________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
मूर्च्छितो वृद्धिं प्राप्तोऽथवा पीडितः केनचित् ।
न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति ।
दत्वा न पश्चात्कुरुतेऽनुतापं
प्रतीतो हृष्टः,
न दुर्गतोऽस्मीति करोति मन्युं तमार्यशीलं परमाहुरर्थ्यम् ॥ ९ ॥ नास्तमेति नात्मानं गोपयति को मां पश्यतीति पापं न करोति, मन्युः शोकः । नस्त्रे सुखे कुरुतेऽतिहर्ष
नान्यस्य दुःखे भवति प्रतीतः ।
न कर्थते सत्पुरुषार्थशीलः ॥ १० ॥
देशाचारान्समयान्ज्ञातिधर्मा
न्बुभूषते यस्तु परावरज्ञः ।
स यत्र तत्राधिकृतः सदैव
Acharya Shri Kailassagarsuri Gyanmandir
दम्भं मोहं मत्सरं पापकृत्यं
राजद्विष्टं पैशुनं पूगवैरम् । मतोन्मत्तैर्दुर्जनैश्च प्रवादं
महाजनस्याधिपत्यं करोति ॥ ११ ॥
यस्मिन्देशे य आचारः कर्तव्यस्तं तथा करोति, समयान्प्रतिज्ञारूपान्नियमान् ।
यः प्रज्ञावान्वर्जयेत्स प्रधानम् ॥ १२ ॥
शमं शौचं दैवतं मङ्गलानि
प्रायश्चित्तं विविधांल्लोकवादान् । एतानि यः कुरुते नैत्य [ ११ ब] कानि
२७
परवचनेच्छया धर्मानुष्ठानं दम्भः, अनात्मन्यात्मधर्मोहः, द्वेषणप्रकृत्या पापक्रियारोपणं मत्सरः, बहुभिर्वैरम् पूगवैरम् ।
तस्योत्थानं देवता धारयन्ति ॥ १३ ॥
For Private and Personal Use Only