SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरः। विद्यामदो धनमदस्तृतीयो जातिसमदः । मदा एते विलिप्तानामेतदेव सतां दमाः॥५५॥ जिता सभा वस्त्रवता सधनो गोमता जितः । अध्वा जितो यानवता सर्व शीलवता जितम् ॥५६॥ शीलं रक्षणीयमिति प्रकृतमन्यदृष्टान्तत्वेन ज्ञेयम् । शीलं प्रधानं पुरुषे तयस्येह विनश्यति । न तस्य जीवितेनार्थो न धनेन न तु बन्धुना ॥५७ ।। आढयानां मांसपरमं मध्यानां गोरसोत्तरम् । . तोयोत्तरं दरिद्राणां भोजनं भरतर्षभ ।। ५८ ॥ संपन्नतरमेवान्नं दरिद्राः भुञ्जते सदा।। क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ ५९ ॥ संपन्नतरं स्वादुतरं मिष्टमित्यर्थः । प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते । • दरिद्राणां हि राजेन्द्र त्वपि काष्टं हि जीर्यते ॥ ६ ॥ अवृत्तिभयमन्त्यानां मध्यानां मरणाद्भयम् । उत्तमानां तु सत्त्वानामवमानात्परं भयम् ॥ ६१ ॥ [१३ब ] ऐश्वर्यमदपापिष्ठाः सदा पानमदादयः । ऐश्वर्यमदमत्तो हि नापतित्वा विमाद्यति ॥ ६२ ॥ ऐश्वर्यमदपापिष्ठो निन्दिततरो येभ्यो मदेभ्य ऐश्वर्यमद एव पापिष्ठः पतनकारणं येषां ते । तथा इन्द्रियैरिन्द्रियार्थेषु वर्तमानरनिग्रहैः । तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ ६३॥ प्रहाक्रमणं नक्षत्रतापः स च तेषु जाताना पीडा । यो जितः पञ्चवर्गेण सहजेनात्महारिणा । आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ॥ ६४ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy