SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। यस्थितं तत्पतिशिरः स वै तस्याः पतिस्तयोः । प्रधानं हि शिरोऽङ्गेषु [३६ अ] प्रत्यभिज्ञा च तद्गतेति ॥२९॥ इति सूक्ष्मधीवर्णनाभिधं त्रयस्त्रिंशं कुसुमम् । [३४] महासंकटपातेऽपि सत्यसंधो विमुच्यते । यथा वणिक्सुता तस्मात्संधा सत्या विधीयताम् ।। १॥ तथा च कामाख्यपुरे सार्थवाहोऽर्थदत्तकः । कन्यास्यानगसेनेति बभूवोर्वीविभूषणम् ॥ २ ॥ तामेकदा निजोद्याने क्रीडन्ती ससखावृताम् । दृष्ट्वा सोऽद्य भ्रातृसुहृद्धर्मदत्तो वणिक्सुतः ॥ ३ ॥ अभूदनगाबाणौघसंतापहृतचेतनः । ततः सा ययौ गेहं सोऽपि तद्व्याग्रिताशयः ॥ ४ ॥ गत्वालयं भ्रमन्भूमौ पपाताथ प्रयत्नतः । रात्रि जागरणेनैव निनाय स्वजनैर्वृतः ॥ ५॥ प्रातर्गत्वैकिका तत्र विलोक्यैतां प्रतीक्षणीम् । सखीस्तूर्णमुपेत्याऽसौ जग्रहे चरणौ नतः ॥ ६ ॥ कन्याहं परभार्या च पितादान्मां भविष्यति । दिनैः कतिपयैश्चैव विवाह इति गच्छ भोः ॥ ७ ॥ मा पश्येत्कश्चिदेवापि दोषस्ते प्रभविष्यति । स्वय्यपि प्रेमबद्धाऽहं तावद्गच्छ पितुर्बतम् ॥ ८॥ पूरयित्वा तवाप्येष कामो मे भवितोदयी । इत्युक्त्वा स तयात्यर्थ धर्मदत्तो जगाद ताम् । ९ । अस्त्वेवं च न जीवेयं विना तु भवतीमहम् ।। श्रुत्वोद्धाहो भवत्वेष विवाहः प्रानयात्फलम् ॥ १० ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy