SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। [११] अथासनलक्षणम् । 'क्षीरवृक्षोद्भवं कार्य राजभद्रासनं शुभम् । अध्यर्धहस्तमुच्छाया त्रिहस्तो विस्तरात्तथा ॥ १ ॥ अर्धमायामतस्तच्च चतुरस्र हितप्रदम् । नाष्टाश्रिजा तु तत्कार्य न वृत्तं दीर्घमेव च ॥२॥ स्ववर्णरौप्यतानैश्च चित्रितं रचनायुतम् । प्रशस्तरत्नभरितं तच्च कार्य विचक्षणैः ॥ ३ ॥ न रत्नप्रतिरूपश्च विधेयं तच्छुभार्थिभिः ।। चत्वारः पुरुषास्तस्य विन्यस्याद्विगुणास्तथा ॥ ४ ॥ सिंहास्तद्विगुणादास्यो विभूतिसुखमिच्छता। तत्रापि तूलभरितं राज्ञः कार्य सुखासनम् ॥ ५॥ वैय्याघ्रचर्मास्तरणं तदूर्ध्वं च वरासनम् ॥ ६ ॥ अत्र वराहाचार्यः काष्ठविशेषेण फलमाह ।। ' यः सर्वः श्रीपा पर्यको निर्मितः स धनदाता । असनकृतो रोगहरस्तिदुकप्तारेण वित्तकरः ॥ ७ ॥ यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः । चन्दनमयो रिपुघ्नो धर्मयशोदीर्घजीवितकृत् ॥ ८ ॥ यः पनकपर्यङ्कः स दीर्घमायुः श्रियं श्रुतं वित्तम् । कुरुते शालेन कृतः कल्याणं शाकरचितश्च ॥९॥ केवलचन्दनरचितं काश्चनगुप्तं विचित्ररत्लयुतम् । अध्यासन्पर्यत विबुधैरपि पूज्यते नृपतिः ॥ १० ॥ शुभदौ तु सालशाको परस्परं संयुतौ पृथक्च्चैव । तद्वत् पृथकप्रशस्तौ सहितौ च हरिदककदम्बौ ॥ ११ ॥ अम्भःस्पन्दनचन्दनवृक्षाणां स्पन्दनाच्छुभाः पादाः । फलतरुणा शयनासनमिष्टफलं भवति सर्वेण ॥ १२ ॥ गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशम्यते योगे। कार्योऽलङ्कारविधिर्गजदन्तेन प्रशम्तेन ॥ १३ ॥ Corrupt. ____1 For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy