SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८ नीतिकल्पतरुः। न चास्मै स्थितसंवित्तान्पणानेष ददौ तदा । [५७ब]अथाढयस्तेन विज्ञप्तस्तस्कृते वैणिकेन सः ॥ ५ ॥ उवाच किं त्वया दत्तं येन प्रतिददामि ते । गीतवाद्येन मे क्षिप्रं त्वया श्रुतिसुख कृतम् ॥ ६॥ तथैव पारितोषेण कृतं क्षिप्रं मयापि ते। तच्छत्वा विहिताशोऽपि हसित्वा वैणिको ययौ ॥ ७ ॥ कीनाशोक्त्यानया किं न हासो ... ' जायते । आढयत्वं नाम तदिदं चित्तौदार्य प्रगीयते । नाढयत्वं धनवत्त्वं यदकिंचनसमं मतम् ॥ ॥८॥ इति कीनाशमूर्खाभिधं चतुस्सप्ततितमं कुसुमम् । [७५] न चापि मूर्खभृत्यौ द्वौ परस्परविरोधिनौ । रक्ष्यावनथेपाताय तयो रक्षा निशम्यताम् ।। १ ।। गुरुः कस्याप्यभूतां द्वा शिष्यावन्योन्यमन्थरौ । तयोरेको गुरोस्तस्य दक्षिणं पादमन्वहम् ॥ २ ॥ अभ्यचं क्षालयामास वामं चैवं तथेतरः। दक्षिणाभ्यञ्जके जातु ग्रामं संप्रेषिते गुरुः ॥ ३ ॥ अभ्युक्तवामपादं तं द्वितीयं शिष्यमभ्यधात् । त्वमेव दक्षिणं पादमभ्यज्य क्षालयस्व मे ॥ ४ ॥ श्रुत्वैतन्मूर्खशिष्योऽसौ स तं स्वैरमभाषत । प्रतिपक्षस्य संबन्धी न पादोऽभ्यज्य एव मे ॥ ५ ॥ एवमुक्तवतश्चास्य निर्बन्धं सोऽकरोद्गुरुः । ततो विपक्षस्तच्छिष्यरोषादादाय तस्य तम् ।। ६ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy