________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
नीतिकल्पतरुः।
संभाव्य तान्गतान्दूरे परानयनविक्लवान् । जीवोत्यायं समास्फाल्य जलस्यन्तिकमप्सरः ॥ १५ ॥ जालान्याकृष्य ते तत्र प्रयत्ननिरतास्ततः । आयतं प्रोच्छलद्गात्रं गृहीत्वा तटमाययुः ॥१६॥ कुठारान्समुपादाय मामेति कृतसंविदः । खण्डशस्तं क्रुधा कृत्वाऽऽदाय जग्मुर्यथागतम् ॥ १७ ॥ इति पाकं समालोच्य विचारत्वरयोर्बुधः । समाहितमतिर्भूत्वा विचारनिरतो भवेत् ॥ १८ ॥ लोभायाधिक्यतः क्रोधाविर्भावाच्चाप्यसौक्रिया । न जातु धीमता कार्या दूषणासौ गरीयसाम् ॥ १९ ॥ बुद्धिवलगां समुत्सृज्य क्रोधदुर्वा जिगो हि यः । धावते पतनं तस्य सुलभ स्यात्पदेपदे ॥ २० ॥ शिरः पादौ समालोच्य धीमान्कार्यशरीरिणः । विचारामृतसेकेन पुष्टिं कुर्यान्निरंतरम् ॥ २१ ॥ तन्मास्तु यां क्रियां कृत्वा ब्रीडास्यात्कार्यकारिणाम् । पश्चातापोऽपि वा हा ' किं कार्यमेतत्कृतं मया ॥ २२ ॥ धराधिपत्यकार्येषु नैव धोरणधोरणैः । पदं विधेयं संधार्य संधार्येषोचिता क्रिया ॥ २३ ॥ शतशः पुरुषानेकक्षमा मारयितुं क्षणात् । शक्तानां गण्यते शक्तिर्यदि जीवेत संस्थितः ॥ २४ ॥ दृष्टं विमृष्यकर्तृणां सदावदनमुज्वलम् । [ ९ अ निन्दापङ्कावृतं चापि कार्ये साहसकारिणाम् ॥ २५ ॥ इत्थं च कोपवेलायां नृपेणाज्ञाकषां बलात् । प्रत्यावर्त्य समाधेयं दृढकार्यान्तदर्शिना ॥ २६ ॥
इति मकराख्यानं नाम कुसुमम् ॥ ७॥
1 Corrupt.
For Private and Personal Use Only