________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
मीतिकल्पतरुः।
[११५] अथ द्वाःस्थलक्षणम् ।
प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः । चित्तग्राहश्च सर्वेषां प्रतीहारो विधीयते ॥ १॥ तथा प्रांशवोध्यायताः शूरा दृढभक्ता निराकुलाः ।
राज्ञा तु रक्षिणः कार्याः स्वे परे च सदाहिताः ॥ २ ॥ स्खे स्वकीयाः परे तद्विपरीताः । इति द्वास्थलक्षणाभिधं कुसुमम् ।
[११६] अथ दूतलक्षणम् ।
यथोक्तवादी दूतः स्यादेशभाषाविशारदः । शाब्दः क्लेशसहो वाग्मी देशकालविभाषकः ॥ १ ॥ विज्ञाय देशं कालं च हितं यत्स्यान्महीक्षितः ।
वक्ताऽपि तस्य यः काले स दूतो नृपतेर्भवेत् ॥ २ ॥ संजयः ।
अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहाधमन्यैः ।
अरोगजातीयमुदारवाक्य दूतं वदन्त्यष्टगुणोपपन्नम् ॥ ३ ॥ अत्रैव सन्धिकारकलक्षणम् ।।
षाड्गुण्यविधितत्वज्ञो देशभाषाविशारदः । सन्धिविग्रहकृत्कार्यों राज्ञा नीतिविचक्षणः ॥ ४ ।। इति दूतसन्धिकारकलक्षणाभिधं कुसुमम् ।
[११७ ] अथ चरलक्षणम्---
कथिताः सततं धीरै राजानश्चरचक्षुषः । कियत्पश्यन्ति चक्षुभ्या राजानो वितताक्षिणः ॥ १॥
For Private and Personal Use Only