SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० नीतिकल्पतरुः। वेष्टयित्वा दृढं तच्च सर्पस्यास्यात्कणद्गतिम् । ततस्तबलवन्मेने स सर्पो तु शिरोजयि ॥ ६ ॥ तेनैवान्धेन स ततः समुखेन भ्रमनहिः । अवटाग्नौ परिभ्रष्टो मार्गादृष्टेरदह्यत ॥ ७ ॥ एवं गुणस्य येऽल्पस्य बहवो नान्तरं विदुः । तद्धीनगुणसङ्गेन मूर्खा यान्ति पराभवम् ।। ८ ।। इत्यविशेषज्ञमूर्खाभिधं षट्सप्ततितमं कुसुमम् । [७७ ] अविधेयं करोल्यज्ञो न च जानाति गृहितुम् । तथा च श्रूयतामत्र मूर्खस्तण्डुलभक्षकः ॥ १ ॥ आगात्कश्चित्पुमान्मूर्खः प्रथमं श्वाशुरं गृहम् । स तत्र तण्डुलांश्च पाकार्य स्थापितान्सितान् ॥ २॥ दृष्ट्वा भक्षयितुं तेषां मुष्टिं प्राक्षिपदानने । तत्क्षणोपगतायां च श्वश्चां मूर्खः स तण्डुलान् ॥ ३ ॥ नाशकत्तानिगरितुं न चापि ... हिया । त ...... गल्लन्त निरालापमवेक्ष्य च ॥ ४ ॥ तद्रोगशङ्कयाहूय पतिं श्वश्रूः समानयत् ।। सोऽप्यालोक्य निनायाशु वैद्यं वैद्योऽप्यपाटयत् ॥ ५॥ शोहशङ्की हनुं तस्य मूढास्याक्रम्य मस्तकम् । निर्ययुलॊकहास्येन समं तस्माच्च तण्डुलाः ।। ६ ।। इति तण्डुलभक्षकमूर्खाभिधं सप्तसप्ततितमं कुसुमम् । [७८] सद्योगः सविमर्शश्च धेयो भृत्यो मनीषिणा । उद्युक्तेन परं किंचित्कार्य नैव प्रसिध्यति ॥ १ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy