________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। ‘पञ्चकेयमतो लोके सभा रूढिं गता तया ।
न जात्वेषा विपर्येति पञ्चस्वीश इति स्थितिः' ॥ ४ ॥ इति अत्रार्थः-- स्वयं स्वपदे चतुर्भिर्विवेचनादिकर्तृत्वं यात्रेति पञ्चकापञ्च (८ ब) संज्ञा सभा लोके रूढिं गता यत्र कुत्रापि व्यवहारे सभापश्चकेति गीयते इति । अस्या महत्त्वमाह। अनयेतिः- अनया पञ्चकलक्षणया सभयेयं यात्रा न जातु विपर्येति फलकाले विसंवादं नामोति । अत्रापि लौकिकमाभाषणकमुत्थापयति । पञ्चस्वितिः- पञ्चसु परमेश्वर इति लौकिका अपि वदन्तीति अत एव पश्चा• यतनपूजापि लोके मुख्यतया रूढेति ।
___इति समेत्यकारणाभिधं कुसुमम् ॥ ६॥
[७] अस्याः कर्तव्यशेषायाह मुक्त्वेति । तस्मादितिः-यस्मानीतेरेवमपेक्षानुसारेणैकानेकज्येष्ठकनिष्ठादिरूपेण कर्तव्यत्त्वमस्ति तस्माद् घटना कार्यसंगतिमाकलय्य चित्तेन विमृष्येदं कर्तव्यमिति साहसमविचारस्वरां सम्भ्रमं त्यक्त्वानयारीत्याचरतां व्यवहरतां कासौ कलना कार्यचिन्ता या हस्तं न श्रयेत् स्वविधेया न भवेत् । त्वरयावश्यं कार्यनाशदर्शनाद्विचारक्षमे कार्ये न त्वरा कार्येति दैत्यसर्गत्वादस्याः । तथा चोक्तम् :
'मदोद्धतमतीन्दैत्यानुन्मूलयितुमञ्जसा । यासौ भगवता रीतिः स्थापितासौ त्वरा मता ॥१॥ पूर्वापरानुसन्धानवैकल्यं या त्वरास्ति सा । नास्तिक्यमथ वा भ्रान्तिरविचारो क्षमापि वा ॥२॥ इति 'तितिक्षया विचारेण या विधेयाद्रवर्तना' । सैषास्तिक्यं विशुद्धोऽसौ संकल्पश्चैश्वरीगतिः ।। ३॥ .
1 Corrupt.
For Private and Personal Use Only