SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। २४१ अथ तालुलक्षणम्-- श्वेतेन तालना दासी दुःखिता कृष्णतालुना । हरितेन च रूक्षेण रक्ततालुः सुशोभना ।। ९७ ॥ इति अत्रान्यत्र विस्तारः सिततालुनि वैधव्यं पाते प्रव्रजिता भवेत् । कृष्णे पतिवियोगार्ता रूक्षे भूरिकुटिम्बिनी ।। ९८ ॥ कण्ठे स्थूला सुवृत्ता च ... ' च लोहिता । य.... शुभा....' स्थूला कृष्णा च दुःखदा ॥ ९९ ॥ इति अथ स्मितलक्षणम् अलक्षितद्विजं किञ्चित किश्चित्स्फुल्लकपोलकम् ।। स्मितं प्रशस्तं सुदृशामनिमीलितलोचनम् ॥ १०० ॥ इति अथ नासालक्षणम्-- दीर्धेण नासिकाग्रेण नारी भवति कोपिनी । इस्खेन तु भवेदासी परकर्मकरी तथा ।। १०१ ॥ चिपिटा नासिका यस्या वैधव्यं साथ गच्छति । नातिदीर्घा न विस्तीर्णा सरला सौख्यकारिणी ॥ १०२ ॥ समवृत्तपुटा नासा लघुच्छिद्रा शुभावहा । स्थूलाग्रा मध्यनम्रा च न प्रशस्ता समुन्नता ॥ आकुश्चितारुणाग्रा च वैधव्यक्लेशदायनी ॥ १०३ ॥ इति अथ लोचनलक्षणम् दीर्घायुः चक्षुदैये' युगपत् द्वित्रिपिण्डितम् । उनताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् ॥ १०४ ।। मेषाक्षी केकराक्षी च महिषाक्षी न शोभना । पिङ्गनेत्रा भवेन्नारी अप्रिया चैव भामिनि ॥ 1 Corrupt. S1 For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy