________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीनिकल्पतको इन्द्राय परमेश्वराय ।
पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः ।
पतयो बान्धवाः स्त्रीणां ब्राह्मणाः वेदबान्धवाः ॥ १९ ॥ मित्रं मण्डलस्थं बान्धवत्वं च तैरुपकृतत्वात् ।
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं शीलेन रक्ष्यते ॥ ५० ॥ योगोऽभ्यासः मजा तद्वर्तनम् ।
मानेन रक्ष्यते धान्यमश्वान्नक्षत्यनुक्रमः।
अभीक्ष्णदर्शनं गाश्च नियो रक्षत्यचेलता ॥ ५१ ॥ मानेन यत्तानिश्चयेन तस्य चौरैयनासम्भवात् अथवा मानेन मापनेन । मानहीनं हि स्थापितं धान्यं[१३]राक्षसा नयन्तीति लौकिकाः । अनुक्रमः प्रत्यहं चालनम् । अभीक्ष्णदर्शनं गा रक्षति । मध्येद्यासाद्य लाभे नाशसम्भवात् । अचेलता कुचैलता तदा हि बहिर्निर्गमनाभावात् । अचेलतेति वा प्रोषितभर्तृका. विषयम् ।
न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः।
अन्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ ५२ ॥ महाकुलस्य हि महत्कुलं निरीक्ष्याकार्यकरणे मतिः सज्जति सद्वृत्तानां तु नीचकुलजातानामपि अकार्यकरणे लजा भवति ।
यः ईर्षुः परवित्तेषु रूपे वीर्य कुलद्वये ।
सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥५३॥ परवित्तादीर्षा न कार्या इति भावः ।
अकार्यकरणाद्रीतः कार्याणां च विवर्जनात् ।
अकाले मन्त्रभेदाच येन मायेन तात्पबेत् ॥ ५४॥ अकार्यकरणादिह लोके परलोके च भयं, तथावश्यकर्तव्यानां विवर्जनाच । अकाले फलनिष्पत्तेः प्राक्, एभित्रिभिः भीतः संभ्रान्त इव भवति । एवमन्यैरपि मदकारकैर्यदि माघेदान्तो भवति न तत्पिबेत् ।
1 Corrupt.
For Private and Personal Use Only