SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Acharya Shr Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकरुपतरः। २५१ चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् । अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ॥ २७ ॥ अकस्मादथ कुप्यन्ति प्रसीदन्त्यमिमित्ततः।। शीलमेतदसाधूनां मन्त्रं पारिप्लवं तथा ॥ २८ ॥ सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये। तान्मृतानपि क्रव्यादाः कृतघ्नानोपभुनते ॥ २९ ॥ अर्थयेदेव मित्राणि सति वासति वा धने । योऽनर्थः सन्विजानाति मित्राणां सारफल्गुताम् । ३० ॥ अनर्थो धनप्रयोजनः, मित्राणां सारफल्गुतां विजानाति स सन्साधुरित्यर्थः। राजव्यवहारस्यातिविषमत्वान्न केवलं शुभैव । सुहृत्सहायसद्राज्ञामवश्यविधेया यावत्यपि सम्पदपि विधेयेति सामान्येन सहायसुहृद इत्युदिष्टम् । तथा च पुष्करः एवं विधानसहायांस्तु शुभकणि योजयेत् । गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम् ॥ कर्मस्वेव नियुञ्जीत यथा योग्येषु चोदितान् ॥ ३१ ॥ सहायसम्पत्तिनिरूपणाभिधं कुसुमम् । [११४] अथ यामिकलक्षणम् । पुरुषान्तरतत्त्वज्ञा[१०४]जितनिद्रा जितकमाः । काले च. समसर्गा ये काले निर्दयमानसाः ॥ १ ॥ शकमानाश्च परितः प्रांशवश्चातिलोलुपाः । राजाध्यक्ष्येष्वपि सदा भयहीनाः शुचित्रताः ॥ एवंविधास्तथा कार्या राज्ञा प्राहरिका भटाः ॥२॥ इति यामिककथनाभिधं कुसुमम् । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy