SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः । पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा । वायूरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ ३८ ॥ धर्ममाचरतो राज्ञः सद्भिश्चरितमात्मनः । वसुदा व संपूर्ण वर्धयेद्भूमिवर्धिनी ॥ ३९ ॥ अथ सन्त्यजतो धर्ममधर्म चानुतिष्ठतः । प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ॥ ४० ॥ य एव यत्नः कुरुते परराष्ट्रावमर्दने । स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ॥ ४१ ॥ धर्मेण राष्ट्रं विन्देत धर्मेण प्रतिपालयेत् । धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ ४२ ॥ अप्युन्मत्तात्प्रलपतो बालाश्च परिसर्पतः । सर्वतः सारमादध्यादश्मभ्यः इव काञ्चनम् ॥ ४३ ॥ परिसर्पतोऽस्थिरत्वात्सर्वतो धावतेव । अव्याकृतानि सुधियां सुकृतानि ततस्ततः । संचिन्वन्धरि आसीत शिलाहारी शिलं यथा ॥ ४४ ॥ कणिकाधर्जनं शिल इति । गन्धेन गावः पश्यन्ति शास्त्रैः पश्यन्ति पण्डिताः । चारैः पश्यन्ति राजानश्चक्षुर्म्यामितरे जनाः ॥ ४५ ॥ भूयांसं लभते क्लेशं या गौर्भवति दुर्दहा । अथवा सुदुद्दाभावं नैवं तां विनियुज्यते ॥ ४६ ॥ सुशीलः स्यादित्यर्थः । यदतप्तं प्रणमति न तत्संतापमर्हति । यदा स्वयं नतं दारू न तत्संनामयन्त्यपि ॥ ४७ ॥ एतयोपमया धीरः सन्नमेत बलीयसे । इन्द्राय स प्रणमते नमते यो बलीयसे ॥ ४८ ॥ For Private and Personal Use Only ३१
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy