SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नीतिकल्पतरुः। यच्छक्यं ग्रसितुं प्रासं प्रस्तं परिणमेच्च यत् । हितं च परिणामायत्तदा भूमिमिच्छता ॥२७॥ वनस्पतेरपक्कानि फलानि प्रचिनोति यः। स नातोति रसं तेभ्यो बीजं चास्य विनश्यति ॥२८॥ यस्तु पकमुपादत्ते काले परिणतं फलं । फलादसं स भजते बीजाचैव फलं पुनः ॥२९॥ यथा मधु समाधत्ते रक्षन्पुष्पाणि षट्पदः । तद्वदर्थान्मनुष्येभ्य आदयादविहिंसया ॥३०॥ पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः ॥३१॥ किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः । इति कर्माणि संचिन्त्य कुर्यादा पुरुषो न वा ॥३२॥ प्रमाणं नैव जानातीत्यस्यवै निदर्शनमिदं पुनर्विमर्शार्थ दोषाणां दुरुहत्वादिति भावः। अनारभ्या एव भवन्त्यर्थाः केचित्तथागता । कृतः पुरुषकारो हि भवेधेषु निरर्थकः ॥ ३३ ॥ अगता अप्राप्ताः केचित्पर्वतपाटनादयः अनारभ्या एवाशक्यत्त्वात् , हिरण्यार्थे भिन्नक्रमः कृतोऽपीति । काश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् । क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ ३४ ॥ ऋजु पश्यति य सर्व चक्षुषानुपिबन्निव । आसीनमापि तृष्णीकमपि रज्यन्ति तं प्रजाः ॥ ३५॥ चक्षसा मनसा वाचा कर्मणा च चतुर्वि १२ब धम् । प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति ॥ ३६ ॥ यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव । सागरान्तामपि महीं स लब्ध्वा परिहीयते ॥ ३७ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy