SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ नीतिकल्पतरुः। देवतार्थ कर्म देवः, लोकव्यवहारसिद्धाधर्मा लोकवादाः, उत्थानमभ्युदयम् । समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथाश्च । गुणैर्विशिष्टांश्च पुरोददाति विपश्चितस्तस्य नयाः सुनीताः ॥ १४ ॥ मितं भुक्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृस्वा । ददाति मित्रेष्वपि याचितो य स्तमात्मवन्तं प्रजहत्यनाः ॥ १५ ॥ चिकीर्षितं विप्रकृतं च यस्य ____नान्ये जनाः कर्म विन्दति किश्चित् । मन्त्रे गुप्ते सम्यगनुष्ठिते च __ नाल्पोऽप्यस्य व्यथते कश्चिदर्थः ॥ १६ ॥ विप्रकृतं विरुद्धकृतं, व्यथते हस्ताश्यति । यः सर्वभूतप्रथमो विशिष्टः सत्यो मृदुर्दानकृच्छुद्धभावः । अतीव सन्धायति ज्ञातिमध्ये महामतिर्जन्य इव प्रसन्नः ॥१७॥ य आत्मनापत्रपते भृशं नरः स सर्वलोकेशवरो भवत्युत। अनन्ततेजाः सुमनाः समाहितः ___ स्वतेजसा सूर्य इवावभासते ॥१८॥ मात्मनापत्रपतेऽन्येनानुक्तोऽपि स्वकृतं व्यलीकं स्वयं ज्ञात्वा लज्जते। मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत । अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः ॥१९॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy