________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
नीतिकल्पतरुः।
वर्तयामास तेनासौ विश्वस्तहृदयः सुखम् । अथ कालान्तरे दैवाव्ययार्तोऽसौऽमुमभ्यगात् ॥ ७ ॥ व्ययार्थ पूर्वमेवर्ण तावन्मोचय' संकुलः । संबद्धपाणिरधुनाहमप्यस्मीति चाह तम् ॥ ८ ॥ किं वक्षीति' ज्वलंचास्मै यदा नैवं श्रुतिंगतः । तदा विवादवृद्धौ स मुद्रांकं पत्रमग्रतः । विधाय हेपयामास तं महाजनसन्निधौ ॥ ९॥ इति क्षुद्रधियो मूढा वश्चयित्वा स्वकान्मुधा । स्वेनापि वञ्चिता लोके हास्यता यान्ति निश्चितम् ॥ १० ॥ इत्थं मूर्खचरित्राणां निबद्धानां दृढं च तैः । शांतरज्ञा' भवन्त्यज्ञा विशेषज्ञं विना भुवि ॥ ११ ॥ इति स्ववञ्चकमूर्खाभिधमेकषष्टितमं कुसुमम् ।
[२] निष्प्रज्ञो नाशयत्यर्थं प्रभोः स्वस्यापि चेटकः । तथा च केनचिद्भूत्यष्टकार्थ प्रेषितोऽभवत् ॥ १॥ मिष्टमिष्टानि टंकान्यानयस्वेति स बुद्धधीः । हृदि कृत्वा प्रभोराज्ञां हठान्येत्र' तथाकरोत् ॥ २ ॥ एकैकं दशनच्छेदैरास्वाद्यानीतवाञ्जनः । आस्वाद्य मधुराण्येतान्यानीतानीक्षतो' प्रभुः ॥ ३ ॥ सोऽब्रवीत्सोऽपि तान्यच्छिष्टान्यालोक्य कुत्सया । जहौ गृहपतिस्तेन भृतेनाबुद्धिना समम् ॥ ४ ॥ इत्युच्छिष्टक्षन्मूर्खाभिधं द्विषष्टितमं कुसुमम् ।
1 Corrupt,
For Private and Personal Use Only