitraM sa gatistatparAyaNam // 25 // alpacittasya vai puMso vRddhAnanupasevinaH / pariplavamatenityamadhruvo mitrasaMgrahaH // 26 // For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Acharya Shr Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitikruptrH| 251 calacittamanAtmAnamindriyANAM vazAnugam / arthAH samativartante haMsAH zuSkaM saro yathA // 27 // akasmAdatha kupyanti prsiidntymimitttH|| zIlametadasAdhUnAM mantraM pAriplavaM tathA // 28 // satkRtAzca kRtArthAzca mitrANAM na bhavanti ye| tAnmRtAnapi kravyAdAH kRtaghnAnopabhunate // 29 // arthayedeva mitrANi sati vAsati vA dhane / yo'narthaH sanvijAnAti mitrANAM sAraphalgutAm / 30 // anartho dhanaprayojanaH, mitrANAM sAraphalgutAM vijAnAti sa snsaadhurityrthH| rAjavyavahArasyAtiviSamatvAnna kevalaM zubhaiva / suhRtsahAyasadrAjJAmavazyavidheyA yAvatyapi sampadapi vidheyeti sAmAnyena sahAyasuhRda ityudiSTam / tathA ca puSkaraH evaM vidhAnasahAyAMstu zubhakaNi yojayet / guNahInAnapi tathA vijJAya nRpatiH svayam // karmasveva niyuJjIta yathA yogyeSu coditAn // 31 // sahAyasampattinirUpaNAbhidhaM kusumam / [114] atha yAmikalakSaNam / puruSAntaratattvajJA[104]jitanidrA jitakamAH / kAle ca. samasargA ye kAle nirdayamAnasAH // 1 // zakamAnAzca paritaH prAMzavazcAtilolupAH / rAjAdhyakSyeSvapi sadA bhayahInAH zucitratAH // evaMvidhAstathA kAryA rAjJA prAharikA bhaTAH // 2 // iti yAmikakathanAbhidhaM kusumam / For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 miitiklptruH| [115] atha dvAHsthalakSaNam / prAMzuH surUpo dakSazca priyavAdI na coddhataH / cittagrAhazca sarveSAM pratIhAro vidhIyate // 1 // tathA prAMzavodhyAyatAH zUrA dRDhabhaktA nirAkulAH / rAjJA tu rakSiNaH kAryAH sve pare ca sadAhitAH // 2 // skhe svakIyAH pare tadviparItAH / iti dvAsthalakSaNAbhidhaM kusumam / [116] atha dUtalakSaNam / yathoktavAdI dUtaH syAdezabhASAvizAradaH / zAbdaH klezasaho vAgmI dezakAlavibhASakaH // 1 // vijJAya dezaM kAlaM ca hitaM yatsyAnmahIkSitaH / vaktA'pi tasya yaH kAle sa dUto nRpaterbhavet // 2 // saMjayaH / astabdhamaklIbamadIrghasUtraM sAnukrozaM zlakSNamahAdhamanyaiH / arogajAtIyamudAravAkya dUtaM vadantyaSTaguNopapannam // 3 // atraiva sandhikArakalakSaNam / / SADguNyavidhitatvajJo dezabhASAvizAradaH / sandhivigrahakRtkAryoM rAjJA nItivicakSaNaH // 4 / / iti dUtasandhikArakalakSaNAbhidhaM kusumam / [117 ] atha caralakSaNam--- kathitAH satataM dhIrai rAjAnazcaracakSuSaH / kiyatpazyanti cakSubhyA rAjAno vitatAkSiNaH // 1 // For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / vitatAkSiNaH vistRtavyavahArAH / svadeze paradeze ca jAtazIlAnvicakSaNAn / anAhAryAn klezasahAnniyuJjIta sadAdharAn // 2 // janasyAviditAnsaumyAnavijJAtAnparasparam / vaNijo mantrakuzalAnsAMvatsarapurohitAn // 3 // tathA pravrAjakAkArAMzvarAn rAjA niyojayet / naikasya rAjA sandadhyAccarasyApi ca bhASaNe // 4 // dvayoH saMvAdamAjJAya sandadhyAnnRpatistataH / paraspara[104ba]syAviditau yadi syAtAM tatAvubhau // 5 // tasmAdrAjA prayatnena gUDhAMzcAzci yojayet / rAjyasya mUlametAvadyannRpAzcAradRSTayaH || 6 || cArANAmapi yatnena rAjJA kArya parIkSaNam / rAgoparAgau bhRtyAnAM janasya ca guNAguNAn // 7 // zubhAnAmazubhAnAM ca vijJAnaM caiva karmaNAm / rAjJAM sarva carAyataM teSu yatnaH sadA bhavet // 8 // karmaNA kena me loke janaH sarvo'nurajyate / virajyate tathA kena jJeyametanmahIkSitA // 9 // iti carakathanAbhidhaM kusumam / [ 118 ] atha purarakSakalakSaNam / AyavyayajJo lokAnA dezotpattivizAradaH / kRtAkRtajJo bhRtyAnAM kAryo'yamakSarakSitA // akSaM vyavahAraH dezavyavahArarakSaka ityarthaH / iti purarakSakakathanAbhiSaM kusumam // 118 // [1919] atha hastirakSakalakSaNam / Acharya Shri Kailassagarsuri Gyanmandir hastizikSAvidhAnajJo vanyajAtivizAradaH / zamastathA rAjJo gajAdhyakSaH prakIrtitaH // 1 // For Private and Personal Use Only 253 Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paI niitiklptruH| atraiva prasaGgAt gajArohilakSaNam / etaireva guNairyuktaH svAdhInazca vizeSataH / kAle mantravidhAnajJaH zastrAstrakSapaNakSamaH // 2 // zUrazca balavAMzcaiva kopaadiihaavickssnnH| gajAroho narendrasya sarvakarmasu zasyate / / 3 // iti / iti karipAlakathanAbhidhaM kusumam / [120] athAzvapAlalakSaNam-- hayazikSAvidhAnajJo'zvacikitsitapAragaH / azvAdhyakSo mahIbhartuH svAsanazca prazasyate // 1 // svAsanaH sthirakaTiH / iti azvapAlakathanAkhyaM kusumam / [121] atha sArathilakSaNam / zUrazca bahuyuktazca gajAzvarathakovidaH / . kezadhArI bhavedrAjJaH sadA klezasahazca yaH // 1 // nimittazakunajJAnahayazikSAvizAradaH / hayAyurvedatattvajJo bhUmibhAgavizeSavit // 2 // balAbalajJo rathinaH sthirdRssttirvishaardH| zUrazca kRtavidyazca sArathiH parikIrtitaH // 3 // iti sArathikusumam // [122] dharmAyavyayadurgavasvadhikRta iti dvandvAntasthitasyAdhi[105]kRtazabdasya dharmAdicaturbhiH saMbandha iti dharmAdhyakSaH, AyavyayAdhyakSaH, durgAdhyakSo, vasvadhyakSa iti siddham / For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| tatrAdau dharmAdhyakSalakSaNam / / samaH zatrau ca mitre ca dharmazAstravizAradaH / vipramukhyaH kulInazca dharmAdhikaraNo bhavet // 1 // iti dharmAdhikArikusumam // [123] athAyavyayAdhikArilakSaNam / AyadvAreSu sarveSu dhanAdhyakSasamA narAH / vyayadvAreSu sarveSu kartavyAH pRthivIkSitA // 1 // ityAyavyayAdhikArilakSaNam / [ 124] atha durgAdhikArilakSaNam / anAhAryazca zUrazca tathA prAjJaH kulodgataH / durgAdhyakSo balIyAMzca satataM codyato'stravit / / iti durgAdhikArikusumam / [125] atha vasvadhyakSalakSaNam / lohavastrAdhantaravidratnAnAM ca vibhAgavit / vijJAtA phalgusArANamanAhAryaH zucitrataH / nipuNazcApramattazca dhanAdhyakSaH prakIrtitaH // 1 // . iti vasvadhikArikusumam / [126 ] atha sUdalakSaNam / sUdazAstravidhAnajJAH parAbhedyAH kulodgatAH / sUdA mahAnase dhAryA nIcazmazrunakhA janAH // 1 // atraiva prasaGgAdbhojyAdikalpanA / bhojyaM bhakSyaM tathA lehyaM coSyaM peyaM tathaiva ca / kalpanA paJcadhA dhArai bhojyasyaiSA prakIrtitA // 2 // For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / - kaTutoyodakakArthaM zodhitAnAmasaMzayam / purANaM dhAnyajAtInAM