________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६
नीति कल्पतरुः ।
वाक्संयमश्च नृपतेः सुदुष्करतमो मतः । अर्थवच विचित्रं च न शक्यं बहुभाषितुम् ॥ ८४ ॥ अभ्यवहति कल्याणं विविधं वाक्सुभाषिता । सैव दुर्भाषिता राजन्ननथीयोपपद्यते ॥ ८५ ॥ कर्णिनालीकनाराचा निर्हरन्ति शरीरतः । वाक्शरस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥ ८६ ॥ नालीकान् नलिकान्तरान्निसारिणः ।
Acharya Shri Kailassagarsuri Gyanmandir
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । बुद्धिं तस्यापकर्षन्ति सोऽर्वाचीनानि पश्यति ॥ ८७ ॥ [ १४ ब] अर्वाचीनानि विपर्यस्तानि ।
बुद्धौ कलुषभूतायां विनाशे पर्युपस्थिते । अनयो नयसंकाशो हृदयान्नापसर्पति ॥ ८८ ॥ सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् । उभे ते समे स्यातामार्जवं तु विशिष्यते ॥ ८९ ॥ अनृतवचने प्रह्लादं प्रति सुधन्ववाक्यम् ।
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः । यां च भाराभितप्ताङ्गो दुर्वियुक्ता स्म तां वसेत् ॥ ९० ॥ नगरप्रतिबद्धः सन् बहिर्द्वारे बुभुक्षितः । अमित्रान्भूयसान्पश्येद्दुर्वियुक्ता स्म तां वसेत् ॥ ९१ ॥ न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।
यं हि रक्षितुमिच्छन्ति बुद्धया संयोजयन्ति तम् ॥ ९२ ॥ यथा यथा हि पुरुषः कल्याणे कुरुते मतिम् । तथा तथा हि सर्वार्थाः सिध्यन्ते नात्र संशयः ॥ ९३ ॥ न च्छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् । तु शकुन्ता इव जातपक्षा रछन्दांस्येिनं प्रजइत्यन्तकाले ॥९४॥
For Private and Personal Use Only