________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. नीतिकल्पतरू।
तत्रैष सुरतश्रान्तः पानमत्तस्तया सह । राजपुत्र्या समं सुप्तो न बुबोध निशां गताम् ॥९॥ प्रातः प्रविष्टैर्लब्धोऽसौ बध्वान्तःपुररक्षकैः । राज्ञे निवेदितः सोऽपि क्रोधात्तस्यादिशद्वधम् ॥ १०॥ यावत्स नीयते वध्यभुवं तावत्सखास्य सः । रात्रावनागतस्यागादन्वेष्टुं पदवी घटः ॥ ११ ॥ तमागतं स दृष्ट्वान्तर्घट कर्परकः पुनः। दृस्वा राजसुतां रक्षेरित्याह स्म स्वसंज्ञया ॥ १२ ॥ घटेनाङ्गीकृतं सोऽथ संज्ञयैव च कर्परः । नीत्वोल्लम्ब्य तरौ क्षिप्रं वधकैरवशो हतः ॥ १३ ॥ ततो गत्वा घटो गेहमागत्य च निशागमे । । भित्त्वा सुरंगां प्राविशत्स तद्राजसुतागृहम् ॥ १४ ॥ तत्रता संयतां सम्यग्दृष्टोपेत्य जगाद सः । त्वत्कृतेऽद्य हतस्याहं कारस्य सखा घटः ॥ १५ ॥ अपनेतुमितस्त्वां च तत्स्नेहादहमागतः । तदेहि यावन्नानिष्टं कश्चित्ते कुरुते पिता ॥ १६ ॥ इत्युक्ते तेन सा हृष्टा राजपुत्री तथेति तम् । प्रतिपेदे स चैतस्याः बन्धनानि न्यवारयत् ॥ १७ ॥ ततस्तया समं सद्यः समर्पितशरीरया । निर्गत्य स ययौ चौरः स्वनिकेतं सुरंगया ॥ १८ ॥ प्रातश्च खातदुर्लक्षसुरंगेन निजां सुताम् । केनाप्यपहृतां बुद्धा स राजा समचिंतयत् ॥ १९॥ ध्रुवं तस्यास्ति पापस्य निग्रहीतस्य बान्धवः । कश्चित्साहसिको येन हृतैवं सा सुता मम ॥ २० ॥ इति संचिन्त्य स नृपतिः तत्कपरकलेवरम् । रक्षितुं स्थापयामास स्वभृत्यानब्रांच तान् ॥ २१ ॥
For Private and Personal Use Only