gandhamAzu vyapohati // 3 // zreSTha sArSapakaM tailaM zAkAnAM parizodhane / masiM kaThinamAyAti kaumalyaM cAIkAmbunA // 4 // vAraNakSArasaMyogAt matsyasyAsthi vilIyate / gaNDakAbhiH : palAzasya kSIramAvartate drutam // 5 // ghRtaM sugandhI bhavati dagdhakSiptaistathA yavaiH / padmacAriNa vogena' kAMcikasyAmlikA bhavet // 6 // guDAbhyaM zuddhimAyAti kSIreNa ca tathA drutam / kSArayogena cAzvasya tathAmlatvaM vinazyati // 7 // [105 ] lavaNAdhikavikSepasaMjAtavirasaM dhruvam / 'sikatApiNDikAkSepaiH surasatvamavApnuyAt // 8 // tRNakakSArayogena puSpANi ca phalAni ca / sarvANi drutamAyAnti drutAnAM kalpanAsviyam // 9 // nAtidIptena nAtIvamandenoda rciSA budhaH / 1 Corrupt. Acharya Shri Kailassagarsuri Gyanmandir annaM dhamennAtirasaM na vAlparasaM tathA // 10 // itthaM tadadhyakSalakSaNam / anAhAryaH zucirdakSazcikitsakavacorataH / sUdazAstravidhAnajJaH [: sUdAdhyakSaH prakIrtitaH // 11 // iti sUdakriyApaurogavalakSaNAbhidhaM kusumam / [ 127 ] athAkhrAcAryalakSaNam / astramukte, pANimukte, amukte, muktadhArite / astrAcAryo niyuddhe ca kuzalazca tatheSyate // 1 // iti astrAcArya kusumam / For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 257 nautiklptruH| [ 128] atha sthapatilakSaNam / vAstuvidyAvidhAnajJo laghuhasto jitakramaH / dIrghadarzI ca zUrazca sthapatiH parikIrtitaH // 1 // iti sthapatilakSaNam / [129] atha lekhakalakSaNam / sarvadezAkSarAbhijJAH sarvazAstravizAradAH / lekhakAH kathitA dhIraiH sarvAdhikaraNe budhaiH // 1 // zIrSopetAnsusaMpUrNAn samazreNigatAnsamAn / akSarAnvilikhedyastu lekhakaH sa varaH smRtaH // 2 // sopAyavAkyakuzalaH sarvalekhyavizAradaH / bahurthavaktA cAlpena lekhako'yaM sudurlabhaH // 3 // iti lekhakakusumam / [ 130] atha samyalakSaNam / zatrumitrasamA ye syurdharmanyAyavicakSaNAH / zreNimukhyA kulInAzca dvijamukhyAH sabhAsadaH // 1 // sakRyena kRtaM pApaM tasya rAjA na vizvaset / pApaM tatsukaraM tasya sakRyena kRtaM bhavet // 2 // yathA hi malinairvastrairyatra tatropavizyate / tathA calitavRttasya vRttazeSaM na rakSati // 3 // tana saMvezayetkArye jano yo nAstiko bhavet / AstikA api tatsaGgAtprApnuyuH saMzayaM ytH||4|| For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 250 www.kobatirth.org nItikalpataruH / anAhAryaprabhasyApi trailokyodbhAsitAtmanaH / kRSNatA[106a]rAhusaMsargAt kiM na sUryasya jAyate // 5 // akAryamityakAryANi kuryAtkAryavazena yaH / vicikitsudhruvaM so'pi pazcAnnaiva nivartate // 6 // kAryabuddhayA svakAryANi yaH karoti narAdhamaH / akAryakaraNazraddhA tasya bhUyo vivartate // 7 // lokAH sarve'pi ye kecitparalokanibandhanAH / nirapekSasya tatrAnyA kriyA kA syAnnibandhanI // 8 // mahApAtakino yespi tebhyo'pi hi mataM mama | pApakRnnAstiko loke tasmAttaM parivarjayet // 9 // na paNDito mato nAma bahupustakadhAraNAt / paralokabhayaM yasya tamAhuH paNDitaM budhAH // 10 // agnihotraphalA vedA dattabhuktaphalaM dhanam / ratiputraphalA dArAH zIlavRttaphalaM zrutam // 11 // iti sabhyakusumam / [ 131 ] atha vaidyalakSaNam / Acharya Shri Kailassagarsuri Gyanmandir parasya rAgato yaH syAdaSTAGge ca cikitsite / vibhAgajJaH zuciH sAdhuH svabhAvamadhurAlayaH // 1 // anAhAryaH sa vaidyaH syAddharmAtmA ca kulodgataH / prANAcAryaH sa vijJeyo mAnyaM taduditaM sadA // 2 // iti sarUpastaruNaH prAMzurdRDhabhaktiH kulodbhavaH / zUraH kleza sahazcaiva khaDgadhArI prakIrtitaH // 3 // etAdRgguNasaMpanno dakSaH karmasu codyataH / zastrAstraviniyogajJaH sthApyo'strAgArarakSakaH // 4 // iti vaidyakhaGgacArilakSaNAkhyaM kummam / For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / [ 132 ] atha zuddhAntAdhikArilakSaNam / Acharya Shri Kailassagarsuri Gyanmandir 259 paJcAzadadhikA nAryaH puruSAH saptateH param / antaHpuracarA kAryA rAjJA sarveSu karmasu / sthavirA jAtitatvajJAH satataM pratijAgratA // 1 // iti zuddhAntAdhikArikusumam / [ 133 ] prasAdamRgayAvijJA iti prasAdaH prasannatA kezAdi nirmalakiraNam | tema gandhayuktivAjIkaraNAdikamapi rAjopayuktaM gRhyate iti prasAdavijJAH prasAdakAH prasAdikAzca gRhyante / talakSaNaM yathA For Private and Personal Use Only atIva madhurAkAra iGgitajJAnakovidaH / * hasanmukhaH zucirdakSo rAjJA kArya : [ 106 a ] prasAdakaH // 1 // prasAdakaraNaM prAmyavistarabhayAddiGmAtreNa pradarzyate / zaucanaM vamanaM caiva tathA caiva virocanam // bhAvanA caiva pAkazca bodhanaM dhUpanaM tathA / vasanaM caiva nirdiSTaM karmASTakamidaM zubham // 2 // 'kapitthabilvajambvAmrabIjapUrakapallavaiH / kRtvodakaM tu yadddravyaM zodhitaM zaucanaM tu tat // 3 // teSAmabhAve zaucaM tu mRtakAmrAmbhasA bhavet / tadabhAve tu kartavyaM tathA mustAmbhasA budhaiH // 4 // zuSkaM zuSkaM punardavyaM paJcapallavAriNA / prakSAlitaM cApyasakRdvamitaM tatprakIrtitam // 5 // paJcapavato yena kAthayitvA punaH punaH / dravyaM saMzoSitaM kRtvA cUrNaM tasya tu kArayet // 6 // harItakI tataH piSTvA paJcapallavavAriNA / tena pathyAkaSAyeNa taccUrNa bhAjayetsakRt / Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| zaucitaM zodhayedeSa virekaH parikIrtitaH // 7 // tatastu gandhadravyeNa yatheSTaM kuGkumAdinA / bhAvayedhena tadvyaM bhAvanA sA prakIrtitA / / 8 // tenaiva bhAvitaM dravyaM paJcapallavavAriNA / mRdAcchannamukhe pAtre bhaye 'tatsyAdvidhAdhitam' / / 9 // adhUmAgnau zanairmadhyaruddhabASpaM yathA bhavet / tathA pAko'yamuddiSTaH paJcamaH pAkakovidaH // 10 // tatastu bhAvanAdravyaM kalkapiSTe miyojayet / tathAkRte ca tatadbodhanaM parikIrtitam / / 11 // tatastu yojayeddavyaM prAgvadeva tu pathyayA / tatazca guDazaktibhyAM candanAgurubhistataH // 12 // karamRgadapAbhyAM tatazcainaM pradhUmayet / / ityetadbhUpanaM nAma karma proktaM manISibhiH // 13 // tatastu gulikAM kRtvA yathAkAmamatandritaH / puSpairbakulajAtInAM tathAnyeSAM sugandhibhiH // 14 // chAyAsu zoSyamANasya vAsanA kriyate tu yaa| vAsanA sA vinirdiSTA kamaitaccASTamaM zubham // 15 // zodhayedgAndhiko vidvAn yathAnyanmanasecchati / niryAsAnAM ca puSpANAM karmASTakamidaM smRtam // 16 // kezA[107]dinirmalIkaraNe varAhAcAryaH / tatrAdau tatprayojanamAha / 'saggandhadhUpAmbarabhUSaNAcaM na zobhate zuklaziroruhasya / yasmAdato mUrdhajarAgasevAM kuryAdyathaivAkhanabhUSaNAnAm // 17 // lohe pAtre taNDulAn kodavANAM zukke pakkAllohacUrNena sAkam / piSTAnsUkSmaM mUrdhni zuklAmlakeze dattvA tiSThedveSTayitvAIpatraiH // 18 // zukke kAzcikAdAvasvadravye pakkAnsveditAn zukkenAmlena kAzcikAdinAmlIkRtAH kezA yatra tAdRzi zirasi datvAdrapatrairveSTayitvAsIteti / 1 Corrupt. For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptruH| 261 yAte dvitIye prahare vihAya dadyAcchirasyAmalakAlepam / saMchAdyapatraiH praharadvayena prakSAlite kArNyamupaiti zIrSam // 19 // pshcaacchirHsnaansugndhtailailohaamlgndhN ziraso'panIya / hRyaizca gandhairvividhaizca dhUparantaHpure rAjyasukha niSevet // 20 // saptAhaM gomUtre harItakIcUrNasaMyute kSiptvA / gandhodake ca bhUyo vinikSipeddantakASThAni // 21 // elAtvapatrAJjanamadhumaricairnAgapuSpakuSThazca / gandhAmbhaH kartavyaM kiMcitkAlaM sthitAnyasmin // 22 // jAtIphalapatrailAkaraiH kRtayamaikazikhibhAgaiH / avacUrNitAni bhAnormarIcibhiH zoSaNIyAni // 23 // varNaprasAdaM vadanasya kAnti vaizadyamAsyasya sugandhitAM ca / saMsevituH zrotrasukhAM ca vAcaM kurvanti kASThAnyasakRdbhavAnAm // 24 // kAmaM pradIpayati rUpamabhivyanakti saubhAgyamAvahati vaktrasugandhitAM ca / Urja karoti kaphAMzca nihanti rogAMstAmbUlamevamaparAMzca guNAn karoti // 25 // atha prasaGgAdvAjIkaraNamapi kiJcinmAtreNa likhte| mAkSIkadhAtumadhupAradalohacUrNa pathyAzilAjatuvisuMgaphalAni yo'dyAt / saikAni viMzatirahAni jarAnvito'pi so'zItiko'pi ramayatyabalAM rasena / / 26 // mAkSIkadhAtuH pASANamAkSikam / madhu kSaudram / pathyA harItakI / [107ba] atra ca ghRtayojanA ziSyate / tathA ca etAni ghRtamAtrANi gRhItvA samamAtrAbhyAM bhAvayitvA gulikA kAryA iti / kSIraM zRtaM yaH kapikacchumUlaiH pibetkSayaM strISu na so'bhyupaiti / mASAnpayaH sarpiSi vA vipakkAn SaDmAsamAtrAMzca payo'nupAnAt / / 27 // kSIrameva nimarthya yat ghRtamutpadyata tatpayoghRtam / payo'nupAnAditi / anu pazcAd payasaH pAnaM kartavyamiti / vidArikAyAH svarasena cUrNa muhurmuhurbhAvitazoSitaM ca / zRtena dugdhena sazarkareNa pibet sa yasya pramadAH prbhuutaaH||28|| For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 niitiklptruH| svarasena tasyA eva vidArikAyA rasena / muhurmuhuH saptakRtvaH / bhAvitaM marditam / tathA / dhAtrIphalAnAM svarasena cUrNa subhAvitaM kSaudrasitAjyayuktam / lIr3hAnupItvA ca payo'gnizaktyA kAmaM nikAmaM puruSo'nusevet // 29 // dhAtrIphalAnyAmalakAni / kSIreNa bastANDayujA zRtena saMplAvya kAmI bahuzItalAnyaH / saMzoSitAnatti payaH pibeJca tasyAgrataH kiM caTakaH kroti||30|| bahuza iti saptavAram / mASasUpasahitena sarpiSA SaSTikaudanamadanti ye narAH / kSIramapyanupibanti tAsu te zarvarISu madanena zerate // 31 // tilAzvagandhAkapikacchumUlairvidArikASaSTikapiSTayogaH / Ajyena piSTaH payasA ghRtena pakka bhavecchaSkulikAtivRSyA // 32 // Ajyamatra chAgIyam kSIreNa vA gokSurakopayogaM vidArikAkandakabhakSaNaM vA / kurvana sIdevadi jIryate'sya mandAgnitA cedidamatra cUrNam // 33 // gokSurakaiH saha kSIraM kvAthayitvA pibedityeko yogaH, vidArikAmUlaM kSIreNa kAthayitvA pibediti dvitIyaH / [108yadyasya kAmukatvaM jIryate'pagacchati tathA mandAgnitA vA tadedamatra cUrNam / sAjamodalavaNA harItakI zRMgaverasahitA ca pippalI / madyatakataraloSNavAribhizcUrNapAnamudarAgnidIpanam // 34 // madhetyAdi / eSAmanyatamena taralamatra kAJcikam / atyambutiktalavaNAni kaTUni vAtti yaH kSArazAkabahulAni ca bhojanAni / dRkzukravIryarahitaH sa karotyanekAn vyAjAn jaranniva yuvApyabalAmavApya // 35 dravyasaMyogaM kRtvA dagdhvA ca kSAro racyate iti / iti vAjIkaraNam / iti prasAdakalakSaNAbhidhaM kusumam // 33 / / For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / [134] atha mRgayAbhijJanirUpaNam / tatra mArkaNDeyaH / Acharya Shri Kailassagarsuri Gyanmandir yasminkarmaNi yasya syAdvizeSeNa ca kauzalam / tasmin karmaNi taM rAjA parIkSya viniyojayet // 1 // samatItopadhAnpAzAn kuryAddhastivanecarAn / utpAtAnveSaNe yattAnadhyakSAMstatra kArayet // 2 // evamAdIni kAryANi pAzaiH sAdhyAni sarvathA / hiMsAyAM yatra cAturya kAtra zAntajanakriyA // 3 // sarvathA neSyate rAjJastIkSNopakaraNaH kSayaH / pApa sAdhyAni kAryANi yAni tasya bhavanti hi // 4 // santastAni na kurvanti tasmAttAnnibhRtAnnRpaH / sarvathA nirghRNA dUralakSyapAtavizAradaH // 5 // kAnane jAlayantrajJA tathAzvacAriNazca ye / prAMzavo balavantazca khajalAraNyacAriNAm / pazUnAM pAtane dakSAH kAryAste tatra karmaNi // 6 // iti vyAdhakusumam / For Private and Personal Use Only 263 [ 135 ] mRgayAprasaGgena rAjJAmavazyaM zvAno'pi pAlyaH iti tallakSaNaM likhyate / pAdAH pazcanakhAstrayo'pracaraNaH SaDbhirnakhairdakSiNastAnrauSThAgranaso mRgezvaragatirjighranbhuvaM yAti ca / lAGgUlaM sasaTaM dRgRkSasadRzI karNau ca lambau mRdU yasya syAt karoti pauSTuracirAt puSTAM zriyaM zvAgRhe // 1 // atha zunIm / pAde pAde paJcapaJcAprapAde vAme yasyAH SaNNakhAH mallikAkSyAH / vakraM pucchaM piGgalAlambakarNA yA sA rASTraM kukkurI pAti puSTA // 2 // Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra . 264 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nItikalpataruH / .... 'azvarakSAyAM tatprasaGgena ca lakSaNam / zvacakrasyApi vakSye'haM nRpANAM kautukAvaham // 3 // [ 108a ] nRturagakarikumbhaparyANasakSIravRkSeSTakA saJcayacchatra zayyAsanAlUkhalAni dhvajaM cAmaraM zAdvalaM puSpitaM vA dezaM yadA zvAvamUtrAgrato yAti yAtustadA kAryasiddhirbhavedAIke gomaye miSTabhojyAgamaH zuSkasaMmUtraNe zuSkamannaM guDa modakAvAptirevAthavA / thavA atha viSatarukaNTakI kASThapASANazuSkadrumAsthizmazAnAnyavamutryAvahatyA - yAyino'presaro'niSTamAkhyAti zayyAkulAlAdibhANDAnyabhuktAnyabhinnAni vA mUtraya kanyakAdoSa kRdbhujyamAnAni cedduSTatAM tadgRhiNyAstathA syAdupAnatphalaM gostu saMmUtraNe'varNajaH saGkaraH / gamanamukhamupAnahaM saMpragRhyopatiSThecadA syAttadAsiddhaye mAMsa pUrNAnane'rthaptirArdreNa cAsthnA zubhaM sAgnyalAtena zuSkeNa cArathnA gRhItena mRtyuH prazAntolmukenAbhighAto'tha puMsaH zirohastapAdAdivaktre bhuvo'bhyAgamo ca vastracIrAdibhirvyApadaH kecidAhuH savastre zubham / pravizati gRhe zuSkAsthivastre pradhAnasya