SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। ‘पञ्चकेयमतो लोके सभा रूढिं गता तया । न जात्वेषा विपर्येति पञ्चस्वीश इति स्थितिः' ॥ ४ ॥ इति अत्रार्थः-- स्वयं स्वपदे चतुर्भिर्विवेचनादिकर्तृत्वं यात्रेति पञ्चकापञ्च (८ ब) संज्ञा सभा लोके रूढिं गता यत्र कुत्रापि व्यवहारे सभापश्चकेति गीयते इति । अस्या महत्त्वमाह। अनयेतिः- अनया पञ्चकलक्षणया सभयेयं यात्रा न जातु विपर्येति फलकाले विसंवादं नामोति । अत्रापि लौकिकमाभाषणकमुत्थापयति । पञ्चस्वितिः- पञ्चसु परमेश्वर इति लौकिका अपि वदन्तीति अत एव पश्चा• यतनपूजापि लोके मुख्यतया रूढेति । ___इति समेत्यकारणाभिधं कुसुमम् ॥ ६॥ [७] अस्याः कर्तव्यशेषायाह मुक्त्वेति । तस्मादितिः-यस्मानीतेरेवमपेक्षानुसारेणैकानेकज्येष्ठकनिष्ठादिरूपेण कर्तव्यत्त्वमस्ति तस्माद् घटना कार्यसंगतिमाकलय्य चित्तेन विमृष्येदं कर्तव्यमिति साहसमविचारस्वरां सम्भ्रमं त्यक्त्वानयारीत्याचरतां व्यवहरतां कासौ कलना कार्यचिन्ता या हस्तं न श्रयेत् स्वविधेया न भवेत् । त्वरयावश्यं कार्यनाशदर्शनाद्विचारक्षमे कार्ये न त्वरा कार्येति दैत्यसर्गत्वादस्याः । तथा चोक्तम् : 'मदोद्धतमतीन्दैत्यानुन्मूलयितुमञ्जसा । यासौ भगवता रीतिः स्थापितासौ त्वरा मता ॥१॥ पूर्वापरानुसन्धानवैकल्यं या त्वरास्ति सा । नास्तिक्यमथ वा भ्रान्तिरविचारो क्षमापि वा ॥२॥ इति 'तितिक्षया विचारेण या विधेयाद्रवर्तना' । सैषास्तिक्यं विशुद्धोऽसौ संकल्पश्चैश्वरीगतिः ।। ३॥ . 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy