________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। इति श्रुत्वास्य तेऽमात्यपुरोगामिवितस्ततः । इत्तदृक्षु' ददामीति स्वयं सोऽनुमतिं गतः ॥ ३४ ॥ इति लेख्यादिरहिते चापि वादे मनीषिणः । निर्णय यान्ति किं वाच्यं तत्र लेख्यादिसन्निधौ ॥ ३५ ॥ इति राजबुद्धिसूक्ष्मताकथनं नाम कुसुमम् ।
[२२] किं याचितं विजानन्ति यद्धीमन्तो नरान्तरम् । तिर्यक्ष्वपि गतो भावो धीमतां नास्ति दुर्घटः ॥१॥ तथा च शविरेकस्मिंश्चिद्वाम्यौ द्वे समाकृती। स संसुषवतुस्तकस्याः कतिपयैर्दिनैः ॥२॥ सतिर्विनष्टत्यस्याः सा संगत्या तामिमामपि ।
पपौ भेदमविदुषी ते चामूमावतुः समम् ॥ ३ ॥ ते वाम्यौ अमूं प्रसूतिं किशोरमित्यर्थः । आवतू ररक्षतुः, समं निर्विशेषम् ।
जात्वेकस्यां च यातायां तामेवानुययौ च सा । न किंचिद्विदे भेदं द्वयोर्जातेव साभवत् ॥ ४ ॥ अथ कालान्तरेनाथौ तयौविमतिमागतौ ।
ममेयं ममचैवेयमित्यन्योन्यं विचक्रतुः ॥५॥ विचक्रतुः विवाद चक्रतुः ।
परीक्षकैः परीक्षायां विहितायामथाप्यसौ । निर्विशेषोईयोर्भूत्वा न सन्देहो न्यवर्तत ॥ ६ ॥ यान्तीमनुययावेकामायान्तीमाययौ तथा । जघांस स पपौ द्वाभ्यां भेदो ज्ञातो न कर्हि चित् ॥ ७ ॥ दिनादिनं विवादेऽत्र विवृद्ध राजगामि तत् । वृत्तं बभूव सोऽप्यन विस्मितोऽभूनिरीक्ष्य तम् ॥ ८॥
1
Corrupt.
For Private and Personal Use Only