SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरः। इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा। अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥ १०२॥ तत्र पूर्वो चतुर्वर्गो दम्भार्थमपि सेव्यते । उत्तरस्तु चतुर्वर्गो नामहात्मसु तिष्ठति ॥ १०३ ॥ असत्यपि सत्यादौ दम्भार्थमपि यज्ञादि सम्भवात् । न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न चरन्ति धर्मम् । नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनाभ्युपेतम् ॥ १०४ ॥ सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् । शौर्य च चित्रभाष्यं च दशसंसर्गयोनयः ॥ १०५॥ रूपं शुचिविषयता, एते दशसंसर्गयोनयः एतद्युक्तैः संसर्गो विधेयः इत्यर्थः । 'स्वर्गयोनयः' इति पाठे स्वर्गागतचिहानि । पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् । पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥ १०६ ॥ पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः । वृद्धप्रज्ञः पुण्यमेव क्षिप्रमारभते नरः ॥ १०७ ॥ असूयको दन्दशूको निष्ठुरो वैरकृन्नरः । स कृच्छं महदाप्नोति नचिरात्पापमाचरन् ॥ १०८ ॥ दन्दशूकोऽरुन्तुदः । अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा । अकृच्छ्रे महदानोति सर्वत्र च विरोचते ॥ १०९ ॥ [१५ ब ] अकृच्छ्रे सुखम् ।। प्रज्ञामेवागमयति प्राज्ञेभ्यो यः स पण्डितः । प्राज्ञो ह्यवाप्य धर्मार्थों शक्नोति मुखमेधितुम् ॥ ११० ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy