SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः । हाकिमेतद्धतास्मीति विलपन्त्यपतद्भुवि । क्षणाचोत्थाय शोचन्ती तावकांडहतावुभौ ॥ १७ ॥ किं ममाप्यधुनानेन जीवितेनेत्यचिंतयत् । इति धृत्वा मतिं देवीं सा तां नत्वाभ्यजिज्ञपत् ॥ १८ ॥ अस्त्येवं दुर्भगाया मे देवि भक्तार्तिनाशिनि । किंस्वियत्प्रार्थये भूयो जन्मन्येतौ प्रदेहि मे ॥ १९ ॥ पतिं च भ्रातरं चैव स्मृतिं चेमां महेश्वरि । इति विज्ञप्य तां यावत्पाशं कण्ठेऽर्पयत्यसौ ॥ २० ॥ तावत्तत्रोश्चचारेत्थं भारती गगनाङ्गणात् । मा कृथाः साहसं पुत्र बालाया अपि तेऽमुना ॥ २१ ॥ सत्त्वोत्कर्षेण तुष्टास्मि पाशमेकं परित्यज । संश्लेषय शिरः स्वं स्वं भर्तृभ्रातृकबन्धयोः । उत्तिष्ठतां च जीवन्तावेतौ द्वावपिमद्वरात् ॥ २२ ॥ निशम्यैतच्च संत्यज्य पाशं हर्षसुसंभ्रमा । अविभाव्यातिरभसाद्भान्ता मदनसुन्दरी || २३ ॥ बाला भर्तृशिरो भ्रातृदेहेन समयोजयत् । भ्रातुश्च भर्तृदेहेन तथा विधिनियोगतः ॥ २४ ॥ ततोऽक्षताङ्गौ जीवन्तावुभावुत्तस्थतुश्च तौ । शिरोविनिमयाज्जातसंकरौ काययोर्मिथः ॥ २५ ॥ अथान्योऽन्योदितस्वस्व वृत्त संतुष्टमानसाः । प्रणम्य देवीं शर्वाणीं यथेष्टं ते ययुस्त्रयः ॥ २६ ॥ यान्ती विलोक्य स्वकृतं शिरोविनिमयं तयोः । धिया किं कार्यतामूढा साभून्मदनसुन्दरी || २७ ॥ तद्ब्रूहि राजन्को भर्ता तस्याः संकीर्णयोस्तयोः । स विक्रमसेनोऽत्र तमेवं प्रतिभाषत ॥ २८ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy