SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। गुरोः शिष्यः स चरणं बलाद्ग्राव्णा बभञ्ज ह। मुक्ताक्रन्दे गुरौ तस्मिन्कुशिष्योऽन्यैः प्रविश्य सः ॥ ७ ॥ ताज्यमानः सशोकेन गुरुणानेन मोचितः । अन्येयुः सोऽपरः शिष्यः प्राप्तो प्रामाद्विलोक्य ताम् ।।८॥ पादपीडां गुरुपृष्टवृत्तान्तः प्रज्वलन्क्रुधा । नाहं धनजिनं पादं तस्य संबधिनो द्विषः ॥ ९॥ इत्याकृष्य द्वितीयाधिं गुरोस्तस्य बभञ्ज सः।। ततोऽत्र ताइयमानोऽन्यैरपि भग्नोभयाज्रिणा ॥ १० ॥ गुरुणा तेन कृपया दुःशिष्यः सोऽप्यमुच्यत । सर्वद्वेष्योपहास्यौ तौ शिष्यौ द्वौ ययतुस्ततः । गुरुश्च क्षमया श्लाध्यः स्वस्थः सोऽप्यभवत्क्रमात् ॥११॥ एवमन्योन्यविद्विष्टो मूर्खः परिजनः प्रभुः । स्वामिनोऽयं निहन्त्येव न चात्महितमश्नुते ॥ १२ ॥ इत्यन्योन्यविद्वेषिमूर्खाभिधं पश्चसप्ततितम कुसुमम् । [७६ ] विशेषज्ञात्यता पुंसां न जातु[५८अ विफला भवेत् । तदज्ञाने ध्रुवं स्थूलदार्शनां स्यात्पराभवः ॥ १॥ अल्पोऽपि हि गुणो जातु कस्यचिद्धितकृन्मनः । नान्तरज्ञेन हेयोसावापातबहुदर्शिना ॥ २ ॥ तथा च द्विशिरःसर्पवृत्तान्तोऽयं निशम्यताम् । कस्याप्यहेर्द्व शिरसी अभूतामग्रपुच्छयोः ॥ ३ ॥ पौच्छं शिरस्त्वभूदन्धं चक्षुष्मत्प्रकृतं पुनः । अहं मुख्यमहं मुख्यमित्यासीदाग्रहस्तयोः ॥ ४ ॥ सर्पस्तु प्रकृतेनैव मुखेन विचचार सः । एकादास्य शिरः पौच्छं मार्गे कष्टमवापतत् ॥ ५॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy