SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नीतिकल्पतरुः । वितताक्षिणः विस्तृतव्यवहाराः । स्वदेशे परदेशे च जातशीलान्विचक्षणान् । अनाहार्यान् क्लेशसहान्नियुञ्जीत सदाधरान् ॥ २ ॥ जनस्याविदितान्सौम्यानविज्ञातान्परस्परम् । वणिजो मन्त्रकुशलान्सांवत्सरपुरोहितान् ॥ ३ ॥ तथा प्रव्राजकाकारांश्वरान् राजा नियोजयेत् । नैकस्य राजा सन्दध्याच्चरस्यापि च भाषणे ॥ ४ ॥ द्वयोः संवादमाज्ञाय सन्दध्यान्नृपतिस्ततः । परस्पर[१०४ब]स्याविदितौ यदि स्यातां ततावुभौ ॥ ५ ॥ तस्माद्राजा प्रयत्नेन गूढांश्चाश्चि योजयेत् । राज्यस्य मूलमेतावद्यन्नृपाश्चारदृष्टयः || ६ || चाराणामपि यत्नेन राज्ञा कार्य परीक्षणम् । रागोपरागौ भृत्यानां जनस्य च गुणागुणान् ॥ ७ ॥ शुभानामशुभानां च विज्ञानं चैव कर्मणाम् । राज्ञां सर्व चरायतं तेषु यत्नः सदा भवेत् ॥ ८ ॥ कर्मणा केन मे लोके जनः सर्वोऽनुरज्यते । विरज्यते तथा केन ज्ञेयमेतन्महीक्षिता ॥ ९ ॥ इति चरकथनाभिधं कुसुमम् । [ ११८ ] अथ पुररक्षकलक्षणम् । आयव्ययज्ञो लोकाना देशोत्पत्तिविशारदः । कृताकृतज्ञो भृत्यानां कार्योऽयमक्षरक्षिता ॥ अक्षं व्यवहारः देशव्यवहाररक्षक इत्यर्थः । इति पुररक्षककथनाभिषं कुसुमम् ॥ ११८ ॥ [१९१९] अथ हस्तिरक्षकलक्षणम् । Acharya Shri Kailassagarsuri Gyanmandir हस्तिशिक्षाविधानज्ञो वन्यजातिविशारदः । शमस्तथा राज्ञो गजाध्यक्षः प्रकीर्तितः ॥ १ ॥ For Private and Personal Use Only २५३
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy