SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः | नास्मादृतेऽन्यदस्तीह सम्भाव्यापदमायतौ । असौ विधेयः सद्वैद्यैरभ्यस्तमतिभिः सदा ॥ ९॥ ३ आयव्ययपरिज्ञान चतुरैर्दीर्घदर्शिभिः । ( ७ ब ) आरब्धोऽयं विदां सत्यं सत्फलाय दृढं भवेत् ॥ १० ॥ उक्तं च प्राक्तनैज्यैष्ठकनिष्ठोत्तमपामरैः । प्रतीतिपात्रैरेषा धीः कर्तव्या भव्यबुद्धिभिः ॥ ११ ॥ कदापि संभवत्येषा धीः कनिष्ठार्वतामपि या ज्येष्ठोत्तम साधूनां मनोरथपथातिगा ॥ १२ ॥ इति अलं वा बहुना यत्र परलोकमार्गे स्वजनबन्धादित्यागेनैक एवं गच्छतीति लोके प्रसिद्धिः । तत्रापि नैकस्यास्य निर्वाह इति दृष्टान्तद्वारेणावतारयति । अमुत्रेतिः- अमुत्र परलोके सामस्त्यमेव कार्यसाधकं भाविजन्मान्तरसाधकं तत्र किं वक्तव्यं सर्व संभारभरित इह लोक इति । परलोकमार्ग ह्यसौ लोकप्रसिद्धैक एव गच्छन् सहाय एव तत्रापि गच्छतीति । तथा च सूत्रकारः ' तदनन्तरप्रतिपत्तौ रंहतिसंपरिष्वक्तः प्रश्ननिरूपणाभ्यामिति' । १७ अनेन हीन्द्रियप्राणमात्रासहितस्यैव व्यावहारिकजीवस्य प्रयाणं ब्रूते इति । अथ च उक्तं परमेश्वर एकोऽसहाय एव स्वविधेयं निर्वहतीति किमित्यपूर्वमन्यदुत्थापितमिति न मन्तव्यमित्यवतारयति । अमुत्रापीति:- अमुत्र परमेश्वरेप्येवं ससहाय एवासावपि करोतीति स्वकर्तव्ये प्रथमं स्वविभूतिप्रसारणात् । तथा च निदर्शितम् । तथा च स्वयमीशोऽसौ स्थित्वान्तश्चतुरात्मना । विविच्य कुरुते यात्रां तदभावे कुतः स्थितिः ॥ १३ ॥ इति अत्रार्थ:- स्वयमन्तर्यामितया स्थित्वा चतुरात्मनान्तःकरण चतुष्कतदधिष्ठातृसंकर्षाणां चतुष्कतया विविच्य चित्संकल्पनिश्चयाहन्ताभिः पृथक्कृत्य यात्रां लोकव्यवहारं कुरुते इति । अत्रैवोक्तमर्थं व्यतिरेकमुखेन द्रढयति । तदभावे इति तथा चोक्तम् For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy