SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भौतिकल्पतरुः। दुःखं च काले सहते जितात्मा धुरंधरस्तस्य जिताः सपत्नाः ॥ ४ ॥ विद्वान्प्रतीकारज्ञः, अप्रमत्तः कार्यसीमाभिलाषी । अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धि परदाराभिमर्षम् । दम्भं स्तेयं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव ॥ ५ ॥ न संरंभेणारभतेऽर्थवर्ग चाकारितः शंसति सत्यमेव । न प्रश्नार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः ॥ ६॥ ( ११ अ ) संरंभेण परोत्कर्षदर्शनक्रोधेनार्थवर्ग स्वधनं नारभते, स्वधनमहमपि युगपद्वृद्धिं नयामि युगपञ्च वृद्धो भवामीति न प्रयुज्येत, अथवार्थवर्ग त्रिवर्ग संरंभेण क्रोधमात्रेण क्रोधावेशेन धर्मार्थकामान्न विनाशयेदित्यर्थः । आकारितः साक्ष्येण, मित्रार्थे मित्रप्रयोजने । न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाष्यं करोति । अत्याहिते किञ्चित्क्षमते विवादं सर्वत्र तादृग्ल्लभते प्रशंसाम् ॥ ७ ॥ नाभ्यसूयति गुणिनम् , अनुकम्पते दीनम् , न प्रातिभाष्यं करोति स्वप्रथितस्यास्य दानप्रसङ्गात् , अत्याहिते महाभये, तदानी विवादे क्रियमाणे कार्यनाशप्रसङ्गात् । यो नोद्धतं कुरुते जातुवेषं __न पौरुषेणापि विकत्थतेऽन्यान् । न मूछितः कटुकान्याह कंचि प्रियं सदा तं कुरुते जनोऽयम् ॥ ८ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy