________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीनिकल्पतरुः।
उक्तासौ निर्ययौ तस्माद्गृहात्सत्यनियंत्रिता । यान्त्यसौ सरणौ दैवाच्चौरेणैकेन सत्वरम् ॥ २४ ॥ कृद्धा विग्नाह कोऽसीति चौरोहमिति वादिनम् । तं हराभरणौघं मे याहीति तमुवाच सः ॥ २५ ।। किं मेऽमीभिः परं जीवस्त्वामेवार्थयते बले । चेत्प्रसीदसि जीवोऽयं सुखी भवति नान्यथा ।। २६ ।। त्वां हत्वाप्येष जीवो मे त्वामेवानुवजिष्यति । इत्युक्त्वा निजवृत्तान्तमाख्यायार्थयते स्म तम् ॥ २७ ॥ क्षमस्व मे क्षणं यावत्कृत्वा सत्यानुपालनम् । इहस्थस्यैव ते पार्श्वमागमिष्यामि सत्वरम् ।। २८ ।। श्रुत्वैतत्सत्यसन्धां तां मत्वा चौरो मु[३७ अमोच सः । तस्थौ प्रतीक्षमाणश्च स तत्रैव तदागमम् ॥ २९ ॥ तदन्तिकमितो गत्वागतास्मीति तमाह सा ।। हृष्टोऽसौ सर्ववृत्तान्तं तां पप्रच्छ तथोदितः ॥ ३० ॥ आह सत्येन ते तुष्टो गच्छ नेक्षेत चापरः । यथेति तेन त्यक्ता सा ययौ चौरान्तिकं पुनः ।। ३१॥ दृष्ट्वा तामप्यसावाह किं ते वृत्तमभूद्वद । इति तेनानुयुक्तासौ सत्यवृत्तमबोधयत् ।। ३२ ।। निशम्य सत्यतुष्टस्तेऽहमप्येत्येहि सत्वरम् । मा भूगीरिति तन्मुक्ता पतिगेहं मुदा ययौ । ३३ ।। तन गुप्तप्रविष्टा सा प्रहृष्टा वर्णयन्निजम् । सर्वे वृत्तं स .... सत्यं तच्चेंगितादिना ॥ ३४ ॥ अदुष्टां सर्वथा भार्यामभिनन्ध कुलोचिताम् । तस्थौ समुद्रदत्तोऽथ तया सह यथासुखम् ॥ ३५ ॥ तद्राजन्कतमस्त्यागी त्रयाणामत्र भाति ते । वद सत्येन चेन्नाथ शिरस्ते निपतिष्यति ॥ ३६ ॥
1 Corrupt.
For Private and Personal Use Only