________________
Acharya Shr
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकरुपतरः।
२५१
चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् । अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ॥ २७ ॥ अकस्मादथ कुप्यन्ति प्रसीदन्त्यमिमित्ततः।। शीलमेतदसाधूनां मन्त्रं पारिप्लवं तथा ॥ २८ ॥ सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये। तान्मृतानपि क्रव्यादाः कृतघ्नानोपभुनते ॥ २९ ॥ अर्थयेदेव मित्राणि सति वासति वा धने ।
योऽनर्थः सन्विजानाति मित्राणां सारफल्गुताम् । ३० ॥ अनर्थो धनप्रयोजनः, मित्राणां सारफल्गुतां विजानाति स सन्साधुरित्यर्थः। राजव्यवहारस्यातिविषमत्वान्न केवलं शुभैव । सुहृत्सहायसद्राज्ञामवश्यविधेया यावत्यपि सम्पदपि विधेयेति सामान्येन सहायसुहृद इत्युदिष्टम् । तथा च पुष्करः
एवं विधानसहायांस्तु शुभकणि योजयेत् । गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम् ॥ कर्मस्वेव नियुञ्जीत यथा योग्येषु चोदितान् ॥ ३१ ॥ सहायसम्पत्तिनिरूपणाभिधं कुसुमम् ।
[११४] अथ यामिकलक्षणम् ।
पुरुषान्तरतत्त्वज्ञा[१०४]जितनिद्रा जितकमाः । काले च. समसर्गा ये काले निर्दयमानसाः ॥ १ ॥ शकमानाश्च परितः प्रांशवश्चातिलोलुपाः । राजाध्यक्ष्येष्वपि सदा भयहीनाः शुचित्रताः ॥ एवंविधास्तथा कार्या राज्ञा प्राहरिका भटाः ॥२॥
इति यामिककथनाभिधं कुसुमम् ।
For Private and Personal Use Only