________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
नीतिकल्पतरुः। आयत्या प्रतिकारशस्तदात्वे दृढनिश्चयः ।
अतीते कार्यशेषज्ञो नरो हन्त न हीयते ॥ १६ ॥ आयत्या कालान्तरसंभावितापदि, तदात्वे प्राप्तायां सत्यां तस्यां धैर्यण सहनम् । अतीतायां शेषसंभावनेन प्रतीकारज्ञः ।
प्रियो भवति दानेन प्रियो वादेन चापरः । मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ।। १७ ॥ अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बुद्धयवज्ञानमवमानं च भारत ॥ १८ ।। द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः ।
प्रियो शुभानि कर्माणि द्वेष्योपायानि भारत ॥ १९॥ प्रियोऽपि सन्नशुभानि कर्माणि चेत्करोति तदा द्वेष्यो भवति । द्वेष्योऽपि सन्नपापानि चेत् कुरुते प्रियो भवतीति भावः ।
न स क्षयो महाराज यं लब्ध्वा वृद्धिमावहेत् ।
क्षयस्त्विह स मन्तव्यो यं लब्ध्वा बहु नाशयेत् ॥ २०॥ तस्मारक्षयं दृष्ट्वा न मित्रमवमानयेत् । अल्पवृद्धिं वा दृष्ट्वा[१०३ब] सहायेन कथंचित् नाशितेऽपि द्रव्यादौ पाकं पर्यालोच्य प्रतीक्षयेदिति ।
समृद्धया गुणतः कोचद्भवन्ति धनतो परे । धनवृद्धान्गुणैहीनान्दूरतः परिवर्जयेत् ॥ २१ ॥ सदोषं दर्शनं येषां संवासात्सुमहद्भयम् । अर्थादाने महान्दोषः प्रदाने सुमहद्रयम् ॥ २२ ॥ ये पापा इति विख्याताः संवासैः परिगर्हिताः । युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् ॥ २३ ॥ न तन्मित्रं यस्य कोपाद्विभेति यद्वा मित्रं शङ्कते नोपर्य । यस्मिन्मित्रे पितरीवाश्वसेत तद्वै मित्रं सङ्गतानीतराणि ॥२४ । यस्य चेतसि संबन्धो मित्रभावेन वर्तते । स एव बन्धुस्तन्मित्रं स गतिस्तत्परायणम् ॥ २५ ॥ अल्पचित्तस्य वै पुंसो वृद्धाननुपसेविनः । परिप्लवमतेनित्यमध्रुवो मित्रसंग्रहः ॥ २६ ॥
For Private and Personal Use Only