SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मौतिकल्पतरुः। धिमा दैवहतं किं नु राजाप्यधिकरिष्यति । यस्य मे लिखितं किंचिन्नैव नापि च साक्षिता ॥ १०॥ रहस्येकन यद्वृत्तं शून्ये किं नाम तत्र मे । । बलं सत्यापनायालं तथापि खलु साधये ॥ ११ ॥ मास्तु दृष्टं बलं किंचिदृष्टबलतो मया । राजा वेद्योऽत्र चास्तीह कला दिक्पालगा यतः ॥ १२ । इह राज्ञि दिक्पालगा कला दिक्पालांशः । ते दृष्ट्वा अपि सर्वत्र साक्षिणश्चेति शासनात् । राजावध्योक्तिमाश्राव्यश्चास्तु वा मास्तु वा फलं ॥ १३ ॥ इति निश्चयमासाद्य राजान्तिकमुपेत्य सः । हतोऽस्मीति समाक्रुश्य राजानं समबोधयत् ॥ १४ ॥ गत्वाग्रतः स्ववृत्तं तन्निवेथैवशुचार्दितः । दत्तावकाश एकान्ते प्रतीक्षामास तं पुनः ॥ १५ ॥ आगतोऽसौ क्षणादेव पृष्टोऽवादीदहो मम । । सौहार्दफलमेतेन दर्शितं धिग्विधि[ २३अ]च माम् ॥ १६ ॥ भक्तपीतमिदं मित्र यदि मेऽनर्थदं भवेत् । शंकेऽयारभ्य सकला सस्क्रियान्तर्धिमेष्यति ॥ १७ ॥ 'ततोऽपि दण्डभीत्यादि दर्शने व्यर्थतां गते । राजा वादिनमाहेनं नाणमात्रमपीह ते ॥ १८ ॥ निदर्शनं न नेत्याह सोऽपि तस्मै विशुद्धधीः । खिले यत्रार्पितं द्रव्यं तत्र किंचित्स्थलादिकम् ॥ १९ ॥ अस्ति नो दायिनेत्याह स पृष्टोऽपि पुनः पुनः । स्मर्यतां च तथाप्यत्र मास्ति किंचित्क थे' न । २० ॥ इति निर्बन्धतः पृष्टः स चाहेनं महीपतिं । आ स्मृतं दक्षिणे पार्श्वे क्षुपस्तत्रास्ति चोत्थितः ॥ २१ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy