________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
नीतिकल्पतरः। प्रशस्तेनेत्युक्तं तत्र च्छेदवेलायामकानुसारेण फलं गजचेष्टितेषूह्यम् ।
[८०अ]एकद्रुमेण धन्यं वृक्षद्वयनिर्मितं च धन्यतरम् । त्रिभिरात्मजवृद्धिकरं चतुर्भिरथ यशश्चाग्यम् ॥ १४ ॥ पञ्चवनस्पतिरचिते पश्चत्वं याति तत्र यः शेते । षष्ट्सप्ताष्टनवकाणां काष्ठेघटिते कुलविनाशः ॥ १५ ॥
इत्यासनलक्षणं कुसुमम् ॥
[१०२] अत्रैव प्रसङ्गात्वस्त्रासनगतः फलविशेषो लिख्यते ।
वस्त्रस्य कोणेषु वसन्ति देवा नराश्च पाशाम्तदशान्तमध्ये । शेषास्रयश्चात्र निशाचरांशास्तथैव शय्यासनपादुकासु ॥ १ ॥ लिसे मषीगोमयकर्दमाचैश्छिन्नैः प्रदग्धे स्फुटिते च विन्धात् । पुष्टं नवेऽल्पाल्पतरं च मुक्के पापं शुभं चाधिकमुत्तरीये ॥२॥ रुपाक्षसांशेष्वथवापि मृत्युः पुंजन्मतेजश्च मनुष्यभागे । भागेऽमराणामथ भोगवृद्धिः प्रान्तेषु सर्वत्र वदन्त्यनिष्टम् ॥३॥ कङ्कप्लवोलूककपोतकाकक्रव्यादगामायुखरोष्ट्रसपैंः । छेदाकृतिर्दैवतभागगापि पुंसां भयं मृत्युसमं करोति ॥ ४ ॥
इति वस्त्रासनलक्षणाभिधं कुसुमम् ।
[१०३] अथ शरलक्षणम् ।
शरत्काले ग्रहीतव्या वंशाः काञ्चीकीरात्तजाः । कुमारजन्मभूजा वा शरांस्तेषां प्रकल्पयेत् ॥ १॥ स्निग्धा निमग्नपर्णिः सारवन्तः समाहिताः। रजवो मधुवर्णाभाः सुजाता शरदाढाः ।। २ ।। स्नायुश्लिष्टा सुनेत्राश्च सुपुङ्खा कलनासमाः । तैक्ष्ण्यधौताश्च कर्तव्या रुक्मपुखविभूषिताः ।। ३ ।।
For Private and Personal Use Only