________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
तस्ततस्त्वामेष्यामि निश्चितं प्रणयार्जिता । श्रुत्वेतत्सोऽब्रवीच्चेष्टापरपूर्वा मम प्रिया ॥ ११ ॥ परभुक्ते हि कमले किमलेर्जायते रतिः । इति श्रुत्वातुरं वीक्ष्य तमप्येषाह मा शुचः ॥ १२ ॥ जातोद्वाहाहमभ्येमि त्वां पूर्व तं ततोऽपि भोः । उक्तोप्यनाश्वस्तमतिम्रहेण पुनरप्यसौ ॥ १३ ॥ पादौ नत्वा ययाचे तां सापि प्रत्ययमादधौ । ततस्तेनोज्झिता विना विवे[३६ ब]श निजमंदिरम् ॥ १४ ॥ प्राप्तायां लग्नवेलायां कृतोद्वाहं पतेर्गृहम् । गत्वा शय्यानिषण्णापि विमुखाभूत्ससान्विता ॥ १५ ॥ अप्यसौ न यदा तस्याभिमुखाभूत्तदा तु सः । अहोद्विग्नो न चेत्तेहं प्रियो यस्तं व्रजेरिति ॥ १६ ॥ तच्छुत्वा वीडिताहैनं त्वं प्राणेभ्योऽसि मे परम् । विज्ञप्तिमवधायनां सपणं देहि मेऽभयम् ॥ १७ ॥ अस्त्वेवमपि किं ब्रूहि जगादासौ च सनपा । उद्याने क्रीडमानां मां दृष्ट्वा भ्रातृसखातुरः ॥ १८ ॥ हठप्रणयभंगीभिश्वकमे त्यक्तुमुधतः । प्राणान्यदा तदासौ मे सपणं मानितः पितुः ॥ १९ ॥ धर्म च शरणीकृत्य प्राग्यास्ये त्वामिति प्रभो। तन्मे सत्यवचः पाल्यमनुमन्यस्व तत्प्रभो ॥२०॥ यावत्तन्निकटं गत्वा क्षणेनोपैमि तेऽन्तिकम् । न हि शक्नोम्यतिक्रान्तुं सत्यमाबाल्यसेवितम् ॥ २१ ॥ वज्रपातसमं श्रुत्वा वचस्तस्यास्तदप्यसौ । विचिन्त्य येयमनया ध्रुवं नात्र ग्रहो मम ।। २२ ॥ फलेद्भवति सत्यं तदस्याः फलितमीक्षताम् । प्रभावबाप सत्यस्येत्येवमेष तथेति ताम् ।। २३ ।
For Private and Personal Use Only