________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[११] अथासनलक्षणम् ।
'क्षीरवृक्षोद्भवं कार्य राजभद्रासनं शुभम् । अध्यर्धहस्तमुच्छाया त्रिहस्तो विस्तरात्तथा ॥ १ ॥ अर्धमायामतस्तच्च चतुरस्र हितप्रदम् । नाष्टाश्रिजा तु तत्कार्य न वृत्तं दीर्घमेव च ॥२॥ स्ववर्णरौप्यतानैश्च चित्रितं रचनायुतम् । प्रशस्तरत्नभरितं तच्च कार्य विचक्षणैः ॥ ३ ॥ न रत्नप्रतिरूपश्च विधेयं तच्छुभार्थिभिः ।। चत्वारः पुरुषास्तस्य विन्यस्याद्विगुणास्तथा ॥ ४ ॥ सिंहास्तद्विगुणादास्यो विभूतिसुखमिच्छता। तत्रापि तूलभरितं राज्ञः कार्य सुखासनम् ॥ ५॥
वैय्याघ्रचर्मास्तरणं तदूर्ध्वं च वरासनम् ॥ ६ ॥ अत्र वराहाचार्यः काष्ठविशेषेण फलमाह ।।
' यः सर्वः श्रीपा पर्यको निर्मितः स धनदाता । असनकृतो रोगहरस्तिदुकप्तारेण वित्तकरः ॥ ७ ॥ यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः । चन्दनमयो रिपुघ्नो धर्मयशोदीर्घजीवितकृत् ॥ ८ ॥ यः पनकपर्यङ्कः स दीर्घमायुः श्रियं श्रुतं वित्तम् । कुरुते शालेन कृतः कल्याणं शाकरचितश्च ॥९॥ केवलचन्दनरचितं काश्चनगुप्तं विचित्ररत्लयुतम् । अध्यासन्पर्यत विबुधैरपि पूज्यते नृपतिः ॥ १० ॥ शुभदौ तु सालशाको परस्परं संयुतौ पृथक्च्चैव । तद्वत् पृथकप्रशस्तौ सहितौ च हरिदककदम्बौ ॥ ११ ॥ अम्भःस्पन्दनचन्दनवृक्षाणां स्पन्दनाच्छुभाः पादाः । फलतरुणा शयनासनमिष्टफलं भवति सर्वेण ॥ १२ ॥ गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशम्यते योगे।
कार्योऽलङ्कारविधिर्गजदन्तेन प्रशम्तेन ॥ १३ ॥ Corrupt.
____1
For Private and Personal Use Only