SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 Corrupt. नीतिकल्पतरुः । विमृष्यकारिता नाम कार्यशोभाविधायिनी । अविमृष्यक्रिया नूनं कार्यमालिन्यकारणम् ॥ ४ ॥ शनैः शनैः क्रियारब्धा बलिने स्वेष्ट सिद्धये । पर्यवस्यशयप्राप्ता भवेदिति विनिश्चयः ॥ ५ ॥ क्रियोष्मणा समारब्धा विदग्धा दुर्बला सती । अप्राप्याभीप्सितं पुंसां बलाद्धस्तात्पलायते || ६ || न परं स्वार्थनाशाय त्वरेयं भुवि जायते । लोकभारः स्वलज्जा च विशेषोऽधिक ईक्ष्यते ' ॥ ७ ॥ अत्राप्युदाहरन्तीदं मकराख्यनमुत्तमम् । 'आसीत्सरसि कस्मिंश्चिन्मकरत्रितयं पुरा । तत्राद्यो यद्भव[ ८ ब]नामा द्वितीयोऽतीतदर्श्यपि । प्रत्युत्पन्नमतिश्चापि तृतीयस्तत्क्रियां ब्रुवे । ॥ ८॥ कदाचिज्जालिकास्तत्र समायाता यदृच्छया । विलोक्य सरसस्तस्य निम्नौनत्यं धृतिं दधुः ॥ ९ ॥ अथ निर्गममार्गाणां स्तैमित्याच्छङ्किताशयः । द्वितीयोऽसौ समास्फाल्य स्रवन्मार्गेण निर्गतः ॥ १० ॥ परितो रुद्धवाहां तां विधाय सरसों च ते । जालान्याच कृषुस्तत्र तृतीयोऽसौ समागतः तदोत्पन्नमतित्वात्सोऽभिनीय मृतकाकृतीम् । ततः सुदूराद्विक्षिप्तो विचारनिरतोऽभवत् ॥ १२ ॥ येनाभिनयेनाहं विमुक्तो मरणादसौ । ११ ॥ कथं हीयेत मयका विचारो' मुक्तिकारणम् ॥ १३ ॥ अस्तु किं नामया कुर्युरेतेस्सद्बधजीविनः' । विचारोऽयं न हातव्यो दृश्यतां किं समापतेत् ॥ १४ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only १९
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy