SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भौतिकल्पतरः। मानाग्निहोत्रमुतमानमौनं मानेनाधीतमुत मानयज्ञः । एतानि चत्वार्यभयंकराणि भयं प्रयच्छन्त्ययथाकृतानि ॥९५॥ मानं कालः, अयथाकृतान्यकालकृतानि । तृणोल्कया ज्ञायते जातरूपं. __ युगे भद्रो व्यवहारे च साधुः । शूरोभयेष्वर्थकृच्छेषु धीरः कृच्छ्राखापत्सु सुहृदश्चारयश्च ॥ ९६ ॥ तृणोल्केव तृणोल्कानि कषरेखा, युगे लांगलवाहकाष्ठे, भद्रो वृक्षः । जरा रूपं हरति धैर्यमाशा ___ मृत्युः प्राणान्धर्मचर्यामसूया । क्रोधः श्रियं शीलमनार्यसेवा । हियं कामः सर्वमेवाभिमानः ॥ ९७ ॥ श्री/धर्मात्प्रभवति मङ्गल्यात्संप्रवर्तते । दाक्ष्याच्च कुरुते मूलं संयमा प्रतितिष्ठति ॥ ९८ ॥ दाक्ष्यं शीघ्रकारित्वं, संयमो व्यसनत्यागः, प्रतितिष्ठति प्रतिसंहृताप्यन्येन बलादायाति । [१५] अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमःशमश्च । पराक्रमश्च बहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ ९९।। कौल्यं कुलाचारः। - एतान्गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्य । राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणो विभाति ॥१०॥ एष राजसत्कारः तस्माद्राजव्यवहारोऽतिविषम इत्यर्थः । अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि । चत्वार्येषमन्ववेतानि सद्भिश्चत्वार्यषामन्ववयन्ति सन्तः ॥ १०१॥ अन्ववेतानि सत्संगल्या प्राप्तानि भवन्ति दमादिचतुष्टयं तु सन्तोऽनुगच्छन्ति एतदनुसरणेन सत्त्वं भवतीत्यर्थः । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy