________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
[ ६३ ] मूढः सुहृत्प्रमाणेन सदसद्भावि वांछति । तथा च श्रूयतां कोsपि कर्णाटः स्वप्रभुं रणे ॥ १ ॥ तोषयामास तं सोऽपि वृविष्टं[ ५४ ] ते ददे वरम् । इत्युक्तोऽसौ नृपं वत्रे विलासी नापितं स्वकम् ॥ २ ॥ क्षौरकृद्देवेमप्येष क्षौरशोभमकरोदबलम्' ।
इत्युक्तः स्वीचकारासौ प्रसन्नहृदयो हसन् । इत्यल्पचित्ताः स्वल्पेन प्रीतिं यान्ति विलासिनः ॥ ३ ॥ इति विलासिमूर्खाभिधं त्रिषष्टितमं कुसुमम् ।
1 Corrupt.
Acharya Shri Kailassagarsuri Gyanmandir
[ ६४ ] धीमद्भिर्धीः परिक्षिप्ता यथा मूर्खा अपि स्वयम् । विज्ञाप्य न चेद्वाचाख्यापयेयु निजाशयम् ॥ २ ॥ तथा च केनचिचैत्यगर्दभः पुष्टये कृशः । परसस्येषु मुक्तोऽभूदाच्छाद्य द्विपिचर्मणा ॥ २ ॥ स तानि खादन्द्वपीति जनैनासान्न वारितः । एकेन दृश्यते जातु कार्षिकेन धनुर्मृता ॥ ३ ॥ स तं द्वीपीति मन्वानः कुब्जीभूय भयानतः । कंबलावेष्टितशिरो गन्तुं प्रववृते ततः ॥ ४ ॥ तं च दृष्ट्वा ततो यान्तं खरोऽयमिति चिन्तयत् । खरस्तु स्वकृतेनोश्चैर्व्याहरत्सस्यपोषितः ॥ ५ ॥ तच्छ्रुत्वा गर्दभं मत्वा तमुपैति स कार्षिकः । अवधीच्छरघातेन कृतवैरं स्वया धिया ॥ ६ ॥ इति भिज्ञमतिः साधुफळेश्वेन' जडाशयः । अंतरागस्य तां देवात्स्फोटयेदिति निश्चयः ॥ ७ ॥ इति हृदयस्फोटिमूर्खाभिधं चतुःषष्टितमं कुसुमम् ।
For Private and Personal Use Only
१३९