tasmin vadhaH zRGkhalAzIrNaballIvastrAdi vA bandhanaM copagRhyopatiSThedyadAsyAtsadA bandhanaM leDhi pAdau vidhuvaMzca zrotre paryAyakramaMzcApi vighnAya yAturvirodhe virodhastathA svAGgakaNDUyane syAtsvapaMzcordhvapAdaH sadA doSakRt / sUryodaye'rkAbhimukho virauti grAmasya madhye yadi sArameyaH / eko yadA vA bahavaH sametAH zaMsanti dezAdhipamanyamAzu // 4 // sUryonmukhaH zvAnaladisthitazca caurAnalatrAsakaro'cireNa / madhyAhnakAle'nalamRtyuzaMsI saMzoNitaH syAt kalaho'parAhne // 5 // ruvandinezAbhimukho'stakAle kRSIvalAnAM bhayamAzu datte / pradoSakAle'niladiGmukhazca datte bhayaM mArutataskarotyam ||6|| u[109a]daGmukhazcApi nizArdhakAle vipravyathA goharaNaM ca zAsti / nizAvasAne zivadiGmukhazca kanyAbhidUSAna lagarbhapAtAn // 7 // 1 Corrupt. For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niitiklptH| 265 uccaiH svarAH syustRNakUTasaMsthAH prAsAdavezmottamasaMsthitA vA / varSAsu vRSTiM kathayanti tInAM paratra mRtyu dahanaM rujazca // 8 // pAvRTkAle'vagrahe'mbho'vagAhya pratyAvarte recakaizcApyabhIkSNam / Adhunvanto vA pibanto'pi toyaM vRSTiM kurvantyantare dvaadshaahaat||9|| dvAre ziro nyasya bahiH zarIraM rorUyate zvA gRhINIM vilokya / rogapradaH syAdatha mandirAntarbahirmukho vakti ca bandhakI tAm // 10 kuDyamutkirati vezmano yadA tatra khAnakabhayaM bhavettadA / goSThamutkirati gograhaM dizeddhAnyalabdhimapi dhAnyabhUmiSu // 11 // ekenAkSNA sAzruNA dInasattvo mandAhAro duHkhakRttadgRhasya / gobhiH sArdha krIDamANaH subhikSaM kSemArogyaM cAbhidhatte sukhaM c||12|| vAmaM jipret jAnu vittAgamAya strIbhiH sAkaM vigraho dakSiNaM cet / UruM vAmaM cendriyorthopabhogaH savyaM jilediSTamitrairvirodhaH // 13 // pAdau jinedyAyinazcedayAtrA prAhArthAptiM vAJchitA nizcalasya / sthAnasthasyopAnahI cedvijiprekSipraM yAtrAM sArameyaH karoti // 14 // ubhayorapi jighraNe ca bAhvorvijJeyo ripucaurasaMprayogaH / atha bhasmani gopayIta bhakSyaM mAMsAsthIni ca shiighrmmikopH||15|| grAme bhaSitvA ca bahiH zmazAne bhaSanti ceduttmpuNvinaashH| yiyAsatazcAbhimukho virauti yadA tadA zvA niruNaddhi yAtrAm / / 16 // ukAravaNe virute'rthasiddhirokAravarNena ca vAmapArthe / vyAkSepamaukArarutena vidyAniSedhakRtsarvarutaizca pazcAt // 17 // khaMkheti cozcaizca muhurmuhurye ruvanti daNDairiva tADayamAnAH / zvAno'bhidhAvanti ca maNDalena teM zUnyatAM mRtyubhayaM ca kuryuH||18|| prakAzya dantA[109ba]nabhileDhi sRkkiNI tadAzanaM miSTamuzanti tdvidH| yadAnanaM leDhi punarna sakiNI prAvRttabhojye'pi tadAnavinakRt // 19 // grAmasya madhye yadi vA purasya bhaSanti saMhatya muhurmuhurye / te klezamAkhyAnti tadIzvarasya vAraNyasaMstho mRgavadvicintyaH / / 20 // vRkSopage krozati toyapAtaH syAdindrakIle sacivasya pIDA / vAyoguhe sasyamayaM gRhAntaH pIDA purasyaiva ca gopurasthe // 21 // For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 niitiklptrH| bhayaM ca zayyAsu tadIzvarANAM yAne bhaSanto bhayadAzca pazcAt / athApasavyA janasanniveze bhayaM bhaSantaH kathayantyarINAm // 22 // iti zvaravalakSaNAbhidhaM kusumam / [136 ] tathetItyameva kAryAnusAreNa pare'pi sudhIbhiH saMgrAhyA iti / tathA ca puSkaraH / 'kAryANyaparimeyAni tathA citrANi bhUbhujAm / uttamAdhamamadhyAni buddhA tAni ca pArthivaH // 1 // uttamAdhamamadhyAMstu puruSAnviniyojayet / dharmiSThAndharmakAryeSu zUrAnsaMgrAmakarmasu // 2 // nipuNAnarthakRtyeSu sarvatra ca tathA zucIn / strISu SaNDhA niyuJjIta tIkSNAndAruNakarmasu // 3 // dharme cArthe ca kAme ca bhaye caiva tathA nRpaH / aucityAdhikRtAnkuryAdupAdhisuparIkSitAn ' // 4 // iti iti karmocitapuruSakathanaM nAma kusumam / [137] atha ca pare saMgrAhyA iti anyo'pi bhAvo'trAbhipretaH / ye kecanApare svakIyAH paramparAgatAste sarve'pi nimittavazAditastato gatA avAptarAjyena tatastatopasArya svavaze samyak sthApyA iti / tathA ca[110]mArkaNDeyaH-- pitRpaitAmahAnmRtyAn sarvakarmasu yojayet / vinA dAyAdakRtyAni tatra te hi samA matAH // 1 // rAjA dAyAdakRtyeSu parIkSya svaparAnarAn / niyuJjIta mahAbuddhiH tasya te hitakAriNaH // 2 // For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nItikalpataruH / iti / teSAM dAyAdeSu samattvAttayojane'vazyamanarthodayaH syAditi samyak 1 sthApyA iti saMzabdena sUcitam / Acharya Shri Kailassagarsuri Gyanmandir iti paraMparAgata bhRtyanirUpaNaM nAma kusumam / [ 138 ] atha ye pare ca saMgrAhyA iti / ye kecitpare parakIyAH sevArthaM paradezAdAgatAste sarve saMgrahArthe avazyaM svasvaucityA sevakA vidheyAH / tatrApi ye teSu pare parakIyatvenaiva saMbhAvitAste na saMgrAhyA ityakAra prazleSeNAvRtyA yojyam na te samyakarItyA svakIyatvena grAhyA iti / bhRtyA vidheyA eva parantu vizvAsAspadaM na netavyA iti / tathA ca sa eva / pararAjagRhAtprAptAJjanAnsaMgrahakAmyayA / duSTAn vApyathavAduSTAn saMzrayeta prayatnataH // 1 // duSTaM vijJAya vizvAsaM na kuryAt tatra bhUmipaH / vRtti tasyApi varteta janasaMgrahakAmyayA // 2 // rAjA dezAntarAtprAptaM puruSaM pUjayedbhRzam / sahAyaM deza saMprAptaM bahumAnena cintayet // 3 // yathA kAmaM tathA rAjA naiva kuryAd parIkSakaH / natvevAsaMvibhaktaM tu bhRtyaM kuryAtkadAcana // 4 // asaMvibhaktaM parasmAttApayenAbhinnam / zatravo'gnirviSaM sarpA nistriMzamapi caikataH / AgatAH paratazcApi kubhRtyAzca tathaikataH // 5 // teSAM cAreNa vijJAnaM rAjA vijJAya nityadA / guNinAM pUjanaM kuryAnnirguNAnAM ca zAsanam // 6 // iti janasaMgrahaNaM nAma kusumam // // samAptaJcAyaM nItikalpAkhyo granthaH // For Private and Personal Use Only 267 Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NOTES The work starts with the description of the subject matter i.e. Niti' following the tradition as laid down in Kavyadarsa of Dandin 'AzIrnamaskriyAvastunirdezo vApi tanmukham ' / ( I. 14). The work is styled as Nitikalpataru and in the fitness of things it starts with the word 'Niti'. P. 2 1. 14- TEATTEs referred to are probably those that lay great stress upon reason in general and not a particular sect of logicians. P. 1l. 21- UNiasat:- This appears to be a work on Rajaniti known through quotations in this work only. Aufrecht does not record any such work in his Catalogus Catalogorum. P. 31. 