________________
Shri Mahavir Jain Aradhana Kendra
Pre
नीतिकल्पतरुः ।
4 यात्रा प्रसिद्धि ३ द्विषतां विनाशो लाभाः प्रभूता वसुधागमश्च । वृद्धिः पशू ( ११ ) नाममभिवाञ्छिताप्ति ( १३ ) स्त्र्याचे ष्वयुग्मेषु - तदीश्वराणाम् ' ॥ १० ॥ इति
तस्मात्त्रयोदशतः परं फलमात्रं न विशेषफलमिति सिद्धम् । इति छत्रलक्षणाभिधं कुसुममेकोनशतम् ।
मुनिमतम् ।
[ १०० ]
अथ चामरलक्षणम् ।
'देवैश्चमर्यः किल बालहेतोः सृष्टा हिमक्ष्माधरकन्दरेषु । आपीतवर्णाश्च भवन्ति तासां कृष्णाश्च लागूलभवाः सिताश्च' ॥ १ ॥ इति बालै कारणत्वात्तासां ताभ्यश्चामरार्थं बालादाने न काचिच्छंकेति
"
www.kobatirth.org
"
Acharya Shri Kailassagarsuri Gyanmandir
तत्र महाराजचामरे विशेषः । ---
एकतः शुक्लवर्णं तत्परतोऽसितवर्णकम् । चालयेच्च महीपानां जाग्रता मनुवासरम् ॥ २ ॥ शोषेषां स्मृतिश्चैषां शुद्धानां पालनादयः । पापिनां तु सदा कार्यमिति तद्वयमर्थवत् || ३ || अध्यर्धहस्तप्रमितोऽस्य दण्डो हस्तोऽथवारत्रिसमोऽनुरूप': । काष्टाच्छुभात्काञ्चनरौप्यगुप्ताद्रत्नैस्तथा नात्र मतश्च वेणुः ' ॥ ४ ॥ नात्र मतश्च वेणुरिति विधानाच्छत्रदण्ड वेणोरप्यौचितीति । यष्टयातपत्राङ्कुशवेत्र चापवितानकुन्तध्वजचामराणाम् । व्यापततन्त्री मधुकृष्णवर्णा वर्णक्रमे [ ८०अ] णैव भवन्ति दण्डाः ॥५ व्यापतो ब्राह्मणस्येत्यादि क्रमेण वर्णाः । तन्त्रीवर्णः पीतलोहितः, मधुवर्ण ईषत्पीतः ।
(
इति चामरलक्षणम् |
1 Corrupt.
For Private and Personal Use Only