SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। तत्रादौ धर्माध्यक्षलक्षणम् ।। समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः । विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेत् ॥ १॥ इति धर्माधिकारिकुसुमम् ॥ [१२३] अथायव्ययाधिकारिलक्षणम् । आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः । व्ययद्वारेषु सर्वेषु कर्तव्याः पृथिवीक्षिता ॥ १ ॥ इत्यायव्ययाधिकारिलक्षणम् । [ १२४] अथ दुर्गाधिकारिलक्षणम् । अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः । दुर्गाध्यक्षो बलीयांश्च सततं चोद्यतोऽस्त्रवित् ।। इति दुर्गाधिकारिकुसुमम् । [१२५] अथ वस्वध्यक्षलक्षणम् । लोहवस्त्राधन्तरविद्रत्नानां च विभागवित् । विज्ञाता फल्गुसाराणमनाहार्यः शुचित्रतः । निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्तितः ॥ १॥ . इति वस्वधिकारिकुसुमम् । [१२६ ] अथ सूदलक्षणम् । सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः । सूदा महानसे धार्या नीचश्मश्रुनखा जनाः ॥ १॥ अत्रैव प्रसङ्गाद्भोज्यादिकल्पना । भोज्यं भक्ष्यं तथा लेह्यं चोष्यं पेयं तथैव च । कल्पना पञ्चधा धारै भोज्यस्यैषा प्रकीर्तिता ॥२॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy