SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भौतिकल्पतरुः। अर्थ महान्तमासाद्य विद्यामैश्वर्यमेव च । विचरल्यसमुनरो यः स पण्डित उच्यते ॥ १९ ॥ इति व्यावहारिकपण्डितसाक्षाल्लक्षणकथनाभिधं कुसुमम् । [९ अ] अथार्थिकं तल्लक्षणम् । यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च । विशेषविच्छ्तवान्क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् ॥ १ ॥ जानाति विश्वासयितुं मनुष्या न्विज्ञातदोषेषु ददाति दण्डम् । जानाति मात्राश्च तथा क्षमा च तं तादृशं श्रीर्जयते समप्रा ॥ ८ ॥ मात्राविषयान्हेयत्वेन जानाति, क्षमामुपादेयत्वेन । अथवा अक्षमामिति च्छेदः । सुदुर्बलं नाभिजानाति कंचि. द्युक्तो रिपुं सेवते बुद्धिपूर्वम् । न निग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥ ३ ॥ बुद्धिरेषा यत्कंचिदपि नातिदुर्बलं जानाति ततो बलार्जनेऽवलेपो न कार्यः, बलं सर्वथा समय॑म् , बलिनं रिपुं समीक्ष्य समाहितो भूत्वा रिपुं सेवेत, एतदाश्रितोऽसाविति लोकेष्वपि प्रदर्शयन् रिपुं सेवेतेति बुद्धिपूर्वमिति कथनस्याशयः । काले स्वविक्रमकाले । प्राप्यापदं न व्यथते कदाचि द्विदासमन्विच्छति चाप्रमत्तः । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy