SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३६ नीति कल्पतरुः । वाक्संयमश्च नृपतेः सुदुष्करतमो मतः । अर्थवच विचित्रं च न शक्यं बहुभाषितुम् ॥ ८४ ॥ अभ्यवहति कल्याणं विविधं वाक्सुभाषिता । सैव दुर्भाषिता राजन्ननथीयोपपद्यते ॥ ८५ ॥ कर्णिनालीकनाराचा निर्हरन्ति शरीरतः । वाक्शरस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥ ८६ ॥ नालीकान् नलिकान्तरान्निसारिणः । Acharya Shri Kailassagarsuri Gyanmandir यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । बुद्धिं तस्यापकर्षन्ति सोऽर्वाचीनानि पश्यति ॥ ८७ ॥ [ १४ ब] अर्वाचीनानि विपर्यस्तानि । बुद्धौ कलुषभूतायां विनाशे पर्युपस्थिते । अनयो नयसंकाशो हृदयान्नापसर्पति ॥ ८८ ॥ सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् । उभे ते समे स्यातामार्जवं तु विशिष्यते ॥ ८९ ॥ अनृतवचने प्रह्लादं प्रति सुधन्ववाक्यम् । यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः । यां च भाराभितप्ताङ्गो दुर्वियुक्ता स्म तां वसेत् ॥ ९० ॥ नगरप्रतिबद्धः सन् बहिर्द्वारे बुभुक्षितः । अमित्रान्भूयसान्पश्येद्दुर्वियुक्ता स्म तां वसेत् ॥ ९१ ॥ न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यं हि रक्षितुमिच्छन्ति बुद्धया संयोजयन्ति तम् ॥ ९२ ॥ यथा यथा हि पुरुषः कल्याणे कुरुते मतिम् । तथा तथा हि सर्वार्थाः सिध्यन्ते नात्र संशयः ॥ ९३ ॥ न च्छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् । तु शकुन्ता इव जातपक्षा रछन्दांस्येिनं प्रजइत्यन्तकाले ॥९४॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy