________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
बताश्रितानुरोधेन किं न कुर्वन्ति साधवः ।
ततो नीत्वा नदीतीरं स तं स्माह महाव्रती ॥ ३७ ॥ यत्त्वं विद्यां जपन्मायां यदा द्रक्ष्यसि तां तदा । मायाग्निमेव प्रविशेर्विद्यया बोधितो मया ॥ ३८ ॥ अहं च तावत्स्थास्यामि तथैवेह नदीतटे | इत्युक्त्वाध्यापयामास तमाचान्तं शुचिं शुचिः । स चन्द्रस्वामिनं विद्यां सम्यक्तां व्रतिनां वरः ॥ ३९ ॥ ततस्तीरस्थिते तस्मिन्गुरौ विप्रः प्रणम्य तम् । चन्द्रस्वामी रमसा नदीमवततार ताम् ॥ ४० ॥ तस्या अन्तर्जले विद्यां तां जपन्सहसैव सः । तन्मयामोहितो मिथ्या सर्व विस्मृत्य जन्म तत् ॥ ४१ ॥ वीक्षते यावदन्यस्यामुत्पन्नः स्वात्मना पुरि । पुत्रो विप्रस्य कस्यापि वृद्धि स शनकैर्गतः ॥ ४२ ॥ कृतोपनयनो [ ४१ अ ]ऽधीतविद्यो दारानवाप्य च । तद्दुःखसुखसंपूर्णः संपन्नापत्यवान्क्रमात् ॥ ४३ ॥ ततश्चात्र सुतस्नेहस्वीकृतस्तत्तदाचरत् । ततो बद्धरतिः सार्धं पितृभ्यां बन्धुभिस्तथा ॥ ४४ ॥ एवं जन्मान्तरे मिथ्या स तस्यानुभुवाभ्रमः । काले प्रबोधिनीं विद्या गुरुः प्रायुक्त तापसः ॥ ४५ ॥ स तद्विद्याप्रयोगेण सद्यस्तेन प्रबोधितः ।
Acharya Shri Kailassagarsuri Gyanmandir
स्मृत्वात्मानं गुरुं तं च मायाजालमवेत्य तत् ॥ ४६ ॥ उद्यतोSप्रवेशाय विद्यासाध्यबलाप्तये । परिवार्यनिषेधद्धिर्वृद्धाप्तगुरु बन्धुभिः ॥ ४७ ॥ बहुधा बोध्यमानोऽपि तद्दिव्यसुखलोभतः ।
1 Corrupt.
१४
स सज्जितचितं प्रायान्नदीतीरं सबान्धवः ।। ४८ ।। दृष्ट्वा च पितरौ वृद्धौ भार्यां च मरणोद्यताम् । क्रन्दन्ति बालापत्यानि सोऽथ मोहादचिन्तयत् ॥ ४९ ॥
For Private and Personal Use Only
. १०५