SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पई नीतिकल्पतरुः। अत्रैव प्रसङ्गात् गजारोहिलक्षणम् । एतैरेव गुणैर्युक्तः स्वाधीनश्च विशेषतः । काले मन्त्रविधानज्ञः शस्त्रास्त्रक्षपणक्षमः ॥ २ ॥ शूरश्च बलवांश्चैव कोपादीहाविचक्षणः। गजारोहो नरेन्द्रस्य सर्वकर्मसु शस्यते ।। ३ ॥ इति । इति करिपालकथनाभिधं कुसुमम् । [१२०] अथाश्वपाललक्षणम्-- हयशिक्षाविधानज्ञोऽश्वचिकित्सितपारगः । अश्वाध्यक्षो महीभर्तुः स्वासनश्च प्रशस्यते ॥ १ ॥ स्वासनः स्थिरकटिः । इति अश्वपालकथनाख्यं कुसुमम् । [१२१] अथ सारथिलक्षणम् । शूरश्च बहुयुक्तश्च गजाश्वरथकोविदः । . केशधारी भवेद्राज्ञः सदा क्लेशसहश्च यः ॥ १ ॥ निमित्तशकुनज्ञानहयशिक्षाविशारदः । हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित् ॥ २॥ बलाबलज्ञो रथिनः स्थिरदृष्टिर्विशारदः। शूरश्च कृतविद्यश्च सारथिः परिकीर्तितः ॥ ३ ॥ इति सारथिकुसुमम् ॥ [१२२] धर्मायव्ययदुर्गवस्वधिकृत इति द्वन्द्वान्तस्थितस्याधि[१०५]कृतशब्दस्य धर्मादिचतुर्भिः संबन्ध इति धर्माध्यक्षः, आयव्ययाध्यक्षः, दुर्गाध्यक्षो, वस्वध्यक्ष इति सिद्धम् । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy