________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
न किंचिदन्यदिक्पालसनिधानं विना प्रभो । ततः क्षेपं तयोर्दत्वा किंचित्कालं पुनः पुनः ॥ २२ ॥ आनीय शपथै राजा शोधयामास तं पुरा । प्रहप्रस्तं तमालोच्य वादिनं प्राह मा शुचः ॥ २३ ॥ गच्छ तत्र क्षुपश्चासौ साक्ष्यं दातेति निश्चयः । मद्धृत्यांस्त्वं समादाय क्षुपं पृच्छैतदग्रतः ॥ २४ ॥
चेद्वादः सत्यतोऽमी त्वां समाधास्यन्ति निश्चितम् । निशम्योन्मत्तवद्वाक्यं किंचिच्छिथिलिताशयः ॥ २५ ॥ महर्द्धिवाक्यं' मन्वानो दीनस्तैस्तत्र सोऽप्यगात् । प्रेरितो वचनं दत्त्वाप्यलब्ध्वा किंचिदप्यसौ ॥ २६ ॥ विमना लज्जितो भूत्वा जगाम सममेव तैः। अत्रान्तरे गते तस्मिन्राजाऽऽह प्रतिवादिनम् ॥ २७ ॥ घेलान्तरेऽप्रगं ब्रूहि किं तत्राप्तो भवेदसौ । मेति दैवबलात्तेन गदिते लब्धलक्ष्यपि ॥ २८ ॥ राजावहित्या' चतुरश्चके व्यापारमन्यतः । आगत्यासौ पुनः पृष्टः साक्ष्यमाप्तं त्वया न किम् ॥ २९ ॥ येन दीनतरश्चासि नेत्याह स्म स लज्जितः । सत्यं न दत्तं ते साक्ष्यं क्षुपेणानेन ततश्च नः ॥ ३० ॥ दत्तं भद्र विशुद्धोऽसि द्रव्यं मत्तो गृहाण तत् । इत्याश्वास्य तमुत्थाय रहो गत्वाह तं परम् ॥ ३१ ॥ आनाय्य देहि द्रव्यं तत्परथा हस्तनासिके ।' प्राप्तोस्यनुमतिं नो वा व्यंजयेनु' मतिं तव ॥ ३२ ॥ परंतु व्यजने पौरघोषणां केन ते भवेत् । [२३ ब स्वेच्छा प्रमाणमत्रार्थे यथेच्छसि तथा कुरु ॥ ३३ ॥
1 Corrupt.
2 [ Here the ms. adds in the margin हस्तनासिके प्राप्तोऽसीति त्वं हस्तमासिके प्राप्तोऽसि एतदुभयं च्छिनप्रति हस्तनासिके समाहारे द्वन्द्वैकत्वम् ।।
For Private and Personal Use Only