________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1 Corrupt.
नीतिकल्पतरुः ।
विमृष्यकारिता नाम कार्यशोभाविधायिनी ।
अविमृष्यक्रिया नूनं कार्यमालिन्यकारणम् ॥ ४ ॥ शनैः शनैः क्रियारब्धा बलिने स्वेष्ट सिद्धये । पर्यवस्यशयप्राप्ता भवेदिति विनिश्चयः ॥ ५ ॥ क्रियोष्मणा समारब्धा विदग्धा दुर्बला सती । अप्राप्याभीप्सितं पुंसां बलाद्धस्तात्पलायते || ६ || न परं स्वार्थनाशाय त्वरेयं भुवि जायते । लोकभारः स्वलज्जा च विशेषोऽधिक ईक्ष्यते ' ॥ ७ ॥ अत्राप्युदाहरन्तीदं मकराख्यनमुत्तमम् ।
'आसीत्सरसि कस्मिंश्चिन्मकरत्रितयं पुरा । तत्राद्यो यद्भव[ ८ ब]नामा द्वितीयोऽतीतदर्श्यपि । प्रत्युत्पन्नमतिश्चापि तृतीयस्तत्क्रियां ब्रुवे । ॥ ८॥ कदाचिज्जालिकास्तत्र समायाता यदृच्छया ।
विलोक्य सरसस्तस्य निम्नौनत्यं धृतिं दधुः ॥ ९ ॥ अथ निर्गममार्गाणां स्तैमित्याच्छङ्किताशयः । द्वितीयोऽसौ समास्फाल्य स्रवन्मार्गेण निर्गतः ॥ १० ॥ परितो रुद्धवाहां तां विधाय सरसों च ते । जालान्याच कृषुस्तत्र तृतीयोऽसौ समागतः तदोत्पन्नमतित्वात्सोऽभिनीय मृतकाकृतीम् । ततः सुदूराद्विक्षिप्तो विचारनिरतोऽभवत् ॥ १२ ॥ येनाभिनयेनाहं विमुक्तो मरणादसौ ।
११ ॥
कथं हीयेत मयका विचारो' मुक्तिकारणम् ॥ १३ ॥ अस्तु किं नामया कुर्युरेतेस्सद्बधजीविनः' ।
विचारोऽयं न हातव्यो दृश्यतां किं समापतेत् ॥ १४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१९