13 1#218T17::- The maxim of the needle and the boiler. It is explained as follows in Molesworth's Marathi Dictio. nary "A phrase used as an illustration upon the occasion of two matters of which the one is superlatively simple and easy, or altogether insignificant and the other indefinitely greater, more difficult, or more important arising at once to be done ; and of which it is intended to intimate that the trifling one should be dispatched first." It occurs in the opening part of chapter IV of Kavyapradipa and also in the commentary on Sahityakaumudi IV. I. ( Laukikanyayanjalih, Part I Page 40.) P. 31. 24- FTTHTITU ... ... ... wat urat: 1 There is little difficulty in understanding this line. sagarazca bhagIrathazca sgrbhgiirthau| sagaramagIrathAvidha sagarabhagIrathAH ( sAdRzyAdi TOT : by T o rexT: ' :) #THOITA' 7*T i a FITTHtiiTur 91**: 1 477 tegar: Fa trata 57483: 11 P. 41. 23- statia The story of Sasabindu is told many times in MBh. It appears in SoDaSazarAjIya and also in zAntiparva 29. 208. He is also referred to in Ramayana-Uttarakanda. 89 and 90 Adhyayas. He is supposed to have reigned in the Balhika. He is the son of Kardameya Ila as a man, whereas Pururava is the son of the same as a woman. ->3- ( as a man ) > fag A--> ( as a woman ) merried to gy-> GFTTT. For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes 269 ___5.7 - samrAha is defined by amara as yeneSTa rAjasUyena maNDalezvarazca yaH / zAsti yazcAjJA rAjaH sa samrAT / iti / 6.23--arei - The word nie is variously interpretated to mean sopAna, vivaraNa and upAya. Verses i to s are quotations from M.Bh. V. 1=5.31.1 The corresponding numbers 2=5.31.2 are from the critical edition 335.31.13 published by B. O. R I. Poona 4 4=5.31.14 ab 5=5.31.15 - 2.6 This verse is a later addition. It is 9.200 from Rajatarangini of Kalhana. (3) V. I=5.8.10 6=5.8.14 cd only 2=5.8.11 ab only 7=5.8.24 3=5.8.11 a three line verse 8=5.8.25 _in B. O. R. I. edition 935.8.26 10=5.8.27 5=5.8.13 [ -- NK. ' follows generally Di, K:, Mss. of B. O. R. I. Edition ] 4-5.8.12 'NK.' refers to Brhaspati and others as writers on -- Rajaniti' but does not give any detailed history or tradition of Nitisastra. Sukraniti' records the same as follows:-- 'praNamya jagadAdhAraM sargasthityantakAraNam / saMpUjya bhArgavaH pRSTo vanditaH pUjitastutaH // pUrvadevairyathAnyAyaM nItisAramuvAca tAn / zatalakSazlokamitaM nItizAstramathoktavAn / / svayaMbhUrbhagavaoNllokahitArtha saMgraheNa vai / tatsAraM tu vaziSThAdyairasmAmiddhihetave // alpAyurbhUbhRdAyartha saMkSiptaM tarkavistRtam / kriyekadezabodhIni zAkhANyanyAni santi hi|| For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 Notes Bhoja's ' Yuktikalpataru '(page 2 ) writes:-- attraversiagi agarraptor ubhayoraviruddhAtra nirUpyA niitiruttmaa'| Vatsyayana Kamasutra states:-- 'prajApatirhi prajAH sRSTA tAsAM sthitinibandhanaM trivargasya zAsanamadhyAntaM zatasahasraOTIU Gitarea apei partiyat ATFAITETIT TAKTET, Errataifter Kautiliya Arthasastra records four schools of writers on Rajaniti. They are (1) Bihaspati (2) Usanas, (3) Manu and (4) Kautilya. Kamandakiya Nitisara records the same tradition. V. 2=5.27.2 *13=5.27.14 3=5.27.3 14=5.27.21 4=5.27.5 IS=5.27.25 s=5.27.6 16=5.27.26 6=5.27.7 17=5.27.27 7=5.27,8 18=5.27.28 8=5.27.9 19=5.28.1 9=5.27.10 20=5.28.2 10=5.27.11 21=5.28.4 I1=5.27.12 22=5.28.5 12=5.27.13 23=5.28.8 (5) V. 2 :-- A quotation from Yajnavalkya V. 3 :-- This verse is to be found with a slight variation in Pancatantra Mitrabheda story (V. 108, page 21. Nirnaya-Sagara edition ). V. 4 - Mannusmsti 7.147 (6) P. 17 line 13:-- Sutrakara referred to here is Brahmasutrakara ; and the sutra quoted is 3.1.1. The various stories common to NK. and BK. are listed seperately. For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes 271 STORIES FROM BRHATKATHA No. Name of the story Serial No. in NK. Serial No. in KSS. I makarAkhyAnam zaktiyazolambake AditaH SaSTitame taraGge 2 bherI-gomAyu-kathA 3 bakamakarayoH kathA 4 siMhazazakayoH kathA 5 yUkA-daMza-kathA 6 siMhoSTrayo kathA 7 haMsayoH karmasya ca kathA 8 vAnarasUcImukhayoH kathA 1 dharmabuddherduSTavRddhazca kathA 10 bakasarpayoH kathA II vaNiksUnolohatulAyAzca kathA 12 rAjabuddhivarNanam 13 rAjabuddhisUkSmatAkathanam 14 rAjabuddhibalakathanam 15 strIrakSA prakArakathanam ekaSaSTitame taraGge 16 strIduzcaritrakathanam 17 gRhadAsI duzcaritrakathanam 18 sadAcArapAlanAkhyam 19 ghaTakaparayo kathA catuHSaSTitame taraGge 20 mitravizeSam ekaSaSTitame taraGge 21 agurudAhakAkhyamUrkhakathanAbhidham 22 tilakArSikAkhyamUrkhakusum 23 nAsAropakAkhyamUrkhakusumam 24 tUlikAkhyamUrkhAbhidham 25 mantrimUrkhAbhidhAnam 26 lavaNAzimUrkhAbhidham 27 godohimUrkhAbhidham 28 grAmyamUrkhAbhidham 29 dhanamUrkhakusamama . For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 35 rAjamUrkhAbhidham 36 namUrkhAbhidham 37 mUrkhajanmasAphalyAbhidham 38 mUDhaprabhukathanAbhidham 39 saMkhyAvibhramarAja mUrkhAbhidham 40 svavazvakamUrkhAbhidham 41 ucchiSTamUrkhAbhidhama 42 vilAsamUrkhAbhidham 43 hRdayasphoTimUrkhAbhidham 44 mUrkhazekharAbhidham 45 kadamUrkhAbhidham 46 jalarodhakamUrkhAbhidham 47 sAmikArimUrkhAbhidham 48 asaMtoSamUrkhAbhidham 272 Notes No. Name of the story Serial No. in NK. Serial No. in Kss. 30 artha mUrkhAbhidham 31 dAyabhAginAmamUrkhAbhidham 32 vyAghAtimUrkhAbhidham 33 dhanalobha mUrkhAbhidham 34 sAhasImUrkhAbhidham 49 amUrkhAbhidham 50 patiyantrarakSaka mUrkhAbhidham 51 cakrAhvamUrkhAbhidham 52 paNapUrvakRnmUrkhAbhidham www.kobatirth.org 53 kInAzamUrkhAbhidham 54 anyonyavidveSimUrkhAbhidham SS avazeSajJamUrkhAbhidham 56 taNDulamakSaka mUrkhAbhidham 57 kevalomimUrkhAbhidham 58 kevalatarkimUrkhAbhidham 59 sAhasika mUrkhAbhigham 60 svasvIyapAtakakArimUrkha nirUpaNam 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only "" "" " " " " "" " "" " "" " " dviSaSTitame taraGge "" paJcaSaSTitame taraGge " dviSaSTitametara 31 " 51 19 viSaSTitame tara 2 2 2 2 2 "" " " " " " Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes 273 (9) V. 3=5.33.16 II=5.33.22 4=5.33.17 12=5.33.23 S=5.33.18 13=5.33.24 6=5.33.19 ID=5:33:25 7= This verse does not find | 155.33.26 place in C. E. 16=5.33.27 8=5.33.20 17=5.33.28 g="Raghuvamsa I. 25 18=5.33.29 10=5.33.21 19=5.33.39 (9 A) V. 1 to 18 are 5.33.85 to 102 and V. 19 to ss and=5.34.6 to 42 in order, V.55 to 85=5.34. 45 to 74 V. 86=5:34.76 91=5.35.25 87=5.34.78 Vs. 92 to 94 are 5.35.33 to 35 88=5.34.79 95=5.35.38 89=5.35.2 96 to 101=5.35.42 to 47 90=5.35.24 Vs. 102 and 103 are not included in C.E. but are given in notes.. Vs. 104 to 118=5.35.49 to 65 140 to 152=5.36.34 to 46 119 to 122=5.36.5 to 8 153 to 159=5.36.50 to 56 123 to 128.=5.36.11 to 16 160 to 163=5,36.58 to 61 129 & 130=5.36.20 & 21 164 & 165=5.36.64 & 65. 131 to 139=5.36.22 to 32 1 166 to 169=5.37.14 to 17 (10) NK. and KSS, have hundreds of lines in common. Here is a short specimen pointing out such common lines. 9 cd V. 2 ab= s a scom KSS. Nirnayasagara new ediifon). ** Page 309f" V. 2 cd = 10 ab. page 309 Is = 44 page 310 3 ab=10 cd , 16 = 54 >> >> . 4 ab=42 cd , 310 17 ab=55 cd , .o 4 cd & cf =43, 8 cd=57c >> >> For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 274 Notes: (17) The names of the persons in the KSS. & BKM. versions differ. They are duSTabuddhiH and dharmabuddhiH in KSS and abuddhiH and dharmabuddhiH in BKM. whereas in NK. only one is named as fafa: or feeaufi: ; But the caption of the section suggests that these names might have been duSTabuddhiH and subuddhiH / www.kobatirth.org (25) This and other stories from Vetala section of Brhatkatha have been tabulated here. STORIES FROM VETALAPANCAVIMSATIH Serial No. in NK. 25 31 32 33 34 35 35A No. Name of the story strIzvaritrakathanaM kusumama 2 svAmibhRtyAnukUlyaprAjJadhIkathanama 3 nyAyadhI parIkSAbhidhAnam 4 sUkSmaghavarNanAbhidham 5 satyapratijJAphalakathanam 6. naipuNyakathanAbhidhAnam 7 prajAsargarAjasagarkathanAmidham 8 asthAnopadezakathanAbhidham 9 dharmavicArAbhidham 10 vidhivatAyAM guNArjana vaiphalyakathanam II sUkSmadharmavicAraNAkhyam V. 1=5.36.18 e=5d36.19 3=5.37.43 4=5.38.31 5=5.38.32 6=5.38.36 7=5.38.37 136 37 38 39 Acharya Shri Kailassagarsuri Gyanmandir 8=5.38.39 9=5.38.40 10=5.38.42 (41) The author has freely quoted from Mahabharata to illustrate who is a fool, and how he behaves. Serial No. in KSS. tRtIyo vetAlaH caturthI betAlaH paJcamo vetAlaH SaSTho vetAla: For Private and Personal Use Only dazamo vetAlaH trayodazI betAlaH saptadazo betAlaH aSTAdazo betAlaH ekonaviMzo betAlaH dvAviMzo betAlaH prathamo vetAlaH 11=5.39.2 Vs. 12 to 17 = 5.39.9 to 14 V. 18=5.35.39 V. 19= 5.35-40 Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes 275 (82) 77901 ofta stands for storagmar XVI 21. Vs. 2 to 10 are quotations from Manusintii Adhyaya 7, slokas 45 to 53. Vs. 11 and 12 = Manu 6.91 and 92. (83) V. 1=Yajnavalkya 1.3. arrafrascatiei appears to be a digest of philosophies which has not as yet been found. (84) -- The eighteen Dosas according to Jain philosophy are (1) #FA (2) AT (3) igarer (4) ga (5) farat (6) tret (7) aa (8) TRT (9) dico (10) sale (u) AT (12) AIE (13) #0 (14) fwel (15) Berat (16) FT (17) mar (18) 97*. There are in all five verses from Prabodhacandrodaya of Krsnamisra. Vs. 21 to 25 = Act II'verses 1, 3, 4, 19 & 21. resp. V. 26=Manu. 4.30 Medhatithi includes it in the 27= ,, 4.192 commentary. 28= ,, 4.195 30= Manu. 4.196 29= This is to be fonnd in 31= ,, 4.197 some versions only. / 32= ,,' 4.199 (85) The famous 'Sanatsujatiya' is reproduced here to expound the Adhyatma-sastra. Vs. I to s=5.42,2, 3, 5 and 6. Vs. 6 to 9=5.42.10 to 13. V. 11 = a verse from Hastamalaka-stotra. (86) V. 3= wargar VIII 6. The portion attributed to Patanjali is not found in Patanjala yoga-sutras. This seems to be a metrical work on Patanjala-yoga. V. 9=5.43.1 from C. E. For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes 5 276 (87) V. 2=533.48 13 to 15=5.33. 35 to 57 3=5.33.47 16=5.35.64 s=5.33.45 17=5.33.58 Vs. 6 to 10=5.33. So to "S 18 to 41 ab=5.33. 59 to 83 ab 11=5.33.19 (with No. 64 dropped ) 12= not included in C. E. (88) V. 1=5.33.43 (89) v; 1=5.33.42 V, 2=5033.44 (90) V. I= Raghuvamsa IV. 12, V.2= Manusmoti 7.54. V.9 & 10=5.37, 20 and 21. : (95) The author has quoted from BIhatsamhita extensively. He has, many a time, not even mentioned the source though he has incorporated the material adverbatim from Bthatsamhita of Varahamihira, Vs. 3 to 13=73. 1 to 11 (Pandita V. Subrahmanya-sastri and M. Ramakrishna Bhat-- edition ) (96) V. 5=68,85 of BS. | 8=68.105 6=68.88 19&10=68.196 & 107 (97) V, 1=7660 of BS. not atuibut- s=67.4 ed to Varaha. 7=67.5 lines interchange their 2=70.11 - places in BS. 3=10.12 9=67.7 * Pirasara, Markandeya and Bhargava are cited as writers on Hastilaksana and Hastisiksa. For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra V. 29=Bs. 67.10 94.I Notes The word is used thronghout in Ms in place of que." 34 Bs. 94.10 35,, 94.II 36=,, 94.12 37= " 94.13 38= 94.14 " 30= "1 31=,, 94.7 32=", 94.8 33-99 94.9 V. 1 = addhA = tattvataH ; V. 2 Bs. 66.1 www.kobatirth.org (98) Fara 4.2. 49. In this section NK. follows Asvacikitsita of Nakula and Salihotra. AFNAEZNOCCASAungefergangia | suSThu nAbhikakude tathA gude savyakukSicaraNe tathAzubhAH // "" Acharya Shri Kailassagarsuri Gyanmandir Please add the following two lines before verse No. 8 on page 189. < V. 29=Bs. 67.10 V. 30=Bs. 94.! Vs. 31 to 38 Bs. 94.7 to 14. V. 17 Yuktikalpataru. V. 18= 277 V. 19 Salihotra. 1; Asvacikitsita 3.2 V. 20= This verse is not found in Salihotra and Asvacikitsita as well. V. 21 Sali 2; follows Asva rather than Salihotra 3.5.... V. 22= Sali 3; Asva 3.6 same as above. V. 23 Not found in these works. For Private and Personal Use Only V. 24= Sali 5; Asva 3.9 same as above. V. 25 Sali 6; Asva 3.10 same as above. V. 26 Not found in these two works. V. 27 "" sava V. 28 Sali 7; Asva 3.13 it reads differently; Sali has 910kArakaH whereas Asva has sarvakalyANakRcca saH / V. 29 Yuktikalpataru ; Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 Notes V. 30 = Yuktikalpataru has a similar verse : yasyoskRSTatarA varNA vRddhiM yAnti zanaiH zanaiH / ___nAzayanti tathA nIcAnkaroti sa bahUnhayAn / V. 32 = Sali 11, Asva 4.9. The fourth pada reads differently as arhaickT: THI altogether different and opposite in meaning. V. 33 = Sali 12, Asva 4.10. Follows Asva. rather then Sali. But the word word in c. is replaced by padAvarta ; Sali has nayAvarta. V. 34 = Not found in these two works. V.35 = Sali 14 ; Asva 4.15 having ngi and nogr for in a ; V. 362b = Sali. Isab; Asva 4.16ab. V. 37= Sali 16; Asva 4.17 ; follows Asva. V. 38= Sali 17; Asva 4,18 d differs in NK. V. 39= Sali 18 ; Asva 4.19. b differs in NK. Sali, reads afur TFT CATA and Asva has CA ; similarly d is also different. Sali and Asva have cintitaarthviddhidH| V. 40= Not found in these two works. V.41= Sali 20 ; Asva 4.23 follows Asva. V. 42= Yuktikalpataru. V. 43= >> V.44= V. 45= . >> V. 46= Though specifically attributed to Varahacarya it is not found in BS. V. 47= Vararuci is quoted as an authority on Asvasastra. No such work, attributed to Vararuci, has come to light so far. V.48 to 5i= These verses are attributed to Varahacarya but they are not found in the printed edition. V. 52= Sukraniti 4.7.133 The lines inter-change 53= ,, 4.7.134 & 4.7.135 : their positions in Sukraniti. 54= 4.7.129 ss= 4.7.130 & 131 For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes 279 56= sukraniti 4.7.132 57= Sukraniti 4.7.124 58= >> 4.7.125 59= >> 4.7.126 60= 1 4 .7.127 61= 4.7.127 These verses are attributed to Bhargava. The lines sometimes change their places in Sukraniti. V. 62=Bs. 66.5. V. 64= ' 93.1 71= Bs. 93.9 65= , 93.2 72= >> 93.10 66= ,, 93.4 = >> 93.11 67= >> 93.5 74= >> 93.12 68= >> 93.6 75= , 93.14 69= >> 93.7 76= , 93.14 70= >> 93.8 (99) V. 8= Bs. 72.5 V. 9= Bs. 72.6 The staff of Camara is described in Bs. by these verses, whereas NK quotes them to describe the staff of royal parasole. (100) V. 1= Bs. 72.1 4=72.3 d is different, it reads: PETUT FIT has au: 1 for rasa Frasa fganu TIFTET I in Bs. As NK. further comments on its variant reading an a du: 1 we have to admit this as one of the genuine readings though it differs from the printed edition, ghaf reserred to in this section refers to the opinion of Varahacarya. V. s= Bs.72.4 : A slight variation in d. It reads bhavanti daNDAH / for hitAya daNDA :| as in original. (101) V.7= Bs. 79.11 12= Bs. 79.17 8= >> 79.12 13= >> 79.19 9= ,, 79.13 14 = ,, 79.38 10= >> 79.14 15 = , 79.39 II= ,, 79.16 For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 Notes (102) V. 1 = Bs. 71.9 3= Bs. 71.11 2= >>71.10 4= >> 72.12 The title of this section is rather misleading. It should be vanAsanalakSaNam / (105) The sage Parasara is quoted as an authority over precious stones. King Bhoja also admits Parasara as an authority in his Yuktikalpataru. V. 2= Bs. 80.4 The word ThaN 14 = Bs. 80.17 is dropped in Bs. 15= , 80.18 3= Bs. 80.3 16= , 80.12 S= >> 80.1 80.13 9. 80.14 but not verba. 80.6 **tim. 80.7 11= Bs. 80.11 80.8 12= >> 80.15 80.9 13= ,, 80.16 22= , 80.10 (106) 1 15= a vers from AIBUOT 16= Bs. 81.7 Noi specifi. 17= ,, 81.8 Scally attri buted to Varaha. 1.9 81.9 81.10 V. 1= Bs. 81.1 *2= , 81,2 3= a verse from Armeo 4= Bs. 81.20 s=;; 81,21 ,, 81.22 81.23 81.24 81.25 81.28 81.27 12= >> 81.28 13= ,, 81.29 14= >> 81.30 81.11 81.12 81.13 81.14 >> 81.15 81.16 26= >> 81.17 For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra V. 3 Bs. 82.1 4= 82.2 Notes (107) V. 3 BS. 83.1 The word at replaces gg in a. (108) 33 S=" 6= "3 7=, 82.5 8= 82,6 2022 ,, 82.3 82.4 V. 3= Bs. 50,8 19= "9 50.9 50.16 21= " 50.17 22= 50.18 23=>> 50.19 19 www.kobatirth.org "" (109) Garga is cited as an authority over swords and some verses are quoted from Gargasamhita, Acharya Shri Kailassagarsuri Gyanmandir 9= Bs. 82.7 82.8 10 11 >> 82.9 12# 11 82,10 13= "1 82,13 24 Bs. 50,20 50.5 25 = " 26= 50.6 33 28= 19 50.23 29=" 50.24 30=", 50.25 281 (111) The topic of this section has been already discussed in the second section. It has been included here, it seems, to emphasize the point that the king should employ such persons as are capable of surmounting the obstacles created by fate by having recourse to their own valour. For Private and Personal Use Only (112) The inclusion of a complete section on marks or signs on the body of a person shows the anxiety of the author to include every branch of knowledge which would enable the king to behave properly with every type of person. The king is not likely to be deluded by outword or put up appearances (which unfortunately is the age-old practice of the court-people) if he has an insight into the science of interpretation of marks on body. 36 Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 282 Notes In this section NK, relies chiefly on Bs. and Samudra. V. 21= Bs, 68.5 34= 68,76 only one pada, 48 Though attributed to Varaha this verse is not found in Bs. 22 www.kobatirth.org V. 3 Bs. 52.9 V. 133 Refers to king Bhoja as an authority on this science also. V. 1 Bs. 75.1 2=,, 75.5 3= "9 75.6 4, 75.7 (112 A) Acharya Shri Kailassagarsuri Gyanmandir (112 B) V. 5=Bs. 75.9 6= 75.8 7= " 75.10 d. (113) Selection of the right type of men as friends, guide and counsel has been already discussed in the second section wherein it is told that the king should realise that co-operation is the only way of achieving the objectives. Not only the subject matter but many verses also, are repeated without serving any useful purpose. (116) dUta is expected to be an expert in the language of the country in which he has to work ( dezabhASAvizAradaH / ) (126) The information about cooking is supplied here perhaps with an intention to enable the king to protect himself against any tricks which might be played by the cook when he is bribed by the enemies of the king. For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra V. 17 Bs. 77.1 18 = "77.2 >> 77-3 >> 77.4 21 = ,, 77.31 19 = 20 = 22 = >> 77.32 23 = >> 77.33 24 = "77.34 25 = >> 77-35 V. I Bs. 62.1 The description of www.kobatirth.org Notes (133). C V. 26 = 27 = 28 = 29 = 30 = 31 = 32 = 33 = 34 = (135) Bs. 76.3 76.4 76.5 76.1 "" "" For Private and Personal Use Only "" 99 rw dr dr Acharya Shri Kailassagarsuri Gyanmandir dw 76.7 76.8 76.9 76.10 76.11 V. 2 Bs. 62 is entirely taken from Bs. section 89. (138) The employment of the foreigners in the state-service is always a vexing problem. NK sounds a note of caution by saying. 283 bhRtyA vidheyA eva parantu vizvAsAspadaM na netavyA iti ' | Rulers of all times should bear in mind this sane advice. Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra abhijJavAkyam 23, 175. AcAryAH 194. uzanA 193. uktam 17, 22. kApAlikatama 159. gargaH 210. gItam 154, 167. varSAkamatam 158. jainamatam 158. nidarzitam 71. nItizAstrama 15. pataJjaliH 167. parazurAmaH 214, 248. parAzara : 184, 189,202. prAmANikA: 1. www.kobatirth.org IMPORTANTS WORDS puSkaraH 214, 248, 266. bauddhatam 158. manassRtiH 15, 159, 161, 175, 176. mahAbhAratam 122 ( 5 ) vaizampAyanaH 91. ( 6 ) vyAsa 31, 32, 161, 169. 7) zalya: 176, 9. (8) saMjayaH 7, 10. (9) sanatsujAtaH 162, 168. (10) sudhanvA 176. mArkaNDeyaH 173, 184, 205, 206, 280, Acharya Shri Kailassagarsuri Gyanmandir 263. bhArgavaH 185, 194. rafagrgisit, 157, 158, 163, 165, yAjJavalkyaH 15, 156. rAtarANI laukikAH 32. vararuciH 192. varAhaH or varAhAcArya: 181, 182, 186, 192, 197, 199, 202, 203, 205, 208, 209, 210, 211, 217, 219, 220, 260. (1) duryodhanaH 1, samudraH 220 222, 226, 233. zalizailI 1, 10, 16. sUcikaTAhAkhyanyAyaH 3. sUtrakAraH 17. ( 2 ) dhRtarASTraH 7, 8, 161, 168, 169. ( 3 ) yudhiSThiraH 9, 13. zAlihotra : 189. ( 4 ) vidura : 22, 41, 46, 124, 176, 248 | hastAmalakastotram 163. ABBREVIATIONS Asva Asvacikitsita of Nakula published as an appendix to Salihotra of Bhoja by Deccan College, Poona 6. Bs. = Brhatsamhita of Varahamihira. Bkm. = Brhatkathamanjari of Ksemendra. C. E. = Critical Edition of Mahabharata published by B.O.R.I. Poona 4. Kss. = Kathasaritsagara of Somadeva. Nk. = Nitikalpataru. Sali* = Salihotra ef Bhoja. Deccan College edition. Yk. = Yuktikalpataru of Bhoja. For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SUGGESTED READINGS Suggested Reading lUTobaddhatanu " skto'bhvtsNymii| Blank space 9 lyAyo vrtcaaryho| kRtvecchayojjhattanum / 15 Corrupt Reading Page Line 16 "smA 2 + ciddhAntAM (2) 215 jUTo ... 3 I aMzAzikAto " (a) 4 4 pupuSe (a) 4 1 matimi "za nAcauMkA "rAmavat " aulyA "yo.. 5 19 kRtvecchayau . yepyAhatA " (2) hRSTapuSTAjanaiH ... (a) 20 vidheyAvartanA.. 22 mayakA vicAro.. kuryu "jIvinaH IS jalasyAntikamapsaraH ___16 vA hA ki ... madhyepAsAya... pramAdo nA milatvam " balpahamityeka ... (a) IS sAdhukAramavApa __II toddhImA ... benasya ... I 18 bhakSaNAyAsya "da " 2 12 53 22 saMtAya Siyam ... (a) 54 17 kArukatheyaM ... (a) viveta prvrtnaa| "retesmaaddhniivinH| hA hA ki| Blank space in the words Blank space Blank space For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286 Suggested Readings 21 Corrupt Reading Suggested Reading Page Line 55 18 vahaputrakama 56 15. tadvayAtaM .. tayAtaM / 56 19 nivattotograhAt nivRto'muto grahAt / 56 21 yasyAntikamAyayau ... (a) 23 kiMcitka ".. Blank space 60: 9: mahaddhivAkya ... (a) ___ vyaayenu " vya ye'numati taba ___10 sUtivinaSTetyasyAH ... (a) 1 brahmalanenaiva ... (a) ___ 21 kAnterSAlumpatikA (a) samudraratnasaMcayA sasadratnasaMcayA ___18 samprAptyaipeNaso " saMprAptyai peNe'so / parAsuMzokaviklaSAH " (a) parAsaM zokavikvAH / 3 maThikApAsyatAmeSA " (a) 8 ambhovahelayA . (a) ____13 praiSiSadvigrahAyAta ... (a) 91 15 gatvAbhyacca ... 92 16 zrItu . 95 22 ... satyaM .... Blank space 116 13 tayatteM 126--10 kSADayan ... zADayan 131 27 jIvAsi ... (a) nadIstAMtatatra.. 1364 hAsasApeta .... 136 detevaH 137 4 DombinyApraNayo... 137 12 samadoSAvimohinI 138 abhyagAta 1383 tAvanmocaya- (a) 136 For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Suggested' Readings 187 166 183 Corrupt Reading Suggested Reading Page Line 138 L zAntarajJA 138 16 chAmyena." 1536 mavA "ni Blank space 1549 bArirodhyarthako " (a) ____14 mayakA . 1575 hAyastamiti " 19 // raktAMka ... te ... Blank space 159 13 panmalaM." 1636 mRtyu 'mAna Blank space. 165 18 samAdheyam ... (a) / ... bIkSate'pi Blank space 171 ____13 hate. "pAzAdivodakam (a) 17516 deyate " yAtye 23 kaTo'tha zaNThaka: (a) 20 lu... Blank space mRtyurjanaH Blank space 1955 virUpAsAvAyuH (a) 1975 svAndo "tu " (a) 197 ____ 14 vipramantriNAma . (a) 197 ____16 . svarNarukmombhitomanaH 198 16 athavAranisamo... : ranisamo'thavAnyaH / . nASTAniMjA " (a)... . 2 rAjahaMsaccharottaraH .... 3 "pyayAphalamubhUSitaH ... 18 vaNArabaheSvavasthitAH ... vraNA khaGgeSvavasthitAH / para ... na ... Blank space ____18 rikhA ... 216 21 ." yazcAnuparuddhaH 2183 dIrghAlika .. Blank space 187 214 216 For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 Suggested Readings 231 241 Corrupt Reading Suggested Reading Page Line 218 7 chatrAmaM ... Blank space 218 // cAturyAya " (a) 218 soyavAnmaveta (8) 218 parAgasya Blank space 21 tilakAH (a) pardhavAlI kADoSI ... 19 baDabhukravAra " baha bhuktvApi 222 20 pralambakaNTho " pralambakaNTho bahubhuni:svazciApiTakandharaH / 330 20 suSamA " Blank space suvRttA ca ... Blank space 2417 "zubhA ... Blank space 241 caya " (a) 242 10 viromAndusaMnibhaH (a) 242 " anita.../ 356 8 bogena ... 2605 bhaye " 260 6 ruvApa " 264 .." azvarakSAyAM " Blank space The sign (a) standing at the end of the corrupt reading indicates that we have adopted that reading after proper consideration though the Ms. reading is not clear. In other places the letters in corrupt readings are quite legible but meaning is not clear and therefore we have suggested new readings. In many cases there is blank space between words and even letters. 20 For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only