________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४९
नीतिकल्पतरुः। 'अवृत्तिं विनयो हन्ति हन्त्यनर्थ पराक्रमः ।
हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ' ॥ ६ ॥ तस्माद्विनयपराक्रमक्षमाचारवानेव सहायो वरणीयः । इति ।
'परिच्छेदेन क्षेत्रेण वेश्मना परिचर्यया ।
परीक्षेत कुलं राजन्भोजनाच्छादनेन च ॥ ७ ॥ परिच्छेदः परिच्छदः ज्ञानं वा । परितश्चर्या चरणं परिचर्या । क्षेत्रादिनात्यम्तनिर्धनतानिरासः । तादृशस्य भेदसंभवात् ।
प्राज्ञोपसेवितं वैधं धार्मिकं प्रियदर्शनम् ।
मित्रवन्तं सुवासं च सुहृदं परिपालयेत् ॥ ८ ॥ वैद्यं विद्यावन्तम् ।
[१०३अद्वौ कुलीनः कुलीनो वा मर्यादा यो न लञ्जयेत् ।
धर्मापेक्षी मृदुन्तिः स कुलीनो मतेश्वरः ॥९॥ मतेश्वरः खामिभक्तः।
ययोश्चित्तेन वै चित्तं नै भृतं नैमृतेन वा ।
समेति प्रज्ञया प्रज्ञा तयोमैत्री न जीर्यति ॥१०॥ नैमृता गूढेगितादि, प्रज्ञा परक्ष्यिकारिणी बुद्धिः ।
दुर्बुद्धिमकृतप्रज्ञ छन्नं कूपं तृणैरिव ।
विवर्जयेत मेधावी तस्मिन्मैत्री विनश्यति ॥ ११ ॥ अकृतप्रज्ञं कृतघ्नम् ।
अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च ।
तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ॥ १२ ॥ रौद्रेषु कोपनेषु । साहसिकेषु अविमृष्यकारिषु । ।
कृतज्ञं धार्मिकं सभ्यमक्षुद्रं दृढभक्तिकम् । जितेन्द्रियं स्थितं स्थित्या मित्रमत्यागि चेष्यते ॥ १३ ॥ मार्दवं सर्वभूतानामनसूया क्षमा धृतिः । आयुष्याणि बुधाः प्राहुमित्राणां चापि पालनम् ।। १४ ॥ अपनीतं सुनीतेन योऽर्थ प्रत्यानिनीषति । मतिमास्थाय सुदृढां तदाकापुरुषव्रतम् ॥ १५ ॥
For Private and Personal Use Only