SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नीतिकल्पतरुः । मूर्च्छितो वृद्धिं प्राप्तोऽथवा पीडितः केनचित् । न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति । दत्वा न पश्चात्कुरुतेऽनुतापं प्रतीतो हृष्टः, न दुर्गतोऽस्मीति करोति मन्युं तमार्यशीलं परमाहुरर्थ्यम् ॥ ९ ॥ नास्तमेति नात्मानं गोपयति को मां पश्यतीति पापं न करोति, मन्युः शोकः । नस्त्रे सुखे कुरुतेऽतिहर्ष नान्यस्य दुःखे भवति प्रतीतः । न कर्थते सत्पुरुषार्थशीलः ॥ १० ॥ देशाचारान्समयान्ज्ञातिधर्मा न्बुभूषते यस्तु परावरज्ञः । स यत्र तत्राधिकृतः सदैव Acharya Shri Kailassagarsuri Gyanmandir दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम् । मतोन्मत्तैर्दुर्जनैश्च प्रवादं महाजनस्याधिपत्यं करोति ॥ ११ ॥ यस्मिन्देशे य आचारः कर्तव्यस्तं तथा करोति, समयान्प्रतिज्ञारूपान्नियमान् । यः प्रज्ञावान्वर्जयेत्स प्रधानम् ॥ १२ ॥ शमं शौचं दैवतं मङ्गलानि प्रायश्चित्तं विविधांल्लोकवादान् । एतानि यः कुरुते नैत्य [ ११ ब] कानि २७ परवचनेच्छया धर्मानुष्ठानं दम्भः, अनात्मन्यात्मधर्मोहः, द्वेषणप्रकृत्या पापक्रियारोपणं मत्सरः, बहुभिर्वैरम् पूगवैरम् । तस्योत्थानं देवता धारयन्ति ॥ १३ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy